View this in:
This stotram is in सरल देवनागरी(हिंन्दी). View this in
शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.
मूक पंच शति 1 - आर्य शतकम्
कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता |
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ‖1‖
कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् |
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ‖2‖
चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे |
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ‖3‖
कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् |
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ‖4‖
पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन |
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ‖5‖
परया कांचीपुरया पर्वतपर्यायपीनकुचभरया |
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ‖6‖
ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् |
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ‖7‖
श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् |
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ‖8‖
आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् |
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ‖9‖
तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् |
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ‖10‖
कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् |
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ‖11‖
कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् |
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ‖12‖
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् |
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ‖13‖
अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन |
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ‖14‖
अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः |
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ‖15‖
मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा |
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ‖16‖
मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन |
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ‖17‖
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् |
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ‖18‖
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् |
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ‖19‖
श्वेता मंथरहसिते शाता मध्ये च वाड्भनोऽतीता |
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ‖20‖
पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् |
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ‖21‖
पुण्या काऽपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा |
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ‖22‖
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् |
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ‖23‖
पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः |
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ‖24‖
संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे |
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ‖25‖
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् |
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ‖26‖
उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् |
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ‖27‖
एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् |
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ‖28‖
स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् |
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ‖29‖
कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते |
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ‖30‖
वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् |
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ‖31‖
कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः |
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ‖32‖
कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् |
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ‖33‖
अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् |
अंतःपुरेण शंभोरलंक्रिया काऽपि कल्प्यते कांच्याम् ‖34‖
ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा |
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ‖35‖
अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः |
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ‖36‖
पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे |
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ‖37‖
लोलहृदयोऽस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् |
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ‖38‖
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः |
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ‖39‖
वदनारविंदवक्षोवामांकतटीवशंवदीभूता |
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ‖40‖
बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् |
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ‖41‖
कलयाम्यंतः शशधरकलयाऽंकितमौलिममलचिद्वलयाम् |
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ‖42‖
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे |
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ‖43‖
समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया |
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ‖44‖
जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि |
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ‖45‖
कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे |
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ‖46‖
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः |
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ‖47‖
शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः |
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ‖48‖
कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते |
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ‖49‖
मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् |
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ‖50‖
अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः |
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ‖51‖
नंदति मम हृदि काचन मंदिरयंता निरंतरं कांचीम् |
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ‖52‖
शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् |
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ‖53‖
अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः |
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ‖54‖
ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् |
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ‖55‖
आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया |
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ‖56‖
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् |
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ‖57‖
पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् |
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ‖58‖
परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् |
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ‖59‖
आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् |
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ‖60‖
तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया |
स्वासनया सकलजगद्भासनया कलितशंबरासनया ‖61‖
प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती |
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ‖62‖
कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः |
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ‖63‖
यूना केनापि मिलद्देहा स्वाहासहायतिलकेन |
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ‖64‖
कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् |
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ‖65‖
दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् |
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ‖66‖
अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः |
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ‖67‖
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् |
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ‖68‖
किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी |
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ‖69‖
मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके |
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ‖70‖
रक्ष्योऽस्मि कामपीठीलासिकया घनकृपांबुराशिकया |
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ‖71‖
लीये पुरहरजाये माये तव तरुणपल्लवच्छाये |
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ‖72‖
मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये |
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ‖73‖
वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् |
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ‖74‖
पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी |
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ‖75‖
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु |
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ‖76‖
प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः |
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ‖77‖
विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले |
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ‖78‖
मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते |
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ‖79‖
देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः |
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ‖80‖
वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय |
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ‖81‖
अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् |
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ‖82‖
परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् |
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ‖83‖
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् |
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ‖84‖
मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा |
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ‖85‖
अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी |
जयसि सविधेऽंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ‖86‖
प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा |
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ‖87‖
श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा |
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ‖88‖
उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण |
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ‖89‖
ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला |
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ‖90‖
स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला |
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ‖91‖
विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी |
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ‖92‖
कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः |
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ‖93‖
कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् |
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ‖94‖
लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते |
वदनं तव कुवयुगलं कांचीसीमां च केऽपि कामाक्षि ‖95‖
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः |
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ‖96‖
सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या |
अपवर्गसौधवलभीमारोहंत्यंब केऽपि तव कृपया ‖97‖
अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते |
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ‖98‖
कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् |
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ‖99‖
जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते |
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ‖100‖
आर्याशतकं भक्त्या पठतामार्याकटाक्षेण |
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ‖101‖
‖ इति आर्याशतकं संपूर्णम् ‖