View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
mūka pañcha śati 1 - ārya śatakam
kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakomalāṅgalatā ‖1‖
kañcana kāñcīnilayaṃ karadhṛtakodaṇḍabāṇasṛṇipāśam |
kaṭhinastanabharanamraṃ kaivalyānandakandamavalambe ‖2‖
cintitaphalaparipośhaṇacintāmaṇireva kāñcinilayā me |
ciratarasucaritasulabhā cittaṃ śiśirayatu citsukhādhārā ‖3‖
kuṭilakacaṃ kaṭhinakucaṃ kundasmitakānti kuṅkumacChāyam |
kurute vihṛtiṃ kāñcyāṃ kulaparvatasārvabhaumasarvasvam ‖4‖
pañcaśaraśāstrabodhanaparamācāryeṇa dṛśhṭipātena |
kāñcīsīmni kumārī kācana mohayati kāmajetāram ‖5‖
parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilocanayā ‖6‖
aiśvaryamindumauleraikatmyaprakṛti kāñcimadhyagatam |
aindavakiśoraśekharamaidamparyaṃ cakāsti nigamānām ‖7‖
śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam |
kalaye paṭalimānaṃ kañcana kañcukitabhuvanabhūmānam ‖8‖
ādṛtakāñcīnilayamādyāmārūḍhayauvanāṭopām |
āgamavataṃsakalikāmānandādvaitakandalīṃ vande ‖9‖
tuṅgābhirāmakucabharaśṛṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṃ śṛṅgārādvaitatantrasiddhāntam ‖10‖
kāñcīratnavibhūśhāṃ kāmapi kandarpasūtikāpāṅgīm |
paramāṃ kalāmupāse paraśivavāmāṅkapīṭhikāsīnām ‖11‖
kampātīcarāṇāṃ karuṇākorakitadṛśhṭipātānām |
kelīvanaṃ mano me keśhāñcidbhavatu cidvilāsānām ‖12‖
āmratarumūlavasaterādimapuruśhasya nayanapīyūśham |
ārabdhayauvanotsavamāmnāyarahasyamantaravalambe ‖13‖
adhikāñci paramayogibhirādimaparapīṭhasīmni dṛśyena |
anubaddhaṃ mama mānasamaruṇimasarvasvasampradāyena ‖14‖
aṅkitaśaṅkaradehāmaṅkuritorojakaṅkaṇāśleśhaiḥ |
adhikāñci nityataruṇīmadrākśhaṃ kāñcidadbhutāṃ bālām ‖15‖
madhuradhanuśhā mahīdharajanuśhā nandāmi surabhibāṇajuśhā |
cidvapuśhā kāñcipure kelijuśhā bandhujīvakāntimuśhā ‖16‖
madhurasmitena ramate māṃsalakucabhāramandagamanena |
madhyekāñci mano me manasijasāmrājyagarvabījena ‖17‖
dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahotṛmayīm |
ambumayīmindumayīmambāmanukampamādimāmīkśhe ‖18‖
līnasthiti munihṛdaye dhyānastimitaṃ tapasyadupakampam |
pīnastanabharamīḍe mīnadhvajatantraparamatātparyam ‖19‖
śvetā mantharahasite śātā madhye ca vāḍbhanoatītā |
śītā locanapāte sphītā kucasīmni śāśvatī mātā ‖20‖
purataḥ kadā na karavai puravairivimardapulakitāṅgalatām |
punatīṃ kāñcīdeśaṃ puśhpāyudhavīryasarasaparipāṭīm ‖21‖
puṇyā kā'pi purandhrī puṅkhitakandarpasampadā vapuśhā |
pulinacarī kampāyāḥ puramathanaṃ pulakaniculitaṃ kurute ‖22‖
tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulekham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākśham ‖23‖
pauśhṭikakarmavipākaṃ pauśhpaśaraṃ savidhasīmni kampāyāḥ |
adrākśhamāttayauvanamabhyudayaṃ kañcidardhaśaśimaulaiḥ ‖24‖
saṃśritakāñcīdeśe sarasijadaurbhāgyajāgraduttaṃse |
saṃvinmaye vilīye sārasvatapuruśhakārasāmrājye ‖25‖
