View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.4 जटापाठ - देवा मनुष्याः पितरः - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) दे॒वा म॑नु॒ष्या॑ मनु॒ष्या॑ दे॒वा दे॒वा म॑नु॒ष्याः᳚ ।
2) म॒नु॒ष्याः᳚ पि॒तरः॑ पि॒तरो॑ मनु॒ष्या॑ मनु॒ष्याः᳚ पि॒तरः॑ ।
3) पि॒तर॒स्ते ते पि॒तरः॑ पि॒तर॒स्ते ।
4) ते᳚ ऽन्यतो॒ ऽन्यत॒स्ते ते᳚ ऽन्यतः॑ ।
5) अ॒न्यत॑ आस-न्नास-न्न॒न्यतो॒ ऽन्यत॑ आसन्न् ।
6) आ॒स॒-न्नसु॑रा॒ असु॑रा आस-न्नास॒-न्नसु॑राः ।
7) असु॑रा॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒स्यसु॑रा॒ असु॑रा॒ रक्षाग्ं॑सि ।
8) रक्षाग्ं॑सि पिशा॒चाः पि॑शा॒चा रक्षाग्ं॑सि॒ रक्षाग्ं॑सि पिशा॒चाः ।
9) पि॒शा॒चा स्ते ते पि॑शा॒चाः पि॑शा॒चा स्ते ।
10) ते᳚ ऽन्यतो॒ ऽन्यत॒ स्ते ते᳚ ऽन्यतः॑ ।
11) अ॒न्यत॒ स्तेषा॒-न्तेषा॑ म॒न्यतो॒ ऽन्यत॒ स्तेषा᳚म् ।
12) तेषा᳚-न्दे॒वाना᳚-न्दे॒वाना॒-न्तेषा॒-न्तेषा᳚-न्दे॒वाना᳚म् ।
13) दे॒वाना॑ मु॒तोत दे॒वाना᳚-न्दे॒वाना॑ मु॒त ।
14) उ॒त य-द्यदु॒तोत यत् ।
15) यदल्प॒ मल्पं॒-यँ-द्यदल्प᳚म् ।
16) अल्प॒म् ँलोहि॑त॒म् ँलोहि॑त॒ मल्प॒ मल्प॒म् ँलोहि॑तम् ।
17) लोहि॑त॒ मकु॑र्व॒-न्नकु॑र्व॒न् ँलोहि॑त॒म् ँलोहि॑त॒ मकु॑र्वन्न् ।
18) अकु॑र्व॒-न्त-त्तदकु॑र्व॒-न्नकु॑र्व॒-न्तत् ।
19) त-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ त-त्त-द्रक्षाग्ं॑सि ।
20) रक्षाग्ं॑सि॒ रात्री॑भी॒ रात्री॑भी॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ रात्री॑भिः ।
21) रात्री॑भि रसुभ्न-न्नसुभ्न॒-न्रात्री॑भी॒ रात्री॑भि रसुभ्नन्न् ।
21) रात्री॑भि॒रिति॒ रात्रि॑ - भिः॒ ।
22) अ॒सु॒भ्न॒-न्ताग्​ स्ता न॑सुभ्न-न्नसुभ्न॒-न्तान् ।
23) ता-न्थ्सु॒ब्धा-न्थ्सु॒ब्धा-न्ताग्​ स्ता-न्थ्सु॒ब्धान् ।
24) सु॒ब्धा-न्मृ॒ता-न्मृ॒ता-न्थ्सु॒ब्धा-न्थ्सु॒ब्धा-न्मृ॒तान् ।
25) मृ॒ता न॒भ्य॑भि मृ॒ता-न्मृ॒ता न॒भि ।
26) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि ।
27) व्यौ᳚च्छ दौच्छ॒-द्वि व्यौ᳚च्छत् ।
28) औ॒च्छ॒-त्ते त औ᳚च्छ दौच्छ॒-त्ते ।
29) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
30) दे॒वा अ॑विदु रविदु-र्दे॒वा दे॒वा अ॑विदुः ।
31) अ॒वि॒दु॒-र्यो यो॑ ऽविदु रविदु॒-र्यः ।
32) यो वै वै यो यो वै ।
33) वै नो॑ नो॒ वै वै नः॑ ।
34) नो॒ ऽय म॒य-न्नो॑ नो॒ ऽयम् ।
35) अ॒य-म्म्रि॒यते᳚ म्रि॒यते॒ ऽय म॒य-म्म्रि॒यते᳚ ।
36) म्रि॒यते॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि म्रि॒यते᳚ म्रि॒यते॒ रक्षाग्ं॑सि ।
37) रक्षाग्ं॑सि॒ वै वै रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ वै ।
38) वा इ॒म मि॒मं-वैँ वा इ॒मम् ।
39) ई॒मम्(2) घ्न॑न्ति घ्नन्ती॒म मि॒मम्(2) घ्न॑न्ति ।
40) घ्न॒न्तीतीति॑ घ्नन्ति घ्न॒न्तीति॑ ।
41) इति॒ ते त इतीति॒ ते ।
42) ते रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ ते ते रक्षाग्ं॑सि ।
43) रक्षा॒ग्॒ स्युपोप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्युप॑ ।
44) उपा॑मन्त्रयन्ता मन्त्रय॒न्तो पोपा॑ मन्त्रयन्त ।
45) अ॒म॒न्त्र॒य॒न्त॒ तानि॒ तान्य॑मन्त्रयन्ता मन्त्रयन्त॒ तानि॑ ।
46) तान्य॑ब्रुव-न्नब्रुव॒-न्तानि॒ तान्य॑ब्रुवन्न् ।
47) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् ।
48) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै ।
49) वृ॒णा॒म॒है॒ य-द्य-द्वृ॑णामहै वृणामहै॒ यत् ।
50) यदसु॑रा॒ नसु॑रा॒न्॒. य-द्यदसु॑रान् ।
॥ 1 ॥ (50/51)

1) असु॑रा॒न् जया॑म॒ जया॒मासु॑रा॒ नसु॑रा॒न् जया॑म ।
2) जया॑म॒ त-त्तज् जया॑म॒ जया॑म॒ तत् ।
3) त-न्नो॑ न॒ स्त-त्त-न्नः॑ ।
4) न॒-स्स॒ह स॒ह नो॑ न-स्स॒ह ।
5) स॒हा स॑दस-थ्स॒ह स॒हास॑त् ।
6) अ॒स॒ दिती त्य॑स दस॒दिति॑ ।
7) इति॒ तत॒ स्तत॒ इतीति॒ ततः॑ ।
8) ततो॒ वै वै तत॒ स्ततो॒ वै ।
9) वै दे॒वा दे॒वा वै वै दे॒वाः ।
10) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् ।
11) असु॑रा नजय-न्नजय॒-न्नसु॑रा॒ नसु॑रा नजयन्न् ।
12) अ॒ज॒य॒-न्ते ते॑ ऽजय-न्नजय॒-न्ते ।
13) ते ऽसु॑रा॒ नसु॑रा॒-न्ते ते ऽसु॑रान् ।
14) असु॑रान् जि॒त्वा जि॒त्वा ऽसु॑रा॒ नसु॑रान् जि॒त्वा ।
15) जि॒त्वा रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जि॒त्वा जि॒त्वा रक्षाग्ं॑सि ।
16) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ ।
17) अपा॑नुदन्ता नुद॒न्ता पापा॑ नुदन्त ।
18) अ॒नु॒द॒न्त॒ तानि॒ तान्य॑नुदन्ता नुदन्त॒ तानि॑ ।
19) तानि॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ तानि॒ तानि॒ रक्षाग्ं॑सि ।
20) रक्षा॒ग्॒ स्यनृ॑त॒ मनृ॑त॒ग्ं॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यनृ॑तम् ।
21) अनृ॑त मकर्ता क॒र्तानृ॑त॒ मनृ॑त मकर्त ।
22) अ॒क॒र्ते तीत्य॑कर्ता क॒र्ते ति॑ ।
23) इति॑ सम॒न्तग्ं स॑म॒न्त मितीति॑ सम॒न्तम् ।
24) स॒म॒न्त-न्दे॒वा-न्दे॒वा-न्थ्स॑म॒न्तग्ं स॑म॒न्त-न्दे॒वान् ।
24) स॒म॒न्तमिति॑ सं - अ॒न्तम् ।
25) दे॒वा-न्परि॒ परि॑ दे॒वा-न्दे॒वा-न्परि॑ ।
26) पर्य॑विश-न्नविश॒-न्परि॒ पर्य॑विशन्न् ।
27) अ॒वि॒श॒-न्ते ते॑ ऽविश-न्नविश॒-न्ते ।
28) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
29) दे॒वा अ॒ग्ना व॒ग्नौ दे॒वा दे॒वा अ॒ग्नौ ।
30) अ॒ग्ना व॑नाथन्ता नाथन्ता॒ग्ना व॒ग्ना व॑नाथन्त ।
31) अ॒ना॒थ॒न्त॒ ते ते॑ ऽनाथन्ता नाथन्त॒ ते ।
32) ते᳚ ऽग्नये॒ ऽग्नये॒ ते ते᳚ ऽग्नये᳚ ।
33) अ॒ग्नये॒ प्रव॑ते॒ प्रव॑ते॒ ऽग्नये॒ ऽग्नये॒ प्रव॑ते ।
34) प्रव॑ते पुरो॒डाश॑-म्पुरो॒डाश॒-म्प्रव॑ते॒ प्रव॑ते पुरो॒डाश᳚म् ।
34) प्रव॑त॒ इति॒ प्र - व॒ते॒ ।
35) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
36) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
36) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
37) निर॑वप-न्नवप॒-न्नि-र्णिर॑वपन्न् ।
38) अ॒व॒प॒-न्न॒ग्नये॒ ऽग्नये॑ ऽवप-न्नवप-न्न॒ग्नये᳚ ।
39) अ॒ग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते ।
40) वि॒बा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये᳚ ।
40) वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
41) अ॒ग्नये॒ प्रती॑कवते॒ प्रती॑कवते॒ ऽग्नये॒ ऽग्नये॒ प्रती॑कवते ।
42) प्रती॑कवते॒ य-द्य-त्प्रती॑कवते॒ प्रती॑कवते॒ यत् ।
42) प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ ।
43) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
44) अ॒ग्नये॒ प्रव॑ते॒ प्रव॑ते॒ ऽग्नये॒ ऽग्नये॒ प्रव॑ते ।
45) प्रव॑ते नि॒रव॑प-न्नि॒रव॑प॒-न्प्रव॑ते॒ प्रव॑ते नि॒रव॑पन्न् ।
45) प्रव॑त॒ इति॒ प्र - व॒ते॒ ।
46) नि॒रव॑प॒न्॒. यानि॒ यानि॑ नि॒रव॑प-न्नि॒रव॑प॒न्॒. यानि॑ ।
46) नि॒रव॑प॒न्निति॑ निः - अव॑पन्न् ।
47) यान्ये॒वैव यानि॒ यान्ये॒व ।
48) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् ।
49) पु॒रस्ता॒-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्रक्षाग्ं॑सि ।
50) रक्षा॒ग्॒ स्यास॒-न्नास॒-न्रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यासन्न्॑ ।
॥ 2 ॥ (50/57)

1) आस॒-न्तानि॒ तान्यास॒-न्नास॒-न्तानि॑ ।
2) तानि॒ तेन॒ तेन॒ तानि॒ तानि॒ तेन॑ ।
3) तेन॒ प्र प्र तेन॒ तेन॒ प्र ।
4) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त ।
5) अ॒नु॒द॒न्त॒ य-द्यद॑नुदन्ता नुदन्त॒ यत् ।
6) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
7) अ॒ग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते ।
8) वि॒बा॒धव॑ते॒ यानि॒ यानि॑ विबा॒धव॑ते विबा॒धव॑ते॒ यानि॑ ।
8) वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
9) यान्ये॒वैव यानि॒ यान्ये॒व ।
10) ए॒वाभितो॒ ऽभित॑ ए॒वैवाभितः॑ ।
11) अ॒भितो॒ रक्षाग्ं॑सि॒ रक्षाग्॑ स्य॒भितो॒ ऽभितो॒ रक्षाग्ं॑सि ।
12) रक्षा॒ग्॒ स्यास॒-न्नास॒-न्रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यासन्न्॑ ।
13) आस॒-न्तानि॒ तान्यास॒-न्नास॒-न्तानि॑ ।
14) तानि॒ तेन॒ तेन॒ तानि॒ तानि॒ तेन॑ ।
15) तेन॒ वि वि तेन॒ तेन॒ वि ।
16) व्य॑बाधन्ता बाधन्त॒ वि व्य॑बाधन्त ।
17) अ॒बा॒ध॒न्त॒ य-द्यद॑बाधन्ता बाधन्त॒ यत् ।
18) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
19) अ॒ग्नये॒ प्रती॑कवते॒ प्रती॑कवते॒ ऽग्नये॒ ऽग्नये॒ प्रती॑कवते ।
20) प्रती॑कवते॒ यानि॒ यानि॒ प्रती॑कवते॒ प्रती॑कवते॒ यानि॑ ।
20) प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ ।
21) यान्ये॒वैव यानि॒ यान्ये॒व ।
22) ए॒व प॒श्चा-त्प॒श्चा दे॒वैव प॒श्चात् ।
23) प॒श्चा-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि प॒श्चा-त्प॒श्चा-द्रक्षाग्ं॑सि ।
24) रक्षा॒ग्॒ स्यास॒-न्नास॒-न्रक्षाग्ं॑सि॒ रक्षा॒ग्॒स्यासन्न्॑ ।
25) आस॒-न्तानि॒ तान्यास॒-न्नास॒-न्तानि॑ ।
26) तानि॒ तेन॒ तेन॒ तानि॒ तानि॒ तेन॑ ।
27) तेनापाप॒ तेन॒ तेनाप॑ ।
28) अपा॑नुदन्ता नुद॒न्ता पापा॑ नुदन्त ।
29) अ॒नु॒द॒न्त॒ तत॒ स्ततो॑ ऽनुदन्ता नुदन्त॒ ततः॑ ।
30) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
31) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
32) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
33) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
34) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः ।
35) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् ।
36) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् ।
36) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
37) स्या-थ्स स स्या-थ्स्या-थ्सः ।
38) स स्पर्ध॑मान॒-स्स्पर्ध॑मान॒-स्स स स्पर्ध॑मानः ।
39) स्पर्ध॑मान ए॒तयै॒तया॒ स्पर्ध॑मान॒-स्स्पर्ध॑मान ए॒तया᳚ ।
40) ए॒तयेष्ट्ये ष्ट्यै॒त यै॒तयेष्ट्या᳚ ।
41) इष्ट्या॑ यजेत यजे॒ते ष्ट्येष्ट्या॑ यजेत ।
42) य॒जे॒ता॒ग्नये॒ ऽग्नये॑ यजेत यजेता॒ग्नये᳚ ।
43) अ॒ग्नये॒ प्रव॑ते॒ प्रव॑ते॒ ऽग्नये॒ ऽग्नये॒ प्रव॑ते ।
44) प्रव॑ते पुरो॒डाश॑-म्पुरो॒डाश॒-म्प्रव॑ते॒ प्रव॑ते पुरो॒डाश᳚म् ।
44) प्रव॑त॒ इति॒ प्र - व॒ते॒ ।
45) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
46) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
46) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
47) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
48) व॒पे॒द॒ग्नये॒ ऽग्नये॑ वपे-द्वपेद॒ग्नये᳚ ।
49) अ॒ग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते ।
50) वि॒बा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये᳚ ।
50) वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
॥ 3 ॥ (50/56)

1) अ॒ग्नये॒ प्रती॑कवते॒ प्रती॑कवते॒ ऽग्नये॒ ऽग्नये॒ प्रती॑कवते ।
2) प्रती॑कवते॒ य-द्य-त्प्रती॑कवते॒ प्रती॑कवते॒ यत् ।
2) प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ ।
3) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
4) अ॒ग्नये॒ प्रव॑ते॒ प्रव॑ते॒ ऽग्नये॒ ऽग्नये॒ प्रव॑ते ।
5) प्रव॑ते नि॒र्वप॑ति नि॒र्वप॑ति॒ प्रव॑ते॒ प्रव॑ते नि॒र्वप॑ति ।
5) प्रव॑त॒ इति॒ प्र - व॒ते॒ ।
6) नि॒र्वप॑ति॒ यो यो नि॒र्वप॑ति नि॒र्वप॑ति॒ यः ।
6) नि॒र्वप॒तीति॑ निः - वप॑ति ।
7) य ए॒वैव यो य ए॒व ।
8) ए॒वास्मा॑ दस्मा दे॒वै वास्मा᳚त् ।
9) अ॒स्मा॒च् छ्रेया॒-ञ्छ्रेया॑ नस्मा दस्मा॒च् छ्रेयान्॑ ।
10) श्रेया॒-न्भ्रातृ॑व्यो॒ भ्रातृ॑व्य॒-श्श्रेया॒-ञ्छ्रेया॒-न्भ्रातृ॑व्यः ।
11) भ्रातृ॑व्य॒ स्त-न्त-म्भ्रातृ॑व्यो॒ भ्रातृ॑व्य॒ स्तम् ।
12) त-न्तेन॒ तेन॒ त-न्त-न्तेन॑ ।
13) तेन॒ प्र प्र तेन॒ तेन॒ प्र ।
14) प्र णु॑दते नुदते॒ प्र प्र णु॑दते ।
15) नु॒द॒ते॒ य-द्य-न्नु॑दते नुदते॒ यत् ।
16) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
17) अ॒ग्नये॑ विबा॒धव॑ते विबा॒धव॑ते॒ ऽग्नये॒ ऽग्नये॑ विबा॒धव॑ते ।
18) वि॒बा॒धव॑ते॒ यो यो वि॑बा॒धव॑ते विबा॒धव॑ते॒ यः ।
18) वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
19) य ए॒वैव यो य ए॒व ।
20) ए॒ वैने॑नैनेनै॒ वैवैने॑न ।
21) ए॒ने॒न॒ स॒दृ-ङ्ख्स॒दृं ंए॑नेनैनेन स॒दृम् ।
22) स॒दृ-न्त-न्तग्ं स॒दृ-ङ्ख्स॒दृ-न्तम् ।
22) स॒दृङ्ङिति॑ स - दृम् ।
23) त-न्तेन॒ तेन॒ त-न्त-न्तेन॑ ।
24) तेन॒ वि वि तेन॒ तेन॒ वि ।
25) वि बा॑धते बाधते॒ वि वि बा॑धते ।
26) बा॒ध॒ते॒ य-द्य-द्बा॑धते बाधते॒ यत् ।
27) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
28) अ॒ग्नये॒ प्रती॑कवते॒ प्रती॑कवते॒ ऽग्नये॒ ऽग्नये॒ प्रती॑कवते ।
29) प्रती॑कवते॒ यो यः प्रती॑कवते॒ प्रती॑कवते॒ यः ।
29) प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ ।
30) य ए॒वैव यो य ए॒व ।
31) ए॒वास्मा॑ दस्मा दे॒वै वास्मा᳚त् ।
32) अ॒स्मा॒-त्पापी॑या॒-न्पापी॑या नस्मा दस्मा॒-त्पापी॑यान् ।
33) पापी॑या॒-न्त-न्त-म्पापी॑या॒-न्पापी॑या॒-न्तम् ।
34) त-न्तेन॒ तेन॒ त-न्त-न्तेन॑ ।
35) तेनापाप॒ तेन॒ तेनाप॑ ।
36) अप॑ नुदते नुद॒ते ऽपाप॑ नुदते ।
37) नु॒द॒ते॒ प्र प्र णु॑दते नुदते॒ प्र ।
38) प्र श्रेयाग्ं॑स॒ग्ग्॒ श्रेयाग्ं॑स॒-म्प्र प्र श्रेयाग्ं॑सम् ।
39) श्रेयाग्ं॑स॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒ग्ग्॒ श्रेयाग्ं॑स॒ग्ग्॒ श्रेयाग्ं॑स॒-म्भ्रातृ॑व्यम् ।
40) भ्रातृ॑व्य-न्नुदते नुदते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-न्नुदते ।
41) नु॒द॒ते ऽत्यति॑ नुदते नुद॒ते ऽति॑ ।
42) अति॑ स॒दृशग्ं॑ स॒दृश॒ मत्यति॑ स॒दृश᳚म् ।
43) स॒दृश॑-ङ्क्रामति क्रामति स॒दृशग्ं॑ स॒दृश॑-ङ्क्रामति ।
44) क्रा॒म॒ति॒ न न क्रा॑मति क्रामति॒ न ।
45) नैन॑ मेन॒-न्न नैन᳚म् ।
46) ए॒न॒-म्पापी॑या॒-न्पापी॑या नेन मेन॒-म्पापी॑यान् ।
47) पापी॑या नाप्नो त्याप्नोति॒ पापी॑या॒-न्पापी॑या नाप्नोति ।
48) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः ।
49) य ए॒व मे॒वं-योँ य ए॒वम् ।
50) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
51) वि॒द्वा ने॒त यै॒तया॑ वि॒द्वान्. वि॒द्वा ने॒तया᳚ ।
52) ए॒तयेष्ट्ये ष्ट्यै॒त यै॒त येष्ट्या᳚ ।
53) इष्ट्या॒ यज॑ते॒ यज॑त॒ इष्ट्येष्ट्या॒ यज॑ते ।
54) यज॑त॒ इति॒ यज॑ते ।
॥ 4 ॥ (54/60)
॥ अ. 1 ॥

1) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
2) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
3) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
4) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
5) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
6) अ॒ब्रु॒व॒न्॒. यो यो᳚ ऽब्रुव-न्नब्रुव॒न्॒. यः ।
7) यो नो॑ नो॒ यो यो नः॑ ।
8) नो॒ वी॒र्या॑वत्तमो वी॒र्या॑वत्तमो नो नो वी॒र्या॑वत्तमः ।
9) वी॒र्या॑वत्तम॒ स्त-न्तं-वीँ॒र्या॑वत्तमो वी॒र्या॑वत्तम॒ स्तम् ।
9) वी॒र्या॑वत्तम॒ इति॑ वी॒र्या॑वत् - त॒मः॒ ।
10) त मन्वनु॒ त-न्त मनु॑ ।
11) अनु॑ स॒मार॑भामहै स॒मार॑भामहा॒ अन्वनु॑ स॒मार॑भामहै ।
12) स॒मार॑भामहा॒ इतीति॑ स॒मार॑भामहै स॒मार॑भामहा॒ इति॑ ।
12) स॒मार॑भामहा॒ इति॑ सं - आर॑भामहै ।
13) इति॒ ते त इतीति॒ ते ।
14) त इन्द्र॒ मिन्द्र॒-न्ते त इन्द्र᳚म् ।
15) इन्द्र॑ मब्रुव-न्नब्रुव॒-न्निन्द्र॒ मिन्द्र॑ मब्रुवन्न् ।
16) अ॒ब्रु॒व॒-न्त्व-न्त्व म॑ब्रुव-न्नब्रुव॒-न्त्वम् ।
17) त्वं-वैँ वै त्व-न्त्वं-वैँ ।
18) वै नो॑ नो॒ वै वै नः॑ ।
19) नो॒ वी॒र्या॑वत्तमो वी॒र्या॑वत्तमो नो नो वी॒र्या॑वत्तमः ।
20) वी॒र्या॑वत्तमो ऽस्यसि वी॒र्या॑वत्तमो वी॒र्या॑वत्तमो ऽसि ।
20) वी॒र्या॑वत्तम॒ इति॑ वी॒र्या॑वत् - त॒मः॒ ।
21) अ॒सि॒ त्वा-न्त्वा म॑स्यसि॒ त्वाम् ।
22) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ ।
23) अनु॑ स॒मार॑भामहै स॒मार॑भामहा॒ अन्वनु॑ स॒मार॑भामहै ।
24) स॒मार॑भामहा॒ इतीति॑ स॒मार॑भामहै स॒मार॑भामहा॒ इति॑ ।
24) स॒मार॑भामहा॒ इति॑ सं - आर॑भामहै ।
25) इति॒ स स इतीति॒ सः ।
26) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
27) अ॒ब्र॒वी॒-त्ति॒स्र स्ति॒स्रो᳚ ऽब्रवी दब्रवी-त्ति॒स्रः ।
28) ति॒स्रो मे॑ मे ति॒स्र स्ति॒स्रो मे᳚ ।
29) म॒ इ॒मा इ॒मा मे॑ म इ॒माः ।
30) इ॒मा स्त॒नुव॑ स्त॒नुव॑ इ॒मा इ॒मा स्त॒नुवः॑ ।
31) त॒नुवो॑ वी॒र्या॑वती-र्वी॒र्या॑वती स्त॒नुव॑ स्त॒नुवो॑ वी॒र्या॑वतीः ।
32) वी॒र्या॑वती॒स्ता स्ता वी॒र्या॑वती-र्वी॒र्या॑वती॒ स्ताः ।
32) वी॒र्या॑वती॒रिति॑ वी॒र्य॑ - व॒तीः॒ ।
33) ताः प्री॑णीत प्रीणीत॒ ता स्ताः प्री॑णीत ।
34) प्री॒णी॒ताथाथ॑ प्रीणीत प्रीणी॒ताथ॑ ।
35) अथासु॑रा॒ नसु॑रा॒ नथाथा सु॑रान् ।
36) असु॑रा न॒भ्य॑भ्यसु॑रा॒ नसु॑रा न॒भि ।
37) अ॒भि भ॑विष्यथ भविष्यथा॒ भ्य॑भि भ॑विष्यथ ।
38) भ॒वि॒ष्य॒थे तीति॑ भविष्यथ भविष्य॒थे ति॑ ।
39) इति॒ ता स्ता इतीति॒ ताः ।
40) ता वै वै ता स्ता वै ।
41) वै ब्रू॑हि ब्रूहि॒ वै वै ब्रू॑हि ।
42) ब्रू॒हीतीति॑ ब्रूहि ब्रू॒हीति॑ ।
43) इत्य॑ ब्रुव-न्नब्रुव॒-न्निती त्य॑ब्रुवन्न् ।
44) अ॒ब्रु॒व॒-न्नि॒य मि॒य म॑ब्रुव-न्नब्रुव-न्नि॒यम् ।
45) इ॒य मग्ं॑हो॒मु गग्ं॑हो॒मु गि॒य मि॒य मग्ं॑हो॒मुक् ।
46) अ॒ग्ं॒हो॒मु गि॒य मि॒य मग्ं॑हो॒मु गग्ं॑हो॒मु गि॒यम् ।
46) अ॒ग्ं॒हो॒मुगित्यग्ं॑हः - मुक् ।
47) इ॒यं-विँ॑मृ॒धा वि॑मृ॒धेय मि॒यं-विँ॑मृ॒धा ।
48) वि॒मृ॒धेय मि॒यं-विँ॑मृ॒धा वि॑मृ॒धेयम् ।
48) वि॒मृ॒धेति॑ वि - मृ॒धा ।
49) इ॒य मि॑न्द्रि॒याव॑ती न्द्रि॒याव॑ती॒य मि॒य मि॑न्द्रि॒याव॑ती ।
50) इ॒न्द्रि॒याव॒ती तीती᳚न्द्रि॒याव॑ती न्द्रि॒याव॒तीति॑ ।
50) इ॒न्द्रि॒याव॒तीती᳚न्द्रि॒य - व॒ती॒ ।
॥ 5 ॥ (50/60)

1) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
2) अ॒ब्र॒वी॒-त्ते ते᳚ ऽब्रवी दब्रवी॒-त्ते ।
3) त इन्द्रा॒ये न्द्रा॑य॒ ते त इन्द्रा॑य ।
4) इन्द्रा॑या ग्ंहो॒मुचे॑ ऽग्ंहो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
5) अ॒ग्ं॒हो॒मुचे॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मग्ंहो॒मुचे॑ ऽग्ंहो॒मुचे॑ पुरो॒डाश᳚म् ।
5) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
6) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
7) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
7) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
8) निर॑वप-न्नवप॒-न्नि-र्णिर॑वपन्न् ।
9) अ॒व॒प॒-न्निन्द्रा॒ये न्द्रा॑या वप-न्नवप॒-न्निन्द्रा॑य ।
10) इन्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ ।
11) वै॒मृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॑य ।
12) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
13) इ॒न्द्रि॒याव॑ते॒ य-द्यदि॑न्द्रि॒याव॑त इन्द्रि॒याव॑ते॒ यत् ।
13) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
14) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
15) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
16) अ॒ग्ं॒हो॒मुचे॑ नि॒रव॑प-न्नि॒रव॑प-न्नग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॑ नि॒रव॑पन्न् ।
16) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
17) नि॒रव॑प॒-न्नग्ंह॒सो ऽग्ंह॑सो नि॒रव॑प-न्नि॒रव॑प॒-न्नग्ंह॑सः ।
17) नि॒रव॑प॒न्निति॑ निः - अव॑पन्न् ।
18) अग्ंह॑स ए॒वैवा ग्ंह॒सो ऽग्ंह॑स ए॒व ।
19) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
20) तेना॑ मुच्यन्ता मुच्यन्त॒ तेन॒ तेना॑ मुच्यन्त ।
21) अ॒मु॒च्य॒न्त॒ य-द्यद॑मुच्यन्ता मुच्यन्त॒ यत् ।
22) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
23) इन्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ ।
24) वै॒मृ॒धाय॒ मृधो॒ मृधो॑ वैमृ॒धाय॑ वैमृ॒धाय॒ मृधः॑ ।
25) मृध॑ ए॒वैव मृधो॒ मृध॑ ए॒व ।
26) ए॒व तेन॒ ते नै॒वैव तेन॑ ।
27) तेनापाप॒ तेन॒ तेनाप॑ ।
28) अपा᳚घ्नता घ्न॒ता पापा᳚ घ्नत ।
29) अ॒घ्न॒त॒ य-द्यद॑घ्नता घ्नत॒ यत् ।
30) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
31) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
32) इ॒न्द्रि॒याव॑त इन्द्रि॒य मि॑न्द्रि॒य मि॑न्द्रि॒याव॑त इन्द्रि॒याव॑त इन्द्रि॒यम् ।
32) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
33) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
34) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
35) तेना॒त्म-न्ना॒त्म-न्तेन॒ तेना॒त्मन्न् ।
36) आ॒त्म-न्न॑दधता दधता॒त्म-न्ना॒त्म-न्न॑दधत ।
37) अ॒द॒ध॒त॒ त्रय॑स्त्रिग्ंशत्कपाल॒-न्त्रय॑स्त्रिग्ंशत्कपाल मदधतादधत॒ त्रय॑स्त्रिग्ंशत्कपालम् ।
38) त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्त्रय॑स्त्रिग्ंशत्कपाल॒-न्त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश᳚म् ।
38) त्रय॑स्त्रिग्ंशत्कपाल॒मिति॒ त्रय॑स्त्रिग्ंशत् - क॒पा॒ल॒म् ।
39) पु॒रो॒डाश॒-न्नि-र्णिष् पु॑रो॒डाश॑-म्पुरो॒डाश॒-न्निः ।
40) निर॑वप-न्नवप॒-न्नि-र्णिर॑वपन्न् ।
41) अ॒व॒प॒-न्त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश दवप-न्नवप॒-न्त्रय॑स्त्रिग्ंशत् ।
42) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै ।
42) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
43) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
44) दे॒वता॒ स्ता स्ता दे॒वता॑ दे॒वता॒ स्ताः ।
45) ता इन्द्र॒ इन्द्र॒ स्ता स्ता इन्द्रः॑ ।
46) इन्द्र॑ आ॒त्म-न्ना॒त्म-न्निन्द्र॒ इन्द्र॑ आ॒त्मन्न् ।
47) आ॒त्म-न्नन्वन्वा॒ त्म-न्ना॒त्म-न्ननु॑ ।
48) अनु॑ स॒मार॑म्भयत स॒मार॑म्भय॒ता न्वनु॑ स॒मार॑म्भयत ।
49) स॒मार॑म्भयत॒ भूत्यै॒ भूत्यै॑ स॒मार॑म्भयत स॒मार॑म्भयत॒ भूत्यै᳚ ।
49) स॒मार॑म्भय॒तेति॑ सं - आर॑म्भयत ।
50) भूत्यै॒ ता-न्ता-म्भूत्यै॒ भूत्यै॒ ताम् ।
॥ 6 ॥ (50/59)

