View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

mūka pañcha śati 1 - ārya śatakam


kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakomalāṅgalatā ‖1‖

kañcana kāñcīnilayaṃ karadhṛtakodaṇḍabāṇasṛṇipāśam |
kaṭhinastanabharanamraṃ kaivalyānandakandamavalambe ‖2‖

cintitaphalaparipośhaṇacintāmaṇireva kāñcinilayā me |
ciratarasucaritasulabhā cittaṃ śiśirayatu citsukhādhārā ‖3‖

kuṭilakacaṃ kaṭhinakucaṃ kundasmitakānti kuṅkumacChāyam |
kurute vihṛtiṃ kāñcyāṃ kulaparvatasārvabhaumasarvasvam ‖4‖

pañcaśaraśāstrabodhanaparamācāryeṇa dṛśhṭipātena |
kāñcīsīmni kumārī kācana mohayati kāmajetāram ‖5‖

parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilocanayā ‖6‖

aiśvaryamindumauleraikatmyaprakṛti kāñcimadhyagatam |
aindavakiśoraśekharamaidamparyaṃ cakāsti nigamānām ‖7‖

śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam |
kalaye paṭalimānaṃ kañcana kañcukitabhuvanabhūmānam ‖8‖

ādṛtakāñcīnilayamādyāmārūḍhayauvanāṭopām |
āgamavataṃsakalikāmānandādvaitakandalīṃ vande ‖9‖

tuṅgābhirāmakucabharaśṛṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṃ śṛṅgārādvaitatantrasiddhāntam ‖10‖

kāñcīratnavibhūśhāṃ kāmapi kandarpasūtikāpāṅgīm |
paramāṃ kalāmupāse paraśivavāmāṅkapīṭhikāsīnām ‖11‖

kampātīcarāṇāṃ karuṇākorakitadṛśhṭipātānām |
kelīvanaṃ mano me keśhāñcidbhavatu cidvilāsānām ‖12‖

āmratarumūlavasaterādimapuruśhasya nayanapīyūśham |
ārabdhayauvanotsavamāmnāyarahasyamantaravalambe ‖13‖

adhikāñci paramayogibhirādimaparapīṭhasīmni dṛśyena |
anubaddhaṃ mama mānasamaruṇimasarvasvasampradāyena ‖14‖

aṅkitaśaṅkaradehāmaṅkuritorojakaṅkaṇāśleśhaiḥ |
adhikāñci nityataruṇīmadrākśhaṃ kāñcidadbhutāṃ bālām ‖15‖

madhuradhanuśhā mahīdharajanuśhā nandāmi surabhibāṇajuśhā |
cidvapuśhā kāñcipure kelijuśhā bandhujīvakāntimuśhā ‖16‖

madhurasmitena ramate māṃsalakucabhāramandagamanena |
madhyekāñci mano me manasijasāmrājyagarvabījena ‖17‖

dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahotṛmayīm |
ambumayīmindumayīmambāmanukampamādimāmīkśhe ‖18‖

līnasthiti munihṛdaye dhyānastimitaṃ tapasyadupakampam |
pīnastanabharamīḍe mīnadhvajatantraparamatātparyam ‖19‖

śvetā mantharahasite śātā madhye ca vāḍbhanoatītā |
śītā locanapāte sphītā kucasīmni śāśvatī mātā ‖20‖

purataḥ kadā na karavai puravairivimardapulakitāṅgalatām |
punatīṃ kāñcīdeśaṃ puśhpāyudhavīryasarasaparipāṭīm ‖21‖

puṇyā kā'pi purandhrī puṅkhitakandarpasampadā vapuśhā |
pulinacarī kampāyāḥ puramathanaṃ pulakaniculitaṃ kurute ‖22‖

tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulekham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākśham ‖23‖

pauśhṭikakarmavipākaṃ pauśhpaśaraṃ savidhasīmni kampāyāḥ |
adrākśhamāttayauvanamabhyudayaṃ kañcidardhaśaśimaulaiḥ ‖24‖

saṃśritakāñcīdeśe sarasijadaurbhāgyajāgraduttaṃse |
saṃvinmaye vilīye sārasvatapuruśhakārasāmrājye ‖25‖