moditamadhukaraviśikhaṃ svādimasamudāyasārakodaṇḍam |
ādṛtakāñcīkhelanamādimamāruṇyabhedamākalaye ‖26‖
urarīkṛtakāñcipurīmupaniśhadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahe śambhoḥ ‖27‖
eṇaśiśudīrghalocanamenaḥparipanthi santataṃ bhajatām |
ekāmranāthajīvitamevampadadūramekamavalambe ‖28‖
smayamānamukhaṃ kāñcībhayamānaṃ kamapi devatābhedam |
dayamānaṃ vīkśhya muhurvayamānandāmṛtāmbudhau magnāḥ ‖29‖
kutukajuśhi kāñcideśe kumudataporāśipākaśekharite |
kurute manovihāraṃ kulagiriparibṛḍhakulaikamaṇidīpe ‖30‖
vīkśhemahi kāñcipure vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradehaṃ vibhramasamavāyasārasannāham ‖31‖
kuruvindagotragātraṃ kūlacaraṃ kamapi naumi kampāyāḥ |
kūlaṅkaśhakucakumbhaṃ kusumāyudhavīryasārasaṃrambham ‖32‖
kuḍūmalitakucakiśoraiḥ kurvāṇaiḥ kāñcideśasauhārdam |
kuṅkumaśoṇairnicitaṃ kuśalapathaṃ śambhusukṛtasambhāraiḥ ‖33‖
aṅkitakacena kenacidandhaṅkaraṇauśhadhena kamalānām |
antaḥpureṇa śambhoralaṅkriyā kā'pi kalpyate kāñcyām ‖34‖
ūrīkaromi santatamūśhmalaphālena lalitaṃ puṃsā |
upakampamucitakhelanamurvīdharavaṃśasampadunmeśham ‖35‖
aṅkuritastanakorakamaṅkālaṅkāramekacūtapateḥ |
ālokemahi komalamāgamasaṃlāpasārayāthārthyam ‖36‖
puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipure |
mañjaritamṛdulahāsaṃ piñjaratanuruci pinākimūladhanam ‖37‖
lolahṛdayoasti śambhorlocanayugalena lehyamānāyām |
lalitaparamaśivāyāṃ lāvaṇyāmṛtataraṅgamālāyām ‖38‖
madhukarasahacaracikurairmadanāgamasamayadīkśhitakaṭākśhaiḥ |
maṇḍitakampātīrairmaṅgalakandairmamāstu sārūpyam ‖39‖
vadanāravindavakśhovāmāṅkataṭīvaśaṃvadībhūtā |
pūruśhatritaye tredhā purandhrirūpā tvameva kāmākśhi ‖40‖
bādhākarīṃ bhavābdherādhārādyambujeśhu vicarantīm |
ādhārīkṛtakāñcī bodhāmṛtavīcimeva vimṛśāmaḥ ‖41‖
kalayāmyantaḥ śaśadharakalayā'ṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṃ valayāṅkasundarīmambām ‖42‖
śarvādiparamasādhakagurvānītāya kāmapīṭhajuśhe |
sarvākṛtaye śoṇimagarvāyāsmai samarpyate hṛdayam ‖43‖
samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyate kiṃ nu tādātmyam ‖44‖
jantostava padapūjanasantośhataraṅgitasya kāmākśhi |
vandho yadi bhavati punaḥ sindhorambhassu bambhramīti śilā ‖45‖
kuṇḍali kumāri kuṭile caṇḍi carācarasavitri cāmuṇḍe |
guṇini guhāriṇi guhye gurumūrte tvāṃ namāmi kāmākśhi ‖46‖
abhidākṛtirbhidākṛtiracidākṛtirapi cidākṛtirmātaḥ |
anahantā tvamahantā bhramayasi kāmākśhi śāśvatī viśvam ‖47‖
śiva śiva paśyanti samaṃ śrīkāmākśhīkaṭākśhitāḥ puruśhāḥ |
vipinaṃ bhavanamamitraṃ mitraṃ lośhṭaṃ ca yuvatibimbośhṭham ‖48‖
kāmaparipanthikāmini kāmeśvari kāmapīṭhamadhyagate |
kāmadughā bhava kamale kāmakale kāmakoṭi kāmākśhi ‖49‖
madhyehṛdayaṃ madhyeniṭilaṃ madhyeśiroapi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṃ namāmi kāmākśhīm ‖50‖
adhikāñci kelilolairakhilāgamayantratantramayaiḥ |
atiśītaṃ mama mānasamasamaśaradrohijīvanopāyaiḥ ‖51‖