1) तां-वाँव वाव ता-न्तां-वाँव ।
2) वाव दे॒वा दे॒वा वाव वाव दे॒वाः ।
3) दे॒वा विजि॑तिं॒-विँजि॑ति-न्दे॒वा दे॒वा विजि॑तिम् ।
4) विजि॑ति मुत्त॒मा मु॑त्त॒मां-विँजि॑तिं॒-विँजि॑ति मुत्त॒माम् ।
4) विजि॑ति॒मिति॒ वि - जि॒ति॒म् ।
5) उ॒त्त॒मा मसु॑ रै॒रसु॑रै रुत्त॒मा मु॑त्त॒मा मसु॑रैः ।
5) उ॒त्त॒मामित्यु॑त् - त॒माम् ।
6) असु॑रै॒-र्वि व्यसु॑रै॒ रसु॑रै॒-र्वि ।
7) व्य॑जयन्ता जयन्त॒ वि व्य॑जयन्त ।
8) अ॒ज॒य॒न्त॒ यो यो॑ ऽजयन्ता जयन्त॒ यः ।
9) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् ।
10) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् ।
10) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
11) स्या-थ्स स स्या-थ्स्या-थ्सः ।
12) स स्पर्ध॑मान॒-स्स्पर्ध॑मान॒-स्स स स्पर्ध॑मानः ।
13) स्पर्ध॑मान ए॒त यै॒तया॒ स्पर्ध॑मान॒-स्स्पर्ध॑मान ए॒तया᳚ ।
14) ए॒त येष्ट्ये ष्ट्यै॒त यै॒त येष्ट्या᳚ ।
15) इष्ट्या॑ यजेत यजे॒ते ष्ट्येष्ट्या॑ यजेत ।
16) य॒जे॒ते न्द्रा॒ये न्द्रा॑य यजेत यजे॒ते न्द्रा॑य ।
17) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
18) अ॒ग्ं॒हो॒मुचे॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॑ पुरो॒डाश᳚म् ।
18) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
19) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
20) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
20) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
21) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
22) व॒पे॒ दिन्द्रा॒ये न्द्रा॑य वपे-द्वपे॒ दिन्द्रा॑य ।
23) इन्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ ।
24) वै॒मृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॑य ।
25) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
26) इ॒न्द्रि॒याव॒ते ऽग्ंह॒सा ऽग्ंह॑से न्द्रि॒याव॑त इन्द्रि॒याव॒ते ऽग्ंह॑सा ।
26) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
27) अग्ंह॑सा॒ वै वा अग्ंह॒सा ऽग्ंह॑सा॒ वै ।
28) वा ए॒ष ए॒ष वै वा ए॒षः ।
29) ए॒ष गृ॑ही॒तो गृ॑ही॒त ए॒ष ए॒ष गृ॑ही॒तः ।
30) गृ॒ही॒तो यस्मा॒-द्यस्मा᳚-द्गृही॒तो गृ॑ही॒तो यस्मा᳚त् ।
31) यस्मा॒च् छ्रेया॒-ञ्छ्रेया॒न्॒. यस्मा॒-द्यस्मा॒च् छ्रेयान्॑ ।
32) श्रेया॒-न्भ्रातृ॑व्यो॒ भ्रातृ॑व्य॒-श्श्रेया॒-ञ्छ्रेया॒-न्भ्रातृ॑व्यः ।
33) भ्रातृ॑व्यो॒ य-द्य-द्भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यत् ।
34) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
35) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
36) अ॒ग्ं॒हो॒मुचे॑ नि॒र्वप॑ति नि॒र्वप॑ त्यग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॑ नि॒र्वप॑ति ।
36) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
37) नि॒र्वप॒ त्यग्ंह॒सो ऽग्ंह॑सो नि॒र्वप॑ति नि॒र्वप॒ त्यग्ंह॑सः ।
37) नि॒र्वप॒तीति॑ निः - वप॑ति ।
38) अग्ंह॑स ए॒वैवा ग्ंह॒सो ऽग्ंह॑स ए॒व ।
39) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
40) तेन॑ मुच्यते मुच्यते॒ तेन॒ तेन॑ मुच्यते ।
41) मु॒च्य॒ते॒ मृ॒धा मृ॒धा मु॑च्यते मुच्यते मृ॒धा ।
42) मृ॒धा वै वै मृ॒धा मृ॒धा वै ।
43) वा ए॒ष ए॒ष वै वा ए॒षः ।
44) ए॒षो॑ ऽभिष॑ण्णो॒ ऽभिष॑ण्ण ए॒ष ए॒षो॑ ऽभिष॑ण्णः ।
45) अ॒भिष॑ण्णो॒ यस्मा॒-द्यस्मा॑ द॒भिष॑ण्णो॒ ऽभिष॑ण्णो॒ यस्मा᳚त् ।
45) अ॒भिष॑ण्ण॒ इत्य॒भि - स॒न्नः॒ ।
46) यस्मा᳚-थ्समा॒नेषु॑ समा॒नेषु॒ यस्मा॒-द्यस्मा᳚-थ्समा॒नेषु॑ ।
47) स॒मा॒ने ष्व॒न्यो᳚ ऽन्य-स्स॑मा॒नेषु॑ समा॒ने ष्व॒न्यः ।
48) अ॒न्य-श्श्रेया॒-ञ्छ्रेया॑ न॒न्यो᳚ ऽन्य-श्श्रेयान्॑ ।
49) श्रेया॑ नु॒तोत श्रेया॒-ञ्छ्रेया॑ नु॒त ।
50) उ॒ता भ्रा॑तृ॒व्यो ऽभ्रा॑तृव्य उ॒तोता भ्रा॑तृव्यः ।
॥ 7 ॥ (50/59)

1) अभ्रा॑तृव्यो॒ य-द्यदभ्रा॑तृ॒व्यो ऽभ्रा॑तृव्यो॒ यत् ।
2) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
3) इन्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ ।
4) वै॒मृ॒धाय॒ मृधो॒ मृधो॑ वैमृ॒धाय॑ वैमृ॒धाय॒ मृधः॑ ।
5) मृध॑ ए॒वैव मृधो॒ मृध॑ ए॒व ।
6) ए॒व तेन॒ ते नै॒वैव तेन॑ ।
7) तेनापाप॒ तेन॒ तेनाप॑ ।
8) अप॑ हते ह॒ते ऽपाप॑ हते ।
9) ह॒ते॒ य-द्य द्ध॑ते हते॒ यत् ।
10) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
11) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
12) इ॒न्द्रि॒याव॑त इन्द्रि॒य मि॑न्द्रि॒य मि॑न्द्रि॒याव॑त इन्द्रि॒याव॑त इन्द्रि॒यम् ।
12) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
13) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
14) ए॒व तेन॒ ते नै॒वैव तेन॑ ।
15) तेना॒ त्म-न्ना॒त्म-न्तेन॒ तेना॒ त्मन्न् ।
16) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
17) ध॒त्ते॒ त्रय॑स्त्रिग्ंशत्कपाल॒-न्त्रय॑स्त्रिग्ंशत्कपाल-न्धत्ते धत्ते॒ त्रय॑स्त्रिग्ंशत्कपालम् ।
18) त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्त्रय॑स्त्रिग्ंशत्कपाल॒-न्त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश᳚म् ।
18) त्रय॑स्त्रिग्ंशत्कपाल॒मिति॒ त्रय॑स्त्रिग्ंशत् - क॒पा॒ल॒म् ।
19) पु॒रो॒डाश॒-न्नि-र्णिष् पु॑रो॒डाश॑-म्पुरो॒डाश॒-न्निः ।
20) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
21) व॒प॒ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-द्वपति वपति॒ त्रय॑स्त्रिग्ंशत् ।
22) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै ।
22) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
23) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
24) दे॒वता॒ स्ता स्ता दे॒वता॑ दे॒वता॒ स्ताः ।
25) ता ए॒वैव ता स्ता ए॒व ।
26) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः ।
27) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् ।
28) आ॒त्म-न्नन्वन्वा॒ त्म-न्ना॒त्म-न्ननु॑ ।
29) अनु॑ स॒मार॑म्भयते स॒मार॑म्भय॒ते ऽन्वनु॑ स॒मार॑म्भयते ।
30) स॒मार॑म्भयते॒ भूत्यै॒ भूत्यै॑ स॒मार॑म्भयते स॒मार॑म्भयते॒ भूत्यै᳚ ।
30) स॒मार॑म्भयत॒ इति॑ सं - आर॑म्भयते ।
31) भूत्यै॒ सा सा भूत्यै॒ भूत्यै॒ सा ।
32) सा वै वै सा सा वै ।
33) वा ए॒षैषा वै वा ए॒षा ।
34) ए॒षा विजि॑ति॒-र्विजि॑ति रे॒षैषा विजि॑तिः ।
35) विजि॑ति॒-र्नाम॒ नाम॒ विजि॑ति॒-र्विजि॑ति॒-र्नाम॑ ।
35) विजि॑ति॒रिति॒ वि - जि॒तिः॒ ।
36) नामे ष्टि॒ रिष्टि॒-र्नाम॒ नामे ष्टिः॑ ।
37) इष्टि॒-र्यो य इष्टि॒ रिष्टि॒-र्यः ।
38) य ए॒व मे॒वं-योँ य ए॒वम् ।
39) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
40) वि॒द्वा ने॒त यै॒तया॑ वि॒द्वान्. वि॒द्वा ने॒तया᳚ ।
41) ए॒त येष्ट्ये ष्ट्यै॒त यै॒त येष्ट्या᳚ ।
42) इष्ट्या॒ यज॑ते॒ यज॑त॒ इष्ट्येष्ट्या॒ यज॑ते ।
43) यज॑त उत्त॒मा मु॑त्त॒मां-यँज॑ते॒ यज॑त उत्त॒माम् ।
44) उ॒त्त॒मा मे॒वैवो त्त॒मा मु॑त्त॒मा मे॒व ।
44) उ॒त्त॒मामित्यु॑त् - त॒माम् ।
45) ए॒व विजि॑तिं॒-विँजि॑ति मे॒वैव विजि॑तिम् ।
46) विजि॑ति॒-म्भ्रातृ॑व्येण॒ भ्रातृ॑व्येण॒ विजि॑तिं॒-विँजि॑ति॒-म्भ्रातृ॑व्येण ।
46) विजि॑ति॒मिति॒ वि - जि॒ति॒म् ।
47) भ्रातृ॑व्येण॒ वि वि भ्रातृ॑व्येण॒ भ्रातृ॑व्येण॒ वि ।
48) वि ज॑यते जयते॒ वि वि ज॑यते ।
49) ज॒य॒त॒ इति॑ जयते ।
॥ 8 ॥ (49/56)
॥ अ. 2 ॥

1) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
2) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
3) आ॒स॒-न्तेषा॒-न्तेषा॑ मास-न्नास॒-न्तेषा᳚म् ।
4) तेषा᳚-ङ्गाय॒त्री गा॑य॒त्री तेषा॒-न्तेषा᳚-ङ्गाय॒त्री ।
5) गा॒य॒त्र्योज॒ ओजो॑ गाय॒त्री गा॑य॒त्र्योजः॑ ।
6) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
7) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
8) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
9) वी॒र्य॑-म्प्र॒जा-म्प्र॒जां-वीँ॒र्यं॑-वीँ॒र्य॑-म्प्र॒जाम् ।
10) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
10) प्र॒जामिति॑ प्र - जाम् ।
11) प॒शू-न्थ्स॒ङ्गृह्य॑ स॒ङ्गृह्य॑ प॒शू-न्प॒शू-न्थ्स॒ङ्गृह्य॑ ।
12) स॒ङ्गृह्या॒ दाया॒ दाय॑ स॒ङ्गृह्य॑ स॒ङ्गृह्या॒ दाय॑ ।
12) स॒ङ्गृह्येति॑ सं - गृह्य॑ ।
13) आ॒दाया॑ प॒क्रम्या॑ प॒क्रम्या॒ दाया॒ दाया॑ प॒क्रम्य॑ ।
13) आ॒दायेत्या᳚ - दाय॑ ।
14) अ॒प॒क्रम्या॑ तिष्ठ दतिष्ठ दप॒क्रम्या॑ प॒क्रम्या॑ तिष्ठत् ।
14) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ ।
15) अ॒ति॒ष्ठ॒-त्ते ते॑ ऽतिष्ठ दतिष्ठ॒-त्ते ।
16) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त ।
17) अ॒म॒न्य॒न्त॒ य॒त॒रान्. य॑त॒रा न॑मन्यन्ता मन्यन्त यत॒रान् ।
18) य॒त॒रान्. वै वै य॑त॒रान्. य॑त॒रान्. वै ।
19) वा इ॒य मि॒यं-वैँ वा इ॒यम् ।
20) इ॒य मु॑पाव॒र्थ्स्य त्यु॑पाव॒र्थ्स्यती॒य मि॒य मु॑पाव॒र्थ्स्यति॑ ।
21) उ॒पा॒व॒र्थ्स्यति॒ ते त उ॑पाव॒र्थ्स्य त्यु॑पाव॒र्थ्स्यति॒ ते ।
21) उ॒पा॒व॒र्थ्स्यतीत्यु॑प - आ॒व॒र्थ्स्यति॑ ।
22) त इ॒द मि॒द-न्ते त इ॒दम् ।
23) इ॒द-म्भ॑विष्यन्ति भविष्यन्ती॒द मि॒द-म्भ॑विष्यन्ति ।
24) भ॒वि॒ष्य॒न्तीतीति॑ भविष्यन्ति भविष्य॒न्तीति॑ ।
25) इति॒ ता-न्ता मितीति॒ ताम् ।
26) तां-विँ वि ता-न्तां-विँ ।
27) व्य॑ह्वयन्ता ह्वयन्त॒ वि व्य॑ह्वयन्त ।
28) अ॒ह्व॒य॒न्त॒ विश्व॑कर्म॒न्॒. विश्व॑कर्म-न्नह्वयन्ता ह्वयन्त॒ विश्व॑कर्मन्न् ।
29) विश्व॑कर्म॒-न्नितीति॒ विश्व॑कर्म॒न्॒. विश्व॑कर्म॒-न्निति॑ ।
29) विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् ।
30) इति॑ दे॒वा दे॒वा इतीति॑ दे॒वाः ।
31) दे॒वा दाभि॒ दाभि॑ दे॒वा दे॒वा दाभि॑ ।
32) दाभीतीति॒ दाभि॒ दाभीति॑ ।
33) इत्यसु॑रा॒ असु॑रा॒ इती त्यसु॑राः ।
34) असु॑रा॒-स्सा सा ऽसु॑रा॒ असु॑रा॒-स्सा ।
35) सा न न सा सा न ।
36) नान्य॑त॒रा न॑न्यत॒रा-न्न नान्य॑त॒रान् ।
37) अ॒न्य॒त॒राग्​ श्च॒न च॒नान्य॑त॒रा न॑न्यत॒राग्​ श्च॒न ।
38) च॒नोपाव॑र्ततो॒ पाव॑र्तत च॒न च॒नोपाव॑र्तत ।
39) उ॒पाव॑र्तत॒ ते त उ॒पाव॑र्ततो॒ पाव॑र्तत॒ ते ।
39) उ॒पाव॑र्त॒तेत्यु॑प - आव॑र्तत ।
40) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
41) दे॒वा ए॒त दे॒त-द्दे॒वा दे॒वा ए॒तत् ।
42) ए॒त-द्यजु॒-र्यजु॑ रे॒त दे॒त-द्यजुः॑ ।
43) यजु॑ रपश्य-न्नपश्य॒न्॒. यजु॒-र्यजु॑ रपश्यन्न् ।
44) अ॒प॒श्य॒-न्नोज॒ ओजो॑ ऽपश्य-न्नपश्य॒-न्नोजः॑ ।
45) ओजो᳚ ऽस्य॒स्योज॒ ओजो॑ ऽसि ।
46) अ॒सि॒ सह॒-स्सहो᳚ ऽस्यसि॒ सहः॑ ।
47) सहो᳚ ऽस्यसि॒ सह॒-स्सहो॑ ऽसि ।
48) अ॒सि॒ बल॒-म्बल॑ मस्यसि॒ बल᳚म् ।
49) बल॑ मस्यसि॒ बल॒-म्बल॑ मसि ।
50) अ॒सि॒ भ्राजो॒ भ्राजो᳚ ऽस्यसि॒ भ्राजः॑ ।
॥ 9 ॥ (50/59)

1) भ्राजो᳚ ऽस्यसि॒ भ्राजो॒ भ्राजो॑ ऽसि ।
2) अ॒सि॒ दे॒वाना᳚-न्दे॒वाना॑ मस्यसि दे॒वाना᳚म् ।
3) दे॒वाना॒-न्धाम॒ धाम॑ दे॒वाना᳚-न्दे॒वाना॒-न्धाम॑ ।
4) धाम॒ नाम॒ नाम॒ धाम॒ धाम॒ नाम॑ ।
5) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
6) अ॒सि॒ विश्वं॒-विँश्व॑ मस्यसि॒ विश्व᳚म् ।
7) विश्व॑ मस्यसि॒ विश्वं॒-विँश्व॑ मसि ।
8) अ॒सि॒ वि॒श्वायु॑-र्वि॒श्वायु॑ रस्यसि वि॒श्वायुः॑ ।
9) वि॒श्वायु॒-स्सर्व॒ग्ं॒ सर्वं॑-विँ॒श्वायु॑-र्वि॒श्वायु॒-स्सर्व᳚म् ।
9) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
10) सर्व॑ मस्यसि॒ सर्व॒ग्ं॒ सर्व॑ मसि ।
11) अ॒सि॒ स॒र्वायुः॑ स॒र्वायु॑ रस्यसि स॒र्वायुः॑ ।
12) स॒र्वायु॑ रभि॒भू र॑भि॒भू-स्स॒र्वायुः॑ स॒र्वायु॑ रभि॒भूः ।
12) स॒र्वायु॒रिति॑ स॒र्व - आ॒युः॒ ।
13) अ॒भि॒भू रिती त्य॑भि॒भू र॑भि॒भू रिति॑ ।
13) अ॒भि॒भूरित्य॑भि - भूः ।
14) इति॒ वाव वावे तीति॒ वाव ।
15) वाव दे॒वा दे॒वा वाव वाव दे॒वाः ।
16) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् ।
17) असु॑राणा॒ मोज॒ ओजो ऽसु॑राणा॒ मसु॑राणा॒ मोजः॑ ।
18) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
19) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
20) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
21) वी॒र्य॑-म्प्र॒जा-म्प्र॒जां-वीँ॒र्यं॑-वीँ॒र्य॑-म्प्र॒जाम् ।
22) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
22) प्र॒जामिति॑ प्र - जाम् ।
23) प॒शू न॑वृञ्जता वृञ्जत प॒शू-न्प॒शू न॑वृञ्जत ।
24) अ॒वृ॒ञ्ज॒त॒ य-द्यद॑वृञ्जता वृञ्जत॒ यत् ।
25) य-द्गा॑य॒त्री गा॑य॒त्री य-द्य-द्गा॑य॒त्री ।
26) गा॒य॒ त्र्य॑प॒क्रम्या॑ प॒क्रम्य॑ गाय॒त्री गा॑य॒ त्र्य॑प॒क्रम्य॑ ।
27) अ॒प॒क्रम्या ति॑ष्ठ॒ दति॑ष्ठ दप॒क्रम्या॑ प॒क्रम्या ति॑ष्ठत् ।
27) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ ।
28) अति॑ष्ठ॒-त्तस्मा॒-त्तस्मा॒ दति॑ष्ठ॒ दति॑ष्ठ॒-त्तस्मा᳚त् ।
29) तस्मा॑ दे॒ता मे॒ता-न्तस्मा॒-त्तस्मा॑ दे॒ताम् ।
30) ए॒ता-ङ्गा॑य॒त्री गा॑य॒ त्र्ये॑ता मे॒ता-ङ्गा॑य॒त्री ।
31) गा॒य॒त्रीतीति॑ गाय॒त्री गा॑य॒त्रीति॑ ।
32) इतीष्टि॒ मिष्टि॒ मितीतीष्टि᳚म् ।
33) इष्टि॑ माहु राहु॒ रिष्टि॒ मिष्टि॑ माहुः ।
34) आ॒हु॒-स्सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒र आ॑हु राहु-स्सं​वँथ्स॒रः ।
35) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
35) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
36) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री ।
37) गा॒य॒त्री सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो गा॑य॒त्री गा॑य॒त्री सं॑​वँथ्स॒रः ।
38) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
38) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
39) वै त-त्त-द्वै वै तत् ।
40) तद॑प॒क्रम्या॑ प॒क्रम्य॒ त-त्तद॑प॒क्रम्य॑ ।
41) अ॒प॒क्रम्या॑ तिष्ठ दतिष्ठ दप॒क्रम्या॑ प॒क्रम्या॑ तिष्ठत् ।
41) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ ।
42) अ॒ति॒ष्ठ॒-द्य-द्यद॑तिष्ठ दतिष्ठ॒-द्यत् ।
43) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ ।
44) ए॒तया॑ दे॒वा दे॒वा ए॒त यै॒तया॑ दे॒वाः ।
45) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् ।
46) असु॑राणा॒ मोज॒ ओजो ऽसु॑राणा॒ मसु॑राणा॒ मोजः॑ ।
47) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
48) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
49) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
50) वी॒र्य॑-म्प्र॒जा-म्प्र॒जां-वीँ॒र्यं॑-वीँ॒र्य॑-म्प्र॒जाम् ।
॥ 10 ॥ (50/58)

1) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
1) प्र॒जामिति॑ प्र - जाम् ।
2) प॒शू नवृ॑ञ्ज॒ता वृ॑ञ्जत प॒शू-न्प॒शू नवृ॑ञ्जत ।
3) अवृ॑ञ्जत॒ तस्मा॒-त्तस्मा॒ दवृ॑ञ्ज॒ता वृ॑ञ्जत॒ तस्मा᳚त् ।
4) तस्मा॑ दे॒ता मे॒ता-न्तस्मा॒-त्तस्मा॑ दे॒ताम् ।
5) ए॒ताग्ं सं॑​वँ॒र्ग-स्सं॑​वँ॒र्ग ए॒ता मे॒ताग्ं सं॑​वँ॒र्गः ।
6) सं॒​वँ॒र्ग इतीति॑ सं​वँ॒र्ग-स्सं॑​वँ॒र्ग इति॑ ।
6) सं॒​वँ॒र्ग इति॑ सं - व॒र्गः ।
7) इतीष्टि॒ मिष्टि॒ मितीतीष्टि᳚म् ।
8) इष्टि॑ माहु राहु॒ रिष्टि॒ मिष्टि॑ माहुः ।
9) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः ।
10) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् ।
11) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् ।
11) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
12) स्या-थ्स स स्या-थ्स्या-थ्सः ।
13) स स्पर्ध॑मान॒-स्स्पर्ध॑मान॒-स्स स स्पर्ध॑मानः ।
14) स्पर्ध॑मान ए॒तयै॒तया॒ स्पर्ध॑मान॒-स्स्पर्ध॑मान ए॒तया᳚ ।
15) ए॒त येष्ट्येष्ट् यै॒त यै॒त येष्ट्या᳚ ।
16) इष्ट्या॑ यजेत यजे॒ते ष्ट्येष्ट्या॑ यजेत ।
17) य॒जे॒ता॒ग्नये॒ ऽग्नये॑ यजेत यजेता॒ग्नये᳚ ।
18) अ॒ग्नये॑ सं​वँ॒र्गाय॑ सं​वँ॒र्गाया॒ग्नये॒ ऽग्नये॑ सं​वँ॒र्गाय॑ ।
19) सं॒​वँ॒र्गाय॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ सं​वँ॒र्गाय॑ सं​वँ॒र्गाय॑ पुरो॒डाश᳚म् ।
19) सं॒​वँ॒र्गायेति॑ सं - व॒र्गाय॑ ।
20) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
21) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
21) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
22) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
23) व॒पे॒-त्त-न्तं-वँ॑पे-द्वपे॒-त्तम् ।
24) तग्ं शृ॒तग्ं शृ॒त-न्त-न्तग्ं शृ॒तम् ।
25) शृ॒त मास॑न्न॒ मास॑न्नग्ं शृ॒तग्ं शृ॒त मास॑न्नम् ।
26) आस॑न्न मे॒ते नै॒ते नास॑न्न॒ मास॑न्न मे॒तेन॑ ।
26) आस॑न्न॒मित्या - स॒न्न॒म् ।
27) ए॒तेन॒ यजु॑षा॒ यजु॑षै॒ते नै॒तेन॒ यजु॑षा ।
28) यजु॑षा॒ ऽभ्य॑भि यजु॑षा॒ यजु॑षा॒ ऽभि ।
29) अ॒भि मृ॑शे-न्मृशे द॒भ्य॑भि मृ॑शेत् ।
30) मृ॒शे॒ दोज॒ ओजो॑ मृशे-न्मृशे॒ दोजः॑ ।
31) ओज॑ ए॒वैवौज॒ ओज॑ ए॒व ।
32) ए॒व बल॒-म्बल॑ मे॒वैव बल᳚म् ।
33) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
34) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
35) वी॒र्य॑-म्प्र॒जा-म्प्र॒जां-वीँ॒र्यं॑-वीँ॒र्य॑-म्प्र॒जाम् ।
36) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
36) प्र॒जामिति॑ प्र - जाम् ।
37) प॒शू-न्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य प॒शू-न्प॒शू-न्भ्रातृ॑व्यस्य ।
38) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
39) वृ॒ङ्क्ते॒ भव॑ति॒ भव॑ति वृङ्क्ते वृङ्क्ते॒ भव॑ति ।
40) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
41) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
42) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
43) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
44) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
45) भ॒व॒तीति॑ भवति ।
॥ 11 ॥ (45/52)
॥ अ. 3 ॥

1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
2) प्र॒जा इति॑ प्र - जाः ।
3) अ॒सृ॒ज॒त॒ ता स्ता अ॑सृजता सृजत॒ ताः ।
4) ता अ॑स्मा दस्मा॒-त्ता स्ता अ॑स्मात् ।
5) अ॒स्मा॒-थ्सृ॒ष्टा-स्सृ॒ष्टा अ॑स्मा दस्मा-थ्सृ॒ष्टाः ।
6) सृ॒ष्टाः परा॑चीः॒ परा॑ची-स्सृ॒ष्टा-स्सृ॒ष्टाः परा॑चीः ।
7) परा॑ची राय-न्नाय॒-न्परा॑चीः॒ परा॑ची रायन्न् ।
8) आ॒य॒-न्ता स्ता आ॑य-न्नाय॒-न्ताः ।
9) ता यत्र॒ यत्र॒ ता स्ता यत्र॑ ।
10) यत्रा व॑स॒-न्नव॑स॒न्॒. यत्र॒ यत्रा व॑सन्न् ।
11) अव॑स॒-न्तत॒ स्ततो ऽव॑स॒-न्नव॑स॒-न्ततः॑ ।
12) ततो॑ ग॒र्मु-द्ग॒र्मु-त्तत॒ स्ततो॑ ग॒र्मुत् ।
13) ग॒र्मु दुदु-द्ग॒र्मु-द्ग॒र्मु दुत् ।
14) उद॑ तिष्ठ दतिष्ठ॒ दुदु द॑तिष्ठत् ।
15) अ॒ति॒ष्ठ॒-त्ता स्ता अ॑तिष्ठ दतिष्ठ॒-त्ताः ।
16) ता बृह॒स्पति॒-र्बृह॒स्पति॒ स्ता स्ता बृह॒स्पतिः॑ ।
17) बृह॒स्पति॑श्च च॒ बृह॒स्पति॒-र्बृह॒स्पति॑श्च ।
18) चा॒न्ववै॑ता म॒न्ववै॑ता-ञ्च चा॒न्ववै॑ताम् ।
19) अ॒न्ववै॑ता॒ग्ं॒ स सो᳚ ऽन्ववै॑ता म॒न्ववै॑ता॒ग्ं॒ सः ।
19) अ॒न्ववै॑ता॒मित्य॑नु - अवै॑ताम् ।
20) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
21) अ॒ब्र॒वी॒-द्बृह॒स्पति॒-र्बृह॒स्पति॑ रब्रवी दब्रवी॒-द्बृह॒स्पतिः॑ ।
22) बृह॒स्पति॑ र॒नया॒ ऽनया॒ बृह॒स्पति॒-र्बृह॒स्पति॑ र॒नया᳚ ।
23) अ॒नया᳚ त्वा त्वा॒ ऽनया॒ ऽनया᳚ त्वा ।
24) त्वा॒ प्र प्र त्वा᳚ त्वा॒ प्र ।
25) प्र ति॑ष्ठानि तिष्ठानि॒ प्र प्र ति॑ष्ठानि ।
26) ति॒ष्ठा॒ न्यथाथ॑ तिष्ठानि तिष्ठा॒ न्यथ॑ ।
27) अथ॑ त्वा॒ त्वा ऽथाथ॑ त्वा ।
28) त्वा॒ प्र॒जाः प्र॒जा स्त्वा᳚ त्वा प्र॒जाः ।
29) प्र॒जा उ॒पाव॑र्थ्स्य न्त्यु॒पाव॑र्थ्स्यन्ति प्र॒जाः प्र॒जा उ॒पाव॑र्थ्स्यन्ति ।
29) प्र॒जा इति॑ प्र - जाः ।
30) उ॒पाव॑र्थ्स्य॒न्तीती त्यु॒पाव॑र्थ्स्य न्त्यु॒पाव॑र्थ्स्य॒न्तीति॑ ।
30) उ॒पाव॑र्थ्स्य॒न्तीत्यु॑प - आव॑र्थ्स्यन्ति ।
31) इति॒ त-न्त मितीति॒ तम् ।
32) त-म्प्र प्र त-न्त-म्प्र ।
33) प्राति॑ष्ठ दतिष्ठ॒-त्प्र प्राति॑ष्ठत् ।
34) अ॒ति॒ष्ठ॒-त्तत॒ स्ततो॑ ऽतिष्ठ दतिष्ठ॒-त्ततः॑ ।
35) ततो॒ वै वै तत॒ स्ततो॒ वै ।
36) वै प्र॒जाप॑ति-म्प्र॒जाप॑तिं॒-वैँ वै प्र॒जाप॑तिम् ।
37) प्र॒जाप॑ति-म्प्र॒जाः प्र॒जाः प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒जाः ।
37) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
38) प्र॒जा उ॒पाव॑र्तन्तो॒ पाव॑र्तन्त प्र॒जाः प्र॒जा उ॒पाव॑र्तन्त ।
38) प्र॒जा इति॑ प्र - जाः ।
39) उ॒पाव॑र्तन्त॒ यो य उ॒पाव॑र्तन्तो॒ पाव॑र्तन्त॒ यः ।
39) उ॒पाव॑र्त॒न्तेत्यु॑प - आव॑र्तन्त ।
40) यः प्र॒जाका॑मः प्र॒जाका॑मो॒ यो यः प्र॒जाका॑मः ।
41) प्र॒जाका॑म॒-स्स्या-थ्स्या-त्प्र॒जाका॑मः प्र॒जाका॑म॒-स्स्यात् ।
41) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
42) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
43) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
44) ए॒त-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य मे॒त मे॒त-म्प्रा॑जाप॒त्यम् ।
45) प्रा॒जा॒प॒त्य-ङ्गा᳚र्मु॒त-ङ्गा᳚र्मु॒त-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-ङ्गा᳚र्मु॒तम् ।
45) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
46) गा॒र्मु॒त-ञ्च॒रु-ञ्च॒रु-ङ्गा᳚र्मु॒त-ङ्गा᳚र्मु॒त-ञ्च॒रुम् ।
47) च॒रु-न्नि-र्णि श्च॒रु-ञ्च॒रु-न्निः ।
48) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
49) व॒पे॒-त्प्र॒जाप॑ति-म्प्र॒जाप॑तिं-वँपे-द्वपे-त्प्र॒जाप॑तिम् ।
50) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
50) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
॥ 12 ॥ (50/61)

1) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
2) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
3) भा॒ग॒धेये॒नो पोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
3) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
4) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
5) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
6) स ए॒वैव स स ए॒व ।
7) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
8) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् ।
9) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
9) प्र॒जामिति॑ प्र - जाम् ।
10) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
11) ज॒न॒य॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्जनयति जनयति प्र॒जाप॑तिः ।
12) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् ।
12) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
13) प॒शू न॑सृजता सृजत प॒शू-न्प॒शू न॑सृजत ।
14) अ॒सृ॒ज॒त॒ ते ते॑ ऽसृजता सृजत॒ ते ।
15) ते᳚ ऽस्मा दस्मा॒-त्ते ते᳚ ऽस्मात् ।
16) अ॒स्मा॒-थ्सृ॒ष्टा-स्सृ॒ष्टा अ॑स्मा दस्मा-थ्सृ॒ष्टाः ।
17) सृ॒ष्टाः परा᳚ञ्चः॒ परा᳚ञ्च-स्सृ॒ष्टा-स्सृ॒ष्टाः परा᳚ञ्चः ।
18) परा᳚ञ्च आय-न्नाय॒-न्परा᳚ञ्चः॒ परा᳚ञ्च आयन्न् ।
19) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
20) ते यत्र॒ यत्र॒ ते ते यत्र॑ ।
21) यत्रा व॑स॒-न्नव॑स॒न्॒. यत्र॒ यत्रा व॑सन्न् ।
22) अव॑स॒-न्तत॒ स्ततो ऽव॑स॒-न्नव॑स॒-न्ततः॑ ।
23) ततो॑ ग॒र्मु-द्ग॒र्मु-त्तत॒ स्ततो॑ ग॒र्मुत् ।
24) ग॒र्मु दुदु-द्ग॒र्मु-द्ग॒र्मु दुत् ।
25) उद॑तिष्ठ दतिष्ठ॒ दुदु द॑तिष्ठत् ।
26) अ॒ति॒ष्ठ॒-त्ताग्​ स्ता न॑तिष्ठ दतिष्ठ॒-त्तान् ।
27) ता-न्पू॒षा पू॒षा ताग्​ स्ता-न्पू॒षा ।
28) पू॒षा च॑ च पू॒षा पू॒षा च॑ ।
29) चा॒न्ववै॑ता म॒न्ववै॑ता-ञ्च चा॒न्ववै॑ताम् ।
30) अ॒न्ववै॑ता॒ग्ं॒ स सो᳚ ऽन्ववै॑ता म॒न्ववै॑ता॒ग्ं॒ सः ।
30) अ॒न्ववै॑ता॒मित्य॑नु - अवै॑ताम् ।
31) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
32) अ॒ब्र॒वी॒-त्पू॒षा पू॒षा ऽब्र॑वी दब्रवी-त्पू॒षा ।
33) पू॒षा ऽनया॒ ऽनया॑ पू॒षा पू॒षा ऽनया᳚ ।
34) अ॒नया॑ मा मा॒ ऽनया॒ ऽनया॑ मा ।
35) मा॒ प्र प्र मा॑ मा॒ प्र ।
36) प्र ति॑ष्ठ तिष्ठ॒ प्र प्र ति॑ष्ठ ।
37) ति॒ष्ठाथाथ॑ तिष्ठ ति॒ष्ठाथ॑ ।
38) अथ॑ त्वा॒ त्वा ऽथाथ॑ त्वा ।
39) त्वा॒ प॒शवः॑ प॒शव॑ स्त्वा त्वा प॒शवः॑ ।
40) प॒शव॑ उ॒पाव॑र्थ्स्य न्त्यु॒पाव॑र्थ्स्यन्ति प॒शवः॑ प॒शव॑ उ॒पाव॑र्थ्स्यन्ति ।
41) उ॒पाव॑र्थ्स्य॒न्तीती त्यु॒पाव॑र्थ्स्य न्त्यु॒पाव॑र्थ्स्य॒न्तीति॑ ।
41) उ॒पाव॑र्थ्स्य॒न्तीत्यु॑प - आव॑र्थ्स्यन्ति ।
42) इति॒ मा-म्मा मितीति॒ माम् ।
43) मा-म्प्र प्र मा-म्मा-म्प्र ।
44) प्र ति॑ष्ठ तिष्ठ॒ प्र प्र ति॑ष्ठ ।
45) ति॒ष्ठे तीति॑ तिष्ठ ति॒ष्ठे ति॑ ।
46) इति॒ सोम॒-स्सोम॒ इतीति॒ सोमः॑ ।
47) सोमो᳚ ऽब्रवी दब्रवी॒-थ्सोम॒-स्सोमो᳚ ऽब्रवीत् ।
48) अ॒ब्र॒वी॒-न्मम॒ ममा᳚ब्रवी दब्रवी॒-न्मम॑ ।
49) मम॒ वै वै मम॒ मम॒ वै ।
50) वा अ॑कृष्टप॒च्य म॑कृष्टप॒च्यं-वैँ वा अ॑कृष्टप॒च्यम् ।
॥ 13 ॥ (50/55)