moditamadhukaraviśikhaṃ svādimasamudāyasārakodaṇḍam |
ādṛtakāñcīkhelanamādimamāruṇyabhedamākalaye ‖26‖

urarīkṛtakāñcipurīmupaniśhadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahe śambhoḥ ‖27‖

eṇaśiśudīrghalocanamenaḥparipanthi santataṃ bhajatām |
ekāmranāthajīvitamevampadadūramekamavalambe ‖28‖

smayamānamukhaṃ kāñcībhayamānaṃ kamapi devatābhedam |
dayamānaṃ vīkśhya muhurvayamānandāmṛtāmbudhau magnāḥ ‖29‖

kutukajuśhi kāñcideśe kumudataporāśipākaśekharite |
kurute manovihāraṃ kulagiriparibṛḍhakulaikamaṇidīpe ‖30‖

vīkśhemahi kāñcipure vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradehaṃ vibhramasamavāyasārasannāham ‖31‖

kuruvindagotragātraṃ kūlacaraṃ kamapi naumi kampāyāḥ |
kūlaṅkaśhakucakumbhaṃ kusumāyudhavīryasārasaṃrambham ‖32‖

kuḍūmalitakucakiśoraiḥ kurvāṇaiḥ kāñcideśasauhārdam |
kuṅkumaśoṇairnicitaṃ kuśalapathaṃ śambhusukṛtasambhāraiḥ ‖33‖

aṅkitakacena kenacidandhaṅkaraṇauśhadhena kamalānām |
antaḥpureṇa śambhoralaṅkriyā kā'pi kalpyate kāñcyām ‖34‖

ūrīkaromi santatamūśhmalaphālena lalitaṃ puṃsā |
upakampamucitakhelanamurvīdharavaṃśasampadunmeśham ‖35‖

aṅkuritastanakorakamaṅkālaṅkāramekacūtapateḥ |
ālokemahi komalamāgamasaṃlāpasārayāthārthyam ‖36‖

puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipure |
mañjaritamṛdulahāsaṃ piñjaratanuruci pinākimūladhanam ‖37‖

lolahṛdayoasti śambhorlocanayugalena lehyamānāyām |
lalitaparamaśivāyāṃ lāvaṇyāmṛtataraṅgamālāyām ‖38‖

madhukarasahacaracikurairmadanāgamasamayadīkśhitakaṭākśhaiḥ |
maṇḍitakampātīrairmaṅgalakandairmamāstu sārūpyam ‖39‖

vadanāravindavakśhovāmāṅkataṭīvaśaṃvadībhūtā |
pūruśhatritaye tredhā purandhrirūpā tvameva kāmākśhi ‖40‖

bādhākarīṃ bhavābdherādhārādyambujeśhu vicarantīm |
ādhārīkṛtakāñcī bodhāmṛtavīcimeva vimṛśāmaḥ ‖41‖

kalayāmyantaḥ śaśadharakalayā'ṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṃ valayāṅkasundarīmambām ‖42‖

śarvādiparamasādhakagurvānītāya kāmapīṭhajuśhe |
sarvākṛtaye śoṇimagarvāyāsmai samarpyate hṛdayam ‖43‖

samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyate kiṃ nu tādātmyam ‖44‖

jantostava padapūjanasantośhataraṅgitasya kāmākśhi |
vandho yadi bhavati punaḥ sindhorambhassu bambhramīti śilā ‖45‖

kuṇḍali kumāri kuṭile caṇḍi carācarasavitri cāmuṇḍe |
guṇini guhāriṇi guhye gurumūrte tvāṃ namāmi kāmākśhi ‖46‖

abhidākṛtirbhidākṛtiracidākṛtirapi cidākṛtirmātaḥ |
anahantā tvamahantā bhramayasi kāmākśhi śāśvatī viśvam ‖47‖

śiva śiva paśyanti samaṃ śrīkāmākśhīkaṭākśhitāḥ puruśhāḥ |
vipinaṃ bhavanamamitraṃ mitraṃ lośhṭaṃ ca yuvatibimbośhṭham ‖48‖

kāmaparipanthikāmini kāmeśvari kāmapīṭhamadhyagate |
kāmadughā bhava kamale kāmakale kāmakoṭi kāmākśhi ‖49‖

madhyehṛdayaṃ madhyeniṭilaṃ madhyeśiroapi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṃ namāmi kāmākśhīm ‖50‖

adhikāñci kelilolairakhilāgamayantratantramayaiḥ |
atiśītaṃ mama mānasamasamaśaradrohijīvanopāyaiḥ ‖51‖

nandati mama hṛdi kācana mandirayantā nirantaraṃ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī ‖52‖