nandati mama hṛdi kācana mandirayantā nirantaraṃ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī ‖52‖
śampālatāsavarṇaṃ sampādayituṃ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarohi siddhabhaiśhajyam ‖53‖
anumitakucakāṭhinyāmadhivakśhaḥpīṭhamaṅgajanmaripoḥ |
ānandadāṃ bhaje tāmānaṅgabrahmatatvabodhasirām ‖54‖
aikśhiśhi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam |
adhikāñci nigamavācāṃ siddhāntaṃ śūlapāṇiśuddhāntam ‖55‖
āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṃ visphūrtimādriye vidyām ‖56‖
mūkoapi jaṭiladurgatiśokoapi smarati yaḥ kśhaṇaṃ bhavatīm |
eko bhavati sa janturlokottarakīrtireva kāmākśhi ‖57‖
pañcadaśavarṇarūpaṃ kañcana kāñcīvihāradhaureyam |
pañcaśarīyaṃ śambhorvañcanavaidagdhyamūlamavalambe ‖58‖
pariṇatimatīṃ caturdhā padavīṃ sudhiyāṃ sametya sauśhumnīm |
pañcāśadarṇakalpitamadaśilpāṃ tvāṃ namāmi kāmākśhi ‖59‖
ādikśhanmama gururāḍādikśhāntākśharātmikāṃ vidyām |
svādiśhṭhacāpadaṇḍāṃ nediśhṭhāmeva kāmapīṭhagatām ‖60‖
tuśhyāmi harśhitasmaraśāsanayā kāñcipurakṛtāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā ‖61‖
premavatī kampāyāṃ sthemavatī yatimanassu bhūmavatī |
sāmavatī nityagirā somavatī śirasi bhāti haimavatī ‖62‖
kautukinā kampāyāṃ kausumacāpena kīlitenāntaḥ |
kuladaivatena mahatā kuḍmalamudrāṃ dhunotu naḥpratibhā ‖63‖
yūnā kenāpi miladdehā svāhāsahāyatilakena |
sahakāramūladeśe saṃvidrūpā kuṭumbinī ramate ‖64‖
kusumaśaragarvasampatkośagṛhaṃ bhāti kāñcideśagatam |
sthāpitamasminkathamapi gopitamantarmayā manoratnam ‖65‖
dagdhaśhaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam |
kalaye navatāruṇyaṃ kampātaṭasīmni kimapi kāruṇyam ‖66‖
adhikāñci vardhamānāmatulāṃ karavāṇi pāraṇāmakśhṇoḥ |
ānandapākabhedāmaruṇimapariṇāmagarvapallavitām ‖67‖
bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam |
eṇadharakoṇacūḍaṃ śoṇimaparipākabhedamākalaye ‖68‖
kiṃ vā phalati mamānyaurbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākśhī ‖69‖
mañce sadāśivamaye pariśivamayalalitapauśhpaparyaṅke |
adhicakramadhyamāste kāmākśhī nāma kimapi mama bhāgyam ‖70‖
rakśhyoasmi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā ‖71‖
līye puraharajāye māye tava taruṇapallavacChāye |
caraṇe candrābharaṇe kāñcīśaraṇe natārtisaṃharaṇe ‖72‖
mūrtimati muktibīje mūrdhni stabakitacakorasāmrājye |
moditakampākūle muhurmuhurmanasi mumudiśhā'smākam ‖73‖
vedamayīṃ nādamayīṃ bindumayīṃ parapadodyadindumayīm |
mantramayīṃ tantramayīṃ prakṛtimayīṃ naumi viśvavikṛtimayīm ‖74‖
puramathanapuṇyakoṭī puñjitakavilokasūktirasadhāṭī |
manasi mama kāmakoṭī viharatu karuṇāvipākaparipāṭī ‖75‖
kuṭilaṃ caṭulaṃ pṛthulaṃ mṛdulaṃ kacanayanajaghanacaraṇeśhu |
avalokitamavalambitamadhikampātaṭamameyamasmābhiḥ ‖76‖
pratyaṅmukhyā dṛśhṭayā prasādadīpāṅkureṇa kāmākśhyāḥ |
paśyāmi nistulamaho pacelimaṃ kamapi paraśivollāsam ‖77‖