1) अ॒कृ॒ष्ट॒प॒च्य मिती त्य॑कृष्टप॒च्य म॑कृष्टप॒च्य मिति॑ ।
1) अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् ।
2) इत्यु॒भा वु॒भा विती त्यु॒भौ ।
3) उ॒भौ वां᳚-वाँ मु॒भा वु॒भौ वा᳚म् ।
4) वा॒-म्प्र प्र वां᳚-वाँ॒-म्प्र ।
5) प्र ति॑ष्ठानि तिष्ठानि॒ प्र प्र ति॑ष्ठानि ।
6) ति॒ष्ठा॒नीतीति॑ तिष्ठानि तिष्ठा॒नीति॑ ।
7) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
8) अ॒ब्र॒वी॒-त्तौ ता व॑ब्रवी दब्रवी॒-त्तौ ।
9) तौ प्र प्र तौ तौ प्र ।
10) प्राति॑ष्ठ दतिष्ठ॒-त्प्र प्राति॑ष्ठत् ।
11) अ॒ति॒ष्ठ॒-त्तत॒ स्ततो॑ ऽतिष्ठ दतिष्ठ॒-त्ततः॑ ।
12) ततो॒ वै वै तत॒ स्ततो॒ वै ।
13) वै प्र॒जाप॑ति-म्प्र॒जाप॑तिं॒-वैँ वै प्र॒जाप॑तिम् ।
14) प्र॒जाप॑ति-म्प॒शवः॑ प॒शवः॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प॒शवः॑ ।
14) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
15) प॒शव॑ उ॒पाव॑र्तन्तो॒ पाव॑र्तन्त प॒शवः॑ प॒शव॑ उ॒पाव॑र्तन्त ।
16) उ॒पाव॑र्तन्त॒ यो य उ॒पाव॑र्तन्तो॒ पाव॑र्तन्त॒ यः ।
16) उ॒पाव॑र्त॒न्तेत्यु॑प - आव॑र्तन्त ।
17) यः प॒शुका॑मः प॒शुका॑मो॒ यो यः प॒शुका॑मः ।
18) प॒शुका॑म॒-स्स्या-थ्स्या-त्प॒शुका॑मः प॒शुका॑म॒-स्स्यात् ।
18) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
19) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
20) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
21) ए॒तग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण मे॒त मे॒तग्ं सो॑मापौ॒ष्णम् ।
22) सो॒मा॒पौ॒ष्ण-ङ्गा᳚र्मु॒त-ङ्गा᳚र्मु॒तग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण-ङ्गा᳚र्मु॒तम् ।
22) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् ।
23) गा॒र्मु॒त-ञ्च॒रु-ञ्च॒रु-ङ्गा᳚र्मु॒त-ङ्गा᳚र्मु॒त-ञ्च॒रुम् ।
24) च॒रु-न्नि-र्णि श्च॒रु-ञ्च॒रु-न्निः ।
25) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
26) व॒पे॒-थ्सो॒मा॒पू॒षणौ॑ सोमापू॒षणौ॑ वपे-द्वपे-थ्सोमापू॒षणौ᳚ ।
27) सो॒मा॒पू॒षणा॑ वे॒वैव सो॑मापू॒षणौ॑ सोमापू॒षणा॑ वे॒व ।
27) सो॒मा॒पू॒षणा॒विति॑ सोमा - पू॒षणौ᳚ ।
28) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
29) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
30) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
30) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
31) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
32) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
33) ता वे॒वैव तौ ता वे॒व ।
34) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
35) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
36) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
37) प्र ज॑नयतो जनयतः॒ प्र प्र ज॑नयतः ।
38) ज॒न॒य॒त॒-स्सोम॒-स्सोमो॑ जनयतो जनयत॒-स्सोमः॑ ।
39) सोमो॒ वै वै सोम॒-स्सोमो॒ वै ।
40) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः ।
41) रे॒तो॒धाः पू॒षा पू॒षा रे॑तो॒धा रे॑तो॒धाः पू॒षा ।
41) रे॒तो॒धा इति॑ रेतः - धाः ।
42) पू॒षा प॑शू॒ना-म्प॑शू॒ना-म्पू॒षा पू॒षा प॑शू॒नाम् ।
43) प॒शू॒ना-म्प्र॑जनयि॒ता प्र॑जनयि॒ता प॑शू॒ना-म्प॑शू॒ना-म्प्र॑जनयि॒ता ।
44) प्र॒ज॒न॒यि॒ता सोम॒-स्सोमः॑ प्रजनयि॒ता प्र॑जनयि॒ता सोमः॑ ।
44) प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता ।
45) सोम॑ ए॒वैव सोम॒-स्सोम॑ ए॒व ।
46) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
47) अ॒स्मै॒ रेतो॒ रेतो᳚ ऽस्मा अस्मै॒ रेतः॑ ।
48) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति ।
49) दधा॑ति पू॒षा पू॒षा दधा॑ति॒ दधा॑ति पू॒षा ।
50) पू॒षा प॒शू-न्प॒शू-न्पू॒षा पू॒षा प॒शून् ।
51) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
52) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
53) ज॒न॒य॒तीति॑ जनयति ।
॥ 14 ॥ (53/62)
॥ अ. 4 ॥

1) अग्ने॒ गोभि॒-र्गोभि॒ रग्ने ऽग्ने॒ गोभिः॑ ।
2) गोभि॑-र्नो नो॒ गोभि॒-र्गोभि॑-र्नः ।
3) न॒ आ नो॑ न॒ आ ।
4) आ ग॑हि ग॒ह्या ग॑हि ।
5) ग॒हीन्दो॒ इन्दो॑ गहि ग॒हीन्दो᳚ ।
6) इन्दो॑ पु॒ष्ट्या पु॒ष्ट्येन्दो॒ इन्दो॑ पु॒ष्ट्या ।
6) इन्दो॒ इतीन्दो᳚ ।
7) पु॒ष्ट्या जु॑षस्व जुषस्व पु॒ष्ट्या पु॒ष्ट्या जु॑षस्व ।
8) जु॒ष॒स्व॒ नो॒ नो॒ जु॒ष॒स्व॒ जु॒ष॒स्व॒ नः॒ ।
9) न॒ इति॑ नः ।
10) इन्द्रो॑ ध॒र्ता ध॒र्तेन्द्र॒ इन्द्रो॑ ध॒र्ता ।
11) ध॒र्ता गृ॒हेषु॑ गृ॒हेषु॑ ध॒र्ता ध॒र्ता गृ॒हेषु॑ ।
12) गृ॒हेषु॑ नो नो गृ॒हेषु॑ गृ॒हेषु॑ नः ।
13) न॒ इति॑ नः ।
14) स॒वि॒ता यो य-स्स॑वि॒ता स॑वि॒ता यः ।
15) य-स्स॑ह॒स्रियः॑ सह॒स्रियो॒ यो य-स्स॑ह॒स्रियः॑ ।
16) स॒ह॒स्रिय॒-स्स स स॑ह॒स्रियः॑ सह॒स्रिय॒-स्सः ।
17) स नो॑ न॒-स्स स नः॑ ।
18) नो॒ गृ॒हेषु॑ गृ॒हेषु॑ नो नो गृ॒हेषु॑ ।
19) गृ॒हेषु॑ रारण-द्रारण-द्गृ॒हेषु॑ गृ॒हेषु॑ रारणत् ।
20) रा॒र॒ण॒दिति॑ रारणत् ।
21) आ पू॒षा पू॒षा ऽऽपू॒षा ।
22) पू॒षा ए᳚त्वेतु पू॒षा पू॒षा ए॑तु ।
23) ए॒त्वैत्वे॒त्वा ।
24) आ वसु॒ वस्वा वसु॑ ।
25) वस्विति॒ वसु॑ ।
26) धा॒ता द॑दातु ददातु धा॒ता धा॒ता द॑दातु ।
27) द॒दा॒तु॒ नो॒ नो॒ द॒दा॒तु॒ द॒दा॒तु॒ नः॒ ।
28) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
29) र॒यि मीशा॑न॒ ईशा॑नो र॒यिग्ं र॒यि मीशा॑नः ।
30) ईशा॑नो॒ जग॑तो॒ जग॑त॒ ईशा॑न॒ ईशा॑नो॒ जग॑तः ।
31) जग॑त॒ स्पति॒ष् पति॒-र्जग॑तो॒ जग॑त॒ स्पतिः॑ ।
32) पति॒रिति॒ पतिः॑ ।
33) स नो॑ न॒-स्स स नः॑ ।
34) नः॒ पू॒र्णेन॑ पू॒र्णेन॑ नो नः पू॒र्णेन॑ ।
35) पू॒र्णेन॑ वावन-द्वावन-त्पू॒र्णेन॑ पू॒र्णेन॑ वावनत् ।
36) वा॒व॒न॒दिति॑ वावनत् ।
37) त्वष्टा॒ यो यस्त्वष्टा॒ त्वष्टा॒ यः ।
38) यो वृ॑ष॒भो वृ॑ष॒भो यो यो वृ॑ष॒भः ।
39) वृ॒ष॒भो वृषा॒ वृषा॑ वृष॒भो वृ॑ष॒भो वृषा᳚ ।
40) वृषा॒ स स वृषा॒ वृषा॒ सः ।
41) स नो॑ न॒-स्स स नः॑ ।
42) नो॒ गृ॒हेषु॑ गृ॒हेषु॑ नो नो गृ॒हेषु॑ ।
43) गृ॒हेषु॑ रारण-द्रारण-द्गृ॒हेषु॑ गृ॒हेषु॑ रारणत् ।
44) रा॒र॒ण॒दिति॑ रारणत् ।
45) स॒हस्रे॑णा॒ युते॑ना॒ युते॑न स॒हस्रे॑ण स॒हस्रे॑णा॒ युते॑न ।
46) अ॒युते॑न च चा॒युते॑ना॒ युते॑न च ।
47) चेति॑ च ।
48) येन॑ दे॒वा दे॒वा येन॒ येन॑ दे॒वाः ।
49) दे॒वा अ॒मृत॑ म॒मृत॑-न्दे॒वा दे॒वा अ॒मृत᳚म् ।
50) अ॒मृत॑-न्दी॒र्घ-न्दी॒र्घ म॒मृत॑ म॒मृत॑-न्दी॒र्घम् ।
॥ 15 ॥ (50/51)

1) दी॒र्घग्ग्​ श्रव॒-श्श्रवो॑ दी॒र्घ-न्दी॒र्घग्ग्​ श्रवः॑ ।
2) श्रवो॑ दि॒वि दि॒वि श्रव॒-श्श्रवो॑ दि॒वि ।
3) दि॒व्यैर॑य॒ न्तैर॑यन्त दि॒वि दि॒व्यैर॑यन्त ।
4) ऐर॑य॒न्तेत्यैर॑यन्त ।
5) राय॑ स्पोष पोष॒ रायो॒ राय॑ स्पोष ।
6) पो॒ष॒ त्व-न्त्व-म्पो॑ष पोष॒ त्वम् ।
7) त्व म॒स्मभ्य॑ म॒स्मभ्य॒-न्त्व-न्त्व म॒स्मभ्य᳚म् ।
8) अ॒स्मभ्य॒-ङ्गवा॒-ङ्गवा॑ म॒स्मभ्य॑ म॒स्मभ्य॒-ङ्गवा᳚म् ।
8) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
9) गवा᳚-ङ्कु॒ल्मि-ङ्कु॒ल्मि-ङ्गवा॒-ङ्गवा᳚-ङ्कु॒ल्मिम् ।
10) कु॒ल्मि-ञ्जी॒वसे॑ जी॒वसे॑ कु॒ल्मि-ङ्कु॒ल्मि-ञ्जी॒वसे᳚ ।
11) जी॒वस॒ आ जी॒वसे॑ जी॒वस॒ आ ।
12) आ यु॑वस्व युव॒स्वा यु॑वस्व ।
13) यु॒व॒स्वेति॑ युवस्व ।
14) अ॒ग्नि-र्गृ॒हप॑ति-र्गृ॒हप॑ति र॒ग्नि र॒ग्नि-र्गृ॒हप॑तिः ।
15) गृ॒हप॑ति॒-स्सोम॒-स्सोमो॑ गृ॒हप॑ति-र्गृ॒हप॑ति॒-स्सोमः॑ ।
15) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ ।
16) सोमो॑ विश्व॒वनि॑-र्विश्व॒वनि॒-स्सोम॒-स्सोमो॑ विश्व॒वनिः॑ ।
17) वि॒श्व॒वनिः॑ सवि॒ता स॑वि॒ता वि॑श्व॒वनि॑-र्विश्व॒वनिः॑ सवि॒ता ।
17) वि॒श्व॒वनि॒रिति॑ विश्व - वनिः॑ ।
18) स॒वि॒ता सु॑मे॒धा-स्सु॑मे॒धा-स्स॑वि॒ता स॑वि॒ता सु॑मे॒धाः ।
19) सु॒मे॒धा-स्स्वाहा॒ स्वाहा॑ सुमे॒धा-स्सु॑मे॒धा-स्स्वाहा᳚ ।
19) सु॒मे॒धा इति॑ सु - मे॒धाः ।
20) स्वाहेति॒ स्वाहा᳚ ।
21) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते ।
22) गृ॒ह॒प॒ते॒ यो यो गृ॑हपते गृहपते॒ यः ।
22) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ ।
23) य स्ते॑ ते॒ यो य स्ते᳚ ।
24) ते॒ घृत्यो॒ घृत्य॑ स्ते ते॒ घृत्यः॑ ।
25) घृत्यो॑ भा॒गो भा॒गो घृत्यो॒ घृत्यो॑ भा॒गः ।
26) भा॒ग स्तेन॒ तेन॑ भा॒गो भा॒ग स्तेन॑ ।
27) तेन॒ सह॒-स्सह॒ स्तेन॒ तेन॒ सहः॑ ।
28) सह॒ ओज॒ ओज॒-स्सह॒-स्सह॒ ओजः॑ ।
29) ओज॑ आ॒क्रम॑माणाया॒ क्रम॑माणा॒यौज॒ ओज॑ आ॒क्रम॑माणाय ।
30) आ॒क्रम॑माणाय धेहि धेह्या॒ क्रम॑माणाया॒ क्रम॑माणाय धेहि ।
30) आ॒क्रम॑माणा॒येत्या᳚ - क्रम॑माणाय ।
31) धे॒हि॒ श्रैष्ठ्​या॒च् छ्रैष्ठ्​या᳚-द्धेहि धेहि॒ श्रैष्ठ्​या᳚त् ।
32) श्रैष्ठ्​या᳚-त्प॒थः प॒थ-श्श्रैष्ठ्​या॒च् छ्रैष्ठ्​या᳚-त्प॒थः ।
33) प॒थो मा मा प॒थः प॒थो मा ।
34) मा यो॑षं-योँष॒-म्मा मा यो॑षम् ।
35) यो॒ष॒-म्मू॒र्धा मू॒र्धा यो॑षं-योँष-म्मू॒र्धा ।
36) मू॒र्धा भू॑यास-म्भूयास-म्मू॒र्धा मू॒र्धा भू॑यासम् ।
37) भू॒या॒स॒ग्ग्॒ स्वाहा॒ स्वाहा॑ भूयास-म्भूयास॒ग्ग्॒ स्वाहा᳚ ।
38) स्वाहेति॒ स्वाहा᳚ ।
॥ 16 ॥ (38/44)
॥ अ. 5 ॥

1) चि॒त्रया॑ यजेत यजेत चि॒त्रया॑ चि॒त्रया॑ यजेत ।
2) य॒जे॒त॒ प॒शुका॑मः प॒शुका॑मो यजेत यजेत प॒शुका॑मः ।
3) प॒शुका॑म इ॒य मि॒य-म्प॒शुका॑मः प॒शुका॑म इ॒यम् ।
3) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
4) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
5) वै चि॒त्रा चि॒त्रा वै वै चि॒त्रा ।
6) चि॒त्रा य-द्यच् चि॒त्रा चि॒त्रा यत् ।
7) य-द्वै वै य-द्य-द्वै ।
8) वा अ॒स्या म॒स्यां-वैँ वा अ॒स्याम् ।
9) अ॒स्यां-विँश्वं॒-विँश्व॑ म॒स्या म॒स्यां-विँश्व᳚म् ।
10) विश्व॑-म्भू॒त-म्भू॒तं-विँश्वं॒-विँश्व॑-म्भू॒तम् ।
11) भू॒त मध्यधि॑ भू॒त-म्भू॒त मधि॑ ।
12) अधि॑ प्र॒जाय॑ते प्र॒जाय॒ते ऽध्यधि॑ प्र॒जाय॑ते ।
13) प्र॒जाय॑ते॒ तेन॒ तेन॑ प्र॒जाय॑ते प्र॒जाय॑ते॒ तेन॑ ।
13) प्र॒जाय॑त॒ इति॑ प्र - जाय॑ते ।
14) तेने॒ य मि॒य-न्तेन॒ तेने॒ यम् ।
15) इ॒य-ञ्चि॒त्रा चि॒त्रेय मि॒य-ञ्चि॒त्रा ।
16) चि॒त्रा यो यश्चि॒त्रा चि॒त्रा यः ।
17) य ए॒व मे॒वं-योँ य ए॒वम् ।
18) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
19) वि॒द्वाग्​ श्चि॒त्रया॑ चि॒त्रया॑ वि॒द्वान्. वि॒द्वाग्​ श्चि॒त्रया᳚ ।
20) चि॒त्रया॑ प॒शुका॑मः प॒शुका॑म श्चि॒त्रया॑ चि॒त्रया॑ प॒शुका॑मः ।
21) प॒शुका॑मो॒ यज॑ते॒ यज॑ते प॒शुका॑मः प॒शुका॑मो॒ यज॑ते ।
21) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
22) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र ।
23) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
24) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
24) प्र॒जयेति॑ प्र - जया᳚ ।
25) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
25) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
26) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
27) जा॒य॒ते॒ प्र प्र जा॑यते जायते॒ प्र ।
28) प्रैवैव प्र प्रैव ।
29) ए॒वाग्ने॒येना᳚ ग्ने॒ये नै॒वैवा ग्ने॒येन॑ ।
30) आ॒ग्ने॒येन॑ वापयति वापय त्याग्ने॒येना᳚ ग्ने॒येन॑ वापयति ।
31) वा॒प॒य॒ति॒ रेतो॒ रेतो॑ वापयति वापयति॒ रेतः॑ ।
32) रेतः॑ सौ॒म्येन॑ सौ॒म्येन॒ रेतो॒ रेतः॑ सौ॒म्येन॑ ।
33) सौ॒म्येन॑ दधाति दधाति सौ॒म्येन॑ सौ॒म्येन॑ दधाति ।
34) द॒धा॒ति॒ रेतो॒ रेतो॑ दधाति दधाति॒ रेतः॑ ।
35) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
36) ए॒व हि॒तग्ं हि॒त मे॒वैव हि॒तम् ।
37) हि॒त-न्त्वष्टा॒ त्वष्टा॑ हि॒तग्ं हि॒त-न्त्वष्टा᳚ ।
38) त्वष्टा॑ रू॒पाणि॑ रू॒पाणि॒ त्वष्टा॒ त्वष्टा॑ रू॒पाणि॑ ।
39) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि ।
40) वि क॑रोति करोति॒ वि वि क॑रोति ।
41) क॒रो॒ति॒ सा॒र॒स्व॒तौ सा॑रस्व॒तौ क॑रोति करोति सारस्व॒तौ ।
42) सा॒र॒स्व॒तौ भ॑वतो भवत-स्सारस्व॒तौ सा॑रस्व॒तौ भ॑वतः ।
43) भ॒व॒त॒ ए॒तदे॒त-द्भ॑वतो भवत ए॒तत् ।
44) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
45) वै दैव्य॒-न्दैव्यं॒-वैँ वै दैव्य᳚म् ।
46) दैव्य॑-म्मिथु॒न-म्मि॑थु॒न-न्दैव्य॒-न्दैव्य॑-म्मिथु॒नम् ।
47) मि॒थु॒न-न्दैव्य॒-न्दैव्य॑-म्मिथु॒न-म्मि॑थु॒न-न्दैव्य᳚म् ।
48) दैव्य॑ मे॒वैव दैव्य॒-न्दैव्य॑ मे॒व ।
49) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
50) अ॒स्मै॒ मि॒थु॒न-म्मि॑थु॒न म॑स्मा अस्मै मिथु॒नम् ।
॥ 17 ॥ (50/55)

1) मि॒थु॒न-म्म॑द्ध्य॒तो म॑द्ध्य॒तो मि॑थु॒न-म्मि॑थु॒न-म्म॑द्ध्य॒तः ।
2) म॒द्ध्य॒तो द॑धाति दधाति मद्ध्य॒तो म॑द्ध्य॒तो द॑धाति ।
3) द॒धा॒ति॒ पुष्ट्यै॒ पुष्ट्यै॑ दधाति दधाति॒ पुष्ट्यै᳚ ।
4) पुष्ट्यै᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ पुष्ट्यै॒ पुष्ट्यै᳚ प्र॒जन॑नाय ।
5) प्र॒जन॑नाय सिनीवा॒ल्यै सि॑नीवा॒ल्यै प्र॒जन॑नाय प्र॒जन॑नाय सिनीवा॒ल्यै ।
5) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
6) सि॒नी॒वा॒ल्यै च॒रु श्च॒रु-स्सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै च॒रुः ।
7) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति ।
8) भ॒व॒ति॒ वाग् वाग् भ॑वति भवति॒ वाक् ।
9) वाग् वै वै वाग् वाग् वै ।
10) वै सि॑नीवा॒ली सि॑नीवा॒ली वै वै सि॑नीवा॒ली ।
11) सि॒नी॒वा॒ली पुष्टिः॒ पुष्टिः॑ सिनीवा॒ली सि॑नीवा॒ली पुष्टिः॑ ।
12) पुष्टिः॒ खलु॒ खलु॒ पुष्टिः॒ पुष्टिः॒ खलु॑ ।
13) खलु॒ वै वै खलु॒ खलु॒ वै ।
14) वै वाग् वाग् वै वै वाक् ।
15) वा-क्पुष्टि॒-म्पुष्टिं॒-वाँग् वा-क्पुष्टि᳚म् ।
16) पुष्टि॑ मे॒वैव पुष्टि॒-म्पुष्टि॑ मे॒व ।
17) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् ।
18) वाच॒ मुपोप॒ वाचं॒-वाँच॒ मुप॑ ।
19) उपै᳚त्ये॒त्युपोपै॑ति ।
20) ए॒त्यै॒न्द्र ऐ॒न्द्र ए᳚त्ये त्यै॒न्द्रः ।
21) ऐ॒न्द्र उ॑त्त॒म उ॑त्त॒म ऐ॒न्द्र ऐ॒न्द्र उ॑त्त॒मः ।
22) उ॒त्त॒मो भ॑वति भव त्युत्त॒म उ॑त्त॒मो भ॑वति ।
22) उ॒त्त॒म इत्यु॑त् - त॒मः ।
23) भ॒व॒ति॒ तेन॒ तेन॑ भवति भवति॒ तेन॑ ।
24) तेनै॒वैव तेन॒ तेनै॒व ।
25) ए॒व त-त्तदे॒वैव तत् ।
26) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् ।
27) मि॒थु॒नग्ं स॒प्त स॒प्त मि॑थु॒न-म्मि॑थु॒नग्ं स॒प्त ।
28) स॒प्तैता न्ये॒तानि॑ स॒प्त स॒प्तैतानि॑ ।
29) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग्​ ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ ।
30) ह॒वीग्ंषि॑ भवन्ति भवन्ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ भवन्ति ।
31) भ॒व॒न्ति॒ स॒प्त स॒प्त भ॑वन्ति भवन्ति स॒प्त ।
32) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः ।
33) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ ।
34) प॒शवः॑ स॒प्त स॒प्त प॒शवः॑ प॒शवः॑ स॒प्त ।
35) स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्ता र॒ण्याः ।
36) आ॒र॒ण्या-स्स॒प्त स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त ।
37) स॒प्त छन्दाग्ं॑सि॒ छन्दाग्ं॑सि स॒प्त स॒प्त छन्दाग्ं॑सि ।
38) छन्दाग्॑ स्यु॒भय॑स्यो॒ भय॑स्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यु॒भय॑स्य ।
39) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑स्यो॒ भय॒स्या व॑रुद्ध्यै ।
40) अव॑रुद्ध्या॒ अथाथा व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथ॑ ।
40) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
41) अथै॒ता ए॒ता अथाथै॒ताः ।
42) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः ।
43) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
43) आहु॑ती॒रित्या - हु॒तीः॒ ।
44) जु॒हो॒ त्ये॒त ए॒ते जु॑होति जुहो त्ये॒ते ।
45) ए॒ते वै वा ए॒त ए॒ते वै ।
46) वै दे॒वा दे॒वा वै वै दे॒वाः ।
47) दे॒वाः पुष्टि॑पतयः॒ पुष्टि॑पतयो दे॒वा दे॒वाः पुष्टि॑पतयः ।
48) पुष्टि॑पतय॒ स्ते ते पुष्टि॑पतयः॒ पुष्टि॑पतय॒ स्ते ।
48) पुष्टि॑पतय॒ इति॒ पुष्टि॑ - प॒त॒यः॒ ।
49) त ए॒वैव ते त ए॒व ।
50) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
51) अ॒स्मि॒-न्पुष्टि॒-म्पुष्टि॑ मस्मि-न्नस्मि॒-न्पुष्टि᳚म् ।
52) पुष्टि॑-न्दधति दधति॒ पुष्टि॒-म्पुष्टि॑-न्दधति ।
53) द॒ध॒ति॒ पुष्य॑ति॒ पुष्य॑ति दधति दधति॒ पुष्य॑ति ।
54) पुष्य॑ति प्र॒जया᳚ प्र॒जया॒ पुष्य॑ति॒ पुष्य॑ति प्र॒जया᳚ ।
55) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
55) प्र॒जयेति॑ प्र - जया᳚ ।
56) प॒शुभि॒ रथो॒ अथो॑ प॒शुभिः॑ प॒शुभि॒ रथो᳚ ।
56) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
57) अथो॒ य-द्यदथो॒ अथो॒ यत् ।
57) अथो॒ इत्यथो᳚ ।
58) यदे॒ता ए॒ता य-द्यदे॒ताः ।
59) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः ।
60) आहु॑ती-र्जु॒होति॑ जु॒हो त्याहु॑ती॒ राहु॑ती-र्जु॒होति॑ ।
60) आहु॑ती॒रित्या - हु॒तीः॒ ।
61) जु॒होति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै जु॒होति॑ जु॒होति॒ प्रति॑ष्ठित्यै ।
62) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 18 ॥ (62/71)
॥ अ. 6 ॥

1) मा॒रु॒त म॑स्यसि मारु॒त-म्मा॑रु॒त म॑सि ।
2) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् ।
3) म॒रुता॒ मोज॒ ओजो॑ म॒रुता᳚-म्म॒रुता॒ मोजः॑ ।
4) ओजो॒ ऽपा म॒पा मोज॒ ओजो॒ ऽपाम् ।
5) अ॒पा-न्धारा॒-न्धारा॑ म॒पा म॒पा-न्धारा᳚म् ।
6) धारा᳚-म्भिन्धि भिन्धि॒ धारा॒-न्धारा᳚-म्भिन्धि ।
7) भि॒न्धि॒ र॒मय॑त र॒मय॑त भिन्धि भिन्धि र॒मय॑त ।
8) र॒मय॑त मरुतो मरुतो र॒मय॑त र॒मय॑त मरुतः ।
9) म॒रु॒त॒-श्श्ये॒नग्ग्​ श्ये॒न-म्म॑रुतो मरुत-श्श्ये॒नम् ।
10) श्ये॒न मा॒यिन॑ मा॒यिनग्ग्॑ श्ये॒नग्ग्​ श्ये॒न मा॒यिन᳚म् ।
11) आ॒यिन॒-म्मनो॑जवस॒-म्मनो॑जवस मा॒यिन॑ मा॒यिन॒-म्मनो॑जवसम् ।
12) मनो॑जवसं॒-वृँष॑णं॒-वृँष॑ण॒-म्मनो॑जवस॒-म्मनो॑जवसं॒-वृँष॑णम् ।
12) मनो॑जवस॒मिति॒ मनः॑ - ज॒व॒स॒म् ।
13) वृष॑णग्ं सुवृ॒क्तिग्ं सु॑वृ॒क्तिं-वृँष॑णं॒-वृँष॑णग्ं सुवृ॒क्तिम् ।
14) सु॒वृ॒क्तिमिति॑ सु - वृ॒क्तिम् ।
15) येन॒ शर्ध॒-श्शर्धो॒ येन॒ येन॒ शर्धः॑ ।
16) शर्ध॑ उ॒ग्र मु॒ग्रग्ं शर्ध॒-श्शर्ध॑ उ॒ग्रम् ।
17) उ॒ग्र मव॑सृष्ट॒ मव॑सृष्ट मु॒ग्र मु॒ग्र मव॑सृष्टम् ।
18) अव॑सृष्ट॒ मेत्ये त्यव॑सृष्ट॒ मव॑सृष्ट॒ मेति॑ ।
18) अव॑सृष्ट॒मित्यव॑ - सृ॒ष्ट॒म् ।
19) एति॒ त-त्तदे त्येति॒ तत् ।
20) तद॑श्विना ऽश्विना॒ त-त्तद॑श्विना ।
21) अ॒श्वि॒ना॒ परि॒ पर्य॑श्विना ऽश्विना॒ परि॑ ।
22) परि॑ धत्त-न्धत्त॒-म्परि॒ परि॑ धत्तम् ।
23) ध॒त्त॒ग्ग्॒ स्व॒स्ति स्व॒स्ति ध॑त्त-न्धत्तग्ग्​ स्व॒स्ति ।
24) स्व॒स्तीति॑ स्व॒स्ति ।
25) पु॒रो॒वा॒तो वर्​ष॒न्॒. वर्​ष॑-न्पुरोवा॒तः पु॑रोवा॒तो वर्​षन्न्॑ ।
25) पु॒रो॒वा॒त इति॑ पुरः - वा॒तः ।
26) वर्​ष॑न् जि॒न्वो जि॒न्वो वर्​ष॒न्॒. वर्​ष॑न् जि॒न्वः ।
27) जि॒न्व रा॒वृ दा॒वृज् जि॒न्वो जि॒न्व रा॒वृत् ।
28) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
28) आ॒वृदित्या᳚ - वृत् ।
29) स्वाहा॑ वा॒ताव॑-द्वा॒ताव॒-थ्स्वाहा॒ स्वाहा॑ वा॒ताव॑त् ।
30) वा॒ताव॒-द्वर्​ष॒न्॒. वर्​ष॑न्. वा॒ताव॑-द्वा॒ताव॒-द्वर्​षन्न्॑ ।
30) वा॒ताव॒दिति॑ वा॒त - व॒त् ।
31) वर्​ष॑-न्नु॒ग्र उ॒ग्रो वर्​ष॒न्॒. वर्​ष॑-न्नु॒ग्रः ।
32) उ॒ग्र रा॒वृ दा॒वृ दु॒ग्र उ॒ग्र रा॒वृत् ।
33) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
33) आ॒वृदित्या᳚ - वृत् ।
34) स्वाहा᳚ स्त॒नयन्᳚ थ्स्त॒नय॒-न्थ्स्वाहा॒ स्वाहा᳚ स्त॒नयन्न्॑ ।
35) स्त॒नय॒न्॒. वर्​ष॒न्॒. वर्​षन्᳚ थ्स्त॒नयन्᳚ थ्स्त॒नय॒न्॒. वर्​षन्न्॑ ।
36) वर्​ष॑-न्भी॒मो भी॒मो वर्​ष॒न्॒. वर्​ष॑-न्भी॒मः ।
37) भी॒म रा॒वृ दा॒वृ-द्भी॒मो भी॒म रा॒वृत् ।
38) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
38) आ॒वृदित्या᳚ - वृत् ।
39) स्वाहा॑ ऽनश॒ न्य॑नश॒नि स्वाहा॒ स्वाहा॑ ऽनश॒नि ।
40) अ॒न॒श॒ न्य॑व॒स्फूर्ज॑-न्नव॒स्फूर्ज॑-न्ननश॒ न्य॑नश॒ न्य॑व॒स्फूर्जन्न्॑ ।
41) अ॒व॒स्फूर्ज॑-न्दि॒द्यु-द्दि॒द्यु द॑व॒स्फूर्ज॑-न्नव॒स्फूर्ज॑-न्दि॒द्युत् ।
41) अ॒व॒स्फूर्ज॒न्नित्य॑व - स्फूर्जन्न्॑ ।
42) दि॒द्यु-द्वर्​ष॒न्॒. वर्​ष॑-न्दि॒द्यु-द्दि॒द्यु-द्वर्​षन्न्॑ ।
43) वर्​ष॑-न्त्वे॒ष स्त्वे॒षो वर्​ष॒न्॒. वर्​ष॑-न्त्वे॒षः ।
44) त्वे॒ष रा॒वृ दा॒वृ-त्त्वे॒ष स्त्वे॒ष रा॒वृत् ।
45) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
45) आ॒वृदित्या᳚ - वृत् ।
46) स्वाहा॑ ऽतिरा॒त्र म॑तिरा॒त्रग्ग्​ स्वाहा॒ स्वाहा॑ ऽतिरा॒त्रम् ।
47) अ॒ति॒रा॒त्रं-वँर्​ष॒न्॒. वर्​ष॑-न्नतिरा॒त्र म॑तिरा॒त्रं-वँर्​षन्न्॑ ।
47) अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् ।
48) वर्​ष॑-न्पू॒र्तिः पू॒र्ति-र्वर्​ष॒न्॒. वर्​ष॑-न्पू॒र्तिः ।
49) पू॒र्ति रा॒वृ दा॒वृ-त्पू॒र्तिः पू॒र्ति रा॒वृत् ।
50) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
50) आ॒वृदित्या᳚ - वृत् ।
॥ 19 ॥ (50/61)