śampālatāsavarṇaṃ sampādayituṃ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarohi siddhabhaiśhajyam ‖53‖

anumitakucakāṭhinyāmadhivakśhaḥpīṭhamaṅgajanmaripoḥ |
ānandadāṃ bhaje tāmānaṅgabrahmatatvabodhasirām ‖54‖

aikśhiśhi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam |
adhikāñci nigamavācāṃ siddhāntaṃ śūlapāṇiśuddhāntam ‖55‖

āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṃ visphūrtimādriye vidyām ‖56‖

mūkoapi jaṭiladurgatiśokoapi smarati yaḥ kśhaṇaṃ bhavatīm |
eko bhavati sa janturlokottarakīrtireva kāmākśhi ‖57‖

pañcadaśavarṇarūpaṃ kañcana kāñcīvihāradhaureyam |
pañcaśarīyaṃ śambhorvañcanavaidagdhyamūlamavalambe ‖58‖

pariṇatimatīṃ caturdhā padavīṃ sudhiyāṃ sametya sauśhumnīm |
pañcāśadarṇakalpitamadaśilpāṃ tvāṃ namāmi kāmākśhi ‖59‖

ādikśhanmama gururāḍādikśhāntākśharātmikāṃ vidyām |
svādiśhṭhacāpadaṇḍāṃ nediśhṭhāmeva kāmapīṭhagatām ‖60‖

tuśhyāmi harśhitasmaraśāsanayā kāñcipurakṛtāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā ‖61‖

premavatī kampāyāṃ sthemavatī yatimanassu bhūmavatī |
sāmavatī nityagirā somavatī śirasi bhāti haimavatī ‖62‖

kautukinā kampāyāṃ kausumacāpena kīlitenāntaḥ |
kuladaivatena mahatā kuḍmalamudrāṃ dhunotu naḥpratibhā ‖63‖

yūnā kenāpi miladdehā svāhāsahāyatilakena |
sahakāramūladeśe saṃvidrūpā kuṭumbinī ramate ‖64‖

kusumaśaragarvasampatkośagṛhaṃ bhāti kāñcideśagatam |
sthāpitamasminkathamapi gopitamantarmayā manoratnam ‖65‖

dagdhaśhaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam |
kalaye navatāruṇyaṃ kampātaṭasīmni kimapi kāruṇyam ‖66‖

adhikāñci vardhamānāmatulāṃ karavāṇi pāraṇāmakśhṇoḥ |
ānandapākabhedāmaruṇimapariṇāmagarvapallavitām ‖67‖

bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam |
eṇadharakoṇacūḍaṃ śoṇimaparipākabhedamākalaye ‖68‖

kiṃ vā phalati mamānyaurbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākśhī ‖69‖

mañce sadāśivamaye pariśivamayalalitapauśhpaparyaṅke |
adhicakramadhyamāste kāmākśhī nāma kimapi mama bhāgyam ‖70‖

rakśhyoasmi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā ‖71‖

līye puraharajāye māye tava taruṇapallavacChāye |
caraṇe candrābharaṇe kāñcīśaraṇe natārtisaṃharaṇe ‖72‖

mūrtimati muktibīje mūrdhni stabakitacakorasāmrājye |
moditakampākūle muhurmuhurmanasi mumudiśhā'smākam ‖73‖

vedamayīṃ nādamayīṃ bindumayīṃ parapadodyadindumayīm |
mantramayīṃ tantramayīṃ prakṛtimayīṃ naumi viśvavikṛtimayīm ‖74‖

puramathanapuṇyakoṭī puñjitakavilokasūktirasadhāṭī |
manasi mama kāmakoṭī viharatu karuṇāvipākaparipāṭī ‖75‖

kuṭilaṃ caṭulaṃ pṛthulaṃ mṛdulaṃ kacanayanajaghanacaraṇeśhu |
avalokitamavalambitamadhikampātaṭamameyamasmābhiḥ ‖76‖