vidye vidhātṛviśhaye kātyāyani kāli kāmakoṭikale |
bhārati bhairavi bhadre śākini śāmbhavi śive stuve bhavatīm ‖78‖
mālini maheśacālini kāñcīkhelini vipakśhakālini te |
śūlini vidrumaśālini surajanapālini kapālini namoastu ‖79‖
deśika iti kiṃ śaṅke tattādṛktava nu taruṇimonmeśhaḥ |
kāmākśhi śūlapāṇeḥ kāmāgamasamayadīkśhāyām ‖80‖
vetaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumaruce namasyāṃ śaṅkaranayanāmṛtāya racayāmaḥ ‖81‖
adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākśham |
avanatajanānukampāmanukampākūlamasmadanukūlām ‖82‖
paricitakampātīraṃ parvatarājanyasukṛtasannāham |
paragurukṛpayā vīkśhe paramaśivotsaṅgamaṅgalābharaṇam ‖83‖
dagdhamadanasya śambhoḥ prathīyasīṃ brahmacaryavaidagdhīm |
tava devi taruṇimaśrīcaturimapāko na cakśhame mātaḥ ‖84‖
madajalatamālapatrā vasanitapatrā karādṛtakhānitrā |
viharati pulindayośhā guñjābhūśhā phaṇīndrakṛtaveśhā ‖85‖
aṅke śukinī gīte kautukinī parisare ca gāyakinī |
jayasi savidheamba bhairavamaṇḍalinī śravasi śaṅkhakunḍalinī ‖86‖
praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā |
kāmākśhi muditabhargā hataripuvargā tvameva sā durgā ‖87‖
śravaṇacaladvetaṇḍā samaroddaṇḍā dhutāsuraśikhaṇḍā |
devi kalitāntraśhaṇḍā dhṛtanaramuṇḍā tvameva cāmuṇḍā ‖88‖
urvīdharendrakanye darvībharitena bhaktapūreṇa |
gurvīmakiñcanārti kharvīkuruśhe tvameva kāmākśhi ‖89‖
tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
kroḍapatibhīśhaṇamukhī krīḍasi jagati tvameva kāmākśhi ‖90‖
smaramathanavaraṇalolā manmathahelāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhṛtamālā ‖91‖
vimalapaṭī kamalakuṭī pustakarudrākśhaśastahastapuṭī |
kāmākśhi pakśhmalākśhī kalitavipañcī vibhāsi vairiñcī ‖92‖
kuṅkumarucipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ |
śrīkāmākśhi tadīyasaṅgamakalāmandībhavatkautukaḥ
jayati tava rūpadheyaṃ japapaṭapustakavarābhayakarābjam ‖93‖
kanakamaṇikalitabhūśhāṃ kālāyasakalahaśīlakāntikalām |
kāmākśhi śīlaye tvāṃ kapālaśūlābhirāmakarakamalām ‖94‖
lohitimapuñjamadhye mohitabhuvane mudā nirīkśhante |
vadanaṃ tava kuvayugalaṃ kāñcīsīmāṃ ca keapi kāmākśhi ‖95‖
jaladhidviguṇitahutabahadiśādineśvarakalāśvineyadalaiḥ |
nalinairmaheśi gacChasi sarvottarakarakamaladalamamalam ‖96‖
satkṛtadeśikacaraṇāḥ sabījanirbījayoganiśreṇyā |
apavargasaudhavalabhīmārohantyamba keapi tava kṛpayā ‖97‖
antarapi bahirapi tvaṃ jantutaterantakāntakṛdahante |
cintitasantānavatāṃ santatamapi tantanīśhi mahimānam ‖98‖
kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṃ te bimbaphalaṃ śambarāriṇā nyastam ‖99‖
jaya jaya jagadamba śive jaya jaya kāmākśhi jaya jayādrisute |
jaya jaya maheśadayite jaya jaya cidgaganakaumudīdhāre ‖100‖
āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākśheṇa |
nissarati vadanakamalādvāṇī pīyūśhadhoraṇī divyā ‖101‖
‖ iti āryāśatakaṃ sampūrṇam ‖