1) स्वाहा॑ ब॒हु ब॒हु स्वाहा॒ स्वाहा॑ ब॒हु ।
2) ब॒हु ह॑ ह ब॒हु ब॒हु ह॑ ।
3) हा॒य म॒यग्ं ह॑ हा॒यम् ।
4) अ॒य म॑वृषा दवृषा द॒य म॒य म॑वृषात् ।
5) अ॒वृ॒षा॒ दिती त्य॑वृषा दवृषा॒ दिति॑ ।
6) इति॑ श्रु॒त-श्श्रु॒त रितीति॑ श्रु॒तः ।
7) श्रु॒त रा॒वृ दा॒वृच् छ्रु॒त-श्श्रु॒त रा॒वृत् ।
8) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
8) आ॒वृदित्या᳚ - वृत् ।
9) स्वाहा॒ ऽऽतप॑ त्या॒तप॑ति॒ स्वाहा॒ स्वाहा॒ ऽऽतप॑ति ।
10) आ॒तप॑ति॒ वर्​ष॒न्॒. वर्​ष॑-न्ना॒तप॑ त्या॒तप॑ति॒ वर्​षन्न्॑ ।
10) आ॒तप॒तीत्या᳚ - तप॑ति ।
11) वर्​ष॑न् वि॒रा-ड्वि॒रा-ड्वर्​ष॒न् वर्​ष॑न् वि॒राट् ।
12) वि॒रा डा॒वृ दा॒वृ-द्वि॒रा-ड्वि॒रा डा॒वृत् ।
12) वि॒राडिति॑ वि - राट् ।
13) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
13) आ॒वृदित्या᳚ - वृत् ।
14) स्वाहा॑ ऽव॒स्फूर्ज॑-न्नव॒स्फूर्ज॒-न्थ्स्वाहा॒ स्वाहा॑ ऽव॒स्फूर्जन्न्॑ ।
15) अ॒व॒स्फूर्ज॑-न्दि॒द्यु-द्दि॒द्यु द॑व॒स्फूर्ज॑-न्नव॒स्फूर्ज॑-न्दि॒द्यु-द्।
15) अ॒व॒स्फूर्ज॒न्नित्य॑व - स्फूर्जन्न्॑ ।
16) दि॒द्यु-द्वर्​ष॒न्॒. वर्​ष॑-न्दि॒द्यु-द्दि॒द्यु-द्वर्​षन्न्॑ ।
17) वर्​ष॑-न्भू॒तो भू॒तो वर्​ष॒न्॒. वर्​ष॑-न्भू॒तः ।
18) भू॒त रा॒वृ दा॒वृ-द्भू॒तो भू॒त रा॒वृत् ।
19) आ॒वृ-थ्स्वाहा॒ स्वाहा॒ ऽऽवृ दा॒वृ-थ्स्वाहा᳚ ।
19) आ॒वृदित्या᳚ - वृत् ।
20) स्वाहा॒ मान्दा॒ मान्दा॒-स्स्वाहा॒ स्वाहा॒ मान्दाः᳚ ।
21) मान्दा॒ वाशा॒ वाशा॒ मान्दा॒ मान्दा॒ वाशाः᳚ ।
22) वाशा॒-श्शुन्ध्यू॒-श्शुन्ध्यू॒-र्वाशा॒ वाशा॒-श्शुन्ध्यूः᳚ ।
23) शुन्ध्यू॒ रजि॑रा॒ अजि॑रा॒-श्शुन्ध्यू॒-श्शुन्ध्यू॒ रजि॑राः ।
24) अजि॑रा॒ इत्यजि॑राः ।
25) ज्योति॑ष्मती॒ स्तम॑स्वरी॒ स्तम॑स्वरी॒-र्ज्योति॑ष्मती॒-र्ज्योति॑ष्मती॒ स्तम॑स्वरीः ।
26) तम॑स्वरी॒ रुन्द॑ती॒ रुन्द॑ती॒ स्तम॑स्वरी॒ स्तम॑स्वरी॒ रुन्द॑तीः ।
27) उन्द॑ती॒-स्सुफे॑ना॒-स्सुफे॑ना॒ उन्द॑ती॒ रुन्द॑ती॒-स्सुफे॑नाः ।
28) सुफे॑ना॒ इति॒ सु - फे॒नाः॒ ।
29) मित्र॑भृतः॒, क्षत्र॑भृतः॒, क्षत्र॑भृतो॒ मित्र॑भृतो॒ मित्र॑भृतः॒, क्षत्र॑भृतः ।
29) मित्र॑भृत॒ इति॒ मित्र॑ - भृ॒तः॒ ।
30) क्षत्र॑भृत॒-स्सुरा᳚ष्ट्रा॒-स्सुरा᳚ष्ट्राः॒, क्षत्र॑भृतः॒, क्षत्र॑भृत॒-स्सुरा᳚ष्ट्राः ।
30) क्षत्र॑भृत॒ इति॒ क्षत्र॑ - भृ॒तः॒ ।
31) सुरा᳚ष्ट्रा इ॒हे ह सुरा᳚ष्ट्रा॒-स्सुरा᳚ष्ट्रा इ॒ह ।
31) सुरा᳚ष्ट्रा॒ इति॒ सु - रा॒ष्ट्राः॒ ।
32) इ॒ह मा॑ मे॒हे ह मा᳚ ।
33) मा॒ ऽव॒ता॒व॒त॒ मा॒ मा॒ ऽव॒त॒ ।
34) अ॒व॒तेत्य॑वत ।
35) वृष्णो॒ अश्व॒स्या श्व॑स्य॒ वृष्णो॒ वृष्णो॒ अश्व॑स्य ।
36) अश्व॑स्य स॒न्दानग्ं॑ स॒न्दान॒ मश्व॒स्या श्व॑स्य स॒न्दान᳚म् ।
37) स॒न्दान॑ मस्यसि स॒न्दानग्ं॑ स॒न्दान॑ मसि ।
37) स॒न्दान॒मिति॑ सं - दान᳚म् ।
38) अ॒सि॒ वृष्ट्यै॒ वृष्ट्या॑ अस्यसि॒ वृष्ट्यै᳚ ।
39) वृष्ट्यै᳚ त्वा त्वा॒ वृष्ट्यै॒ वृष्ट्यै᳚ त्वा ।
40) त्वोपोप॑ त्वा॒ त्वोप॑ ।
41) उप॑ नह्यामि नह्या॒ म्युपोप॑ नह्यामि ।
42) न॒ह्या॒मीति॑ नह्यामि ।
॥ 20 ॥ (42/52)
॥ अ. 7 ॥

1) देवा॑ वसव्या वसव्या॒ देवा॒ देवा॑ वसव्याः ।
2) व॒स॒व्या॒ अग्ने ऽग्ने॑ वसव्या वसव्या॒ अग्ने᳚ ।
3) अग्ने॑ सोम सो॒माग्ने ऽग्ने॑ सोम ।
4) सो॒म॒ सू॒र्य॒ सू॒र्य॒ सो॒म॒ सो॒म॒ सू॒र्य॒ ।
5) सू॒र्येति॑ सूर्य ।
6) देवा᳚-श्शर्मण्या-श्शर्मण्या॒ देवा॒ देवा᳚-श्शर्मण्याः ।
7) श॒र्म॒ण्या॒ मित्रा॑वरुणा॒ मित्रा॑वरुणा शर्मण्या-श्शर्मण्या॒ मित्रा॑वरुणा ।
8) मित्रा॑वरुणा ऽर्यम-न्नर्यम॒-न्मित्रा॑वरुणा॒ मित्रा॑वरुणा ऽर्यमन्न् ।
8) मित्रा॑वरु॒णेति॒ मित्रा᳚ - व॒रु॒णा॒ ।
9) अ॒र्य॒म॒नित्य॑र्यमन्न् ।
10) देवा᳚-स्सपीतय-स्सपीतयो॒ देवा॒ देवा᳚-स्सपीतयः ।
11) स॒पी॒त॒यो ऽपा॒ मपाग्ं॑ सपीतय-स्सपीत॒यो ऽपा᳚म् ।
11) स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ ।
12) अपा᳚-न्नपा-न्नपा॒दपा॒ मपा᳚-न्नपात् ।
13) न॒पा॒ दा॒शु॒हे॒म॒-न्ना॒शु॒हे॒म॒-न्न॒पा॒-न्न॒पा॒ दा॒शु॒हे॒म॒न्न् ।
14) आ॒शु॒हे॒म॒न्नित्या॑शु - हे॒म॒न्न् ।
15) उ॒द्नो द॒त्त द॒त्तोद्न उ॒द्नो द॒त्त ।
16) द॒त्तोद॒धि मु॑द॒धि-न्द॒त्त द॒त्तोद॒धिम् ।
17) उ॒द॒धि-म्भि॑न्त भिन्तोद॒धि मु॑द॒धि-म्भि॑न्त ।
17) उ॒द॒धिमित्यु॑द - धिम् ।
18) भि॒न्त॒ दि॒वो दि॒वो भि॑न्त भिन्त दि॒वः ।
19) दि॒वः प॒र्जन्या᳚-त्प॒र्जन्या᳚-द्दि॒वो दि॒वः प॒र्जन्या᳚त् ।
20) प॒र्जन्या॑ द॒न्तरि॑क्षा द॒न्तरि॑क्षा-त्प॒र्जन्या᳚-त्प॒र्जन्या॑ द॒न्तरि॑क्षात् ।
21) अ॒न्तरि॑क्षा-त्पृथि॒व्याः पृ॑थि॒व्या अ॒न्तरि॑क्षा द॒न्तरि॑क्षा-त्पृथि॒व्याः ।
22) पृ॒थि॒व्या स्तत॒ स्ततः॑ पृथि॒व्याः पृ॑थि॒व्या स्ततः॑ ।
23) ततो॑ नो न॒ स्तत॒ स्ततो॑ नः ।
24) नो॒ वृष्ट्या॒ वृष्ट्या॑ नो नो॒ वृष्ट्या᳚ ।
25) वृष्ट्या॑ ऽवता वत॒ वृष्ट्या॒ वृष्ट्या॑ ऽवत ।
26) अ॒व॒तेत्य॑वत ।
27) दिवा॑ चिच् चि॒-द्दिवा॒ दिवा॑ चित् ।
28) चि॒-त्तम॒ स्तम॑ श्चिच् चि॒-त्तमः॑ ।
29) तमः॑ कृण्वन्ति कृण्वन्ति॒ तम॒ स्तमः॑ कृण्वन्ति ।
30) कृ॒ण्व॒न्ति॒ प॒र्जन्ये॑न प॒र्जन्ये॑न कृण्वन्ति कृण्वन्ति प॒र्जन्ये॑न ।
31) प॒र्जन्ये॑नो दवा॒हेनो॑ दवा॒हेन॑ प॒र्जन्ये॑न प॒र्जन्ये॑नो दवा॒हेन॑ ।
32) उ॒द॒वा॒हेनेत्यु॑द - वा॒हेन॑ ।
33) पृ॒थि॒वीं-यँ-द्य-त्पृ॑थि॒वी-म्पृ॑थि॒वीं-यँत् ।
34) य-द्व्यु॒न्दन्ति॑ व्यु॒न्दन्ति॒ य-द्य-द्व्यु॒न्दन्ति॑ ।
35) व्यु॒न्दन्तीति॑ वि - उ॒न्दन्ति॑ ।
36) आ यं-यँ मा यम् ।
37) य-न्नरो॒ नरो॒ यं-यँ-न्नरः॑ ।
38) नरः॑ सु॒दान॑व-स्सु॒दान॑वो॒ नरो॒ नरः॑ सु॒दान॑वः ।
39) सु॒दान॑वो ददा॒शुषे॑ ददा॒शुषे॑ सु॒दान॑व-स्सु॒दान॑वो ददा॒शुषे᳚ ।
39) सु॒दान॑व॒ इति॑ सु - दान॑वः ।
40) द॒दा॒शुषे॑ दि॒वो दि॒वो द॑दा॒शुषे॑ ददा॒शुषे॑ दि॒वः ।
41) दि॒वः कोश॒-ङ्कोश॑-न्दि॒वो दि॒वः कोश᳚म् ।
42) कोश॒ मचु॑च्यवु॒ रचु॑च्यवुः॒ कोश॒-ङ्कोश॒ मचु॑च्यवुः ।
43) अचु॑च्यवु॒रित्यचु॑च्यवुः ।
44) वि प॒र्जन्याः᳚ प॒र्जन्या॒ वि वि प॒र्जन्याः᳚ ।
45) प॒र्जन्या᳚-स्सृजन्ति सृजन्ति प॒र्जन्याः᳚ प॒र्जन्या᳚-स्सृजन्ति ।
46) सृ॒ज॒न्ति॒ रोद॑सी॒ रोद॑सी सृजन्ति सृजन्ति॒ रोद॑सी ।
47) रोद॑सी॒ अन्वनु॒ रोद॑सी॒ रोद॑सी॒ अनु॑ ।
47) रोद॑सी॒ इति॒ रोद॑सी ।
48) अनु॒ धन्व॑ना॒ धन्व॒ना ऽन्वनु॒ धन्व॑ना ।
49) धन्व॑ना यन्ति यन्ति॒ धन्व॑ना॒ धन्व॑ना यन्ति ।
50) य॒न्ति॒ वृ॒ष्टयो॑ वृ॒ष्टयो॑ यन्ति यन्ति वृ॒ष्टयः॑ ।
॥ 21 ॥ (50/55)

1) वृ॒ष्टय॒ इति॑ वृ॒ष्टयः॑ ।
2) उदी॑रयथे रय॒थो दुदी॑रयथ ।
3) ई॒र॒य॒था॒ म॒रु॒तो॒ म॒रु॒त॒ ई॒र॒य॒थे॒ र॒य॒था॒ म॒रु॒तः॒ ।
4) म॒रु॒त॒-स्स॒मु॒द्र॒त-स्स॑मुद्र॒तो म॑रुतो मरुत-स्समुद्र॒तः ।
5) स॒मु॒द्र॒तो यू॒यं-यूँ॒यग्ं स॑मुद्र॒त-स्स॑मुद्र॒तो यू॒यम् ।
6) यू॒यं-वृँ॒ष्टिं-वृँ॒ष्टिं-यूँ॒यं-यूँ॒यं-वृँ॒ष्टिम् ।
7) वृ॒ष्टिं-वँ॑र्​षयथ वर्​षयथ वृ॒ष्टिं-वृँ॒ष्टिं-वँ॑र्​षयथ ।
8) व॒र्॒ष॒य॒था॒ पु॒री॒षि॒णः॒ पु॒री॒षि॒णो॒ व॒र्॒ष॒य॒थ॒ व॒र्॒ष॒य॒था॒ पु॒री॒षि॒णः॒ ।
9) पु॒री॒ष॒ण॒ इति॑ पुरीषणः ।
10) न वो॑ वो॒ न न वः॑ ।
11) वो॒ द॒स्रा॒ द॒स्रा॒ वो॒ वो॒ द॒स्राः॒ ।
12) द॒स्रा॒ उपोप॑ दस्रा दस्रा॒ उप॑ ।
13) उप॑ दस्यन्ति दस्य॒ न्त्युपोप॑ दस्यन्ति ।
14) द॒स्य॒न्ति॒ धे॒नवो॑ धे॒नवो॑ दस्यन्ति दस्यन्ति धे॒नवः॑ ।
15) धे॒नव॒-श्शुभ॒ग्ं॒ शुभ॑-न्धे॒नवो॑ धे॒नव॒-श्शुभ᳚म् ।
16) शुभं॑-याँ॒तां-याँ॒ताग्ं शुभ॒ग्ं॒ शुभं॑-याँ॒ताम् ।
17) या॒ता मन्वनु॑ या॒तां-याँ॒ता मनु॑ ।
18) अनु॒ रथा॒ रथा॒ अन्वनु॒ रथाः᳚ ।
19) रथा॑ अवृथ्सता वृथ्सत॒ रथा॒ रथा॑ अवृथ्सत ।
20) अ॒वृ॒थ्स॒तेत्य॑वृथ्सत ।
21) सृ॒जा वृ॒ष्टिं-वृँ॒ष्टिग्ं सृ॒ज सृ॒जा वृ॒ष्टिम् ।
22) वृ॒ष्टि-न्दि॒वो दि॒वो वृ॒ष्टिं-वृँ॒ष्टि-न्दि॒वः ।
23) दि॒व आ दि॒वो दि॒व आ ।
24) आ ऽद्भि र॒द्भिरा ऽद्भिः ।
25) अ॒द्भि-स्स॑मु॒द्रग्ं स॑मु॒द्र म॒द्भि र॒द्भि-स्स॑मु॒द्रम् ।
25) अ॒द्भिरित्य॑त् - भिः ।
26) स॒मु॒द्र-म्पृ॑ण पृण समु॒द्रग्ं स॑मु॒द्र-म्पृ॑ण ।
27) पृ॒णेति॑ पृण ।
28) अ॒ब्जा अ॑स्यस्य॒ब्जा अ॒ब्जा अ॑सि ।
28) अ॒ब्जा इत्य॑प् - जाः ।
29) अ॒सि॒ प्र॒थ॒म॒जाः प्र॑थम॒जा अ॑स्यसि प्रथम॒जाः ।
30) प्र॒थ॒म॒जा बल॒-म्बल॑-म्प्रथम॒जाः प्र॑थम॒जा बल᳚म् ।
30) प्र॒थ॒म॒जा इति॑ प्रथम - जाः ।
31) बल॑ मस्यसि॒ बल॒-म्बल॑ मसि ।
32) अ॒सि॒ स॒मु॒द्रियग्ं॑ समु॒द्रिय॑ मस्यसि समु॒द्रिय᳚म् ।
33) स॒मु॒द्रिय॒मिति॑ समु॒द्रिय᳚म् ।
34) उ-न्न॑म्भय नम्भ॒योदु-न्न॑म्भय ।
35) न॒म्भ॒य॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्न॑म्भय नम्भय पृथि॒वीम् ।
36) पृ॒थि॒वी-म्भि॒न्धि भि॒न्धि पृ॑थि॒वी-म्पृ॑थि॒वी-म्भि॒न्धि ।
37) भि॒न्धीद मि॒द-म्भि॒न्धि भि॒न्धीदम् ।
38) इ॒द-न्दि॒व्य-न्दि॒व्य मि॒द मि॒द-न्दि॒व्यम् ।
39) दि॒व्य-न्नभो॒ नभो॑ दि॒व्य-न्दि॒व्य-न्नभः॑ ।
40) नभ॒ इति॒ नभः॑ ।
41) उ॒द्नो दि॒व्यस्य॑ दि॒व्यस्यो॒द्न उ॒द्नो दि॒व्यस्य॑ ।
42) दि॒व्यस्य॑ नो नो दि॒व्यस्य॑ दि॒व्यस्य॑ नः ।
43) नो॒ दे॒हि॒ दे॒हि॒ नो॒ नो॒ दे॒हि॒ ।
44) दे॒हीशा॑न॒ ईशा॑नो देहि दे॒हीशा॑नः ।
45) ईशा॑नो॒ वि वीशा॑न॒ ईशा॑नो॒ वि ।
46) वि सृ॑ज सृज॒ वि वि सृ॑ज ।
47) सृ॒जा॒ दृति॒-न्दृतिग्ं॑ सृज सृजा॒ दृति᳚म् ।
48) दृति॒मिति॒ दृति᳚म् ।
49) ये दे॒वा दे॒वा ये ये दे॒वाः ।
50) दे॒वा दि॒विभा॑गा दि॒विभा॑गा दे॒वा दे॒वा दि॒विभा॑गाः ।
51) दि॒विभा॑गा॒ ये ये दि॒विभा॑गा दि॒विभा॑गा॒ ये ।
51) दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ ।
52) ये᳚ ऽन्तरि॑क्षभागा अ॒न्तरि॑क्षभागा॒ ये ये᳚ ऽन्तरि॑क्षभागाः ।
53) अ॒न्तरि॑क्षभागा॒ ये ये᳚ ऽन्तरि॑क्षभागा अ॒न्तरि॑क्षभागा॒ ये ।
53) अ॒न्तरि॑क्षभागा॒ इत्य॒न्तरि॑क्ष - भा॒गाः॒ ।
54) ये पृ॑थि॒विभा॑गाः पृथि॒विभा॑गा॒ ये ये पृ॑थि॒विभा॑गाः ।
55) पृ॒थि॒विभा॑गा॒ इति॑ पृथि॒वि - भा॒गाः॒ ।
56) त इ॒म मि॒म-न्ते त इ॒मम् ।
57) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
58) य॒ज्ञ म॑व न्त्ववन्तु य॒ज्ञं-यँ॒ज्ञ म॑वन्तु ।
59) अ॒व॒न्तु॒ ते ते॑ ऽवन्त्ववन्तु॒ ते ।
60) त इ॒द मि॒द-न्ते त इ॒दम् ।
61) इ॒द-ङ्क्षेत्र॒-ङ्क्षेत्र॑ मि॒द मि॒द-ङ्क्षेत्र᳚म् ।
62) क्षेत्र॒ मा क्षेत्र॒-ङ्क्षेत्र॒ मा ।
63) आ वि॑शन्तु विश॒न्त्वा वि॑शन्तु ।
64) वि॒श॒न्तु॒ ते ते वि॑शन्तु विशन्तु॒ ते ।
65) त इ॒द मि॒द-न्ते त इ॒दम् ।
66) इ॒द-ङ्क्षेत्र॒-ङ्क्षेत्र॑ मि॒द मि॒द-ङ्क्षेत्र᳚म् ।
67) क्षेत्र॒ मन्वनु॒ क्षेत्र॒-ङ्क्षेत्र॒ मनु॑ ।
68) अनु॒ वि व्यन्वनु॒ वि ।
69) वि वि॑शन्तु विशन्तु॒ वि वि वि॑शन्तु ।
70) वि॒श॒न्त्विति॑ विशन्तु ।
॥ 22 ॥ (70/75)
॥ अ. 8 ॥

1) मा॒रु॒त म॑स्यसि मारु॒त-म्मा॑रु॒त म॑सि ।
2) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् ।
3) म॒रुता॒ मोज॒ ओजो॑ म॒रुता᳚-म्म॒रुता॒ मोजः॑ ।
4) ओज॒ इती त्योज॒ ओज॒ इति॑ ।
5) इति॑ कृ॒ष्ण-ङ्कृ॒ष्ण मितीति॑ कृ॒ष्णम् ।
6) कृ॒ष्णं-वाँसो॒ वासः॑ कृ॒ष्ण-ङ्कृ॒ष्णं-वाँसः॑ ।
7) वासः॑ कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑षं॒-वाँसो॒ वासः॑ कृ॒ष्णतू॑षम् ।
8) कृ॒ष्णतू॑ष॒-म्परि॒ परि॑ कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑ष॒-म्परि॑ ।
8) कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण - तू॒ष॒म् ।
9) परि॑ धत्ते धत्ते॒ परि॒ परि॑ धत्ते ।
10) ध॒त्त॒ ए॒त दे॒त-द्ध॑त्ते धत्त ए॒तत् ।
11) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
12) वै वृष्ट्यै॒ वृष्ट्यै॒ वै वै वृष्ट्यै᳚ ।
13) वृष्ट्यै॑ रू॒पग्ं रू॒पं-वृँष्ट्यै॒ वृष्ट्यै॑ रू॒पम् ।
14) रू॒पग्ं सरू॑प॒-स्सरू॑पो रू॒पग्ं रू॒पग्ं सरू॑पः ।
15) सरू॑प ए॒वैव सरू॑प॒-स्सरू॑प ए॒व ।
15) सरू॑प॒ इति॒ स - रू॒पः॒ ।
16) ए॒व भू॒त्वा भू॒त्वैवैव भू॒त्वा ।
17) भू॒त्वा प॒र्जन्य॑-म्प॒र्जन्य॑-म्भू॒त्वा भू॒त्वा प॒र्जन्य᳚म् ।
18) प॒र्जन्यं॑-वँर्​षयति वर्​षयति प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयति ।
19) व॒र्॒ष॒य॒ति॒ र॒मय॑त र॒मय॑त वर्​षयति वर्​षयति र॒मय॑त ।
20) र॒मय॑त मरुतो मरुतो र॒मय॑त र॒मय॑त मरुतः ।
21) म॒रु॒त॒-श्श्ये॒नग्ग्​ श्ये॒न-म्म॑रुतो मरुत-श्श्ये॒नम् ।
22) श्ये॒न मा॒यिन॑ मा॒यिनग्ग्॑ श्ये॒नग्ग्​ श्ये॒न मा॒यिन᳚म् ।
23) आ॒यिन॒ मिती त्या॒यिन॑ मा॒यिन॒ मिति॑ ।
24) इति॑ पश्चाद्वा॒त-म्प॑श्चाद्वा॒त मितीति॑ पश्चाद्वा॒तम् ।
25) प॒श्चा॒द्वा॒त-म्प्रति॒ प्रति॑ पश्चाद्वा॒त-म्प॑श्चाद्वा॒त-म्प्रति॑ ।
25) प॒श्चा॒द्वा॒तमिति॑ पश्चात् - वा॒तम् ।
26) प्रति॑ मीवति मीवति॒ प्रति॒ प्रति॑ मीवति ।
27) मी॒व॒ति॒ पु॒रो॒वा॒त-म्पु॑रोवा॒त-म्मी॑वति मीवति पुरोवा॒तम् ।
28) पु॒रो॒वा॒त मे॒वैव पु॑रोवा॒त-म्पु॑रोवा॒त मे॒व ।
28) पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् ।
29) ए॒व ज॑नयति जनय त्ये॒वैव ज॑नयति ।
30) ज॒न॒य॒ति॒ व॒र्॒षस्य॑ व॒र्॒षस्य॑ जनयति जनयति व॒र्॒षस्य॑ ।
31) व॒र्॒षस्या व॑रुद्ध्या॒ अव॑रुद्ध्यै व॒र्॒षस्य॑ व॒र्॒षस्या व॑रुद्ध्यै ।
32) अव॑रुद्ध्यै वातना॒मानि॑ वातना॒मान्य व॑रुद्ध्या॒ अव॑रुद्ध्यै वातना॒मानि॑ ।
32) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
33) वा॒त॒ना॒मानि॑ जुहोति जुहोति वातना॒मानि॑ वातना॒मानि॑ जुहोति ।
33) वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ ।
34) जु॒हो॒ति॒ वा॒यु-र्वा॒यु-र्जु॑होति जुहोति वा॒युः ।
35) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
36) वै वृष्ट्या॒ वृष्ट्या॒ वै वै वृष्ट्याः᳚ ।
37) वृष्ट्या॑ ईश ईशे॒ वृष्ट्या॒ वृष्ट्या॑ ईशे ।
38) ई॒शे॒ वा॒युं-वाँ॒यु मी॑श ईशे वा॒युम् ।
39) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
40) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
41) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
42) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
42) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
43) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
44) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
45) स ए॒वैव स स ए॒व ।
46) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
47) अ॒स्मै॒ प॒र्जन्य॑-म्प॒र्जन्य॑ मस्मा अस्मै प॒र्जन्य᳚म् ।
48) प॒र्जन्यं॑-वँर्​षयति वर्​षयति प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयति ।
49) व॒र्॒ष॒य॒ त्य॒ष्टा व॒ष्टौ व॑र्​षयति वर्​षय त्य॒ष्टौ ।
50) अ॒ष्टौ जु॑होति जुहो त्य॒ष्टा व॒ष्टौ जु॑होति ।
॥ 23 ॥ (50/57)