pratyaṅmukhyā dṛśhṭayā prasādadīpāṅkureṇa kāmākśhyāḥ |
paśyāmi nistulamaho pacelimaṃ kamapi paraśivollāsam ‖77‖

vidye vidhātṛviśhaye kātyāyani kāli kāmakoṭikale |
bhārati bhairavi bhadre śākini śāmbhavi śive stuve bhavatīm ‖78‖

mālini maheśacālini kāñcīkhelini vipakśhakālini te |
śūlini vidrumaśālini surajanapālini kapālini namoastu ‖79‖

deśika iti kiṃ śaṅke tattādṛktava nu taruṇimonmeśhaḥ |
kāmākśhi śūlapāṇeḥ kāmāgamasamayadīkśhāyām ‖80‖

vetaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumaruce namasyāṃ śaṅkaranayanāmṛtāya racayāmaḥ ‖81‖

adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākśham |
avanatajanānukampāmanukampākūlamasmadanukūlām ‖82‖

paricitakampātīraṃ parvatarājanyasukṛtasannāham |
paragurukṛpayā vīkśhe paramaśivotsaṅgamaṅgalābharaṇam ‖83‖

dagdhamadanasya śambhoḥ prathīyasīṃ brahmacaryavaidagdhīm |
tava devi taruṇimaśrīcaturimapāko na cakśhame mātaḥ ‖84‖

madajalatamālapatrā vasanitapatrā karādṛtakhānitrā |
viharati pulindayośhā guñjābhūśhā phaṇīndrakṛtaveśhā ‖85‖

aṅke śukinī gīte kautukinī parisare ca gāyakinī |
jayasi savidheamba bhairavamaṇḍalinī śravasi śaṅkhakunḍalinī ‖86‖

praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā |
kāmākśhi muditabhargā hataripuvargā tvameva sā durgā ‖87‖

śravaṇacaladvetaṇḍā samaroddaṇḍā dhutāsuraśikhaṇḍā |
devi kalitāntraśhaṇḍā dhṛtanaramuṇḍā tvameva cāmuṇḍā ‖88‖

urvīdharendrakanye darvībharitena bhaktapūreṇa |
gurvīmakiñcanārti kharvīkuruśhe tvameva kāmākśhi ‖89‖

tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
kroḍapatibhīśhaṇamukhī krīḍasi jagati tvameva kāmākśhi ‖90‖

smaramathanavaraṇalolā manmathahelāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhṛtamālā ‖91‖

vimalapaṭī kamalakuṭī pustakarudrākśhaśastahastapuṭī |
kāmākśhi pakśhmalākśhī kalitavipañcī vibhāsi vairiñcī ‖92‖

kuṅkumarucipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ |
śrīkāmākśhi tadīyasaṅgamakalāmandībhavatkautukaḥ
jayati tava rūpadheyaṃ japapaṭapustakavarābhayakarābjam ‖93‖

kanakamaṇikalitabhūśhāṃ kālāyasakalahaśīlakāntikalām |
kāmākśhi śīlaye tvāṃ kapālaśūlābhirāmakarakamalām ‖94‖

lohitimapuñjamadhye mohitabhuvane mudā nirīkśhante |
vadanaṃ tava kuvayugalaṃ kāñcīsīmāṃ ca keapi kāmākśhi ‖95‖

jaladhidviguṇitahutabahadiśādineśvarakalāśvineyadalaiḥ |
nalinairmaheśi gacChasi sarvottarakarakamaladalamamalam ‖96‖

satkṛtadeśikacaraṇāḥ sabījanirbījayoganiśreṇyā |
apavargasaudhavalabhīmārohantyamba keapi tava kṛpayā ‖97‖

antarapi bahirapi tvaṃ jantutaterantakāntakṛdahante |
cintitasantānavatāṃ santatamapi tantanīśhi mahimānam ‖98‖

kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṃ te bimbaphalaṃ śambarāriṇā nyastam ‖99‖

jaya jaya jagadamba śive jaya jaya kāmākśhi jaya jayādrisute |
jaya jaya maheśadayite jaya jaya cidgaganakaumudīdhāre ‖100‖

āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākśheṇa |
nissarati vadanakamalādvāṇī pīyūśhadhoraṇī divyā ‖101‖

‖ iti āryāśatakaṃ sampūrṇam ‖