1) जु॒हो॒ति॒ चत॑स्र॒ श्चत॑स्रो जुहोति जुहोति॒ चत॑स्रः ।
2) चत॑स्रो॒ वै वै चत॑स्र॒ श्चत॑स्रो॒ वै ।
3) वै दिशो॒ दिशो॒ वै वै दिशः॑ ।
4) दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशो॒ दिश॒श्चत॑स्रः ।
5) चत॑स्रो ऽवान्तरदि॒शा अ॑वान्तरदि॒शा श्चत॑स्र॒ श्चत॑स्रो ऽवान्तरदि॒शाः ।
6) अ॒वा॒न्त॒र॒दि॒शा दि॒ग्भ्यो दि॒ग्भ्यो॑ ऽवान्तरदि॒शा अ॑वान्तरदि॒शा दि॒ग्भ्यः ।
6) अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर - दि॒शाः ।
7) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व ।
7) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
8) ए॒व वृष्टिं॒-वृँष्टि॑ मे॒वैव वृष्टि᳚म् ।
9) वृष्टि॒ग्ं॒ सग्ं सं-वृँष्टिं॒-वृँष्टि॒ग्ं॒ सम् ।
10) स-म्प्र प्र सग्ं स-म्प्र ।
11) प्र च्या॑वयति च्यावयति॒ प्र प्र च्या॑वयति ।
12) च्या॒व॒य॒ति॒ कृ॒ष्णा॒जि॒ने कृ॑ष्णाजि॒ने च्या॑वयति च्यावयति कृष्णाजि॒ने ।
13) कृ॒ष्णा॒जि॒ने सग्ं स-ङ्कृ॑ष्णाजि॒ने कृ॑ष्णाजि॒ने सम् ।
13) कृ॒ष्णा॒जि॒न इति॑ कृष्ण - अ॒जि॒ने ।
14) सं-यौँ॑ति यौति॒ सग्ं सं-यौँ॑ति ।
15) यौ॒ति॒ ह॒विर्-ह॒वि-र्यौ॑ति यौति ह॒विः ।
16) ह॒वि रे॒वैव ह॒विर्-ह॒वि रे॒व ।
17) ए॒वाक॑ रक रे॒वैवाकः॑ ।
18) अ॒क॒ र॒न्त॒र्वे॒ द्य॑न्तर्वे॒द्य॑क रक रन्तर्वे॒दि ।
19) अ॒न्त॒र्वे॒दि सग्ं स म॑न्तर्वे॒ द्य॑न्तर्वे॒दि सम् ।
19) अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि ।
20) सं-यौँ॑ति यौति॒ सग्ं सं-यौँ॑ति ।
21) यौ॒त्यव॑रुद्ध्या॒ अव॑रुद्ध्यै यौति यौ॒त्यव॑रुद्ध्यै ।
22) अव॑रुद्ध्यै॒ यती॑नां॒-यँती॑ना॒ मव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ यती॑नाम् ।
22) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
23) यती॑ना म॒द्यमा॑नाना म॒द्यमा॑नानां॒-यँती॑नां॒-यँती॑ना म॒द्यमा॑नानाम् ।
24) अ॒द्यमा॑नानाग्ं शी॒र्॒षाणि॑ शी॒र्॒षा ण्य॒द्यमा॑नाना म॒द्यमा॑नानाग्ं शी॒र्॒षाणि॑ ।
25) शी॒र्॒षाणि॒ परा॒ परा॑ शी॒र्॒षाणि॑ शी॒र्॒षाणि॒ परा᳚ ।
26) परा॑ ऽपत-न्नपत॒-न्परा॒ परा॑ ऽपतन्न् ।
27) अ॒प॒त॒-न्ते ते॑ ऽपत-न्नपत॒-न्ते ।
28) ते ख॒र्जूराः᳚ ख॒र्जूरा॒ स्ते ते ख॒र्जूराः᳚ ।
29) ख॒र्जूरा॑ अभव-न्नभव-न्ख॒र्जूराः᳚ ख॒र्जूरा॑ अभवन्न् ।
30) अ॒भ॒व॒-न्तेषा॒-न्तेषा॑ मभव-न्नभव॒-न्तेषा᳚म् ।
31) तेषा॒ग्ं॒ रसो॒ रस॒ स्तेषा॒-न्तेषा॒ग्ं॒ रसः॑ ।
32) रस॑ ऊ॒र्ध्व ऊ॒र्ध्वो रसो॒ रस॑ ऊ॒र्ध्वः ।
33) ऊ॒र्ध्वो॑ ऽपत दपत दू॒र्ध्व ऊ॒र्ध्वो॑ ऽपतत् ।
34) अ॒प॒त॒-त्तानि॒ तान्य॑पत दपत॒-त्तानि॑ ।
35) तानि॑ क॒रीरा॑णि क॒रीरा॑णि॒ तानि॒ तानि॑ क॒रीरा॑णि ।
36) क॒रीरा᳚ ण्यभव-न्नभवन् क॒रीरा॑णि क॒रीरा᳚ ण्यभवन्न् ।
37) अ॒भ॒व॒-न्थ्सौ॒म्यानि॑ सौ॒म्या न्य॑भव-न्नभव-न्थ्सौ॒म्यानि॑ ।
38) सौ॒म्यानि॒ वै वै सौ॒म्यानि॑ सौ॒म्यानि॒ वै ।
39) वै क॒रीरा॑णि क॒रीरा॑णि॒ वै वै क॒रीरा॑णि ।
40) क॒रीरा॑णि सौ॒म्या सौ॒म्या क॒रीरा॑णि क॒रीरा॑णि सौ॒म्या ।
41) सौ॒म्या खलु॒ खलु॑ सौ॒म्या सौ॒म्या खलु॑ ।
42) खलु॒ वै वै खलु॒ खलु॒ वै ।
43) वा आहु॑ति॒ राहु॑ति॒-र्वै वा आहु॑तिः ।
44) आहु॑ति-र्दि॒वो दि॒व आहु॑ति॒ राहु॑ति-र्दि॒वः ।
44) आहु॑ति॒रित्या - हु॒तिः॒ ।
45) दि॒वो वृष्टिं॒-वृँष्टि॑-न्दि॒वो दि॒वो वृष्टि᳚म् ।
46) वृष्टि॑-ञ्च्यावयति च्यावयति॒ वृष्टिं॒-वृँष्टि॑-ञ्च्यावयति ।
47) च्या॒व॒य॒ति॒ य-द्यच् च्या॑वयति च्यावयति॒ यत् ।
48) य-त्क॒रीरा॑णि क॒रीरा॑णि॒ य-द्य-त्क॒रीरा॑णि ।
49) क॒रीरा॑णि॒ भव॑न्ति॒ भव॑न्ति क॒रीरा॑णि क॒रीरा॑णि॒ भव॑न्ति ।
50) भव॑न्ति सौ॒म्यया॑ सौ॒म्यया॒ भव॑न्ति॒ भव॑न्ति सौ॒म्यया᳚ ।
॥ 24 ॥ (50/56)

1) सौ॒म्ययै॒वैव सौ॒म्यया॑ सौ॒म्ययै॒व ।
2) ए॒वाहु॒त्या ऽऽहु॑त्यै॒वै वाहु॑त्या ।
3) आहु॑त्या दि॒वो दि॒व आहु॒त्या ऽऽहु॑त्या दि॒वः ।
3) आहु॒त्येत्या - हु॒त्या॒ ।
4) दि॒वो वृष्टिं॒-वृँष्टि॑-न्दि॒वो दि॒वो वृष्टि᳚म् ।
5) वृष्टि॒ मवाव॒ वृष्टिं॒-वृँष्टि॒ मव॑ ।
6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
7) रु॒न्धे॒ मधु॑षा॒ मधु॑षा रुन्धे रुन्धे॒ मधु॑षा ।
8) मधु॑षा॒ सग्ं स-म्मधु॑षा॒ मधु॑षा॒ सम् ।
9) सं-यौँ॑ति यौति॒ सग्ं सं-यौँ॑ति ।
10) यौ॒त्य॒पा म॒पां-यौँ॑ति यौत्य॒पाम् ।
11) अ॒पां-वैँ वा अ॒पा म॒पां-वैँ ।
12) वा ए॒ष ए॒ष वै वा ए॒षः ।
13) ए॒ष ओष॑धीना॒ मोष॑धीना मे॒ष ए॒ष ओष॑धीनाम् ।
14) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ ।
15) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
16) य-न्मधु॒ मधु॒ य-द्य-न्मधु॑ ।
17) मध्व॒द्भ्यो᳚ ऽद्भ्यो मधु॒ मध्व॒द्भ्यः ।
18) अ॒द्भ्य ए॒वैवाद्भ्यो᳚ ऽद्भ्य ए॒व ।
18) अ॒द्भ्य इत्य॑त् - भ्यः ।
19) ए॒वौष॑धीभ्य॒ ओष॑धीभ्य ए॒वैवौष॑धीभ्यः ।
20) ओष॑धीभ्यो वर्​षति वर्​ष॒ त्योष॑धीभ्य॒ ओष॑धीभ्यो वर्​षति ।
20) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
21) व॒र्॒ष॒ त्यथो॒ अथो॑ वर्​षति वर्​ष॒ त्यथो᳚ ।
22) अथो॑ अ॒द्भ्यो᳚ ऽद्भ्यो ऽथो॒ अथो॑ अ॒द्भ्यः ।
22) अथो॒ इत्यथो᳚ ।
23) अ॒द्भ्य ए॒वैवाद्भ्यो᳚ ऽद्भ्य ए॒व ।
23) अ॒द्भ्य इत्य॑त् - भ्यः ।
24) ए॒वौष॑धीभ्य॒ ओष॑धीभ्य ए॒वैवौष॑धीभ्यः ।
25) ओष॑धीभ्यो॒ वृष्टिं॒-वृँष्टि॒ मोष॑धीभ्य॒ ओष॑धीभ्यो॒ वृष्टि᳚म् ।
25) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
26) वृष्टि॒-न्नि नि वृष्टिं॒-वृँष्टि॒-न्नि ।
27) नि न॑यति नयति॒ नि नि न॑यति ।
28) न॒य॒ति॒ मान्दा॒ मान्दा॑ नयति नयति॒ मान्दाः᳚ ।
29) मान्दा॒ वाशा॒ वाशा॒ मान्दा॒ मान्दा॒ वाशाः᳚ ।
30) वाशा॒ इतीति॒ वाशा॒ वाशा॒ इति॑ ।
31) इति॒ सग्ं स मितीति॒ सम् ।
32) सं-यौँ॑ति यौति॒ सग्ं सं-यौँ॑ति ।
33) यौ॒ति॒ ना॒म॒धेयै᳚-र्नाम॒धेयै᳚-र्यौति यौति नाम॒धेयैः᳚ ।
34) ना॒म॒धेयै॑ रे॒वैव ना॑म॒धेयै᳚-र्नाम॒धेयै॑ रे॒व ।
34) ना॒म॒धेयै॒रिति॑ नाम - धेयैः᳚ ।
35) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
36) ए॒ना॒ अच्छाच्छै॑ना एना॒ अच्छ॑ ।
37) अच्छै᳚ त्ये॒त्यच्छा च्छै॑ति ।
38) ए॒त्यथो॒ अथो॑ एत्ये॒त्यथो᳚ ।
39) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ ।
39) अथो॒ इत्यथो᳚ ।
40) यथा᳚ ब्रू॒या-द्ब्रू॒या-द्यथा॒ यथा᳚ ब्रू॒यात् ।
41) ब्रू॒या दसा॒ वसौ᳚ ब्रू॒या-द्ब्रू॒या दसौ᳚ ।
42) असा॒ वा ऽसा॒ वसा॒ वा ।
43) एही॒ह्येहि॑ ।
44) इ॒हीतीती॑ही॒हीति॑ ।
45) इत्ये॒व मे॒व मिती त्ये॒वम् ।
46) ए॒व मे॒वैवैव मे॒व मे॒व ।
47) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
48) ए॒ना॒ ना॒म॒धेयै᳚-र्नाम॒धेयै॑ रेना एना नाम॒धेयैः᳚ ।
49) ना॒म॒धेयै॒रा ना॑म॒धेयै᳚-र्नाम॒धेयै॒रा ।
49) ना॒म॒धेयै॒रिति॑ नाम - धेयैः᳚ ।
50) आ च्या॑वयति च्यावय॒त्या च्या॑वयति ।
॥ 25 ॥ (50/59)

1) च्या॒व॒य॒ति॒ वृष्णो॒ वृष्ण॑ श्च्यावयति च्यावयति॒ वृष्णः॑ ।
2) वृष्णो॒ अश्व॒स्या श्व॑स्य॒ वृष्णो॒ वृष्णो॒ अश्व॑स्य ।
3) अश्व॑स्य स॒न्दानग्ं॑ स॒न्दान॒ मश्व॒स्या श्व॑स्य स॒न्दान᳚म् ।
4) स॒न्दान॑ मस्यसि स॒न्दानग्ं॑ स॒न्दान॑ मसि ।
4) स॒न्दान॒मिति॑ सं - दान᳚म् ।
5) अ॒सि॒ वृष्ट्यै॒ वृष्ट्या॑ अस्यसि॒ वृष्ट्यै᳚ ।
6) वृष्ट्यै᳚ त्वा त्वा॒ वृष्ट्यै॒ वृष्ट्यै᳚ त्वा ।
7) त्वोपोप॑ त्वा॒ त्वोप॑ ।
8) उप॑ नह्यामि नह्या॒ म्युपोप॑ नह्यामि ।
9) न॒ह्या॒मीतीति॑ नह्यामि नह्या॒मीति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒ह॒ वृषा॒ वृषा॑ ऽऽहाह॒ वृषा᳚ ।
12) वृषा॒ वै वै वृषा॒ वृषा॒ वै ।
13) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ ।
14) अश्वो॒ वृषा॒ वृषा ऽश्वो ऽश्वो॒ वृषा᳚ ।
15) वृषा॑ प॒र्जन्यः॑ प॒र्जन्यो॒ वृषा॒ वृषा॑ प॒र्जन्यः॑ ।
16) प॒र्जन्यः॑ कृ॒ष्णः कृ॒ष्णः प॒र्जन्यः॑ प॒र्जन्यः॑ कृ॒ष्णः ।
17) कृ॒ष्ण इ॑वे व कृ॒ष्णः कृ॒ष्ण इ॑व ।
18) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
19) खलु॒ वै वै खलु॒ खलु॒ वै ।
20) वै भू॒त्वा भू॒त्वा वै वै भू॒त्वा ।
21) भू॒त्वा व॑र्​षति वर्​षति भू॒त्वा भू॒त्वा व॑र्​षति ।
22) व॒र्॒ष॒ति॒ रू॒पेण॑ रू॒पेण॑ वर्​षति वर्​षति रू॒पेण॑ ।
23) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
24) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
25) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
26) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
27) अ॒र्ध॒य॒ति॒ व॒र्॒षस्य॑ व॒र्॒षस्या᳚ र्धय त्यर्धयति व॒र्॒षस्य॑ ।
28) व॒र्॒षस्या व॑रुद्ध्या॒ अव॑रुद्ध्यै व॒र्॒षस्य॑ व॒र्॒षस्या व॑रुद्ध्यै ।
29) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
॥ 26 ॥ (29/30)
॥ अ. 9 ॥

1) देवा॑ वसव्या वसव्या॒ देवा॒ देवा॑ वसव्याः ।
2) व॒स॒व्या॒ देवा॒ देवा॑ वसव्या वसव्या॒ देवाः᳚ ।
3) देवा᳚-श्शर्मण्या-श्शर्मण्या॒ देवा॒ देवा᳚-श्शर्मण्याः ।
4) श॒र्म॒ण्या॒ देवा॒ देवा᳚-श्शर्मण्या-श्शर्मण्या॒ देवाः᳚ ।
5) देवा᳚-स्सपीतय-स्सपीतयो॒ देवा॒ देवा᳚-स्सपीतयः ।
6) स॒पी॒त॒य॒ इतीति॑ सपीतय-स्सपीतय॒ इति॑ ।
6) स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ ।
7) इत्येतीत्या ।
8) आ ब॑द्ध्नाति बद्ध्ना॒ त्या ब॑द्ध्नाति ।
9) ब॒द्ध्ना॒ति॒ दे॒वता॑भि-र्दे॒वता॑भि-र्बद्ध्नाति बद्ध्नाति दे॒वता॑भिः ।
10) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व ।
11) ए॒वा न्व॒ह म॑न्व॒ह मे॒वैवा न्व॒हम् ।
12) अ॒न्व॒हं-वृँष्टिं॒-वृँष्टि॑ मन्व॒ह म॑न्व॒हं-वृँष्टि᳚म् ।
12) अ॒न्व॒हमित्य॑नु - अ॒हम् ।
13) वृष्टि॑ मिच्छतीच्छति॒ वृष्टिं॒-वृँष्टि॑ मिच्छति ।
14) इ॒च्छ॒ति॒ यदि॒ यदी᳚ च्छती च्छति॒ यदि॑ ।
15) यदि॒ वर्​षे॒-द्वर्​षे॒-द्यदि॒ यदि॒ वर्​षे᳚त् ।
16) वर्​षे॒-त्ताव॑ति॒ ताव॑ति॒ वर्​षे॒-द्वर्​षे॒-त्ताव॑ति ।
17) ताव॑ त्ये॒वैव ताव॑ति॒ ताव॑ त्ये॒व ।
18) ए॒व हो॑त॒व्यग्ं॑ होत॒व्य॑ मे॒वैव हो॑त॒व्य᳚म् ।
19) हो॒त॒व्यं॑-यँदि॒ यदि॑ होत॒व्यग्ं॑ होत॒व्यं॑-यँदि॑ ।
20) यदि॒ न न यदि॒ यदि॒ न ।
21) न वर्​षे॒-द्वर्​षे॒-न्न न वर्​षे᳚त् ।
22) वर्​षे॒च् छ्व-श्श्वो वर्​षे॒-द्वर्​षे॒च् छ्वः ।
23) श्वो भू॒ते भू॒ते श्व-श्श्वो भू॒ते ।
24) भू॒ते ह॒विर्-ह॒वि-र्भू॒ते भू॒ते ह॒विः ।
25) ह॒वि-र्नि-र्णिर्-ह॒विर्-ह॒वि-र्निः ।
26) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
27) व॒पे॒ द॒हो॒रा॒त्रे अ॑होरा॒त्रे व॑पे-द्वपे दहोरा॒त्रे ।
28) अ॒हो॒रा॒त्रे वै वा अ॑होरा॒त्रे अ॑होरा॒त्रे वै ।
28) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे ।
29) वै मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ वै वै मि॒त्रावरु॑णौ ।
30) मि॒त्रावरु॑णा वहोरा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-म्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वहोरा॒त्राभ्या᳚म् ।
30) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
31) अ॒हो॒रा॒त्राभ्या॒-ङ्खलु॒ खल्व॑होरा॒त्राभ्या॑ महोरा॒त्राभ्या॒-ङ्खलु॑ ।
31) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
32) खलु॒ वै वै खलु॒ खलु॒ वै ।
33) वै प॒र्जन्यः॑ प॒र्जन्यो॒ वै वै प॒र्जन्यः॑ ।
34) प॒र्जन्यो॑ वर्​षति वर्​षति प॒र्जन्यः॑ प॒र्जन्यो॑ वर्​षति ।
35) व॒र्॒ष॒ति॒ नक्त॒-न्नक्तं॑-वँर्​षति वर्​षति॒ नक्त᳚म् ।
36) नक्तं॑-वाँ वा॒ नक्त॒-न्नक्तं॑-वाँ ।
37) वा॒ हि हि वा॑ वा॒ हि ।
38) हि दिवा॒ दिवा॒ हि हि दिवा᳚ ।
39) दिवा॑ वा वा॒ दिवा॒ दिवा॑ वा ।
40) वा॒ वर्​ष॑ति॒ वर्​ष॑ति वा वा॒ वर्​ष॑ति ।
41) वर्​ष॑ति मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ वर्​ष॑ति॒ वर्​ष॑ति मि॒त्रावरु॑णौ ।
42) मि॒त्रावरु॑णा वे॒वैव मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वे॒व ।
42) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
43) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
48) ता वे॒वैव तौ ता वे॒व ।
49) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
50) अ॒स्मा॒ अ॒हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मस्मा अस्मा अहोरा॒त्राभ्या᳚म् ।
॥ 27 ॥ (50/57)

1) अ॒हो॒रा॒त्राभ्या᳚-म्प॒र्जन्य॑-म्प॒र्जन्य॑ महोरा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-म्प॒र्जन्य᳚म् ।
1) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
2) प॒र्जन्यं॑-वँर्​षयतो वर्​षयतः प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयतः ।
3) व॒र्॒ष॒य॒तो॒ ऽग्नये॒ ऽग्नये॑ वर्​षयतो वर्​षयतो॒ ऽग्नये᳚ ।
4) अ॒ग्नये॑ धाम॒च्छदे॑ धाम॒च्छदे॒ ऽग्नये॒ ऽग्नये॑ धाम॒च्छदे᳚ ।
5) धा॒म॒च्छदे॑ पुरो॒डाश॑-म्पुरो॒डाश॑-न्धाम॒च्छदे॑ धाम॒च्छदे॑ पुरो॒डाश᳚म् ।
5) धा॒म॒च्छद॒ इति॑ धाम - छदे᳚ ।
6) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
7) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
7) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
8) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
9) व॒पे॒-न्मा॒रु॒त-म्मा॑रु॒तं-वँ॑पे-द्वपे-न्मारु॒तम् ।
10) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् ।
11) स॒प्तक॑पालग्ं सौ॒र्यग्ं सौ॒र्यग्ं स॒प्तक॑पालग्ं स॒प्तक॑पालग्ं सौ॒र्यम् ।
11) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
12) सौ॒र्य मेक॑कपाल॒ मेक॑कपालग्ं सौ॒र्यग्ं सौ॒र्य मेक॑कपालम् ।
13) एक॑कपाल म॒ग्निर॒ग्निरेक॑कपाल॒ मेक॑कपाल म॒ग्निः ।
13) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
14) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
15) वा इ॒त इ॒तो वै वा इ॒तः ।
16) इ॒तो वृष्टिं॒-वृँष्टि॑ मि॒त इ॒तो वृष्टि᳚म् ।
17) वृष्टि॒ मुदु-द्वृष्टिं॒-वृँष्टि॒ मुत् ।
18) उदी॑रय तीरय॒ त्युदुदी॑रयति ।
19) ई॒र॒य॒ति॒ म॒रुतो॑ म॒रुत॑ ईरयती रयति म॒रुतः॑ ।
20) म॒रुतः॑ सृ॒ष्टाग्ं सृ॒ष्टा-म्म॒रुतो॑ म॒रुतः॑ सृ॒ष्टाम् ।
21) सृ॒ष्टा-न्न॑यन्ति नयन्ति सृ॒ष्टाग्ं सृ॒ष्टा-न्न॑यन्ति ।
22) न॒य॒न्ति॒ य॒दा य॒दा न॑यन्ति नयन्ति य॒दा ।
23) य॒दा खलु॒ खलु॑ य॒दा य॒दा खलु॑ ।
24) खलु॒ वै वै खलु॒ खलु॒ वै ।
25) वा अ॒सा व॒सौ वै वा अ॒सौ ।
26) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
27) आ॒दि॒त्यो न्या᳚(1॒अ)-न्न्यं॑ ंआदि॒त्य आ॑दि॒त्यो न्यं॑।
28) न्यं॑ र॒श्मिभी॑ र॒श्मिभि॒-र्न्या᳚(1॒अ)-न्न्यं॑ र॒श्मिभिः॑ ।
29) र॒श्मिभिः॑ पर्या॒वर्त॑ते पर्या॒वर्त॑ते र॒श्मिभी॑ र॒श्मिभिः॑ पर्या॒वर्त॑ते ।
29) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
30) प॒र्या॒वर्त॒ते ऽथाथ॑ पर्या॒वर्त॑ते पर्या॒वर्त॒ते ऽथ॑ ।
30) प॒र्या॒वर्त॑त॒ इति॑ परि - आ॒वर्त॑ते ।
31) अथ॑ वर्​षति वर्​ष॒ त्यथाथ॑ वर्​षति ।
32) व॒र्॒ष॒ति॒ धा॒म॒च्छ-द्धा॑म॒च्छ-द्व॑र्​षति वर्​षति धाम॒च्छत् ।
33) धा॒म॒च्छ दि॑वे व धाम॒च्छ-द्धा॑म॒च्छ दि॑व ।
33) धा॒म॒च्छदिति॑ धाम - छत् ।
34) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
35) खलु॒ वै वै खलु॒ खलु॒ वै ।
36) वै भू॒त्वा भू॒त्वा वै वै भू॒त्वा ।
37) भू॒त्वा व॑र्​षति वर्​षति भू॒त्वा भू॒त्वा व॑र्​षति ।
38) व॒र्॒ष॒ त्ये॒ता ए॒ता व॑र्​षति वर्​ष त्ये॒ताः ।
39) ए॒ता वै वा ए॒ता ए॒ता वै ।
40) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
41) दे॒वता॒ वृष्ट्या॒ वृष्ट्या॑ दे॒वता॑ दे॒वता॒ वृष्ट्याः᳚ ।
42) वृष्ट्या॑ ईशत ईशते॒ वृष्ट्या॒ वृष्ट्या॑ ईशते ।
43) ई॒श॒ते॒ ता स्ता ई॑शत ईशते॒ ताः ।
44) ता ए॒वैव ता स्ता ए॒व ।
45) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
46) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
47) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
47) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
48) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
49) धा॒व॒ति॒ ता स्ता धा॑वति धावति॒ ताः ।
50) ता ए॒वैव ता स्ता ए॒व ।
॥ 28 ॥ (50/59)

1) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
2) अ॒स्मै॒ प॒र्जन्य॑-म्प॒र्जन्य॑ मस्मा अस्मै प॒र्जन्य᳚म् ।
3) प॒र्जन्यं॑-वँर्​षयन्ति वर्​षयन्ति प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयन्ति ।
4) व॒र्॒ष॒य॒ न्त्यु॒तोत व॑र्​षयन्ति वर्​षय न्त्यु॒त ।
5) उ॒ता व॑र्​षिष्य॒-न्नव॑र्​षिष्य-न्नु॒तोता व॑र्​षिष्यन्न् ।
6) अव॑र्​षिष्य॒न्॒. वर्​ष॑ति॒ वर्​ष॒ त्यव॑र्​षिष्य॒-न्नव॑र्​षिष्य॒न्॒. वर्​ष॑ति ।
7) वर्​ष॑ त्ये॒वैव वर्​ष॑ति॒ वर्​ष॑ त्ये॒व ।
8) ए॒व सृ॒ज सृ॒जैवैव सृ॒ज ।
9) सृ॒जा वृ॒ष्टिं-वृँ॒ष्टिग्ं सृ॒ज सृ॒जा वृ॒ष्टिम् ।
10) वृ॒ष्टि-न्दि॒वो दि॒वो वृ॒ष्टिं-वृँ॒ष्टि-न्दि॒वः ।
11) दि॒व आ दि॒वो दि॒व आ ।
12) आ ऽद्भि र॒द्भिरा ऽद्भिः ।
13) अ॒द्भि-स्स॑मु॒द्रग्ं स॑मु॒द्र म॒द्भि र॒द्भि-स्स॑मु॒द्रम् ।
13) अ॒द्भिरित्य॑त् - भिः ।
14) स॒मु॒द्र-म्पृ॑ण पृण समु॒द्रग्ं स॑मु॒द्र-म्पृ॑ण ।
15) पृ॒णे तीति॑ पृण पृ॒णे ति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒हे॒ मा इ॒मा आ॑हाहे॒ माः ।
18) इ॒माश्च॑ चे॒ मा इ॒माश्च॑ ।
19) चै॒वैव च॑ चै॒व ।
20) ए॒वामू र॒मू रे॒वैवामूः ।
21) अ॒मूश्च॑ चा॒मू र॒मूश्च॑ ।
22) चा॒पो॑ ऽपश्च॑ चा॒पः ।
23) अ॒प-स्सग्ं स म॒पो॑ ऽप-स्सम् ।
24) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
25) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
26) अथो॑ आ॒भि रा॒भि रथो॒ अथो॑ आ॒भिः ।
26) अथो॒ इत्यथो᳚ ।
27) आ॒भि रे॒वैवा भिरा॒भि रे॒व ।
28) ए॒वामू र॒मू रे॒वैवा मूः ।
29) अ॒मू रच्छाच्छा॒ मू र॒मू रच्छ॑ ।
30) अच्छै᳚ त्ये॒त्यच्छा च्छै॑ति ।
31) ए॒त्य॒ब्जा अ॒ब्जा ए᳚त्येत्य॒ब्जाः ।
32) अ॒ब्जा अ॑स्यस्य॒ब्जा अ॒ब्जा अ॑सि ।
32) अ॒ब्जा इत्य॑प् - जाः ।
33) अ॒सि॒ प्र॒थ॒म॒जाः प्र॑थम॒जा अ॑स्यसि प्रथम॒जाः ।
34) प्र॒थ॒म॒जा बल॒-म्बल॑-म्प्रथम॒जाः प्र॑थम॒जा बल᳚म् ।
34) प्र॒थ॒म॒जा इति॑ प्रथम - जाः ।
35) बल॑ मस्यसि॒ बल॒-म्बल॑ मसि ।
36) अ॒सि॒ स॒मु॒द्रियग्ं॑ समु॒द्रिय॑ मस्यसि समु॒द्रिय᳚म् ।
37) स॒मु॒द्रिय॒ मितीति॑ समु॒द्रियग्ं॑ समु॒द्रिय॒ मिति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
40) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
40) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
41) ए॒वैत दे॒त दे॒वैवैतत् ।
42) ए॒त दुदु दे॒त दे॒त दुत् ।
43) उ-न्न॑म्भय नम्भ॒यो दु-न्न॑म्भय ।
44) न॒म्भ॒य॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्न॑म्भय नम्भय पृथि॒वीम् ।
45) पृ॒थि॒वी मितीति॑ पृथि॒वी-म्पृ॑थि॒वी मिति॑ ।
46) इति॑ वर्​षा॒ह्वां-वँ॑र्​षा॒ह्वा मितीति॑ वर्​षा॒ह्वाम् ।
47) व॒र्॒षा॒ह्वा-ञ्जु॑होति जुहोति वर्​षा॒ह्वां-वँ॑र्​षा॒ह्वा-ञ्जु॑होति ।
47) व॒र्॒षा॒ह्वामिति॑ वर्​ष - ह्वाम् ।
48) जु॒हो॒ त्ये॒षैषा जु॑होति जुहो त्ये॒षा ।
49) ए॒षा वै वा ए॒षैषा वै ।
50) वा ओष॑धीना॒ मोष॑धीनां॒-वैँ वा ओष॑धीनाम् ।
51) ओष॑धीनां-वृँष्टि॒वनि॑-र्वृष्टि॒वनि॒ रोष॑धीना॒ मोष॑धीनां-वृँष्टि॒वनिः॑ ।
52) वृ॒ष्टि॒वनि॒ स्तया॒ तया॑ वृष्टि॒वनि॑-र्वृष्टि॒वनि॒ स्तया᳚ ।
52) वृ॒ष्टि॒वनि॒रिति॑ वृष्टि - वनिः॑ ।
53) तयै॒वैव तया॒ तयै॒व ।
54) ए॒व वृष्टिं॒-वृँष्टि॑ मे॒वैव वृष्टि᳚म् ।
55) वृष्टि॒ मा वृष्टिं॒-वृँष्टि॒ मा ।
56) आ च्या॑वयति च्यावय॒ त्या च्या॑वयति ।
57) च्या॒व॒य॒ति॒ ये ये च्या॑वयति च्यावयति॒ ये ।
58) ये दे॒वा दे॒वा ये ये दे॒वाः ।
59) दे॒वा दि॒विभा॑गा दि॒विभा॑गा दे॒वा दे॒वा दि॒विभा॑गाः ।
60) दि॒विभा॑गा॒ इतीति॑ दि॒विभा॑गा दि॒विभा॑गा॒ इति॑ ।
60) दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ ।
61) इति॑ कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न मितीति॑ कृष्णाजि॒नम् ।
62) कृ॒ष्णा॒जि॒न मवाव॑ कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न मव॑ ।
62) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् ।
63) अव॑ धूनोति धूनो॒ त्यवाव॑ धूनोति ।
64) धू॒नो॒ती॒म इ॒मे धू॑नोति धूनोती॒मे ।
65) इ॒म ए॒वैवे म इ॒म ए॒व ।
66) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
67) अ॒स्मै॒ लो॒का लो॒का अ॑स्मा अस्मै लो॒काः ।
68) लो॒काः प्री॒ताः प्री॒ता लो॒का लो॒काः प्री॒ताः ।
69) प्री॒ता अ॒भीष्टा॑ अ॒भीष्टाः᳚ प्री॒ताः प्री॒ता अ॒भीष्टाः᳚ ।
70) अ॒भीष्टा॑ भवन्ति भव न्त्य॒भीष्टा॑ अ॒भीष्टा॑ भवन्ति ।
70) अ॒भीष्टा॒ इत्य॒भि - इ॒ष्टाः॒ ।
71) भ॒व॒न्तीति॑ भवन्ति ।
॥ 29 ॥ (71/81)
॥ अ. 10 ॥

1) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि ।
2) छन्दाग्॑ स्ये॒तस्या॑ मे॒तस्या॒-ञ्छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒तस्या᳚म् ।
3) ए॒तस्या॒ मिष्ट्या॒ मिष्ट्या॑ मे॒तस्या॑ मे॒तस्या॒ मिष्ट्या᳚म् ।
4) इष्ट्या॑ म॒नूच्या᳚ न्य॒नूच्या॒नीष्ट्या॒ मिष्ट्या॑ म॒नूच्या॑नि ।
5) अ॒नूच्या॒नीती त्य॒नूच्या᳚ न्य॒नूच्या॒नीति॑ ।
5) अ॒नूच्या॒नीत्य॑नु - उच्या॑नि ।
6) इत्या॑हु राहु॒ रिती त्या॑हुः ।
7) आ॒हु॒ स्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॑ आहु राहु स्त्रि॒ष्टुभः॑ ।
8) त्रि॒ष्टुभो॒ वै वै त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॒ वै ।
9) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
10) ए॒त-द्वी॒र्यं॑-वीँ॒र्य॑ मे॒त दे॒त-द्वी॒र्य᳚म् ।
11) वी॒र्यं॑-यँ-द्य-द्वी॒र्यं॑-वीँ॒र्यं॑-यँत् ।
12) य-त्क॒कु-त्क॒कु-द्य-द्य-त्क॒कुत् ।
13) क॒कु दु॒ष्णिहो॒ ष्णिहा॑ क॒कु-त्क॒कु दु॒ष्णिहा᳚ ।
14) उ॒ष्णिहा॒ जग॑त्यै॒ जग॑त्या उ॒ष्णिहो॒ ष्णिहा॒ जग॑त्यै ।
15) जग॑त्यै॒ य-द्यज् जग॑त्यै॒ जग॑त्यै॒ यत् ।
16) यदु॑ष्णिहक॒कुभा॑ वुष्णिहक॒कुभौ॒ य-द्यदु॑ष्णिहक॒कुभौ᳚ ।
17) उ॒ष्णि॒ह॒क॒कुभा॑ व॒न्वाहा॒ न्वाहो᳚ष्णिहक॒कुभा॑ वुष्णिहक॒कुभा॑ व॒न्वाह॑ ।
17) उ॒ष्णि॒ह॒क॒कुभा॒वित्यु॑ष्णिह - क॒कुभौ᳚ ।
18) अ॒न्वाह॒ तेन॒ तेना॒ न्वाहा॒ न्वाह॒ तेन॑ ।
18) अ॒न्वाहेत्य॑नु - आह॑ ।
19) तेनै॒वैव तेन॒ तेनै॒व ।
20) ए॒व सर्वा॑णि॒ सर्वा᳚ ण्ये॒वैव सर्वा॑णि ।
21) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि ।
22) छन्दा॒ग्॒ स्यवाव॒च् छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यव॑ ।
23) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
24) रु॒न्धे॒ गा॒य॒त्री गा॑य॒त्री रु॑न्धे रुन्धे गाय॒त्री ।
25) गा॒य॒त्री वै वै गा॑य॒त्री गा॑य॒त्री वै ।
26) वा ए॒षैषा वै वा ए॒षा ।
27) ए॒षा य-द्यदे॒षैषा यत् ।
28) यदु॒ष्णिहो॒ ष्णिहा॒ य-द्यदु॒ष्णिहा᳚ ।
29) उ॒ष्णिहा॒ यानि॒ यान्यु॒ष्णिहो॒ ष्णिहा॒ यानि॑ ।
30) यानि॑ च॒त्वारि॑ च॒त्वारि॒ यानि॒ यानि॑ च॒त्वारि॑ ।
31) च॒त्वार्यध्यधि॑ च॒त्वारि॑ च॒त्वार्यधि॑ ।
32) अध्य॒क्षरा᳚ ण्य॒क्षरा॒ ण्यध्य ध्य॒क्षरा॑णि ।
33) अ॒क्षरा॑णि॒ चतु॑ष्पाद॒ श्चतु॑ष्पादो॒ ऽक्षरा᳚ ण्य॒क्षरा॑णि॒ चतु॑ष्पादः ।
34) चतु॑ष्पाद ए॒वैव चतु॑ष्पाद॒ श्चतु॑ष्पाद ए॒व ।
34) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ ।
35) ए॒व ते त ए॒वैव ते ।
36) ते प॒शवः॑ प॒शव॒ स्ते ते प॒शवः॑ ।
37) प॒शवो॒ यथा॒ यथा॑ प॒शवः॑ प॒शवो॒ यथा᳚ ।
38) यथा॑ पुरो॒डाशे॑ पुरो॒डाशे॒ यथा॒ यथा॑ पुरो॒डाशे᳚ ।
39) पु॒रो॒डाशे॑ पुरो॒डाशः॑ पुरो॒डाशः॑ पुरो॒डाशे॑ पुरो॒डाशे॑ पुरो॒डाशः॑ ।
40) पु॒रो॒डाशो ऽध्यधि॑ पुरो॒डाशः॑ पुरो॒डाशो ऽधि॑ ।
41) अध्ये॒व मे॒व मध्य ध्ये॒वम् ।
42) ए॒व मे॒वैवैव मे॒व मे॒व ।
43) ए॒व त-त्तदे॒वैव तत् ।
44) त-द्य-द्य-त्त-त्त-द्यत् ।
45) यदृ॒च्यृ॑चि य-द्यदृ॒चि ।
46) ऋ॒च्यध्य ध्यृ॒च्यृ॑ च्यधि॑ ।
47) अध्य॒क्षरा᳚ ण्य॒क्षरा॒ ण्यध्य ध्य॒क्षरा॑णि ।
48) अ॒क्षरा॑णि॒ य-द्यद॒क्षरा᳚ ण्य॒क्षरा॑णि॒ यत् ।
49) यज् जग॑त्या॒ जग॑त्या॒ य-द्यज् जग॑त्या ।
50) जग॑त्या परिद॒द्ध्या-त्प॑रिद॒द्ध्याज् जग॑त्या॒ जग॑त्या परिद॒द्ध्यात् ।
॥ 30 ॥ (50/54)

1) प॒रि॒द॒द्ध्या दन्त॒ मन्त॑-म्परिद॒द्ध्या-त्प॑रिद॒द्ध्या दन्त᳚म् ।
1) प॒रि॒द॒द्ध्यादिति॑ परि - द॒द्ध्यात् ।
2) अन्तं॑-यँ॒ज्ञं-यँ॒ज्ञ मन्त॒ मन्तं॑-यँ॒ज्ञम् ।
3) य॒ज्ञ-ङ्ग॑मये-द्गमये-द्य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑मयेत् ।
4) ग॒म॒ये॒-त्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ गमये-द्गमये-त्त्रि॒ष्टुभा᳚ ।
5) त्रि॒ष्टुभा॒ परि॒ परि॑ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॒ परि॑ ।
6) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
7) द॒धा॒ती॒न्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒यम् ।
8) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
9) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
10) वी॒र्य॑-न्त्रि॒ष्टु-क्त्रि॒ष्टुग् वी॒र्यं॑-वीँ॒र्य॑-न्त्रि॒ष्टुक् ।
11) त्रि॒ष्टु गि॑न्द्रि॒य इ॑न्द्रि॒ये त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒ये ।
12) इ॒न्द्रि॒य ए॒वैवे न्द्रि॒य इ॑न्द्रि॒य ए॒व ।
13) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
14) वी॒र्ये॑ य॒ज्ञं-यँ॒ज्ञं-वीँ॒र्ये॑ वी॒र्ये॑ य॒ज्ञम् ।
15) य॒ज्ञ-म्प्रति॒ प्रति॑ य॒ज्ञं-यँ॒ज्ञ-म्प्रति॑ ।
16) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
17) स्था॒प॒य॒ति॒ न न स्था॑पयति स्थापयति॒ न ।
18) नान्त॒ मन्त॒-न्न नान्त᳚म् ।
19) अन्त॑-ङ्गमयति गमय॒ त्यन्त॒ मन्त॑-ङ्गमयति ।
20) ग॒म॒य॒ त्यग्ने ऽग्ने॑ गमयति गमय॒ त्यग्ने᳚ ।
21) अग्ने॒ त्री त्र्यग्ने ऽग्ने॒ त्री ।
22) त्री ते॑ ते॒ त्री त्री ते᳚ ।
23) ते॒ वाजि॑ना॒ वाजि॑ना ते ते॒ वाजि॑ना ।
24) वाजि॑ना॒ त्री त्री वाजि॑ना॒ वाजि॑ना॒ त्री ।
25) त्री ष॒धस्था॑ स॒धस्था॒ त्री त्री ष॒धस्था᳚ ।
26) स॒धस्थेतीति॑ स॒धस्था॑ स॒धस्थेति॑ ।
26) स॒धस्थेति॑ स॒ध - स्था॒ ।
27) इति॒ त्रिव॑त्या॒ त्रिव॒ त्येतीति॒ त्रिव॑त्या ।
28) त्रिव॑त्या॒ परि॒ परि॒ त्रिव॑त्या॒ त्रिव॑त्या॒ परि॑ ।
28) त्रिव॒त्येति॒ त्रि - व॒त्या॒ ।
29) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
30) द॒धा॒ति॒ स॒रू॒प॒त्वाय॑ सरूप॒त्वाय॑ दधाति दधाति सरूप॒त्वाय॑ ।
31) स॒रू॒प॒त्वाय॒ सर्व॒-स्सर्वः॑ सरूप॒त्वाय॑ सरूप॒त्वाय॒ सर्वः॑ ।
31) स॒रू॒प॒त्वायेति॑ सरूप - त्वाय॑ ।
32) सर्वो॒ वै वै सर्व॒-स्सर्वो॒ वै ।
33) वा ए॒ष ए॒ष वै वा ए॒षः ।
34) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
35) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
36) य-त्त्रै॑धात॒वीय॑-न्त्रैधात॒वीयं॒-यँ-द्य-त्त्रै॑धात॒वीय᳚म् ।
37) त्रै॒धा॒त॒वीय॒-ङ्कामा॑यकामाय॒ कामा॑यकामाय त्रैधात॒वीय॑-न्त्रैधात॒वीय॒-ङ्कामा॑यकामाय ।
38) कामा॑यकामाय॒ प्र प्र कामा॑यकामाय॒ कामा॑यकामाय॒ प्र ।
38) कामा॑यकामा॒येति॒ कामा॑य - का॒मा॒य॒ ।
39) प्र यु॑ज्यते युज्यते॒ प्र प्र यु॑ज्यते ।
40) यु॒ज्य॒ते॒ सर्वे᳚भ्य॒-स्सर्वे᳚भ्यो युज्यते युज्यते॒ सर्वे᳚भ्यः ।
41) सर्वे᳚भ्यो॒ हि हि सर्वे᳚भ्य॒-स्सर्वे᳚भ्यो॒ हि ।
42) हि कामे᳚भ्यः॒ कामे᳚भ्यो॒ हि हि कामे᳚भ्यः ।
43) कामे᳚भ्यो य॒ज्ञो य॒ज्ञः कामे᳚भ्यः॒ कामे᳚भ्यो य॒ज्ञः ।
44) य॒ज्ञः प्र॑यु॒ज्यते᳚ प्रयु॒ज्यते॑ य॒ज्ञो य॒ज्ञः प्र॑यु॒ज्यते᳚ ।
45) प्र॒यु॒ज्यते᳚ त्रैधात॒वीये॑न त्रैधात॒वीये॑न प्रयु॒ज्यते᳚ प्रयु॒ज्यते᳚ त्रैधात॒वीये॑न ।
45) प्र॒यु॒ज्यत॒ इति॑ प्र - यु॒ज्यते᳚ ।
46) त्रै॒धा॒त॒वीये॑न यजेत यजेत त्रैधात॒वीये॑न त्रैधात॒वीये॑न यजेत ।
47) य॒जे॒ता॒ भि॒चर॑-न्नभि॒चर॑न्. यजेत यजेता भि॒चरन्न्॑ ।
48) अ॒भि॒चर॒-न्थ्सर्व॒-स्सर्वो॑ ऽभि॒चर॑-न्नभि॒चर॒-न्थ्सर्वः॑ ।
48) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
49) सर्वो॒ वै वै सर्व॒-स्सर्वो॒ वै ।
50) वा ए॒ष ए॒ष वै वा ए॒षः ।
॥ 31 ॥ (50/57)

1) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
2) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
3) य-त्त्रै॑धात॒वीय॑-न्त्रैधात॒वीयं॒-यँ-द्य-त्त्रै॑धात॒वीय᳚म् ।
4) त्रै॒धा॒त॒वीय॒ग्ं॒ सर्वे॑ण॒ सर्वे॑ण त्रैधात॒वीय॑-न्त्रैधात॒वीय॒ग्ं॒ सर्वे॑ण ।
5) सर्वे॑णै॒वैव सर्वे॑ण॒ सर्वे॑णै॒व ।
6) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
7) ए॒नं॒-यँ॒ज्ञेन॑ य॒ज्ञेनै॑न मेनं-यँ॒ज्ञेन॑ ।
8) य॒ज्ञेना॒भ्य॑भि य॒ज्ञेन॑ य॒ज्ञेना॒भि ।
9) अ॒भि च॑रति चर त्य॒भ्य॑भि च॑रति ।
10) च॒र॒ति॒ स्तृ॒णु॒ते स्तृ॑णु॒ते च॑रति चरति स्तृणु॒ते ।
11) स्तृ॒णु॒त ए॒वैव स्तृ॑णु॒ते स्तृ॑णु॒त ए॒व ।
12) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
13) ए॒न॒ मे॒त यै॒तयै॑न मेन मे॒तया᳚ ।
14) ए॒त यै॒ वैवैत यै॒त यै॒व ।
15) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
16) य॒जे॒ता॒ भि॒च॒र्यमा॑णो ऽभिच॒र्यमा॑णो यजेत यजेता भिच॒र्यमा॑णः ।
17) अ॒भि॒च॒र्यमा॑ण॒-स्सर्व॒-स्सर्वो॑ ऽभिच॒र्यमा॑णो ऽभिच॒र्यमा॑ण॒-स्सर्वः॑ ।
17) अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः ।
18) सर्वो॒ वै वै सर्व॒-स्सर्वो॒ वै ।
19) वा ए॒ष ए॒ष वै वा ए॒षः ।
20) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
21) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
22) य-त्त्रै॑धात॒वीय॑-न्त्रैधात॒वीयं॒-यँ-द्य-त्त्रै॑धात॒वीय᳚म् ।
23) त्रै॒धा॒त॒वीय॒ग्ं॒ सर्वे॑ण॒ सर्वे॑ण त्रैधात॒वीय॑-न्त्रैधात॒वीय॒ग्ं॒ सर्वे॑ण ।
24) सर्वे॑णै॒वैव सर्वे॑ण॒ सर्वे॑णै॒व ।
25) ए॒व य॒ज्ञेन॑ य॒ज्ञेनै॒वैव य॒ज्ञेन॑ ।
26) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
27) य॒ज॒ते॒ न न य॑जते यजते॒ न ।
28) नैन॑ मेन॒-न्न नैन᳚म् ।
29) ए॒न॒ म॒भि॒चर॑-न्नभि॒चर॑-न्नेन मेन मभि॒चरन्न्॑ ।
30) अ॒भि॒चरन्᳚ थ्स्तृणुते स्तृणुते ऽभि॒चर॑-न्नभि॒चरन्᳚ थ्स्तृणुते ।
30) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
31) स्तृ॒णु॒त॒ ए॒त यै॒तया᳚ स्तृणुते स्तृणुत ए॒तया᳚ ।
32) ए॒त यै॒वैवैत यै॒तयै॒व ।
33) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
34) य॒जे॒त॒ स॒हस्रे॑ण स॒हस्रे॑ण यजेत यजेत स॒हस्रे॑ण ।
35) स॒हस्रे॑ण य॒क्ष्यमा॑णो य॒क्ष्यमा॑ण-स्स॒हस्रे॑ण स॒हस्रे॑ण य॒क्ष्यमा॑णः ।
36) य॒क्ष्यमा॑णः॒ प्रजा॑त॒-म्प्रजा॑तं-यँ॒क्ष्यमा॑णो य॒क्ष्यमा॑णः॒ प्रजा॑तम् ।
37) प्रजा॑त मे॒वैव प्रजा॑त॒-म्प्रजा॑त मे॒व ।
37) प्रजा॑त॒मिति॒ प्र - जा॒त॒म् ।
38) ए॒वैन॑ देन दे॒वै वैन॑त् ।
39) ए॒न॒-द्द॒दा॒ति॒ द॒दा॒ त्ये॒न॒ दे॒न॒-द्द॒दा॒ति॒ ।
40) द॒दा॒ त्ये॒त यै॒तया॑ ददाति ददा त्ये॒तया᳚ ।
41) ए॒त यै॒वैवैत यै॒तयै॒व ।
42) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
43) य॒जे॒त॒ स॒हस्रे॑ण स॒हस्रे॑ण यजेत यजेत स॒हस्रे॑ण ।
44) स॒हस्रे॑णेजा॒न ई॑जा॒न-स्स॒हस्रे॑ण स॒हस्रे॑णेजा॒नः ।
45) ई॒जा॒नो ऽन्त॒ मन्त॑ मीजा॒न ई॑जा॒नो ऽन्त᳚म् ।
46) अन्तं॒-वैँ वा अन्त॒ मन्तं॒-वैँ ।
47) वा ए॒ष ए॒ष वै वा ए॒षः ।
48) ए॒ष प॑शू॒ना-म्प॑शू॒ना मे॒ष ए॒ष प॑शू॒नाम् ।
49) प॒शू॒ना-ङ्ग॑च्छति गच्छति पशू॒ना-म्प॑शू॒ना-ङ्ग॑च्छति ।
50) ग॒च्छ॒ति॒ यो यो ग॑च्छति गच्छति॒ यः ।
॥ 32 ॥ (50/53)

1) य-स्स॒हस्रे॑ण स॒हस्रे॑ण॒ यो य-स्स॒हस्रे॑ण ।
2) स॒हस्रे॑ण॒ यज॑ते॒ यज॑ते स॒हस्रे॑ण स॒हस्रे॑ण॒ यज॑ते ।
3) यज॑ते प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यज॑ते॒ यज॑ते प्र॒जाप॑तिः ।
4) प्र॒जाप॑तिः॒ खलु॒ खलु॑ प्र॒जाप॑तिः प्र॒जाप॑तिः॒ खलु॑ ।
4) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
5) खलु॒ वै वै खलु॒ खलु॒ वै ।
6) वै प॒शू-न्प॒शून्. वै वै प॒शून् ।
7) प॒शू न॑सृजता सृजत प॒शू-न्प॒शू न॑सृजत ।
8) अ॒सृ॒ज॒त॒ ताग्​ स्ता न॑सृजता सृजत॒ तान् ।
9) ताग्​ स्त्रै॑धात॒वीये॑न त्रैधात॒वीये॑न॒ ताग्​ स्ताग्​ स्त्रै॑धात॒वीये॑न ।
10) त्रै॒धा॒त॒वीये॑ नै॒वैव त्रै॑धात॒वीये॑न त्रैधात॒वीये॑ नै॒व ।
11) ए॒वासृ॑जता सृजतै॒वैवा सृ॑जत ।
12) अ॒सृ॒ज॒त॒ यो यो॑ ऽसृजता सृजत॒ यः ।
13) य ए॒व मे॒वं-योँ य ए॒वम् ।
14) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
15) वि॒द्वाग्​ स्त्रै॑धात॒वीये॑न त्रैधात॒वीये॑न वि॒द्वान्. वि॒द्वाग्​ स्त्रै॑धात॒वीये॑न ।
16) त्रै॒धा॒त॒वीये॑न प॒शुका॑मः प॒शुका॑म स्त्रैधात॒वीये॑न त्रैधात॒वीये॑न प॒शुका॑मः ।
17) प॒शुका॑मो॒ यज॑ते॒ यज॑ते प॒शुका॑मः प॒शुका॑मो॒ यज॑ते ।
17) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
18) यज॑ते॒ यस्मा॒-द्यस्मा॒-द्यज॑ते॒ यज॑ते॒ यस्मा᳚त् ।
19) यस्मा॑ दे॒वैव यस्मा॒-द्यस्मा॑ दे॒व ।
20) ए॒व योने॒-र्योने॑ रे॒वैव योनेः᳚ ।
21) योनेः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्योने॒-र्योनेः᳚ प्र॒जाप॑तिः ।
22) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् ।
22) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
23) प॒शू नसृ॑ज॒ता सृ॑जत प॒शू-न्प॒शू नसृ॑जत ।
24) असृ॑जत॒ तस्मा॒-त्तस्मा॒ दसृ॑ज॒ता सृ॑जत॒ तस्मा᳚त् ।
25) तस्मा॑ दे॒वैव तस्मा॒-त्तस्मा॑ दे॒व ।
26) ए॒वैना॑ नेना ने॒वैवैनान्॑ ।
27) ए॒ना॒-न्थ्सृ॒ज॒ते॒ सृ॒ज॒त॒ ए॒ना॒ ने॒ना॒-न्थ्सृ॒ज॒ते॒ ।
28) सृ॒ज॒त॒ उपोप॑ सृजते सृजत॒ उप॑ ।
29) उपै॑न मेन॒ मुपोपै॑नम् ।
30) ए॒न॒ मुत्त॑र॒ मुत्त॑र मेन मेन॒ मुत्त॑रम् ।
31) उत्त॑रग्ं स॒हस्रग्ं॑ स॒हस्र॒ मुत्त॑र॒ मुत्त॑रग्ं स॒हस्र᳚म् ।
31) उत्त॑र॒मित्युत् - त॒र॒म् ।
32) स॒हस्र॑-न्नमति नमति स॒हस्रग्ं॑ स॒हस्र॑-न्नमति ।
33) न॒म॒ति॒ दे॒वता᳚भ्यो दे॒वता᳚भ्यो नमति नमति दे॒वता᳚भ्यः ।
34) दे॒वता᳚भ्यो॒ वै वै दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ वै ।
35) वा ए॒ष ए॒ष वै वा ए॒षः ।
36) ए॒ष ऐष ए॒ष आ ।
37) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते ।
38) वृ॒श्च्य॒ते॒ यो यो वृ॑श्च्यते वृश्च्यते॒ यः ।
39) यो य॒क्ष्ये य॒क्ष्ये यो यो य॒क्ष्ये ।
40) य॒क्ष्य इतीति॑ य॒क्ष्ये य॒क्ष्य इति॑ ।
41) इत्यु॒क्त्वो क्त्वेती त्यु॒क्त्वा ।
42) उ॒क्त्वा न नोक्त्वो क्त्वा न ।
43) न यज॑ते॒ यज॑ते॒ न न यज॑ते ।
44) यज॑ते त्रैधात॒वीये॑न त्रैधात॒वीये॑न॒ यज॑ते॒ यज॑ते त्रैधात॒वीये॑न ।
45) त्रै॒धा॒त॒वीये॑न यजेत यजेत त्रैधात॒वीये॑न त्रैधात॒वीये॑न यजेत ।
46) य॒जे॒त॒ सर्व॒-स्सर्वो॑ यजेत यजेत॒ सर्वः॑ ।
47) सर्वो॒ वै वै सर्व॒-स्सर्वो॒ वै ।
48) वा ए॒ष ए॒ष वै वा ए॒षः ।
49) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
50) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
॥ 33 ॥ (50/54)

1) य-त्त्रै॑धात॒वीय॑-न्त्रैधात॒वीयं॒-यँ-द्य-त्त्रै॑धात॒वीय᳚म् ।
2) त्रै॒धा॒त॒वीय॒ग्ं॒ सर्वे॑ण॒ सर्वे॑ण त्रैधात॒वीय॑-न्त्रैधात॒वीय॒ग्ं॒ सर्वे॑ण ।
3) सर्वे॑णै॒वैव सर्वे॑ण॒ सर्वे॑णै॒व ।
4) ए॒व य॒ज्ञेन॑ य॒ज्ञे नै॒वैव य॒ज्ञेन॑ ।
5) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
6) य॒ज॒ते॒ न न य॑जते यजते॒ न ।
7) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः ।
8) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ ।
9) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते ।
10) वृ॒श्च्य॒ते॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो वृश्च्यते वृश्च्यते॒ द्वाद॑शकपालः ।
11) द्वाद॑शकपालः पुरो॒डाशः॑ पुरो॒डाशो॒ द्वाद॑शकपालो॒ द्वाद॑शकपालः पुरो॒डाशः॑ ।
11) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
12) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति ।
13) भ॒व॒ति॒ ते ते भ॑वति भवति॒ ते ।
14) ते त्रय॒ स्त्रय॒ स्ते ते त्रयः॑ ।
15) त्रय॒ श्चतु॑ष्कपाला॒ श्चतु॑ष्कपाला॒ स्त्रय॒ स्त्रय॒ श्चतु॑ष्कपालाः ।
16) चतु॑ष्कपाला स्त्रिष्षमृद्ध॒त्वाय॑ त्रिष्षमृद्ध॒त्वाय॒ चतु॑ष्कपाला॒ श्चतु॑ष्कपाला स्त्रिष्षमृद्ध॒त्वाय॑ ।
16) चतु॑ष्कपाला॒ इति॒ चतुः॑ - क॒पा॒लाः॒ ।
17) त्रि॒ष्ष॒मृ॒द्ध॒त्वाय॒ त्रय॒ स्त्रय॑ स्त्रिष्षमृद्ध॒त्वाय॑ त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ ।
17) त्रि॒ष्ष॒मृ॒द्ध॒त्वायेति॑ त्रिष्षमृद्ध - त्वाय॑ ।
18) त्रयः॑ पुरो॒डाशाः᳚ पुरो॒डाशा॒ स्त्रय॒ स्त्रयः॑ पुरो॒डाशाः᳚ ।
19) पु॒रो॒डाशा॑ भवन्ति भवन्ति पुरो॒डाशाः᳚ पुरो॒डाशा॑ भवन्ति ।
20) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
21) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
22) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
23) लो॒का ए॒षा मे॒षाम् ँलो॒का लो॒का ए॒षाम् ।
24) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
25) लो॒काना॒ माप्त्या॒ आप्त्यै॑ लो॒काना᳚म् ँलो॒काना॒ माप्त्यै᳚ ।
26) आप्त्या॒ उत्त॑र​उत्तर॒ उत्त॑र​उत्तर॒ आप्त्या॒ आप्त्या॒ उत्त॑र​उत्तरः ।
27) उत्त॑र​उत्तरो॒ ज्याया॒न् ज्याया॒ नुत्त॑र​उत्तर॒ उत्त॑र​उत्तरो॒ ज्यायान्॑ ।
27) उत्त॑र​उत्तर॒ इत्युत्त॑रः - उ॒त्त॒रः॒ ।
28) ज्याया᳚-न्भवति भवति॒ ज्याया॒न् ज्याया᳚-न्भवति ।
29) भ॒व॒त्ये॒व मे॒व-म्भ॑वति भवत्ये॒वम् ।
30) ए॒व मि॑वे वै॒व मे॒व मि॑व ।
31) इ॒व॒ हि हीवे॑ व॒ हि ।
32) हीम इ॒मे हि हीमे ।
33) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
34) लो॒का य॑व॒मयो॑ यव॒मयो॑ लो॒का लो॒का य॑व॒मयः॑ ।
35) य॒व॒मयो॒ मद्ध्ये॒ मद्ध्ये॑ यव॒मयो॑ यव॒मयो॒ मद्ध्ये᳚ ।
35) य॒व॒मय॒ इति॑ यव - मयः॑ ।
36) मद्ध्य॑ ए॒त दे॒त-न्मद्ध्ये॒ मद्ध्य॑ ए॒तत् ।
37) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
38) वा अ॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य॒ वै वा अ॒न्तरि॑क्षस्य ।
39) अ॒न्तरि॑क्षस्य रू॒पग्ं रू॒प म॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य रू॒पम् ।
40) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
41) समृ॑द्ध्यै॒ सर्वे॑षा॒ग्ं॒ सर्वे॑षा॒ग्ं॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ सर्वे॑षाम् ।
41) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
42) सर्वे॑षा मभिग॒मय॑-न्नभिग॒मय॒-न्थ्सर्वे॑षा॒ग्ं॒ सर्वे॑षा मभिग॒मयन्न्॑ ।
43) अ॒भि॒ग॒मय॒-न्नवावा॑ भिग॒मय॑-न्नभिग॒मय॒-न्नव॑ ।
43) अ॒भि॒ग॒मय॒न्नित्य॑भि - ग॒मयन्न्॑ ।
44) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
45) द्य॒त्यछ॑म्बट्कार॒ मछ॑म्बट्कार-न्द्यति द्य॒त्यछ॑म्बट्कारम् ।
46) अछ॑म्बट्कार॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मछ॑म्बट्कार॒ मछ॑म्बट्कार॒ग्ं॒ हिर॑ण्यम् ।
46) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
47) हिर॑ण्य-न्ददाति ददाति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-न्ददाति ।
48) द॒दा॒ति॒ तेज॒ स्तेजो॑ ददाति ददाति॒ तेजः॑ ।
49) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
50) ए॒वावावै॒वैवाव॑ ।
॥ 34 ॥ (50/58)

1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
2) रु॒न्धे॒ ता॒र्प्य-न्ता॒र्प्यग्ं रु॑न्धे रुन्धे ता॒र्प्यम् ।
3) ता॒र्प्य-न्द॑दाति ददाति ता॒र्प्य-न्ता॒र्प्य-न्द॑दाति ।
4) द॒दा॒ति॒ प॒शू-न्प॒शू-न्द॑दाति ददाति प॒शून् ।
5) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
6) ए॒वावा वै॒वै वाव॑ ।
7) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
8) रु॒न्धे॒ धे॒नु-न्धे॒नुग्ं रु॑न्धे रुन्धे धे॒नुम् ।
9) धे॒नु-न्द॑दाति ददाति धे॒नु-न्धे॒नु-न्द॑दाति ।
10) द॒दा॒ त्या॒शिष॑ आ॒शिषो॑ ददाति ददा त्या॒शिषः॑ ।
11) आ॒शिष॑ ए॒वै वाशिष॑ आ॒शिष॑ ए॒व ।
11) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
12) ए॒ वावा वै॒वै वाव॑ ।
13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
14) रु॒न्धे॒ साम्न॒-स्साम्नो॑ रुन्धे रुन्धे॒ साम्नः॑ ।
15) साम्नो॒ वै वै साम्न॒-स्साम्नो॒ वै ।
16) वा ए॒ष ए॒ष वै वा ए॒षः ।
17) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
18) वर्णो॒ य-द्य-द्वर्णो॒ वर्णो॒ यत् ।
19) य द्धिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँ-द्य द्धिर॑ण्यम् ।
20) हिर॑ण्यं॒-यँजु॑षां॒-यँजु॑षा॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँजु॑षाम् ।
21) यजु॑षा-न्ता॒र्प्य-न्ता॒र्प्यं-यँजु॑षां॒-यँजु॑षा-न्ता॒र्प्यम् ।
22) ता॒र्प्य मु॑क्थाम॒दाना॑ मुक्थाम॒दाना᳚-न्ता॒र्प्य-न्ता॒र्प्य मु॑क्थाम॒दाना᳚म् ।
23) उ॒क्था॒म॒दाना᳚-न्धे॒नु-र्धे॒नुरु॑क्थाम॒दाना॑ मुक्थाम॒दाना᳚-न्धे॒नुः ।
23) उ॒क्था॒म॒दाना॒मित्यु॑क्थ - म॒दाना᳚म् ।
24) धे॒नु रे॒ता ने॒ता-न्धे॒नु-र्धे॒नु रे॒तान् ।
25) ए॒ता ने॒वैवैता ने॒ता ने॒व ।
26) ए॒व सर्वा॒-न्थ्सर्वा॑ ने॒वैव सर्वान्॑ ।
27) सर्वा॒न्॒. वर्णा॒न्॒. वर्णा॒-न्थ्सर्वा॒-न्थ्सर्वा॒न्॒. वर्णान्॑ ।
28) वर्णा॒ नवाव॒ वर्णा॒न्॒. वर्णा॒ नव॑ ।
29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
30) रु॒न्ध॒ इति॑ रुन्धे ।
॥ 35 ॥ (30/32)
॥ अ. 11 ॥

1) त्वष्टा॑ ह॒तपु॑त्रो ह॒तपु॑त्र॒ स्त्वष्टा॒ त्वष्टा॑ ह॒तपु॑त्रः ।
2) ह॒तपु॑त्रो॒ वीन्द्रं॒-वीँन्द्रग्ं॑ ह॒तपु॑त्रो ह॒तपु॑त्रो॒ वीन्द्र᳚म् ।
2) ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ ।
3) वीन्द्र॒ग्ं॒ सोम॒ग्ं॒ सोमं॒-वीँन्द्रं॒-वीँन्द्र॒ग्ं॒ सोम᳚म् ।
3) वीन्द्र॒मिति॒ वि - इ॒न्द्र॒म् ।
4) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा ।
5) आ ऽह॑र दहर॒दा ऽह॑रत् ।
6) अ॒ह॒र॒-त्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नहर दहर॒-त्तस्मिन्न्॑ ।
7) तस्मि॒-न्निन्द्र॒ इन्द्र॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्निन्द्रः॑ ।
8) इन्द्र॑ उपह॒व मु॑पह॒व मिन्द्र॒ इन्द्र॑ उपह॒वम् ।
9) उ॒प॒ह॒व मै᳚च्छ तैच्छतो पह॒व मु॑पह॒व मै᳚च्छत ।
9) उ॒प॒ह॒वमित्यु॑प - ह॒वम् ।
10) ऐ॒च्छ॒त॒ त-न्त मै᳚च्छतैच्छत॒ तम् ।
11) त-न्न न त-न्त-न्न ।
12) नोपोप॒ न नोप॑ ।
13) उपा᳚ह्वयता ह्वय॒तो पोपा᳚ ह्वयत ।
14) अ॒ह्व॒य॒त॒ पु॒त्र-म्पु॒त्र म॑ह्वयता ह्वयत पु॒त्रम् ।
15) पु॒त्र-म्मे॑ मे पु॒त्र-म्पु॒त्र-म्मे᳚ ।
16) मे॒ ऽव॒धी॒ र॒व॒धी॒-र्मे॒ मे॒ ऽव॒धीः॒ ।
17) अ॒व॒धी॒ रिती त्य॑वधी रवधी॒ रिति॑ ।
18) इति॒ स स इतीति॒ सः ।
19) स य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒सग्ं स स य॑ज्ञवेश॒सम् ।
20) य॒ज्ञ॒वे॒श॒स-ङ्कृ॒त्वा कृ॒त्वा य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्कृ॒त्वा ।
20) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् ।
21) कृ॒त्वा प्रा॒सहा᳚ प्रा॒सहा॑ कृ॒त्वा कृ॒त्वा प्रा॒सहा᳚ ।
22) प्रा॒सहा॒ सोम॒ग्ं॒ सोम॑-म्प्रा॒सहा᳚ प्रा॒सहा॒ सोम᳚म् ।
22) प्रा॒सहेति॑ प्र - सहा᳚ ।
23) सोम॑ मपिबदपिब॒-थ्सोम॒ग्ं॒ सोम॑ मपिबत् ।
24) अ॒पि॒ब॒-त्तस्य॒ तस्या॑ पिब दपिब॒-त्तस्य॑ ।
25) तस्य॒ य-द्य-त्तस्य॒ तस्य॒ यत् ।
26) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत ।
27) अ॒त्यशि॑ष्यत॒ त-त्तद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ तत् ।
27) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत ।
28) त-त्त्वष्टा॒ त्वष्टा॒ त-त्त-त्त्वष्टा᳚ ।
29) त्वष्टा॑ ऽऽहव॒नीय॑ माहव॒नीय॒-न्त्वष्टा॒ त्वष्टा॑ ऽऽहव॒नीय᳚म् ।
30) आ॒ह॒व॒नीय॒ मुपोपा॑ हव॒नीय॑ माहव॒नीय॒ मुप॑ ।
30) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् ।
31) उप॒ प्र प्रोपोप॒ प्र ।
32) प्राव॑र्तय दवर्तय॒-त्प्र प्राव॑र्तयत् ।
33) अ॒व॒र्त॒य॒-थ्स्वाहा॒ स्वाहा॑ ऽवर्तय दवर्तय॒-थ्स्वाहा᳚ ।
34) स्वाहेन्द्र॑शत्रु॒ रिन्द्र॑शत्रु॒-स्स्वाहा॒ स्वाहेन्द्र॑शत्रुः ।
35) इन्द्र॑शत्रु-र्वर्धस्व वर्ध॒स्वे न्द्र॑शत्रु॒ रिन्द्र॑शत्रु-र्वर्धस्व ।
35) इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ ।
36) व॒र्ध॒स्वे तीति॑ वर्धस्व वर्ध॒स्वे ति॑ ।
37) इति॒ स स इतीति॒ सः ।
38) स याव॒-द्याव॒-थ्स स याव॑त् ।
39) याव॑ दू॒र्ध्व ऊ॒र्ध्वो याव॒-द्याव॑ दू॒र्ध्वः ।
40) ऊ॒र्ध्वः प॑रा॒विद्ध्य॑ति परा॒विद्ध्य॑ त्यू॒र्ध्व ऊ॒र्ध्वः प॑रा॒विद्ध्य॑ति ।
41) प॒रा॒विद्ध्य॑ति॒ ताव॑ति॒ ताव॑ति परा॒विद्ध्य॑ति परा॒विद्ध्य॑ति॒ ताव॑ति ।
41) प॒रा॒विद्ध्य॒तीति॑ परा - विद्ध्य॑ति ।
42) ताव॑ति स्व॒यग्ग्​ स्व॒य-न्ताव॑ति॒ ताव॑ति स्व॒यम् ।
43) स्व॒य मे॒वैव स्व॒यग्ग्​ स्व॒य मे॒व ।
44) ए॒व वि व्ये॑वैव वि ।
45) व्य॑रमता रमत॒ वि व्य॑रमत ।
46) अ॒र॒म॒त॒ यदि॒ यद्य॑रमता रमत॒ यदि॑ ।
47) यदि॑ वा वा॒ यदि॒ यदि॑ वा ।
48) वा॒ ताव॒-त्ताव॑-द्वा वा॒ ताव॑त् ।
49) ताव॑-त्प्रव॒ण-म्प्र॑व॒ण-न्ताव॒-त्ताव॑-त्प्रव॒णम् ।
50) प्र॒व॒ण मासी॒ दासी᳚-त्प्रव॒ण-म्प्र॑व॒ण मासी᳚त् ।
50) प्र॒व॒णमिति॑ प्र - व॒नम् ।
॥ 36 ॥ (50/60)

1) आसी॒-द्यदि॒ यद्यासी॒ दासी॒-द्यदि॑ ।
2) यदि॑ वा वा॒ यदि॒ यदि॑ वा ।
3) वा॒ ताव॒-त्ताव॑-द्वा वा॒ ताव॑त् ।
4) ताव॒ दध्यधि॒ ताव॒-त्ताव॒ दधि॑ ।
5) अध्य॒ग्ने र॒ग्ने रध्यध्य॒ग्नेः ।
6) अ॒ग्ने रासी॒ दासी॑ द॒ग्ने र॒ग्ने रासी᳚त् ।
7) आसी॒-थ्स स आसी॒ दासी॒-थ्सः ।
8) स स॒म्भवन्᳚ थ्स॒म्भव॒-न्थ्स स स॒म्भवन्न्॑ ।
9) स॒म्भव॑-न्न॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ स॒म्भवन्᳚ थ्स॒म्भव॑-न्न॒ग्नीषोमौ᳚ ।
9) स॒म्भव॒न्निति॑ सं - भवन्न्॑ ।
10) अ॒ग्नीषोमा॑ व॒भ्या᳚(1॒)भ्य॑ग्नीषोमा॑ व॒ग्नीषोमा॑ व॒भि ।
10) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
11) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
12) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
13) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः ।
14) स इ॑षुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्र॒ग्ं॒ स स इ॑षुमा॒त्रमि॑षुमात्रम् ।
15) इ॒षु॒मा॒त्रमि॑षुमात्रं॒-विँष्वं॒॒. विष्वं ंइ॑षुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्रं॒-विँष्वं॑ ।
15) इ॒षु॒मा॒त्रमि॑षुमात्र॒मिती॑षुमा॒त्रं - इ॒षु॒मा॒त्र॒म् ।
16) विष्वं॑ ंअवर्धता वर्धत॒ विष्वं॒॒. विष्वं॑ ंअवर्धत ।
17) अ॒व॒र्ध॒त॒ स सो॑ ऽवर्धता वर्धत॒ सः ।
18) स इ॒मा नि॒मा-न्थ्स स इ॒मान् ।
19) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
20) लो॒का न॑वृणो दवृणो ल्लो॒कान् ँलो॒का न॑वृणोत् ।
21) अ॒वृ॒णो॒-द्य-द्यद॑वृणो दवृणो॒-द्यत् ।
22) यदि॒मा नि॒मान्. य-द्यदि॒मान् ।
23) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
24) लो॒का नवृ॑णो॒ दवृ॑णो ल्लो॒कान् ँलो॒का नवृ॑णोत् ।
25) अवृ॑णो॒-त्त-त्तदवृ॑णो॒ दवृ॑णो॒-त्तत् ।
26) त-द्वृ॒त्रस्य॑ वृ॒त्रस्य॒ त-त्त-द्वृ॒त्रस्य॑ ।
27) वृ॒त्रस्य॑ वृत्र॒त्वं-वृँ॑त्र॒त्वं-वृँ॒त्रस्य॑ वृ॒त्रस्य॑ वृत्र॒त्वम् ।
28) वृ॒त्र॒त्व-न्तस्मा॒-त्तस्मा᳚-द्वृत्र॒त्वं-वृँ॑त्र॒त्व-न्तस्मा᳚त् ।
28) वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् ।
29) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ ।
30) इन्द्रो॑ ऽबिभे दबिभे॒ दिन्द्र॒ इन्द्रो॑ ऽबिभेत् ।
31) अ॒बि॒भे॒ दप्य प्य॑बिभे दबिभे॒दपि॑ ।
32) अपि॒ त्वष्टा॒ त्वष्टा ऽप्यपि॒ त्वष्टा᳚ ।
33) त्वष्टा॒ तस्मै॒ तस्मै॒ त्वष्टा॒ त्वष्टा॒ तस्मै᳚ ।
34) तस्मै॒ त्वष्टा॒ त्वष्टा॒ तस्मै॒ तस्मै॒ त्वष्टा᳚ ।
35) त्वष्टा॒ वज्रं॒-वँज्र॒-न्त्वष्टा॒ त्वष्टा॒ वज्र᳚म् ।
36) वज्र॑ मसिञ्च दसिञ्च॒-द्वज्रं॒-वँज्र॑ मसिञ्चत् ।
37) अ॒सि॒ञ्च॒-त्तप॒ स्तपो॑ ऽसिञ्च दसिञ्च॒-त्तपः॑ ।
38) तपो॒ वै वै तप॒ स्तपो॒ वै ।
39) वै स स वै वै सः ।
40) स वज्रो॒ वज्र॒-स्स स वज्रः॑ ।
41) वज्र॑ आसी दासी॒-द्वज्रो॒ वज्र॑ आसीत् ।
42) आ॒सी॒-त्त-न्त मा॑सी दासी॒-त्तम् ।
43) त मुद्य॑न्तु॒ मुद्य॑न्तु॒-न्त-न्त मुद्य॑न्तुम् ।
44) उद्य॑न्तु॒-न्न नोद्य॑न्तु॒ मुद्य॑न्तु॒-न्न ।
44) उद्य॑न्तु॒मित्युत् - य॒न्तु॒म् ।
45) नाश॑क्नो दशक्नो॒-न्न नाश॑क्नोत् ।
46) अ॒श॒क्नो॒ दथाथा॑ शक्नो दशक्नो॒ दथ॑ ।
47) अथ॒ वै वा अथाथ॒ वै ।
48) वै तर्​हि॒ तर्​हि॒ वै वै तर्​हि॑ ।
49) तर्​हि॒ विष्णु॒-र्विष्णु॒ स्तर्​हि॒ तर्​हि॒ विष्णुः॑ ।
50) विष्णु॑ र॒न्या ऽन्या विष्णु॒-र्विष्णु॑ र॒न्या ।
॥ 37 ॥ (50/55)

1) अ॒न्या दे॒वता॑ दे॒वता॒ ऽन्या ऽन्या दे॒वता᳚ ।
2) दे॒वता॑ ऽऽसी दासी-द्दे॒वता॑ दे॒वता॑ ऽऽसीत् ।
3) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
4) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
5) अ॒ब्र॒वी॒-द्विष्णो॒ विष्णो᳚ ऽब्रवी दब्रवी॒-द्विष्णो᳚ ।
6) विष्ण॒वा विष्णो॒ विष्ण॒वा ।
7) एही॒ह्येहि॑ ।
8) इ॒ही॒द मि॒द मि॑हीही॒दम् ।
9) इ॒द मेद मि॒द मा ।
10) आ ह॑रिष्यावो हरिष्याव॒ आ ह॑रिष्यावः ।
11) ह॒रि॒ष्या॒वो॒ येन॒ येन॑ हरिष्यावो हरिष्यावो॒ येन॑ ।
12) येना॒य म॒यं-येँन॒ येना॒यम् ।
13) अ॒य मि॒द मि॒द म॒य म॒य मि॒दम् ।
14) इ॒द मितीती॒द मि॒द मिति॑ ।
15) इति॒ स स इतीति॒ सः ।
16) स विष्णु॒-र्विष्णु॒-स्स स विष्णुः॑ ।
17) विष्णु॑ स्त्रे॒धा त्रे॒धा विष्णु॒-र्विष्णु॑ स्त्रे॒धा ।
18) त्रे॒धा ऽऽत्मान॑ मा॒त्मान॑-न्त्रे॒धा त्रे॒धा ऽऽत्मान᳚म् ।
19) आ॒त्मानं॒-विँ व्या᳚त्मान॑ मा॒त्मानं॒-विँ ।
20) वि नि नि वि वि नि ।
21) न्य॑धत्ता धत्त॒ नि न्य॑धत्त ।
22) अ॒ध॒त्त॒ पृ॒थि॒व्या-म्पृ॑थि॒व्या म॑धत्ता धत्त पृथि॒व्याम् ।
23) पृ॒थि॒व्या-न्तृती॑य॒-न्तृती॑य-म्पृथि॒व्या-म्पृ॑थि॒व्या-न्तृती॑यम् ।
24) तृती॑य म॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ तृती॑य॒-न्तृती॑य म॒न्तरि॑क्षे ।
25) अ॒न्तरि॑क्षे॒ तृती॑य॒-न्तृती॑य म॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ तृती॑यम् ।
26) तृती॑य-न्दि॒वि दि॒वि तृती॑य॒-न्तृती॑य-न्दि॒वि ।
27) दि॒वि तृती॑य॒-न्तृती॑य-न्दि॒वि दि॒वि तृती॑यम् ।
28) तृती॑य मभिपर्याव॒र्ता द॑भिपर्याव॒र्ता-त्तृती॑य॒-न्तृती॑य मभिपर्याव॒र्तात् ।
29) अ॒भि॒प॒र्या॒व॒र्ता द्धि ह्य॑भिपर्याव॒र्ता द॑भिपर्याव॒र्ता द्धि ।
29) अ॒भि॒प॒र्या॒व॒र्तादित्य॑भि - प॒र्या॒व॒र्तात् ।
30) ह्यबि॑भे॒ दबि॑भे॒ द्धि ह्यबि॑भेत् ।
31) अबि॑भे॒-द्य-द्यदबि॑भे॒ दबि॑भे॒-द्यत् ।
32) य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्याम् ।
33) पृ॒थि॒व्या-न्तृती॑य॒-न्तृती॑य-म्पृथि॒व्या-म्पृ॑थि॒व्या-न्तृती॑यम् ।
34) तृती॑य॒ मासी॒ दासी॒-त्तृती॑य॒-न्तृती॑य॒ मासी᳚त् ।
35) आसी॒-त्तेन॒ तेनासी॒ दासी॒-त्तेन॑ ।
36) तेने न्द्र॒ इन्द्र॒ स्तेन॒ तेने न्द्रः॑ ।
37) इन्द्रो॒ वज्रं॒-वँज्र॒ मिन्द्र॒ इन्द्रो॒ वज्र᳚म् ।
38) वज्र॒ मुदु-द्वज्रं॒-वँज्र॒ मुत् ।
39) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
40) अ॒य॒च्छ॒-द्विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थितो ऽयच्छ दयच्छ॒-द्विष्ण्व॑नुस्थितः ।
41) विष्ण्व॑नुस्थित॒-स्स स विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थित॒-स्सः ।
41) विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ ।
42) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
43) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
44) मा मे॑ मे॒ मा मा मे᳚ ।
45) मे॒ प्र प्र मे॑ मे॒ प्र ।
46) प्र हार्॑. हा॒-र्प्र प्र हाः᳚ ।
47) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ ।
48) अस्ति॒ वै वा अस्त्यस्ति॒ वै ।
49) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
50) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ ।
॥ 38 ॥ (50/52)

1) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् ।
2) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
3) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
4) ते॒ प्र प्र ते॑ ते॒ प्र ।
5) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
6) दा॒स्या॒मीतीति॑ दास्यामि दास्या॒मीति॑ ।
7) इति॒ त-त्तदितीति॒ तत् ।
8) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
9) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
10) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
11) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
12) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
13) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
14) अ॒गृ॒ह्णा॒ दधा॒ अधा॑ अगृह्णा दगृह्णा॒ दधाः᳚ ।
15) अधा॑ मा॒ मा ऽधा॒ अधा॑ मा ।
16) मेतीति॑ मा॒ मेति॑ ।
17) इति॒ त-त्तदितीति॒ तत् ।
18) त-द्विष्ण॑वे॒ विष्ण॑वे॒ त-त्त-द्विष्ण॑वे ।
19) विष्ण॒वे ऽत्यति॒ विष्ण॑वे॒ विष्ण॒वे ऽति॑ ।
20) अति॒ प्र प्रात्यति॒ प्र ।
21) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
22) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
23) त-द्विष्णु॒-र्विष्णु॒ स्त-त्त-द्विष्णुः॑ ।
24) विष्णुः॒ प्रति॒ प्रति॒ विष्णु॒-र्विष्णुः॒ प्रति॑ ।
25) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
26) अ॒गृ॒ह्णा॒ द॒स्मा स्व॒स्मा स्व॑गृह्णा दगृह्णा द॒स्मासु॑ ।
27) अ॒स्मा स्विन्द्र॒ इन्द्रो॒ ऽस्मास्व॒स्मा स्विन्द्रः॑ ।
28) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् ।
29) इ॒न्द्रि॒य-न्द॑धातु दधा त्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु ।
30) द॒धा॒ त्वितीति॑ दधातु दधा॒ त्विति॑ ।
31) इति॒ य-द्यदितीति॒ यत् ।
32) यद॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ य-द्यद॒न्तरि॑क्षे ।
33) अ॒न्तरि॑क्षे॒ तृती॑य॒-न्तृती॑य म॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ तृती॑यम् ।
34) तृती॑य॒ मासी॒ दासी॒-त्तृती॑य॒-न्तृती॑य॒ मासी᳚त् ।
35) आसी॒-त्तेन॒ तेनासी॒ दासी॒-त्तेन॑ ।
36) तेने न्द्र॒ इन्द्र॒ स्तेन॒ तेने न्द्रः॑ ।
37) इन्द्रो॒ वज्रं॒-वँज्र॒ मिन्द्र॒ इन्द्रो॒ वज्र᳚म् ।
38) वज्र॒ मुदु-द्वज्रं॒-वँज्र॒ मुत् ।
39) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
40) अ॒य॒च्छ॒-द्विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थितो ऽयच्छ दयच्छ॒-द्विष्ण्व॑नुस्थितः ।
41) विष्ण्व॑नुस्थित॒-स्स स विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थित॒-स्सः ।
41) विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ ।
42) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
43) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
44) मा मे॑ मे॒ मा मा मे᳚ ।
45) मे॒ प्र प्र मे॑ मे॒ प्र ।
46) प्र हार्॑. हा॒-र्प्र प्र हाः᳚ ।
47) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ ।
48) अस्ति॒ वै वा अस्त्यस्ति॒ वै ।
49) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
50) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ ।
॥ 39 ॥ (50/51)

1) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् ।
2) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
3) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
4) ते॒ प्र प्र ते॑ ते॒ प्र ।
5) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
6) दा॒स्या॒मीतीति॑ दास्यामि दास्या॒मीति॑ ।
7) इति॒ त-त्तदितीति॒ तत् ।
8) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
9) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
10) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
11) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
12) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
13) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
14) अ॒गृ॒ह्णा॒-द्द्वि-र्द्विर॑गृह्णा दगृह्णा॒-द्द्विः ।
15) द्वि-र्मा॑ मा॒ द्वि-र्द्वि-र्मा᳚ ।
16) मा॒ ऽधा॒ अ॒धा॒ मा॒ मा॒ ऽधाः॒ ।
17) अ॒धा॒ इती त्य॑धा अधा॒ इति॑ ।
18) इति॒ त-त्तदितीति॒ तत् ।
19) त-द्विष्ण॑वे॒ विष्ण॑वे॒ त-त्त-द्विष्ण॑वे ।
20) विष्ण॒वे ऽत्यति॒ विष्ण॑वे॒ विष्ण॒वे ऽति॑ ।
21) अति॒ प्र प्रात्यति॒ प्र ।
22) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
23) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
24) त-द्विष्णु॒-र्विष्णु॒ स्त-त्त-द्विष्णुः॑ ।
25) विष्णुः॒ प्रति॒ प्रति॒ विष्णु॒-र्विष्णुः॒ प्रति॑ ।
26) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
27) अ॒गृ॒ह्णा॒ द॒स्मा स्व॒स्मा स्व॑गृह्णा दगृह्णा द॒स्मासु॑ ।
28) अ॒स्मा स्विन्द्र॒ इन्द्रो॒ ऽस्मा स्व॒स्मा स्विन्द्रः॑ ।
29) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् ।
30) इ॒न्द्रि॒य-न्द॑धातु दधा त्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु ।
31) द॒धा॒ त्वितीति॑ दधातु दधा॒ त्विति॑ ।
32) इति॒ य-द्यदितीति॒ यत् ।
33) य-द्दि॒वि दि॒वि य-द्य-द्दि॒वि ।
34) दि॒वि तृती॑य॒-न्तृती॑य-न्दि॒वि दि॒वि तृती॑यम् ।
35) तृती॑य॒ मासी॒ दासी॒-त्तृती॑य॒-न्तृती॑य॒ मासी᳚त् ।
36) आसी॒-त्तेन॒ तेनासी॒ दासी॒-त्तेन॑ ।
37) तेने न्द्र॒ इन्द्र॒ स्तेन॒ तेने न्द्रः॑ ।
38) इन्द्रो॒ वज्रं॒-वँज्र॒ मिन्द्र॒ इन्द्रो॒ वज्र᳚म् ।
39) वज्र॒ मुदु-द्वज्रं॒-वँज्र॒ मुत् ।
40) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
41) अ॒य॒च्छ॒-द्विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थितो ऽयच्छ दयच्छ॒-द्विष्ण्व॑नुस्थितः ।
42) विष्ण्व॑नुस्थित॒-स्स स विष्ण्व॑नुस्थितो॒ विष्ण्व॑नुस्थित॒-स्सः ।
42) विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ ।
43) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
44) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
45) मा मे॑ मे॒ मा मा मे᳚ ।
46) मे॒ प्र प्र मे॑ मे॒ प्र ।
47) प्र हार्॑. हा॒-र्प्र प्र हाः᳚ ।
48) हा॒-र्येन॒ येन॑ हार्-हा॒-र्येन॑ ।
49) येना॒ह म॒हं-येँन॒ येना॒हम् ।
50) अ॒ह मि॒द मि॒द म॒ह म॒ह मि॒दम् ।
॥ 40 ॥ (50/51)

1) इ॒द मस् म्यस्मी॒द मि॒द मस्मि॑ ।
2) अस्मि॒ त-त्तदस् म्यस्मि॒ तत् ।
3) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
4) ते॒ प्र प्र ते॑ ते॒ प्र ।
5) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
6) दा॒स्या॒मीतीति॑ दास्यामि दास्या॒मीति॑ ।
7) इति॒ त्वी(3) त्वी(3) इतीति॒ त्वी(3) ।
8) त्वी(3) इतीति॒ त्वी(3) त्वी(3) इति॑ ।
9) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
10) अ॒ब्र॒वी॒-थ्स॒न्धाग्ं स॒न्धा म॑ब्रवी दब्रवी-थ्स॒न्धाम् ।
11) स॒न्धा-न्तु तु स॒न्धाग्ं स॒न्धा-न्तु ।
11) स॒न्धामिति॑ सं - धाम् ।
12) तु सग्ं स-न्तु तु सम् ।
13) स-न्द॑धावहै दधावहै॒ सग्ं स-न्द॑धावहै ।
14) द॒धा॒व॒है॒ त्वा-न्त्वा-न्द॑धावहै दधावहै॒ त्वाम् ।
15) त्वा मे॒वैव त्वा-न्त्वा मे॒व ।
16) ए॒व प्र प्रैवैव प्र ।
17) प्र वि॑शानि विशानि॒ प्र प्र वि॑शानि ।
18) वि॒शा॒नीतीति॑ विशानि विशा॒नीति॑ ।
19) इति॒ य-द्यदितीति॒ यत् ।
20) य-न्मा-म्मां-यँ-द्य-न्माम् ।
21) मा-म्प्र॑वि॒शेः प्र॑वि॒शे-र्मा-म्मा-म्प्र॑वि॒शेः ।
22) प्र॒वि॒शेः कि-ङ्कि-म्प्र॑वि॒शेः प्र॑वि॒शेः किम् ।
22) प्र॒वि॒शेरिति॑ प्र - वि॒शेः ।
23) कि-म्मा॑ मा॒ कि-ङ्कि-म्मा᳚ ।
24) मा॒ भु॒ञ्ज्या॒ भु॒ञ्ज्या॒ मा॒ मा॒ भु॒ञ्ज्याः॒ ।
25) भु॒ञ्ज्या॒ इतीति॑ भुञ्ज्या भुञ्ज्या॒ इति॑ ।
26) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
27) अ॒ब्र॒वी॒-त्त्वा-न्त्वा म॑ब्रवी दब्रवी॒-त्त्वाम् ।
28) त्वा मे॒वैव त्वा-न्त्वा मे॒व ।
29) ए॒वे न्धी॑ये न्धीयै॒वैवे न्धी॑य ।
30) इ॒न्धी॒य॒ तव॒ तवे᳚ न्धीये न्धीय॒ तव॑ ।
31) तव॒ भोगा॑य॒ भोगा॑य॒ तव॒ तव॒ भोगा॑य ।
32) भोगा॑य॒ त्वा-न्त्वा-म्भोगा॑य॒ भोगा॑य॒ त्वाम् ।
33) त्वा-म्प्र प्र त्वा-न्त्वा-म्प्र ।
34) प्र वि॑शेयं-विँशेय॒-म्प्र प्र वि॑शेयम् ।
35) वि॒शे॒य॒ मितीति॑ विशेयं-विँशेय॒ मिति॑ ।
36) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
37) अ॒ब्र॒वी॒-त्त-न्त म॑ब्रवी दब्रवी॒-त्तम् ।
38) तं-वृँ॒त्रो वृ॒त्र स्त-न्तं-वृँ॒त्रः ।
39) वृ॒त्रः प्र प्र वृ॒त्रो वृ॒त्रः प्र ।
40) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् ।
41) अ॒वि॒श॒ दु॒दर॑ मु॒दर॑ मविश दविश दु॒दर᳚म् ।
42) उ॒दरं॒-वैँ वा उ॒दर॑ मु॒दरं॒-वैँ ।
43) वै वृ॒त्रो वृ॒त्रो वै वै वृ॒त्रः ।
44) वृ॒त्रः, क्षु-त्क्षु-द्वृ॒त्रो वृ॒त्रः, क्षुत् ।
45) क्षु-त्खलु॒ खलु॒ क्षु-त्क्षु-त्खलु॑ ।
46) खलु॒ वै वै खलु॒ खलु॒ वै ।
47) वै म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ वै वै म॑नु॒ष्य॑स्य ।
48) म॒नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो मनु॒ष्य॑स्य मनु॒ष्य॑स्य॒ भ्रातृ॑व्यः ।
49) भ्रातृ॑व्यो॒ यो यो भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यः ।
50) य ए॒व मे॒वं-योँ य ए॒वम् ।
॥ 41 ॥ (50/52)

1) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
2) वेद॒ हन्ति॒ हन्ति॒ वेद॒ वेद॒ हन्ति॑ ।
3) हन्ति॒ क्षुध॒-ङ्क्षुध॒ग्ं॒ हन्ति॒ हन्ति॒ क्षुध᳚म् ।
4) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् ।
5) भ्रातृ॑व्य॒-न्त-त्त-द्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्तत् ।
6) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
7) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
8) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
9) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
10) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
11) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
12) अ॒गृ॒ह्णा॒-त्त्रि स्त्रि र॑गृह्णा दगृह्णा॒-त्त्रिः ।
13) त्रि-र्मा॑ मा॒ त्रि स्त्रि-र्मा᳚ ।
14) मा॒ ऽधा॒ अ॒धा॒ मा॒ मा॒ ऽधाः॒ ।
15) अ॒धा॒ इती त्य॑धा अधा॒ इति॑ ।
16) इति॒ त-त्तदितीति॒ तत् ।
17) त-द्विष्ण॑वे॒ विष्ण॑वे॒ त-त्त-द्विष्ण॑वे ।
18) विष्ण॒वे ऽत्यति॒ विष्ण॑वे॒ विष्ण॒वे ऽति॑ ।
19) अति॒ प्र प्रात्यति॒ प्र ।
20) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
21) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
22) त-द्विष्णु॒-र्विष्णु॒ स्त-त्त-द्विष्णुः॑ ।
23) विष्णुः॒ प्रति॒ प्रति॒ विष्णु॒-र्विष्णुः॒ प्रति॑ ।
24) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
25) अ॒गृ॒ह्णा॒ द॒स्मा स्व॒स्मा स्व॑गृह्णा दगृह्णा द॒स्मासु॑ ।
26) अ॒स्मा स्विन्द्र॒ इन्द्रो॒ ऽस्मा स्व॒स्मा स्विन्द्रः॑ ।
27) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् ।
28) इ॒न्द्रि॒य-न्द॑धातु दधा त्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु ।
29) द॒धा॒ त्वितीति॑ दधातु दधा॒ त्विति॑ ।
30) इति॒ य-द्यदितीति॒ यत् ।
31) य-त्त्रि स्त्रि-र्य-द्य-त्त्रिः ।
32) त्रिः प्र प्र त्रि स्त्रिः प्र ।
33) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् ।
34) अय॑च्छ॒-त्त्रि स्त्रि रय॑च्छ॒ दय॑च्छ॒-त्त्रिः ।
35) त्रिः प्र॒त्यगृ॑ह्णा-त्प्र॒त्यगृ॑ह्णा॒-त्त्रि स्त्रिः प्र॒त्यगृ॑ह्णात् ।
36) प्र॒त्यगृ॑ह्णा॒-त्त-त्त-त्प्र॒त्यगृ॑ह्णा-त्प्र॒त्यगृ॑ह्णा॒-त्तत् ।
36) प्र॒त्यगृ॑ह्णा॒दिति॑ प्रति - अगृ॑ह्णात् ।
37) त-त्त्रि॒धातो᳚ स्त्रि॒धातो॒ स्त-त्त-त्त्रि॒धातोः᳚ ।
38) त्रि॒धातो᳚ स्त्रिधातु॒त्व-न्त्रि॑धातु॒त्व-न्त्रि॒धातो᳚ स्त्रि॒धातो᳚ स्त्रिधातु॒त्वम् ।
38) त्रि॒धातो॒रिति॑ त्रि - धातोः᳚ ।
39) त्रि॒धा॒तु॒त्वं-यँ-द्य-त्त्रि॑धातु॒त्व-न्त्रि॑धातु॒त्वं-यँत् ।
39) त्रि॒धा॒तु॒त्वमिति॑ त्रिधातु - त्वम् ।
40) य-द्विष्णु॒-र्विष्णु॒-र्य-द्य-द्विष्णुः॑ ।
41) विष्णु॑ र॒न्वति॑ष्ठता॒ न्वति॑ष्ठत॒ विष्णु॒-र्विष्णु॑ र॒न्वति॑ष्ठत ।
42) अ॒न्वति॑ष्ठत॒ विष्ण॑वे॒ विष्ण॑वे॒ ऽन्वति॑ष्ठता॒ न्वति॑ष्ठत॒ विष्ण॑वे ।
42) अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत ।
43) विष्ण॒वे ऽत्यति॒ विष्ण॑वे॒ विष्ण॒वे ऽति॑ ।
44) अति॒ प्र प्रात्यति॒ प्र ।
45) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् ।
46) अय॑च्छ॒-त्तस्मा॒-त्तस्मा॒ दय॑च्छ॒ दय॑च्छ॒-त्तस्मा᳚त् ।
47) तस्मा॑ दैन्द्रावैष्ण॒व मै᳚न्द्रावैष्ण॒व-न्तस्मा॒-त्तस्मा॑ दैन्द्रावैष्ण॒वम् ।
48) ऐ॒न्द्रा॒वै॒ष्ण॒वग्ं ह॒विर्-ह॒वि रै᳚न्द्रावैष्ण॒व मै᳚न्द्रावैष्ण॒वग्ं ह॒विः ।
48) ऐ॒न्द्रा॒वै॒ष्ण॒वमित्यै᳚न्द्रा - वै॒ष्ण॒वम् ।
49) ह॒वि-र्भ॑वति भवति ह॒विर्-ह॒वि-र्भ॑वति ।
50) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
51) य-द्वै वै य-द्य-द्वै ।
52) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
53) इ॒द-ङ्कि-ङ्कि मि॒द मि॒द-ङ्किम् ।
54) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
55) च॒ त-त्तच् च॑ च॒ तत् ।
56) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
57) अ॒स्मै॒ त-त्तद॑स्मा अस्मै॒ तत् ।
58) त-त्प्र प्र त-त्त-त्प्र ।
59) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
60) अ॒य॒च्छ॒ दृच॒ ऋचो॑ ऽयच्छ दयच्छ॒ दृचः॑ ।
61) ऋच॒-स्सामा॑नि॒ सामा॒ न्यृच॒ ऋच॒-स्सामा॑नि ।
62) सामा॑नि॒ यजूग्ं॑षि॒ यजूग्ं॑षि॒ सामा॑नि॒ सामा॑नि॒ यजूग्ं॑षि ।
63) यजूग्ं॑षि स॒हस्रग्ं॑ स॒हस्रं॒-यँजूग्ं॑षि॒ यजूग्ं॑षि स॒हस्र᳚म् ।
64) स॒हस्रं॒-वैँ वै स॒हस्रग्ं॑ स॒हस्रं॒-वैँ ।
65) वा अ॑स्मा अस्मै॒ वै वा अ॑स्मै ।
66) अ॒स्मै॒ त-त्तद॑स्मा अस्मै॒ तत् ।
67) त-त्प्र प्र त-त्त-त्प्र ।
68) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
69) अ॒य॒च्छ॒-त्तस्मा॒-त्तस्मा॑ दयच्छ दयच्छ॒-त्तस्मा᳚त् ।
70) तस्मा᳚-थ्स॒हस्र॑दक्षिणग्ं स॒हस्र॑दक्षिण॒-न्तस्मा॒-त्तस्मा᳚-थ्स॒हस्र॑दक्षिणम् ।
71) स॒हस्र॑दक्षिण॒मिति॑ स॒हस्र॑ - द॒क्षि॒ण॒म् ।
॥ 42 ॥ (71/76)
॥ अ. 12 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै रा॑ज॒न्या᳚-द्राज॒न्या᳚-द्वै वै रा॑ज॒न्या᳚त् ।
3) रा॒ज॒न्या᳚ज् जाय॑माना॒ज् जाय॑माना-द्राज॒न्या᳚-द्राज॒न्या᳚ज् जाय॑मानात् ।
4) जाय॑माना दबिभयु रबिभयु॒-र्जाय॑माना॒ज् जाय॑माना दबिभयुः ।
5) अ॒बि॒भ॒यु॒ स्त-न्त म॑बिभयु रबिभयु॒ स्तम् ।
6) त म॒न्त र॒न्त स्त-न्त म॒न्तः ।
7) अ॒न्त रे॒वैवान्त र॒न्त रे॒व ।
8) ए॒व सन्त॒ग्ं॒ सन्त॑ मे॒वैव सन्त᳚म् ।
9) सन्त॒-न्दाम्ना॒ दाम्ना॒ सन्त॒ग्ं॒ सन्त॒-न्दाम्ना᳚ ।
10) दाम्ना ऽपाप॒ दाम्ना॒ दाम्ना ऽप॑ ।
11) अपौ᳚म्भ-न्नौम्भ॒-न्नपापौ᳚म्भन्न् ।
12) औ॒म्भ॒-न्थ्स स औ᳚म्भ-न्नौम्भ॒-न्थ्सः ।
13) स वै वै स स वै ।
14) वा ए॒ष ए॒ष वै वा ए॒षः ।
15) ए॒षो ऽपो॒ब्धो ऽपो᳚ब्ध ए॒ष ए॒षो ऽपो᳚ब्धः ।
16) अपो᳚ब्धो जायते जाय॒ते ऽपो॒ब्धो ऽपो᳚ब्धो जायते ।
16) अपो᳚ब्ध॒ इत्यप॑ - उ॒ब्धः॒ ।
17) जा॒य॒ते॒ य-द्यज् जा॑यते जायते॒ यत् ।
18) य-द्रा॑ज॒न्यो॑ राज॒न्यो॑ य-द्य-द्रा॑ज॒न्यः॑ ।
19) रा॒ज॒न्यो॑ य-द्य-द्रा॑ज॒न्यो॑ राज॒न्यो॑ यत् ।
20) य-द्वै वै य-द्य-द्वै ।
21) वा ए॒ष ए॒ष वै वा ए॒षः ।
22) ए॒षो ऽन॑पो॒ब्धो ऽन॑पोब्ध ए॒ष ए॒षो ऽन॑पोब्धः ।
23) अन॑पोब्धो॒ जाये॑त॒ जाये॒ता न॑पो॒ब्धो ऽन॑पोब्धो॒ जाये॑त ।
23) अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ ।
24) जाये॑त वृ॒त्रान् वृ॒त्रान् जाये॑त॒ जाये॑त वृ॒त्रान् ।
25) वृ॒त्रा-न्घ्न-न्घ्नन् वृ॒त्रान् वृ॒त्रा-न्घ्नन्न् ।
26) घ्नग्ग्​ श्च॑रेच् चरे॒-द्घ्न-न्घ्नग्ग्​ श्च॑रेत् ।
27) च॒रे॒-द्यं-यँ-ञ्च॑रेच् चरे॒-द्यम् ।
28) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
29) का॒मये॑त राज॒न्यग्ं॑ राज॒न्य॑-ङ्का॒मये॑त का॒मये॑त राज॒न्य᳚म् ।
30) रा॒ज॒न्य॑ मन॑पो॒ब्धो ऽन॑पोब्धो राज॒न्यग्ं॑ राज॒न्य॑ मन॑पोब्धः ।
31) अन॑पोब्धो जायेत जाये॒ता न॑पो॒ब्धो ऽन॑पोब्धो जायेत ।
31) अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ ।
32) जा॒ये॒त॒ वृ॒त्रान् वृ॒त्रान् जा॑येत जायेत वृ॒त्रान् ।
33) वृ॒त्रा-न्घ्न-न्घ्नन् वृ॒त्रान् वृ॒त्रा-न्घ्नन्न् ।
34) घ्नग्ग्​ श्च॑रेच् चरे॒-द्घ्न-न्घ्नग्ग्​ श्च॑रेत् ।
35) च॒रे॒दितीति॑ चरेच् चरे॒दिति॑ ।
36) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
37) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
38) ए॒त मै᳚न्द्राबार्​हस्प॒त्य मै᳚न्द्राबार्​हस्प॒त्य मे॒त मे॒त मै᳚न्द्राबार्​हस्प॒त्यम् ।
39) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु मै᳚न्द्राबार्​हस्प॒त्य मै᳚न्द्राबार्​हस्प॒त्य-ञ्च॒रुम् ।
39) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्यमित्यै᳚न्द्रा - बा॒र्॒ह॒स्प॒त्यम् ।
40) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
41) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
42) व॒पे॒ दै॒न्द्र ऐ॒न्द्रो व॑पे-द्वपे दै॒न्द्रः ।
43) ऐ॒न्द्रो वै वा ऐ॒न्द्र ऐ॒न्द्रो वै ।
44) वै रा॑ज॒न्यो॑ राज॒न्यो॑ वै वै रा॑ज॒न्यः॑ ।
45) रा॒ज॒न्यो᳚ ब्रह्म॒ ब्रह्म॑ राज॒न्यो॑ राज॒न्यो᳚ ब्रह्म॑ ।
46) ब्रह्म॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॒ ब्रह्म॒ बृह॒स्पतिः॑ ।
47) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
48) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
49) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
50) ए॒न॒-न्दाम्नो॒ दाम्न॑ एन मेन॒-न्दाम्नः॑ ।
51) दाम्नो॒ ऽपोम्भ॑ना द॒पोम्भ॑ना॒-द्दाम्नो॒ दाम्नो॒ ऽपोम्भ॑नात् ।
52) अ॒पोम्भ॑ना-न्मुञ्चति मुञ्च त्य॒पोम्भ॑ना द॒पोम्भ॑ना-न्मुञ्चति ।
52) अ॒पोम्भ॑ना॒दित्य॑प - उम्भ॑नात् ।
53) मु॒ञ्च॒ति॒ हि॒र॒ण्मयग्ं॑ हिर॒ण्मय॑-म्मुञ्चति मुञ्चति हिर॒ण्मय᳚म् ।
54) हि॒र॒ण्मय॒-न्दाम॒ दाम॑ हिर॒ण्मयग्ं॑ हिर॒ण्मय॒-न्दाम॑ ।
55) दाम॒ दक्षि॑णा॒ दक्षि॑णा॒ दाम॒ दाम॒ दक्षि॑णा ।
56) दक्षि॑णा सा॒क्षा-थ्सा॒क्षा-द्दक्षि॑णा॒ दक्षि॑णा सा॒क्षात् ।
57) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
57) सा॒क्षादिति॑ स - अ॒क्षात् ।
58) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
59) ए॒न॒-न्दाम्नो॒ दाम्न॑ एन मेन॒-न्दाम्नः॑ ।
60) दाम्नो॒ ऽपोम्भ॑ना द॒पोम्भ॑ना॒-द्दाम्नो॒ दाम्नो॒ ऽपोम्भ॑नात् ।
61) अ॒पोम्भ॑ना-न्मुञ्चति मुञ्च त्य॒पोम्भ॑ना द॒पोम्भ॑ना-न्मुञ्चति ।
61) अ॒पोम्भ॑ना॒दित्य॑प - उम्भ॑नात् ।
62) मु॒ञ्च॒तीति॑ मुञ्चति ।
॥ 43 ॥ (62/69)
॥ अ. 13 ॥

1) नवो॑नवो भवति भवति॒ नवो॑नवो॒ नवो॑नवो भवति ।
1) नवो॑नव॒ इति॒ नवः॑ - न॒वः॒ ।
2) भ॒व॒ति॒ जाय॑मानो॒ जाय॑मानो भवति भवति॒ जाय॑मानः ।
3) जाय॑मा॒नो ऽह्ना॒ मह्ना॒-ञ्जाय॑मानो॒ जाय॑मा॒नो ऽह्ना᳚म् ।
4) अह्ना᳚-ङ्के॒तुः के॒तु रह्ना॒ मह्ना᳚-ङ्के॒तुः ।
5) के॒तु रु॒षसा॑ मु॒षसा᳚-ङ्के॒तुः के॒तु रु॒षसा᳚म् ।
6) उ॒षसा॑ मेत्ये त्यु॒षसा॑ मु॒षसा॑ मेति ।
7) ए॒त्यग्रे॒ अग्र॑ एत्ये॒ त्यग्रे᳚ ।
8) अग्र॒ इत्यग्रे᳚ ।
9) भा॒ग-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ भा॒ग-म्भा॒ग-न्दे॒वेभ्यः॑ ।
10) दे॒वेभ्यो॒ वि वि दे॒वेभ्यो॑ दे॒वेभ्यो॒ वि ।
11) वि द॑धाति दधाति॒ वि वि द॑धाति ।
12) द॒धा॒ त्या॒य-न्ना॒य-न्द॑धाति दधा त्या॒यन्न् ।
13) आ॒य-न्प्र प्राय-न्ना॒य-न्प्र ।
13) आ॒यन्नित्या᳚ - यन्न् ।
14) प्र च॒न्द्रमा᳚ श्च॒न्द्रमाः॒ प्र प्र च॒न्द्रमाः᳚ ।
15) च॒न्द्रमा᳚ स्तिरति तिरति च॒न्द्रमा᳚ श्च॒न्द्रमा᳚ स्तिरति ।
16) ति॒र॒ति॒ दी॒र्घ-न्दी॒र्घ-न्ति॑रति तिरति दी॒र्घम् ।
17) दी॒र्घ मायु॒ रायु॑-र्दी॒र्घ-न्दी॒र्घ मायुः॑ ।
18) आयु॒रित्यायुः॑ ।
19) य मा॑दि॒त्या आ॑दि॒त्या यं-यँ मा॑दि॒त्याः ।
20) आ॒दि॒त्या अ॒ग्ं॒शु म॒ग्ं॒शु मा॑दि॒त्या आ॑दि॒त्या अ॒ग्ं॒शुम् ।
21) अ॒ग्ं॒शु मा᳚प्या॒यय॑ न्त्याप्या॒यय॑ न्त्य॒ग्ं॒शु म॒ग्ं॒शु मा᳚प्या॒यय॑न्ति ।
22) आ॒प्या॒यय॑न्ति॒ यं-यँ मा᳚प्या॒यय॑ न्त्याप्या॒यय॑न्ति॒ यम् ।
22) आ॒प्या॒यय॒न्तीत्या᳚ - प्या॒यय॑न्ति ।
23) य मक्षि॑त॒ मक्षि॑तं॒-यंँ य मक्षि॑तम् ।
24) अक्षि॑त॒ मक्षि॑तयो॒ अक्षि॑तयो॒ अक्षि॑त॒ मक्षि॑त॒ मक्षि॑तयः ।
25) अक्षि॑तयः॒ पिब॑न्ति॒ पिब॒ न्त्यक्षि॑तयो॒ अक्षि॑तयः॒ पिब॑न्ति ।
26) पिब॒न्तीति॒ पिब॑न्ति ।
27) तेन॑ नो न॒ स्तेन॒ तेन॑ नः ।
28) नो॒ राजा॒ राजा॑ नो नो॒ राजा᳚ ।
29) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः ।
30) वरु॑णो॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्वरु॑णो॒ वरु॑णो॒ बृह॒स्पतिः॑ ।
31) बृह॒स्पति॒रा बृह॒स्पति॒-र्बृह॒स्पति॒रा ।
32) आ प्या॑ययन्तु प्यायय॒न्त्वा प्या॑ययन्तु ।
33) प्या॒य॒य॒न्तु॒ भुव॑नस्य॒ भुव॑नस्य प्याययन्तु प्याययन्तु॒ भुव॑नस्य ।
34) भुव॑नस्य गो॒पा गो॒पा भुव॑नस्य॒ भुव॑नस्य गो॒पाः ।
35) गो॒पा इति॑ गो - पाः ।
36) प्राच्या᳚-न्दि॒शि दि॒शि प्राच्या॒-म्प्राच्या᳚-न्दि॒शि ।
37) दि॒शि त्व-न्त्व-न्दि॒शि दि॒शि त्वम् ।
38) त्व मि॑न्द्रे न्द्र॒ त्व-न्त्व मि॑न्द्र ।
39) इ॒न्द्रा॒स्य॒ सी॒न्द्रे॒ न्द्रा॒सि॒ ।
40) अ॒सि॒ राजा॒ राजा᳚ ऽस्यसि॒ राजा᳚ ।
41) राजो॒तोत राजा॒ राजो॒त ।
42) उ॒तोदी᳚च्या॒ मुदी᳚च्या मु॒तोतो दी᳚च्याम् ।
43) उदी᳚च्यां-वृँत्रहन् वृत्रह॒-न्नुदी᳚च्या॒ मुदी᳚च्यां-वृँत्रहन्न् ।
44) वृ॒त्र॒ह॒न् वृ॒त्र॒हा वृ॑त्र॒हा वृ॑त्रहन् वृत्रहन् वृत्र॒हा ।
44) वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् ।
45) वृ॒त्र॒हा ऽस्य॑सि वृत्र॒हा वृ॑त्र॒हा ऽसि॑ ।
45) वृ॒त्र॒हेति॑ वृत्र - हा ।
46) अ॒सीत्य॑सि ।
47) यत्र॒ यन्ति॒ यन्ति॒ यत्र॒ यत्र॒ यन्ति॑ ।
48) यन्ति॑ स्रो॒त्या-स्स्रो॒त्या यन्ति॒ यन्ति॑ स्रो॒त्याः ।
49) स्रो॒त्या स्त-त्त-थ्स्रो॒त्या-स्स्रो॒त्या स्तत् ।
50) तज् जि॒त-ञ्जि॒त-न्त-त्तज् जि॒तम् ।
॥ 44 ॥ (50/55)

1) जि॒त-न्ते॑ ते जि॒त-ञ्जि॒त-न्ते᳚ ।
2) ते॒ द॒क्षि॒ण॒तो द॑क्षिण॒त स्ते॑ ते दक्षिण॒तः ।
3) द॒क्षि॒ण॒तो वृ॑ष॒भो वृ॑ष॒भो द॑क्षिण॒तो द॑क्षिण॒तो वृ॑ष॒भः ।
4) वृ॒ष॒भ ए᳚ध्येधि वृष॒भो वृ॑ष॒भ ए॑धि ।
5) ए॒धि॒ हव्यो॒ हव्य॑ एध्येधि॒ हव्यः॑ ।
6) हव्य॒ इति॒ हव्यः॑ ।
7) इन्द्रो॑ जयाति जया॒तीन्द्र॒ इन्द्रो॑ जयाति ।
8) ज॒या॒ति॒ न न ज॑याति जयाति॒ न ।
9) न परा॒ परा॒ न न परा᳚ ।
10) परा॑ जयातै जयातै॒ परा॒ परा॑ जयातै ।
11) ज॒या॒ता॒ अ॒धि॒रा॒जो अ॑धिरा॒जो ज॑यातै जयाता अधिरा॒जः ।
12) अ॒धि॒रा॒जो राज॑सु॒ राज॑ स्वधिरा॒जो अ॑धिरा॒जो राज॑सु ।
12) अ॒धि॒रा॒ज इत्य॑धि - रा॒जः ।
13) राज॑सु राजयाति राजयाति॒ राज॑सु॒ राज॑सु राजयाति ।
13) राज॒स्विति॒ राज॑ - सु॒ ।
14) रा॒ज॒या॒तीति॑ राजयाति ।
15) विश्वा॒ हि हि विश्वा॒ विश्वा॒ हि ।
16) हि भू॒या भू॒या हि हि भू॒याः ।
17) भू॒याः पृत॑नाः॒ पृत॑ना भू॒या भू॒याः पृत॑नाः ।
18) पृत॑ना अभि॒ष्टी र॑भि॒ष्टीः पृत॑नाः॒ पृत॑ना अभि॒ष्टीः ।
19) अ॒भि॒ष्टी रु॑प॒सद्य॑ उप॒सद्यो॑ अभि॒ष्टी र॑भि॒ष्टी रु॑प॒सद्यः॑ ।
20) उ॒प॒सद्यो॑ नम॒स्यो॑ नम॒स्य॑ उप॒सद्य॑ उप॒सद्यो॑ नम॒स्यः॑ ।
20) उ॒प॒सद्य॒ इत्यु॑प - सद्यः॑ ।
21) न॒म॒स्यो॑ यथा॒ यथा॑ नम॒स्यो॑ नम॒स्यो॑ यथा᳚ ।
22) यथा ऽस॒ दस॒-द्यथा॒ यथा ऽस॑त् ।
23) अस॒दित्यस॑त् ।
24) अ॒स्ये दिद॒स्यास्येत् ।
25) इदे॒वैवे दिदे॒व ।
26) ए॒व प्र प्रैवैव प्र ।
27) प्र रि॑रिचे रिरिचे॒ प्र प्र रि॑रिचे ।
28) रि॒रि॒चे॒ म॒हि॒त्व-म्म॑हि॒त्वग्ं रि॑रिचे रिरिचे महि॒त्वम् ।
29) म॒हि॒त्व-न्दि॒वो दि॒वो म॑हि॒त्व-म्म॑हि॒त्व-न्दि॒वः ।
29) म॒हि॒त्वमिति॑ महि - त्वम् ।
30) दि॒वः पृ॑थि॒व्याः पृ॑थि॒व्या दि॒वो दि॒वः पृ॑थि॒व्याः ।
31) पृ॒थि॒व्याः परि॒ परि॑ पृथि॒व्याः पृ॑थि॒व्याः परि॑ ।
32) पर्य॒न्तरि॑क्षा द॒न्तरि॑क्षा॒-त्परि॒ पर्य॒न्तरि॑क्षात् ।
33) अ॒न्तरि॑क्षा॒दित्य॒न्तरि॑क्षात् ।
34) स्व॒रा डिन्द्र॒ इन्द्रः॑ स्व॒रा-ट्थ्स्व॒रा डिन्द्रः॑ ।
34) स्व॒राडिति॑ स्व - राट् ।
35) इन्द्रो॒ दमे॒ दम॒ इन्द्र॒ इन्द्रो॒ दमे᳚ ।
36) दम॒ आ दमे॒ दम॒ आ ।
37) आ वि॒श्वगू᳚र्तो वि॒श्वगू᳚र्त॒ आ वि॒श्वगू᳚र्तः ।
38) वि॒श्वगू᳚र्त-स्स्व॒रि-स्स्व॒रि-र्वि॒श्वगू᳚र्तो वि॒श्वगू᳚र्त-स्स्व॒रिः ।
38) वि॒श्वगू᳚र्त॒ इति॑ वि॒श्व - गू॒र्तः॒ ।
39) स्व॒रि रम॑त्रो॒ अम॑त्र-स्स्व॒रि-स्स्व॒रि रम॑त्रः ।
40) अम॑त्रो ववक्षे ववक्षे॒ अम॑त्रो॒ अम॑त्रो ववक्षे ।
41) व॒व॒क्षे॒ रणा॑य॒ रणा॑य ववक्षे ववक्षे॒ रणा॑य ।
42) रणा॒येति॒ रणा॑य ।
43) अ॒भि त्वा᳚ त्वा॒ ऽभ्य॑भि त्वा᳚ ।
44) त्वा॒ शू॒र॒ शू॒र॒ त्वा॒ त्वा॒ शू॒र॒ ।
45) शू॒र॒ नो॒नु॒मो॒ नो॒नु॒म॒-श्शू॒र॒ शू॒र॒ नो॒नु॒मः॒ ।
46) नो॒नु॒मो ऽदु॑ग्धा॒ अदु॑ग्धा नोनुमो नोनु॒मो ऽदु॑ग्धाः ।
47) अदु॑ग्धा इवे॒ वादु॑ग्धा॒ अदु॑ग्धा इव ।
48) इ॒व॒ धे॒नवो॑ धे॒नव॑ इवे व धे॒नवः॑ ।
49) धे॒नव॒ इति॑ धे॒नवः॑ ।
50) ईशा॑न म॒स्यास्येशा॑न॒ मीशा॑न म॒स्य ।
॥ 45 ॥ (50/56)

1) अ॒स्य जग॑तो॒ जग॑तो अ॒स्यास्य जग॑तः ।
2) जग॑त-स्सुव॒र्दृशग्ं॑ सुव॒र्दृश॒-ञ्जग॑तो॒ जग॑त-स्सुव॒र्दृश᳚म् ।
3) सु॒व॒र्दृश॒ मीशा॑न॒ मीशा॑नग्ं सुव॒र्दृशग्ं॑ सुव॒र्दृश॒ मीशा॑नम् ।
3) सु॒व॒र्दृश॒मिति॑ सुवः - दृश᳚म् ।
4) ईशा॑न मिन्द्रे॒ न्द्रेशा॑न॒ मीशा॑न मिन्द्र ।
5) इ॒न्द्र॒ त॒स्थुष॑ स्त॒स्थुष॑ इन्द्रे न्द्र त॒स्थुषः॑ ।
6) त॒स्थुष॒ इति॑ त॒स्थुषः॑ ।
7) त्वा मिदि-त्त्वा-न्त्वा मित् ।
8) इ द्धि हीदि द्धि ।
9) हि हवा॑महे॒ हवा॑महे॒ हि हि हवा॑महे ।
10) हवा॑महे सा॒ता सा॒ता हवा॑महे॒ हवा॑महे सा॒ता ।
11) सा॒ता वाज॑स्य॒ वाज॑स्य सा॒ता सा॒ता वाज॑स्य ।
12) वाज॑स्य का॒रवः॑ का॒रवो॒ वाज॑स्य॒ वाज॑स्य का॒रवः॑ ।
13) का॒रव॒ इति॑ का॒रवः॑ ।
14) त्वां-वृँ॒त्रेषु॑ वृ॒त्रेषु॒ त्वा-न्त्वां-वृँ॒त्रेषु॑ ।
15) वृ॒त्रे ष्वि॑न्द्रे न्द्र वृ॒त्रेषु॑ वृ॒त्रे ष्वि॑न्द्र ।
16) इ॒न्द्र॒ सत्प॑ति॒ग्ं॒ सत्प॑ति मिन्द्रे न्द्र॒ सत्प॑तिम् ।
17) सत्प॑ति॒-न्नरो॒ नर॒-स्सत्प॑ति॒ग्ं॒ सत्प॑ति॒-न्नरः॑ ।
17) सत्प॑ति॒मिति॒ सत् - प॒ति॒म् ।
18) नर॒ स्त्वा-न्त्वा-न्नरो॒ नर॒ स्त्वाम् ।
19) त्वा-ङ्काष्ठा॑सु॒ काष्ठा॑सु॒ त्वा-न्त्वा-ङ्काष्ठा॑सु ।
20) काष्ठा॒ स्वर्व॑तो॒ अर्व॑तः॒ काष्ठा॑सु॒ काष्ठा॒ स्वर्व॑तः ।
21) अर्व॑त॒ इत्यर्व॑तः ।
22) य-द्द्यावो॒ द्यावो॒ य-द्य-द्द्यावः॑ ।
23) द्याव॑ इन्द्रे न्द्र॒ द्यावो॒ द्याव॑ इन्द्र ।
24) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ ।
25) ते॒ श॒तग्ं श॒त-न्ते॑ ते श॒तम् ।
26) श॒तग्ं श॒तम् ।
27) श॒त-म्भूमी॒-र्भूमी᳚-श्श॒तग्ं श॒त-म्भूमीः᳚ ।
28) भूमी॑ रु॒तोत भूमी॒-र्भूमी॑ रु॒त ।
29) उ॒त स्यु-स्स्यु रु॒तोत स्युः ।
30) स्युरिति॒ स्युः ।
31) न त्वा᳚ त्वा॒ न न त्वा᳚ ।
32) त्वा॒ व॒ज्रि॒न्॒. व॒ज्रि॒-न्त्वा॒ त्वा॒ व॒ज्रि॒न्न् ।
33) व॒ज्रि॒-न्थ्स॒हस्रग्ं॑ स॒हस्रं॑-वँज्रिन्. वज्रि-न्थ्स॒हस्र᳚म् ।
34) स॒हस्र॒ग्ं॒ सूर्या॒-स्सूर्या᳚-स्स॒हस्रग्ं॑ स॒हस्र॒ग्ं॒ सूर्याः᳚ ।
35) सूर्या॒ अन्वनु॒ सूर्या॒-स्सूर्या॒ अनु॑ ।
36) अनु॒ न नान्वनु॒ न ।
37) न जा॒त-ञ्जा॒त-न्न न जा॒तम् ।
38) जा॒त म॑ष्टाष्ट जा॒त-ञ्जा॒त म॑ष्ट ।
39) अ॒ष्ट॒ रोद॑सी॒ रोद॑सी अष्टाष्ट॒ रोद॑सी ।
40) रोद॑सी॒ इति॒ रोद॑सी ।
41) पिबा॒ सोम॒ग्ं॒ सोम॒-म्पिब॒ पिबा॒ सोम᳚म् ।
42) सोम॑ मिन्द्रे न्द्र॒ सोम॒ग्ं॒ सोम॑ मिन्द्र ।
43) इ॒न्द्र॒ मन्द॑तु॒ मन्द॑त्विन्द्रे न्द्र॒ मन्द॑तु ।
44) मन्द॑तु त्वा त्वा॒ मन्द॑तु॒ मन्द॑तु त्वा ।
45) त्वा॒ यं-यँ-न्त्वा᳚ त्वा॒ यम् ।
46) य-न्ते॑ ते॒ यं-यँ-न्ते᳚ ।
47) ते॒ सु॒षाव॑ सु॒षाव॑ ते ते सु॒षाव॑ ।
48) सु॒षाव॑ हर्यश्व हर्यश्व सु॒षाव॑ सु॒षाव॑ हर्यश्व ।
49) ह॒र्य॒श्वाद्रि॒ रद्रि॑र्-हर्यश्व हर्य॒श्वाद्रिः॑ ।
49) ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ ।
50) अद्रि॒रित्यद्रिः॑ ।
॥ 46 ॥ (50/53)

1) सो॒तु-र्बा॒हुभ्या᳚-म्बा॒हुभ्याग्ं॑ सो॒तु-स्सो॒तु-र्बा॒हुभ्या᳚म् ।
2) बा॒हुभ्या॒ग्ं॒ सुय॑त॒-स्सुय॑तो बा॒हुभ्या᳚-म्बा॒हुभ्या॒ग्ं॒ सुय॑तः ।
2) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
3) सुय॑तो॒ न न सुय॑त॒-स्सुय॑तो॒ न ।
3) सुय॑त॒ इति॒ सु - य॒तः॒ ।
4) नार्वा ऽर्वा॒ न नार्वा᳚ ।
5) अर्वेत्यर्वा᳚ ।
6) रे॒वती᳚-र्नो नो रे॒वती॑ रे॒वती᳚-र्नः ।
7) न॒-स्स॒ध॒मादः॑ सध॒मादो॑ नो न-स्सध॒मादः॑ ।
8) स॒ध॒माद॒ इन्द्र॒ इन्द्रे॑ सध॒मादः॑ सध॒माद॒ इन्द्रे᳚ ।
8) स॒ध॒माद॒ इति॑ सध - मादः॑ ।
9) इन्द्रे॑ सन्तु स॒न्त्विन्द्र॒ इन्द्रे॑ सन्तु ।
10) स॒न्तु॒ तु॒विवा॑जा स्तु॒विवा॑जा-स्सन्तु सन्तु तु॒विवा॑जाः ।
11) तु॒विवा॑जा॒ इति॑ तु॒वि - वा॒जाः॒ ।
12) क्षु॒मन्तो॒ याभि॒-र्याभिः॑ क्षु॒मन्तः॑ क्षु॒मन्तो॒ याभिः॑ ।
13) याभि॒-र्मदे॑म॒ मदे॑म॒ याभि॒-र्याभि॒-र्मदे॑म ।
14) मदे॒मेति॒ मदे॑म ।
15) उद॑ग्ने अग्न॒ उदुद॑ग्ने ।
16) अ॒ग्ने॒ शुच॑य॒-श्शुच॑यो अग्ने अग्ने॒ शुच॑यः ।
17) शुच॑य॒ स्तव॒ तव॒ शुच॑य॒-श्शुच॑य॒ स्तव॑ ।
18) तव॒ वि वि तव॒ तव॒ वि ।
19) वि ज्योति॑षा॒ ज्योति॑षा॒ वि वि ज्योति॑षा ।
20) ज्योति॒षो दुज् ज्योति॑षा॒ ज्योति॒षोत् ।
21) उदु॑ वु॒ वुदुदु॑ ।
22) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् ।
23) त्य-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्त्य-न्त्य-ञ्जा॒तवे॑दसम् ।
24) जा॒तवे॑दसग्ं स॒प्त स॒प्त जा॒तवे॑दस-ञ्जा॒तवे॑दसग्ं स॒प्त ।
24) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
25) स॒प्त त्वा᳚ त्वा स॒प्त स॒प्त त्वा᳚ ।
26) त्वा॒ ह॒रितो॑ ह॒रित॑ स्त्वा त्वा ह॒रितः॑ ।
27) ह॒रितो॒ रथे॒ रथे॑ ह॒रितो॑ ह॒रितो॒ रथे᳚ ।
28) रथे॒ वह॑न्ति॒ वह॑न्ति॒ रथे॒ रथे॒ वह॑न्ति ।
29) वह॑न्ति देव देव॒ वह॑न्ति॒ वह॑न्ति देव ।
30) दे॒व॒ सू॒र्य॒ सू॒र्य॒ दे॒व॒ दे॒व॒ सू॒र्य॒ ।
31) सू॒र्येति॑ सूर्य ।
32) शो॒चिष्के॑शं-विँचक्षण विचक्षण शो॒चिष्के॑शग्ं शो॒चिष्के॑शं-विँचक्षण ।
32) शो॒चिष्के॑श॒मिति॑ शो॒चिः - के॒श॒म् ।
33) वि॒च॒क्ष॒णेति॑ वि - च॒क्ष॒ण॒ ।
34) चि॒त्र-न्दे॒वाना᳚-न्दे॒वाना᳚-ञ्चि॒त्र-ञ्चि॒त्र-न्दे॒वाना᳚म् ।
35) दे॒वाना॒ मुदु-द्दे॒वाना᳚-न्दे॒वाना॒ मुत् ।
36) उद॑गा दगा॒ दुदु द॑गात् ।
37) अ॒गा॒ दनी॑क॒ मनी॑क मगा दगा॒ दनी॑कम् ।
38) अनी॑क॒-ञ्चक्षु॒ श्चक्षु॒ रनी॑क॒ मनी॑क॒-ञ्चक्षुः॑ ।
39) चक्षु॑-र्मि॒त्रस्य॑ मि॒त्रस्य॒ चक्षु॒ श्चक्षु॑-र्मि॒त्रस्य॑ ।
40) मि॒त्रस्य॒ वरु॑णस्य॒ वरु॑णस्य मि॒त्रस्य॑ मि॒त्रस्य॒ वरु॑णस्य ।
41) वरु॑णस्या॒ग्ने र॒ग्ने-र्वरु॑णस्य॒ वरु॑णस्या॒ग्नेः ।
42) अ॒ग्नेरित्य॒ग्नेः ।
43) आ ऽप्रा॑ अप्रा॒ आ ऽप्राः᳚ ।
44) अ॒प्रा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑प्रा अप्रा॒ द्यावा॑पृथि॒वी ।
45) द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
45) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
46) अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॒-स्सूर्यो॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ सूर्यः॑ ।
47) सूर्य॑ आ॒त्मा ऽऽत्मा सूर्य॒-स्सूर्य॑ आ॒त्मा ।
48) आ॒त्मा जग॑तो॒ जग॑त आ॒त्मा ऽऽत्मा जग॑तः ।
49) जग॑त स्त॒स्थुष॑ स्त॒स्थुषो॒ जग॑तो॒ जग॑त स्त॒स्थुषः॑ ।
50) त॒स्थुष॑श्च च त॒स्थुष॑ स्त॒स्थुष॑श्च ।
॥ 47 ॥ (50/56)

1) चेति॑ च ।
2) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
3) दे॒वा ऋ॑ता॒वृध॑ ऋता॒वृधो॑ दे॒वा दे॒वा ऋ॑ता॒वृधः॑ ।
4) ऋ॒ता॒वृध॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋता॒वृध॑ ऋता॒वृध॑ ऋ॒तुभिः॑ ।
4) ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ ।
5) ऋ॒तुभि॑र्-हवन॒श्रुतो॑ हवन॒श्रुत॑ ऋ॒तुभिर्॑. ऋ॒तुभि॑र्-हवन॒श्रुतः॑ ।
5) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
6) ह॒व॒न॒श्रुत॒ इति॑ हवन - श्रुतः॑ ।
7) जु॒षन्तां॒-युँज्यं॒-युँज्य॑-ञ्जु॒षन्ता᳚-ञ्जु॒षन्तां॒-युँज्य᳚म् ।
8) युज्य॒-म्पयः॒ पयो॒ युज्यं॒-युँज्य॒-म्पयः॑ ।
9) पय॒ इति॒ पयः॑ ।
10) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
11) दे॒वा॒-श्शृ॒णु॒त शृ॑णु॒त दे॑वा देवा-श्शृणु॒त ।
12) शृ॒णु॒ते म मि॒मग्ं शृ॑णु॒त शृ॑णु॒ते मम् ।
13) इ॒मग्ं हव॒ग्ं॒ हव॑ मि॒म मि॒मग्ं हव᳚म् ।
14) हव॑-म्मे मे॒ हव॒ग्ं॒ हव॑-म्मे ।
15) मे॒ ये ये मे॑ मे॒ ये ।
16) ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे ।
17) अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये ।
18) य उपोप॒ ये य उप॑ ।
19) उप॒ द्यवि॒ द्यव्युपोप॒ द्यवि॑ ।
20) द्यवि॒ ष्ठ स्थ द्यवि॒ द्यवि॒ ष्ठ ।
21) स्थेति॒स्थ ।
22) ये अ॑ग्निजि॒ह्वा अ॑ग्निजि॒ह्वा ये ये अ॑ग्निजि॒ह्वाः ।
23) अ॒ग्नि॒जि॒ह्वा उ॒तोता ग्नि॑जि॒ह्वा अ॑ग्निजि॒ह्वा उ॒त ।
23) अ॒ग्नि॒जि॒ह्वा इत्य॑ग्नि - जि॒ह्वाः ।
24) उ॒त वा॑ वो॒तोत वा᳚ ।
25) वा॒ यज॑त्रा॒ यज॑त्रा वा वा॒ यज॑त्राः ।
26) यज॑त्रा आ॒सद्या॒ सद्य॒ यज॑त्रा॒ यज॑त्रा आ॒सद्य॑ ।
27) आ॒सद्या॒स्मि-न्न॒स्मि-न्ना॒सद्या॒ सद्या॒स्मिन्न् ।
27) आ॒सद्येत्या᳚ - सद्य॑ ।
28) अ॒स्मि-न्ब॒र्॒हिषि॑ ब॒र्॒हि ष्य॒स्मि-न्न॒स्मि-न्ब॒र्॒हिषि॑ ।
29) ब॒र्॒हिषि॑ मादयद्ध्व-म्मादयद्ध्व-म्ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ मादयद्ध्वम् ।
30) मा॒द॒य॒द्ध्व॒मिति॑ मादयद्ध्वम् ।
॥ 48 ॥ (30, 34)

॥ अ. 14 ॥




Browse Related Categories: