1) अश्म॒-न्नूर्ज॒ मूर्ज॒ मश्म॒-न्नश्म॒-न्नूर्ज᳚म् । 
2) ऊर्ज॒-म्पर्व॑ते॒ पर्व॑त॒ ऊर्ज॒ मूर्ज॒-म्पर्व॑ते । 
3) पर्व॑ते शिश्रिया॒णाग्ं शि॑श्रिया॒णा-म्पर्व॑ते॒ पर्व॑ते शिश्रिया॒णाम् । 
4) शि॒श्रि॒या॒णां-वाँते॒ वाते॑ शिश्रिया॒णाग्ं शि॑श्रिया॒णां-वाँते᳚ । 
5) वाते॑ प॒र्जन्ये॑ प॒र्जन्ये॒ वाते॒ वाते॑ प॒र्जन्ये᳚ । 
6) प॒र्जन्ये॒ वरु॑णस्य॒ वरु॑णस्य प॒र्जन्ये॑ प॒र्जन्ये॒ वरु॑णस्य । 
7) वरु॑णस्य॒ शुष्मे॒ शुष्मे॒ वरु॑णस्य॒ वरु॑णस्य॒ शुष्मे᳚ । 
8) शुष्म॒ इति॒ शुष्मे᳚ । 
9) अ॒द्भ्य ओष॑धीभ्य॒ ओष॑धीभ्यो अ॒द्भ्यो अ॒द्भ्य ओष॑धीभ्यः । 
9) अ॒द्भ्य इत्य॑त् - भ्यः । 
10) ओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒ ओष॑धीभ्य॒ ओष॑धीभ्यो॒ वन॒स्पति॑भ्यः । 
10) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 
11) वन॒स्पति॒भ्यो ऽध्यधि॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॒भ्यो ऽधि॑ । 
11) वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । 
12) अधि॒ सम्भृ॑ता॒ग्ं॒ सम्भृ॑ता॒ मध्यधि॒ सम्भृ॑ताम् । 
13) सम्भृ॑ता॒-न्ता-न्ताग्ं सम्भृ॑ता॒ग्ं॒ सम्भृ॑ता॒-न्ताम् । 
13) सम्भृ॑ता॒मिति॒ सं - भृ॒ता॒म् । 
14) ता-न्नो॑ न॒ स्ता-न्ता-न्नः॑ । 
15) न॒ इष॒ मिष॑-न्नो न॒ इष᳚म् । 
16) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
17) ऊर्ज॑-न्धत्त ध॒त्तोर्ज॒ मूर्ज॑-न्धत्त । 
18) ध॒त्त॒ म॒रु॒तो॒ म॒रु॒तो॒ ध॒त्त॒ ध॒त्त॒ म॒रु॒तः॒ । 
19) म॒रु॒त॒-स्स॒ग्ं॒र॒रा॒णा-स्सग्ं॑ररा॒णा म॑रुतो मरुत-स्सग्ंररा॒णाः । 
20) स॒ग्ं॒र॒रा॒णा इति॑ सं - र॒रा॒णाः । 
21) अश्मग्ग्॑ स्ते ते॒ अश्म॒-न्नश्मग्ग्॑ स्ते । 
22) ते॒ क्षु-त्क्षु-त्ते॑ ते॒ क्षुत् । 
23) क्षुद॒मु म॒मु-ङ्क्षु-त्क्षुद॒मुम् । 
24) अ॒मु-न्ते॑ ते अ॒मु म॒मु-न्ते᳚ । 
25) ते॒ शुक् छु-क्ते॑ ते॒ शुक् । 
26) शुग् ऋ॑च्छ त्वृच्छतु॒ शुक् छुगृ॑च्छतु । 
27) ऋ॒च्छ॒तु॒ यं-यँ मृ॑च्छ त्वृच्छतु॒ यम् । 
28) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 
29) द्वि॒ष्म इति॑ द्वि॒ष्मः । 
30) स॒मु॒द्रस्य॑ त्वा त्वा समु॒द्रस्य॑ समु॒द्रस्य॑ त्वा । 
31) त्वा॒ ऽवाक॑या॒ ऽवाक॑या त्वा त्वा॒ ऽवाक॑या । 
32) अ॒वाक॒या ऽग्ने ऽग्ने॒ ऽवाक॑या॒ ऽवाक॒या ऽग्ने᳚ । 
33) अग्ने॒ परि॒ पर्यग्ने ऽग्ने॒ परि॑ । 
34) परि॑ व्ययामसि व्ययामसि॒ परि॒ परि॑ व्ययामसि । 
35) व्य॒या॒म॒सीति॑ व्ययामसि । 
36) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 
37) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 
37) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
38) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
39) भ॒वेति॑ भव । 
40) हि॒मस्य॑ त्वा त्वा हि॒मस्य॑ हि॒मस्य॑ त्वा । 
41) त्वा॒ ज॒रायु॑णा ज॒रायु॑णा त्वा त्वा ज॒रायु॑णा । 
42) ज॒रायु॒णा ऽग्ने ऽग्ने॑ ज॒रायु॑णा ज॒रायु॒णा ऽग्ने᳚ । 
43) अग्ने॒ परि॒ पर्यग्ने ऽग्ने॒ परि॑ । 
44) परि॑ व्ययामसि व्ययामसि॒ परि॒ परि॑ व्ययामसि । 
45) व्य॒या॒म॒सीति॑ व्ययामसि । 
46) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 
47) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 
47) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
48) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
49) भ॒वेति॑ भव । 
50) उप॒ ज्मन् ज्म-न्नुपोप॒ ज्मन्न् । 
॥ 1 ॥ (50/56)
1) ज्म-न्नुपोप॒ ज्मन् ज्म-न्नुप॑ । 
2) उप॑ वेत॒से वे॑त॒स उपोप॑ वेत॒से । 
3) वे॒त॒से ऽव॑त्तर॒ मव॑त्तरं-वेँत॒से वे॑त॒से ऽव॑त्तरम् । 
4) अव॑त्तर-न्न॒दीषु॑ न॒दी ष्वव॑त्तर॒ मव॑त्तर-न्न॒दीषु॑ । 
4) अव॑त्तर॒मित्यव॑त् - त॒र॒म् । 
5) न॒दीष्वा न॒दीषु॑ न॒दीष्वा । 
6) एत्या । 
7) अग्ने॑ पि॒त्त-म्पि॒त्त मग्ने ऽग्ने॑ पि॒त्तम् । 
8) पि॒त्त म॒पा म॒पा-म्पि॒त्त-म्पि॒त्त म॒पाम् । 
9) अ॒पा म॑स्य स्य॒पा म॒पा म॑सि । 
10) अ॒सीत्य॑सि । 
11) मण्डू॑कि॒ ताभि॒ स्ताभि॒-र्मण्डू॑कि॒ मण्डू॑कि॒ ताभिः॑ । 
12) ताभि॒रा ताभि॒ स्ताभि॒रा । 
13) आ ग॑हि ग॒ह्या ग॑हि । 
14) ग॒हि॒ सा सा ग॑हि गहि॒ सा । 
15) सेम मि॒मग्ं सा सेमम् । 
16) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ । 
17) नो॒ य॒ज्ञं-यँ॒ज्ञ-न्नो॑ नो य॒ज्ञम् । 
18) य॒ज्ञमिति॑ य॒ज्ञम् । 
19) पा॒व॒कव॑र्णग्ं शि॒वग्ं शि॒व-म्पा॑व॒कव॑र्ण-म्पाव॒कव॑र्णग्ं शि॒वम् । 
19) पा॒व॒कव॑र्ण॒मिति॑ पाव॒क - व॒र्ण॒म् । 
20) शि॒व-ङ्कृ॑धि कृधि शि॒वग्ं शि॒व-ङ्कृ॑धि । 
21) कृ॒धीति॑ कृधि । 
22) पा॒व॒क आ पा॑व॒के पा॑व॒क आ । 
23) आ चि॒तय॑न्त्या चि॒तय॒न्त्या ऽऽचि॒तय॑न्त्या । 
24) चि॒तय॑न्त्या कृ॒पा कृ॒पा चि॒तय॑न्त्या चि॒तय॑न्त्या कृ॒पा । 
25) कृ॒पेति॑ कृ॒पा । 
26) क्षाम॑-न्रुरु॒चे रु॑रु॒चे क्षाम॒न् क्षाम॑-न्रुरु॒चे । 
27) रु॒रु॒च उ॒षस॑ उ॒षसो॑ रुरु॒चे रु॑रु॒च उ॒षसः॑ । 
28) उ॒षसो॒ न नोषस॑ उ॒षसो॒ न । 
29) न भा॒नुना॑ भा॒नुना॒ न न भा॒नुना᳚ । 
30) भा॒नुनेति॑ भा॒नुना᳚ । 
31) तूर्व॒-न्न न तूर्व॒-न्तूर्व॒-न्न । 
32) न याम॒न्॒. याम॒-न्न न यामन्न्॑ । 
33) याम॒-न्नेत॑श॒ स्यैत॑शस्य॒ याम॒न्॒. याम॒-न्नेत॑शस्य । 
34) एत॑शस्य॒ नुन् वेत॑श॒ स्यैत॑शस्य॒ नु । 
35) नू रणे॒ रणे॒ नु नू रणे᳚ । 
36) रण॒ आ रणे॒ रण॒ आ । 
37) आ यो य आ यः । 
38) यो घृ॒णे घृ॒णे यो यो घृ॒णे । 
39) घृ॒ण इति॑ घृ॒णे । 
40) न त॑तृषा॒ण स्त॑तृषा॒णो न न त॑तृषा॒णः । 
41) त॒तृ॒षा॒णो अ॒जरो॑ अ॒जर॑ स्ततृषा॒ण स्त॑तृषा॒णो अ॒जरः॑ । 
42) अ॒जर॒ इत्य॒जरः॑ । 
43) अग्ने॑ पावक पाव॒काग्ने ऽग्ने॑ पावक । 
44) पा॒व॒क॒ रो॒चिषा॑ रो॒चिषा॑ पावक पावक रो॒चिषा᳚ । 
45) रो॒चिषा॑ म॒न्द्रया॑ म॒न्द्रया॑ रो॒चिषा॑ रो॒चिषा॑ म॒न्द्रया᳚ । 
46) म॒न्द्रया॑ देव देव म॒न्द्रया॑ म॒न्द्रया॑ देव । 
47) दे॒व॒ जि॒ह्वया॑ जि॒ह्वया॑ देव देव जि॒ह्वया᳚ । 
48) जि॒ह्वयेति॑ जि॒ह्वया᳚ । 
49) आ दे॒वा-न्दे॒वा ना दे॒वान् । 
50) दे॒वान्. व॑क्षि वक्षि दे॒वा-न्दे॒वान्. व॑क्षि । 
॥ 2 ॥ (50/52)
1) व॒क्षि॒ यक्षि॒ यक्षि॑ वक्षि वक्षि॒ यक्षि॑ । 
2) यक्षि॑ च च॒ यक्षि॒ यक्षि॑ च । 
3) चेति॑ च । 
4) स नो॑ न॒-स्स स नः॑ । 
5) नः॒ पा॒व॒क॒ पा॒व॒क॒ नो॒ नः॒ पा॒व॒क॒ । 
6) पा॒व॒क॒ दी॒दि॒वो॒ दी॒दि॒वः॒ पा॒व॒क॒ पा॒व॒क॒ दी॒दि॒वः॒ । 
7) दी॒दि॒वो ऽग्ने ऽग्ने॑ दीदिवो दीदि॒वो ऽग्ने᳚ । 
8) अग्ने॑ दे॒वा-न्दे॒वाग्ं अग्ने ऽग्ने॑ दे॒वान् । 
9) दे॒वाग्ं इ॒हे ह दे॒वा-न्दे॒वाग्ं इ॒ह । 
10) इ॒हेहे हा । 
11) आ व॑ह व॒हा व॑ह । 
12) व॒हेति॑ वह । 
13) उप॑ य॒ज्ञं-यँ॒ज्ञ मुपोप॑ य॒ज्ञम् । 
14) य॒ज्ञग्ं ह॒विर्-ह॒वि-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॒विः । 
15) ह॒विश्च॑ च ह॒विर्-ह॒विश्च॑ । 
16) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 
17) न॒ इति॑ नः । 
18) अ॒पा मि॒द मि॒द म॒पा म॒पा मि॒दम् । 
19) इ॒द-न्न्यय॑न॒-न्न्यय॑न मि॒द मि॒द-न्न्यय॑नम् । 
20) न्यय॑नग्ं समु॒द्रस्य॑ समु॒द्रस्य॒ न्यय॑न॒-न्न्यय॑नग्ं समु॒द्रस्य॑ । 
20) न्यय॑न॒मिति॑ नि - अय॑नम् । 
21) स॒मु॒द्रस्य॑ नि॒वेश॑न-न्नि॒वेश॑नग्ं समु॒द्रस्य॑ समु॒द्रस्य॑ नि॒वेश॑नम् । 
22) नि॒वेश॑न॒मिति॑ नि - वेश॑नम् । 
23) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ । 
24) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् । 
25) अ॒स्म-त्त॑पन्तु तप न्त्व॒स्म द॒स्म-त्त॑पन्तु । 
26) त॒प॒न्तु॒ हे॒तयो॑ हे॒तय॑ स्तपन्तु तपन्तु हे॒तयः॑ । 
27) हे॒तयः॑ पाव॒कः पा॑व॒को हे॒तयो॑ हे॒तयः॑ पाव॒कः । 
28) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 
29) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 
29) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
30) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
31) भ॒वेति॑ भव । 
32) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते । 
33) ते॒ हर॑से॒ हर॑से ते ते॒ हर॑से । 
34) हर॑से शो॒चिषे॑ शो॒चिषे॒ हर॑से॒ हर॑से शो॒चिषे᳚ । 
35) शो॒चिषे॒ नमो॒ नमः॑ शो॒चिषे॑ शो॒चिषे॒ नमः॑ । 
36) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते । 
37) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ । 
38) अ॒स्त्व॒र्चिषे॑ अ॒र्चिषे॑ अस्त्व स्त्व॒र्चिषे᳚ । 
39) अ॒र्चिष॒ इत्य॒र्चिषे᳚ । 
40) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ । 
41) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् । 
42) अ॒स्म-त्त॑पन्तु तप न्त्व॒स्म द॒स्म-त्त॑पन्तु । 
43) त॒प॒न्तु॒ हे॒तयो॑ हे॒तय॑ स्तपन्तु तपन्तु हे॒तयः॑ । 
44) हे॒तयः॑ पाव॒कः पा॑व॒को हे॒तयो॑ हे॒तयः॑ पाव॒कः । 
45) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 
46) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 
46) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
47) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
48) भ॒वेति॑ भव । 
49) नृ॒षदे॒ व-ड्वण् णृ॒षदे॑ नृ॒षदे॒ वट् । 
49) नृ॒षद॒ इति॑ नृ - सदे᳚ । 
50) वड॑फ्सु॒षदे॑ अफ्सु॒षदे॒ व-ड्वड॑फ्सु॒षदे᳚ । 
॥ 3 ॥ (50/54)
1) अ॒फ्सु॒षदे॒ व-ड्वड॑फ्सु॒षदे॑ अफ्सु॒षदे॒ वट् । 
1) अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदे᳚ । 
2) व-ड्व॑न॒सदे॑ वन॒सदे॒ व-ड्व-ड्व॑न॒सदे᳚ । 
3) व॒न॒सदे॒ व-ड्व-ड्व॑न॒सदे॑ वन॒सदे॒ वट् । 
3) व॒न॒सद॒ इति॑ वन - सदे᳚ । 
4) व-ड्ब॑र्हि॒षदे॑ बर्हि॒षदे॒ व-ड्व-ड्ब॑र्हि॒षदे᳚ । 
5) ब॒र्॒हि॒षदे॒ व-ड्व-ड्ब॑र्हि॒षदे॑ बर्हि॒षदे॒ वट् । 
5) ब॒र्॒हि॒षद॒ इति॑ बर्हि - सदे᳚ । 
6) व-ट्थ्सु॑व॒र्विदे॑ सुव॒र्विदे॒ व-ड्व-ट्थ्सु॑व॒र्विदे᳚ । 
7) सु॒व॒र्विदे॒ व-ड्व-ट्थ्सु॑व॒र्विदे॑ सुव॒र्विदे॒ वट् । 
7) सु॒व॒र्विद॒ इति॑ सुवः - विदे᳚ । 
8) वडिति॒ वट् । 
9) ये दे॒वा दे॒वा ये ये दे॒वाः । 
10) दे॒वा दे॒वाना᳚-न्दे॒वाना᳚-न्दे॒वा दे॒वा दे॒वाना᳚म् । 
11) दे॒वानां᳚-यँ॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वाना᳚-न्दे॒वानां᳚-यँ॒ज्ञियाः᳚ । 
12) य॒ज्ञिया॑ य॒ज्ञिया॑नां-यँ॒ज्ञिया॑नां-यँ॒ज्ञिया॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाम् । 
13) य॒ज्ञिया॑नाग्ं संवँथ्स॒रीणग्ं॑ संवँथ्स॒रीणं॑-यँ॒ज्ञिया॑नां-यँ॒ज्ञिया॑नाग्ं संवँथ्स॒रीण᳚म् । 
14) सं॒वँ॒थ्स॒रीण॒ मुपोप॑ संवँथ्स॒रीणग्ं॑ संवँथ्स॒रीण॒ मुप॑ । 
14) सं॒वँ॒थ्स॒रीण॒मिति॑ सं - व॒थ्स॒रीण᳚म् । 
15) उप॑ भा॒ग-म्भा॒ग मुपोप॑ भा॒गम् । 
16) भा॒ग मास॑त॒ आस॑ते भा॒ग-म्भा॒ग मास॑ते । 
17) आस॑त॒ इत्यास॑ते । 
18) अ॒हु॒तादो॑ ह॒विषो॑ ह॒विषो॑ ऽहु॒तादो॑ ऽहु॒तादो॑ ह॒विषः॑ । 
18) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ । 
19) ह॒विषो॑ य॒ज्ञे य॒ज्ञे ह॒विषो॑ ह॒विषो॑ य॒ज्ञे । 
20) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् । 
21) अ॒स्मि-न्थ्स्व॒यग्ग् स्व॒य म॒स्मि-न्न॒स्मि-न्थ्स्व॒यम् । 
22) स्व॒य-ञ्जु॑हुद्ध्व-ञ्जुहुद्ध्वग्ग् स्व॒यग्ग् स्व॒य-ञ्जु॑हुद्ध्वम् । 
23) जु॒हु॒द्ध्व॒-म्मधु॑नो॒ मधु॑नो जुहुद्ध्व-ञ्जुहुद्ध्व॒-म्मधु॑नः । 
24) मधु॑नो घृ॒तस्य॑ घृ॒तस्य॒ मधु॑नो॒ मधु॑नो घृ॒तस्य॑ । 
25) घृ॒तस्येति॑ घृ॒तस्य॑ । 
26) ये दे॒वा दे॒वा ये ये दे॒वाः । 
27) दे॒वा दे॒वेषु॑ दे॒वेषु॑ दे॒वा दे॒वा दे॒वेषु॑ । 
28) दे॒वे ष्वध्यधि॑ दे॒वेषु॑ दे॒वे ष्वधि॑ । 
29) अधि॑ देव॒त्व-न्दे॑व॒त्व मध्यधि॑ देव॒त्वम् । 
30) दे॒व॒त्व माय॒-न्नाय॑-न्देव॒त्व-न्दे॑व॒त्व मायन्न्॑ । 
30) दे॒व॒त्वमिति॑ देव - त्वम् । 
31) आय॒न्॒. ये य आय॒-न्नाय॒न्॒. ये । 
32) ये ब्रह्म॑णो॒ ब्रह्म॑णो॒ ये ये ब्रह्म॑णः । 
33) ब्रह्म॑णः पुरए॒तारः॑ पुरए॒तारो॒ ब्रह्म॑णो॒ ब्रह्म॑णः पुरए॒तारः॑ । 
34) पु॒र॒ए॒तारो॑ अ॒स्यास्य पु॑रए॒तारः॑ पुरए॒तारो॑ अ॒स्य । 
34) पु॒र॒ए॒तार॒ इति॑ पुरः - ए॒तारः॑ । 
35) अ॒स्येत्य॒स्य । 
36) येभ्यो॒ न न येभ्यो॒ येभ्यो॒ न । 
37) न र्त ऋ॒ते न न र्ते । 
38) ऋ॒ते पव॑ते॒ पव॑त ऋ॒त ऋ॒ते पव॑ते । 
39) पव॑ते॒ धाम॒ धाम॒ पव॑ते॒ पव॑ते॒ धाम॑ । 
40) धाम॒ कि-ङ्कि-न्धाम॒ धाम॒ किम् । 
41) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न । 
42) च॒न न न च॒न च॒न न । 
43) न ते ते न न ते । 
44) ते दि॒वो दि॒व स्ते ते दि॒वः । 
45) दि॒वो न न दि॒वो दि॒वो न । 
46) न पृ॑थि॒व्याः पृ॑थि॒व्या न न पृ॑थि॒व्याः । 
47) पृ॒थि॒व्या अध्यधि॑ पृथि॒व्याः पृ॑थि॒व्या अधि॑ । 
48) अधि॒ स्नुषु॒ स्नु ष्वध्यधि॒ स्नुषु॑ । 
49) स्नुष्विति॒ स्नुषु॑ । 
50) प्रा॒ण॒दा अ॑पान॒दा अ॑पान॒दाः प्रा॑ण॒दाः प्रा॑ण॒दा अ॑पान॒दाः । 
50) प्रा॒ण॒दा इति॑ प्राण - दाः । 
॥ 4 ॥ (50/59)
1) अ॒पा॒न॒दा व्या॑न॒दा व्या॑न॒दा अ॑पान॒दा अ॑पान॒दा व्या॑न॒दाः । 
1) अ॒पा॒न॒दा इत्य॑पान - दाः । 
2) व्या॒न॒दा श्च॑क्षु॒र्दा श्च॑क्षु॒र्दा व्या॑न॒दा व्या॑न॒दा श्च॑क्षु॒र्दाः । 
2) व्या॒न॒दा इति॑ व्यान - दाः । 
3) च॒क्षु॒र्दा व॑र्चो॒दा व॑र्चो॒दा श्च॑क्षु॒र्दा श्च॑क्षु॒र्दा व॑र्चो॒दाः । 
3) च॒क्षु॒र्दा इति॑ चक्षुः - दाः । 
4) व॒र्चो॒दा व॑रिवो॒दा व॑रिवो॒दा व॑र्चो॒दा व॑र्चो॒दा व॑रिवो॒दाः । 
4) व॒र्चो॒दा इति॑ वर्चः - दाः । 
5) व॒रि॒वो॒दा इति॑ वरिवः - दाः । 
6) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ । 
7) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् । 
8) अ॒स्म-त्त॑पन्तु तप न्त्व॒स्म द॒स्म-त्त॑पन्तु । 
9) त॒प॒न्तु॒ हे॒तयो॑ हे॒तय॑ स्तपन्तु तपन्तु हे॒तयः॑ । 
10) हे॒तयः॑ पाव॒कः पा॑व॒को हे॒तयो॑ हे॒तयः॑ पाव॒कः । 
11) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 
12) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 
12) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
13) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
14) भ॒वेति॑ भव । 
15) अ॒ग्नि स्ति॒ग्मेन॑ ति॒ग्मेना॒ ग्नि र॒ग्नि स्ति॒ग्मेन॑ । 
16) ति॒ग्मेन॑ शो॒चिषा॑ शो॒चिषा॑ ति॒ग्मेन॑ ति॒ग्मेन॑ शो॒चिषा᳚ । 
17) शो॒चिषा॒ यग्ंस॒-द्यग्ंस॑ च्छो॒चिषा॑ शो॒चिषा॒ यग्ंस॑त् । 
18) यग्ंस॒-द्विश्वं॒-विँश्वं॒-यँग्ंस॒-द्यग्ंस॒-द्विश्व᳚म् । 
19) विश्व॒-न्नि नि विश्वं॒-विँश्व॒-न्नि । 
20) न्य॑त्रिण॑ म॒त्रिण॒-न्नि न्य॑त्रिण᳚म् । 
21) अ॒त्रिण॒मित्य॒त्रिण᳚म् । 
22) अ॒ग्नि-र्नो॑ नो अ॒ग्नि र॒ग्नि-र्नः॑ । 
23) नो॒ व॒ग्ं॒स॒ते॒ व॒ग्ं॒स॒ते॒ नो॒ नो॒ व॒ग्ं॒स॒ते॒ । 
24) व॒ग्ं॒स॒ते॒ र॒यिग्ं र॒यिं-वँग्ं॑सते वग्ंसते र॒यिम् । 
25) र॒यिमिति॑ र॒यिम् । 
26) सैनैना स सैना । 
27) ए॒ना ऽनी॑के॒ना नी॑के नै॒नैना ऽनी॑केन । 
28) अनी॑केन सुवि॒दत्रः॑ सुवि॒दत्रो ऽनी॑के॒ना नी॑केन सुवि॒दत्रः॑ । 
29) सु॒वि॒दत्रो॑ अ॒स्मे अ॒स्मे सु॑वि॒दत्रः॑ सुवि॒दत्रो॑ अ॒स्मे । 
29) सु॒वि॒दत्र॒ इति॑ सु - वि॒दत्रः॑ । 
30) अ॒स्मे यष्टा॒ यष्टा॒ ऽस्मे अ॒स्मे यष्टा᳚ । 
30) अ॒स्मे इत्य॒स्मे । 
31) यष्टा॑ दे॒वा-न्दे॒वान्. यष्टा॒ यष्टा॑ दे॒वान् । 
32) दे॒वाग्ं आय॑जिष्ठ॒ आय॑जिष्ठो दे॒वा-न्दे॒वाग्ं आय॑जिष्ठः । 
33) आय॑जिष्ठ-स्स्व॒स्ति स्व॒ स्त्याय॑जिष्ठ॒ आय॑जिष्ठ-स्स्व॒स्ति । 
33) आय॑जिष्ठ॒ इत्या - य॒जि॒ष्ठः॒ । 
34) स्व॒स्तीति॑ स्व॒स्ति । 
35) अद॑ब्धो गो॒पा गो॒पा अद॑ब्धो॒ अद॑ब्धो गो॒पाः । 
36) गो॒पा उ॒तोत गो॒पा गो॒पा उ॒त । 
36) गो॒पा इति॑ गो - पाः । 
37) उ॒त नो॑ न उ॒तोत नः॑ । 
38) नः॒ प॒र॒स्पाः प॑र॒स्पा नो॑ नः पर॒स्पाः । 
39) प॒र॒स्पा अग्ने ऽग्ने॑ पर॒स्पाः प॑र॒स्पा अग्ने᳚ । 
39) प॒र॒स्पा इति॑ परः - पाः । 
40) अग्ने᳚ द्यु॒म-द्द्यु॒मदग्ने ऽग्ने᳚ द्यु॒मत् । 
41) द्यु॒म दु॒तोत द्यु॒म-द्द्यु॒मदु॒त । 
41) द्यु॒मदिति॑ द्यु - मत् । 
42) उ॒त रे॒व-द्रे॒व दु॒तोत रे॒वत् । 
43) रे॒व-द्दि॑दीहि दिदीहि रे॒व-द्रे॒व-द्दि॑दीहि । 
44) दि॒दी॒हीति॑ दिदीहि । 
॥ 5 ॥ (44/55)
॥ अ. 1 ॥
1) य इ॒मेमा यो य इ॒मा । 
2) इ॒मा विश्वा॒ विश्वे॒मेमा विश्वा᳚ । 
3) विश्वा॒ भुव॑नानि॒ भुव॑नानि॒ विश्वा॒ विश्वा॒ भुव॑नानि । 
4) भुव॑नानि॒ जुह्व॒ज् जुह्व॒-द्भुव॑नानि॒ भुव॑नानि॒ जुह्व॑त् । 
5) जुह्व॒दृषि॒र्॒ ऋषि॒-र्जुह्व॒ज् जुह्व॒दृषिः॑ । 
6) ऋषि॒र्॒ होता॒ होत र्षि॒र्॒ ऋषि॒र्॒ होता᳚ । 
7) होता॑ निष॒साद॑ निष॒साद॒ होता॒ होता॑ निष॒साद॑ । 
8) नि॒ष॒सादा॑ पि॒ता पि॒ता नि॑ष॒साद॑ निष॒सादा॑ पि॒ता । 
8) नि॒ष॒सादेति॑ नि - स॒साद॑ । 
9) पि॒ता नो॑ नः पि॒ता पि॒ता नः॑ । 
10) न॒ इति॑ नः । 
11) स आ॒शिषा॒ ऽऽशिषा॒ स स आ॒शिषा᳚ । 
12) आ॒शिषा॒ द्रवि॑ण॒-न्द्रवि॑ण मा॒शिषा॒ ऽऽशिषा॒ द्रवि॑णम् । 
12) आ॒शिषेत्या᳚ - शिषा᳚ । 
13) द्रवि॑ण मि॒च्छमा॑न इ॒च्छमा॑नो॒ द्रवि॑ण॒-न्द्रवि॑ण मि॒च्छमा॑नः । 
14) इ॒च्छमा॑नः परम॒च्छदः॑ परम॒च्छद॑ इ॒च्छमा॑न इ॒च्छमा॑नः परम॒च्छदः॑ । 
15) प॒र॒म॒च्छदो॒ वरे॒ वरे॑ परम॒च्छदः॑ परम॒च्छदो॒ वरे᳚ । 
15) प॒र॒म॒च्छद॒ इति॑ परम - छदः॑ । 
16) वर॒ आ वरे॒ वर॒ आ । 
17) आ वि॑वेश विवे॒शा वि॑वेश । 
18) वि॒वे॒शेति॑ विवेश । 
19) वि॒श्वक॑र्मा॒ मन॑सा॒ मन॑सा वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ मन॑सा । 
19) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
20) मन॑सा॒ य-द्य-न्मन॑सा॒ मन॑सा॒ यत् । 
21) य-द्विहा॑या॒ विहा॑या॒ य-द्य-द्विहा॑याः । 
22) विहा॑या धा॒ता धा॒ता विहा॑या॒ विहा॑या धा॒ता । 
22) विहा॑या॒ इति॒ वि - हा॒याः॒ । 
23) धा॒ता वि॑धा॒ता वि॑धा॒ता धा॒ता धा॒ता वि॑धा॒ता । 
24) वि॒धा॒ता प॑र॒मा प॑र॒मा वि॑धा॒ता वि॑धा॒ता प॑र॒मा । 
24) वि॒धा॒तेति॑ वि - धा॒ता । 
25) प॒र॒मोतोत प॑र॒मा प॑र॒मोत । 
26) उ॒त स॒न्दृ-ख्स॒न्दृ गु॒तोत स॒न्दृक् । 
27) स॒न्दृगिति॑ सं - दृक् । 
28) तेषा॑ मि॒ष्टा नी॒ष्टानि॒ तेषा॒-न्तेषा॑ मि॒ष्टानि॑ । 
29) इ॒ष्टानि॒ सग्ं स मि॒ष्टा नी॒ष्टानि॒ सम् । 
30) स मि॒षेषा सग्ं स मि॒षा । 
31) इ॒षा म॑दन्ति मदन्ती॒ षेषा म॑दन्ति । 
32) म॒द॒न्ति॒ यत्र॒ यत्र॑ मदन्ति मदन्ति॒ यत्र॑ । 
33) यत्र॑ सप्त॒र्॒षी-न्थ्स॑प्त॒र्॒षीन्. यत्र॒ यत्र॑ सप्त॒र्॒षीन् । 
34) स॒प्त॒र्॒षी-न्प॒रः प॒र-स्स॑प्त॒र्॒षी-न्थ्स॑प्त॒र्॒षी-न्प॒रः । 
34) स॒प्त॒र्॒षीनिति॑ सप्त - ऋ॒षीन् । 
35) प॒र एक॒ मेक॑-म्प॒रः प॒र एक᳚म् । 
36) एक॑ मा॒हु रा॒हु रेक॒ मेक॑ मा॒हुः । 
37) आ॒हुरित्या॒हुः । 
38) यो नो॑ नो॒ यो यो नः॑ । 
39) नः॒ पि॒ता पि॒ता नो॑ नः पि॒ता । 
40) पि॒ता ज॑नि॒ता ज॑नि॒ता पि॒ता पि॒ता ज॑नि॒ता । 
41) ज॒नि॒ता यो यो ज॑नि॒ता ज॑नि॒ता यः । 
42) यो वि॑धा॒ता वि॑धा॒ता यो यो वि॑धा॒ता । 
43) वि॒धा॒ता यो यो वि॑धा॒ता वि॑धा॒ता यः । 
43) वि॒धा॒तेति॑ वि - धा॒ता । 
44) यो नो॑ नो॒ यो यो नः॑ । 
45) न॒-स्स॒त-स्स॒तो नो॑ न-स्स॒तः । 
46) स॒तो अ॒भ्य॑भि स॒त-स्स॒तो अ॒भि । 
47) अ॒भ्या ऽभ्य॑भ्या । 
48) आ स-थ्सदा सत् । 
49) सज् ज॒जान॑ ज॒जान॒ स-थ्सज् ज॒जान॑ । 
50) ज॒जानेति॑ ज॒जान॑ । 
॥ 6 ॥ (50/58)
1) यो दे॒वाना᳚-न्दे॒वानां॒-योँ यो दे॒वाना᳚म् । 
2) दे॒वाना᳚-न्नाम॒धा ना॑म॒धा दे॒वाना᳚-न्दे॒वाना᳚-न्नाम॒धाः । 
3) ना॒म॒धा एक॒ एको॑ नाम॒धा ना॑म॒धा एकः॑ । 
3) ना॒म॒धा इति॑ नाम - धाः । 
4) एक॑ ए॒वैवैक॒ एक॑ ए॒व । 
5) ए॒व त-न्त मे॒वैव तम् । 
6) तग्ं स॑म्प्र॒श्ञग्ं स॑म्प्र॒श्ञ-न्त-न्तग्ं स॑म्प्र॒श्ञम् । 
7) स॒म्प्र॒श्ञ-म्भुव॑ना॒ भुव॑ना सम्प्र॒श्ञग्ं स॑म्प्र॒श्ञ-म्भुव॑ना । 
7) स॒म्प्र॒श्ञमिति॑ सं - प्र॒श्ञम् । 
8) भुव॑ना यन्ति यन्ति॒ भुव॑ना॒ भुव॑ना यन्ति । 
9) य॒न्त्य॒न्या ऽन्या य॑न्ति यन्त्य॒न्या । 
10) अ॒न्येत्य॒न्या । 
11) त आ ते त आ । 
12) आ ऽय॑जन्ता यज॒न्ता ऽय॑जन्त । 
13) अ॒य॒ज॒न्त॒ द्रवि॑ण॒-न्द्रवि॑ण मयजन्ता यजन्त॒ द्रवि॑णम् । 
14) द्रवि॑ण॒ग्ं॒ सग्ं स-न्द्रवि॑ण॒-न्द्रवि॑ण॒ग्ं॒ सम् । 
15) स म॑स्मा अस्मै॒ सग्ं स म॑स्मै । 
16) अ॒स्मा॒ ऋष॑य॒ ऋष॑यो अस्मा अस्मा॒ ऋष॑यः । 
17) ऋष॑यः॒ पूर्वे॒ पूर्व॒ ऋष॑य॒ ऋष॑यः॒ पूर्वे᳚ । 
18) पूर्वे॑ जरि॒तारो॑ जरि॒तारः॒ पूर्वे॒ पूर्वे॑ जरि॒तारः॑ । 
19) ज॒रि॒तारो॑ न न जरि॒तारो॑ जरि॒तारो॑ न । 
20) न॒ भू॒ना भू॒ना न॑ न भू॒ना । 
21) भू॒नेति॑ भू॒ना । 
22) अ॒सूर्ता॒ सूर्ता॒ सूर्ता॒ ऽसूर्ता॒ ऽसूर्ता॒ सूर्ता᳚ । 
23) सूर्ता॒ रज॑सो॒ रज॑स॒-स्सूर्ता॒ सूर्ता॒ रज॑सः । 
24) रज॑सो वि॒माने॑ वि॒माने॒ रज॑सो॒ रज॑सो वि॒माने᳚ । 
25) वि॒माने॒ ये ये वि॒माने॑ वि॒माने॒ ये । 
25) वि॒मान॒ इति॑ वि - माने᳚ । 
26) ये भू॒तानि॑ भू॒तानि॒ ये ये भू॒तानि॑ । 
27) भू॒तानि॑ स॒मकृ॑ण्व-न्थ्स॒मकृ॑ण्व-न्भू॒तानि॑ भू॒तानि॑ स॒मकृ॑ण्वन्न् । 
28) स॒मकृ॑ण्व-न्नि॒मानी॒ मानि॑ स॒मकृ॑ण्व-न्थ्स॒मकृ॑ण्व-न्नि॒मानि॑ । 
28) स॒मकृ॑ण्व॒न्निति॑ सं - अकृ॑ण्वन्न् । 
29) इ॒मानीती॒मानि॑ । 
30) न त-न्त-न्न न तम् । 
31) तं-विँ॑दाथ विदाथ॒ त-न्तं-विँ॑दाथ । 
32) वि॒दा॒थ॒ यो यो वि॑दाथ विदाथ॒ यः । 
33) य इ॒द मि॒दं-योँ य इ॒दम् । 
34) इ॒द-ञ्ज॒जान॑ ज॒जाने॒द मि॒द-ञ्ज॒जान॑ । 
35) ज॒जाना॒ न्य द॒न्यज् ज॒जान॑ ज॒जाना॒न्यत् । 
36) अ॒न्य-द्यु॒ष्माकं॑-युँ॒ष्माक॑ म॒न्य द॒न्य-द्यु॒ष्माक᳚म् । 
37) यु॒ष्माक॒ मन्त॑र॒ मन्त॑रं-युँ॒ष्माकं॑-युँ॒ष्माक॒ मन्त॑रम् । 
38) अन्त॑र-म्भवाति भवा॒ त्यन्त॑र॒ मन्त॑र-म्भवाति । 
39) भ॒वा॒तीति॑ भवाति । 
40) नी॒हा॒रेण॒ प्रावृ॑ताः॒ प्रावृ॑ता नीहा॒रेण॑ नीहा॒रेण॒ प्रावृ॑ताः । 
41) प्रावृ॑ता॒ जल्प्या॒ जल्प्या॒ प्रावृ॑ताः॒ प्रावृ॑ता॒ जल्प्या᳚ । 
42) जल्प्या॑ च च॒ जल्प्या॒ जल्प्या॑ च । 
43) चा॒सु॒तृपो॑ असु॒तृप॑श्च चासु॒तृपः॑ । 
44) अ॒सु॒तृप॑ उक्थ॒शास॑ उक्थ॒शासो॑ असु॒तृपो॑ असु॒तृप॑ उक्थ॒शासः॑ । 
44) अ॒सु॒तृप॒ इत्य॑सु - तृपः॑ । 
45) उ॒क्थ॒शास॑ श्चरन्ति चर न्त्युक्थ॒शास॑ उक्थ॒शास॑ श्चरन्ति । 
45) उ॒क्थ॒शास॒ इत्यु॑क्थ - शासः॑ । 
46) च॒र॒न्तीति॑ चरन्ति । 
47) प॒रो दि॒वा दि॒वा प॒रः प॒रो दि॒वा । 
48) दि॒वा प॒रः प॒रो दि॒वा दि॒वा प॒रः । 
49) प॒र ए॒नैना प॒रः प॒र ए॒ना । 
50) ए॒ना पृ॑थि॒व्या पृ॑थि॒व्यैनैना पृ॑थि॒व्या । 
॥ 7 ॥ (50/56)
1) पृ॒थि॒व्या प॒रः प॒रः पृ॑थि॒व्या पृ॑थि॒व्या प॒रः । 
2) प॒रो दे॒वेभि॑-र्दे॒वेभिः॑ प॒रः प॒रो दे॒वेभिः॑ । 
3) दे॒वेभि॒ रसु॑रै॒ रसु॑रै-र्दे॒वेभि॑-र्दे॒वेभि॒ रसु॑रैः । 
4) असु॑रै॒-र्गुहा॒ गुहा॑ ऽसुरै॒ रसु॑रै॒-र्गुहा᳚ । 
5) गुहा॒ य-द्य-द्गुहा॒ गुहा॒ यत् । 
6) यदिति॒ यत् । 
7) कग्ग् स्वि॑-थ्स्वि॒-त्क-ङ्कग्ग् स्वि॑त् । 
8) स्वि॒-द्गर्भ॒-ङ्गर्भग्ग्॑ स्वि-थ्स्वि॒-द्गर्भ᳚म् । 
9) गर्भ॑-म्प्रथ॒म-म्प्र॑थ॒म-ङ्गर्भ॒-ङ्गर्भ॑-म्प्रथ॒मम् । 
10) प्र॒थ॒म-न्द॑द्ध्रे दद्ध्रे प्रथ॒म-म्प्र॑थ॒म-न्द॑द्ध्रे । 
11) द॒द्ध्र॒ आप॒ आपो॑ दद्ध्रे दद्ध्र॒ आपः॑ । 
12) आपो॒ यत्र॒ यत्राप॒ आपो॒ यत्र॑ । 
13) यत्र॑ दे॒वा दे॒वा यत्र॒ यत्र॑ दे॒वाः । 
14) दे॒वा-स्स॒मग॑च्छन्त स॒मग॑च्छन्त दे॒वा दे॒वा-स्स॒मग॑च्छन्त । 
15) स॒मग॑च्छन्त॒ विश्वे॒ विश्वे॑ स॒मग॑च्छन्त स॒मग॑च्छन्त॒ विश्वे᳚ । 
15) स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । 
16) विश्व॒ इति॒ विश्वे᳚ । 
17) त मिदि-त्त-न्त मित् । 
18) इ-द्गर्भ॒-ङ्गर्भ॒ मिदि-द्गर्भ᳚म् । 
19) गर्भ॑-म्प्रथ॒म-म्प्र॑थ॒म-ङ्गर्भ॒-ङ्गर्भ॑-म्प्रथ॒मम् । 
20) प्र॒थ॒म-न्द॑द्ध्रे दद्ध्रे प्रथ॒म-म्प्र॑थ॒म-न्द॑द्ध्रे । 
21) द॒द्ध्र॒ आप॒ आपो॑ दद्ध्रे दद्ध्र॒ आपः॑ । 
22) आपो॒ यत्र॒ यत्राप॒ आपो॒ यत्र॑ । 
23) यत्र॑ दे॒वा दे॒वा यत्र॒ यत्र॑ दे॒वाः । 
24) दे॒वा-स्स॒मग॑च्छन्त स॒मग॑च्छन्त दे॒वा दे॒वा-स्स॒मग॑च्छन्त । 
25) स॒मग॑च्छन्त॒ विश्वे॒ विश्वे॑ स॒मग॑च्छन्त स॒मग॑च्छन्त॒ विश्वे᳚ । 
25) स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । 
26) विश्व॒ इति॒ विश्वे᳚ । 
27) अ॒जस्य॒ नाभौ॒ नाभा॑ व॒जस्या॒ जस्य॒ नाभौ᳚ । 
28) नाभा॒ वध्यधि॒ नाभौ॒ नाभा॒ वधि॑ । 
29) अध्येक॒ मेक॒ मध्य ध्येक᳚म् । 
30) एक॒ मर्पि॑त॒ मर्पि॑त॒ मेक॒ मेक॒ मर्पि॑तम् । 
31) अर्पि॑तं॒-यँस्मि॒न्॒. यस्मि॒-न्नर्पि॑त॒ मर्पि॑तं॒-यँस्मिन्न्॑ । 
32) यस्मि॑-न्नि॒द मि॒दं-यँस्मि॒न्॒. यस्मि॑-न्नि॒दम् । 
33) इ॒दं-विँश्वं॒-विँश्व॑ मि॒द मि॒दं-विँश्व᳚म् । 
34) विश्व॒-म्भुव॑न॒-म्भुव॑नं॒-विँश्वं॒-विँश्व॒-म्भुव॑नम् । 
35) भुव॑न॒ मध्यधि॒ भुव॑न॒-म्भुव॑न॒ मधि॑ । 
36) अधि॑ श्रि॒तग्ग् श्रि॒त मध्यधि॑ श्रि॒तम् । 
37) श्रि॒तमिति॑ श्रि॒तम् । 
38) वि॒श्वक॑र्मा॒ हि हि वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ हि । 
38) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
39) ह्यज॑नि॒ष्टा ज॑निष्ट॒ हि ह्यज॑निष्ट । 
40) अज॑निष्ट दे॒वो दे॒वो ऽज॑नि॒ष्टा ज॑निष्ट दे॒वः । 
41) दे॒व आदा-द्दे॒वो दे॒व आत् । 
42) आदि दिदा दा दित् । 
43) इ-द्ग॑न्ध॒र्वो ग॑न्ध॒र्व इदि-द्ग॑न्ध॒र्वः । 
44) ग॒न्ध॒र्वो अ॑भव दभव-द्गन्ध॒र्वो ग॑न्ध॒र्वो अ॑भवत् । 
45) अ॒भ॒व॒-द्द्वि॒तीयो᳚ द्वि॒तीयो॑ अभव दभव-द्द्वि॒तीयः॑ । 
46) द्वि॒तीय॒ इति॑ द्वि॒तीयः॑ । 
47) तृ॒तीयः॑ पि॒ता पि॒ता तृ॒तीय॑ स्तृ॒तीयः॑ पि॒ता । 
48) पि॒ता ज॑नि॒ता ज॑नि॒ता पि॒ता पि॒ता ज॑नि॒ता । 
49) ज॒नि॒तौष॑धीना॒ मोष॑धीना-ञ्जनि॒ता ज॑नि॒तौष॑धीनाम् । 
50) ओष॑धीना म॒पा म॒पा मोष॑धीना॒ मोष॑धीना म॒पाम् । 
॥ 8 ॥ (50/53)
1) अ॒पा-ङ्गर्भ॒-ङ्गर्भ॑ म॒पा म॒पा-ङ्गर्भ᳚म् । 
2) गर्भं॒-विँ वि गर्भ॒-ङ्गर्भं॒-विँ । 
3) व्य॑दधा ददधा॒-द्वि व्य॑दधात् । 
4) अ॒द॒धा॒-त्पु॒रु॒त्रा पु॑रु॒त्रा ऽद॑धा ददधा-त्पुरु॒त्रा । 
5) पु॒रु॒त्रेति॑ पुरु - त्रा । 
6) चक्षु॑षः पि॒ता पि॒ता चक्षु॑ष॒ श्चक्षु॑षः पि॒ता । 
7) पि॒ता मन॑सा॒ मन॑सा पि॒ता पि॒ता मन॑सा । 
8) मन॑सा॒ हि हि मन॑सा॒ मन॑सा॒ हि । 
9) हि धीरो॒ धीरो॒ हि हि धीरः॑ । 
10) धीरो॑ घृ॒त-ङ्घृ॒त-न्धीरो॒ धीरो॑ घृ॒तम् । 
11) घृ॒त मे॑ने एने घृ॒त-ङ्घृ॒त मे॑ने । 
12) ए॒ने॒ अ॒ज॒न॒ द॒ज॒न॒ दे॒ने॒ ए॒ने॒ अ॒ज॒न॒त् । 
12) ए॒ने॒ इत्ये॑ने । 
13) अ॒ज॒न॒-न्नन्न॑माने॒ नन्न॑माने अजनदजन॒-न्नन्न॑माने । 
14) नन्न॑माने॒ इति॒ नन्न॑माने । 
15) य॒देदि-द्य॒दा य॒देत् । 
16) इदन्ता॒ अन्ता॒ इदिदन्ताः᳚ । 
17) अन्ता॒ अद॑दृग्ंह॒न्ता द॑दृग्ंह॒न्ता न्ता॒ अन्ता॒ अद॑दृग्ंहन्त । 
18) अद॑दृग्ंहन्त॒ पूर्वे॒ पूर्वे॒ अद॑दृग्ंह॒न्ता द॑दृग्ंहन्त॒ पूर्वे᳚ । 
19) पूर्व॒ आदा-त्पूर्वे॒ पूर्व॒ आत् । 
20) आदि दिदा दादित् । 
21) इ-द्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी इदि-द्द्यावा॑पृथि॒वी । 
22) द्यावा॑पृथि॒वी अ॑प्रथेता मप्रथेता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑प्रथेताम् । 
22) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
23) अ॒प्र॒थे॒ता॒मित्य॑प्रथेताम् । 
24) वि॒श्वत॑श्चक्षु रु॒तोत वि॒श्वत॑श्चक्षु-र्वि॒श्वत॑श्चक्षु रु॒त । 
24) वि॒श्वत॑श्चक्षु॒रिति॑ वि॒श्वतः॑ - च॒क्षुः॒ । 
25) उ॒त वि॒श्वतो॑मुखो वि॒श्वतो॑मुख उ॒तोत वि॒श्वतो॑मुखः । 
26) वि॒श्वतो॑मुखो वि॒श्वतो॑हस्तो वि॒श्वतो॑हस्तो वि॒श्वतो॑मुखो वि॒श्वतो॑मुखो वि॒श्वतो॑हस्तः । 
26) वि॒श्वतो॑मुख॒ इति॑ वि॒श्वतः॑ - मु॒खः॒ । 
27) वि॒श्वतो॑हस्त उ॒तोत वि॒श्वतो॑हस्तो वि॒श्वतो॑हस्त उ॒त । 
27) वि॒श्वतो॑हस्त॒ इति॑ वि॒श्वतः॑ - ह॒स्तः॒ । 
28) उ॒त वि॒श्वत॑स्पा-द्वि॒श्वत॑स्पा दु॒तोत वि॒श्वत॑स्पात् । 
29) वि॒श्वत॑स्पा॒दिति॑ वि॒श्वतः॑ - पा॒त् । 
30) स-म्बा॒हुभ्या᳚-म्बा॒हुभ्या॒ग्ं॒ सग्ं स-म्बा॒हुभ्या᳚म् । 
31) बा॒हुभ्या॒-न्नम॑ति॒ नम॑ति बा॒हुभ्या᳚-म्बा॒हुभ्या॒-न्नम॑ति । 
31) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 
32) नम॑ति॒ सग्ं स-न्नम॑ति॒ नम॑ति॒ सम् । 
33) स-म्पत॑त्रैः॒ पत॑त्रै॒-स्सग्ं स-म्पत॑त्रैः । 
34) पत॑त्रै॒-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी पत॑त्रैः॒ पत॑त्रै॒-र्द्यावा॑पृथि॒वी । 
35) द्यावा॑पृथि॒वी ज॒नय॑न् ज॒नय॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ज॒नयन्न्॑ । 
35) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
36) ज॒नय॑-न्दे॒वो दे॒वो ज॒नय॑न् ज॒नय॑-न्दे॒वः । 
37) दे॒व एक॒ एको॑ दे॒वो दे॒व एकः॑ । 
38) एक॒ इत्येकः॑ । 
39) किग्ग् स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग् स्वि॑त् । 
40) स्वि॒दा॒सी॒ दा॒सी॒-थ्स्वि॒-थ्स्वि॒दा॒सी॒त् । 
41) आ॒सी॒द॒ धि॒ष्ठान॑ मधि॒ष्ठान॑ मासी दासी दधि॒ष्ठान᳚म् । 
42) अ॒धि॒ष्ठान॑ मा॒रम्भ॑ण मा॒रम्भ॑ण मधि॒ष्ठान॑ मधि॒ष्ठान॑ मा॒रम्भ॑णम् । 
42) अ॒धि॒ष्ठान॒मित्य॑धि - स्थान᳚म् । 
43) आ॒रम्भ॑ण-ङ्कत॒म-त्क॑त॒म दा॒रम्भ॑ण मा॒रम्भ॑ण-ङ्कत॒मत् । 
43) आ॒रम्भ॑ण॒मित्या᳚ - रम्भ॑णम् । 
44) क॒त॒म-थ्स्वि॑-थ्स्वि-त्कत॒म-त्क॑त॒म-थ्स्वि॑त् । 
45) स्वि॒-त्कि-ङ्किग्ग् स्वि॑-थ्स्वि॒-त्किम् । 
46) कि मा॑सी दासी॒-त्कि-ङ्कि मा॑सीत् । 
47) आ॒सी॒दित्या॑सीत् । 
48) यदी॒ भूमि॒-म्भूमिं॒-यँदि॒ यदी॒ भूमि᳚म् । 
49) भूमि॑-ञ्ज॒नय॑न् ज॒नय॒-न्भूमि॒-म्भूमि॑-ञ्ज॒नयन्न्॑ । 
50) ज॒नय॑न् वि॒श्वक॑र्मा वि॒श्वक॑र्मा ज॒नय॑न् ज॒नय॑न् वि॒श्वक॑र्मा । 
॥ 9 ॥ (50/59)
1) वि॒श्वक॑र्मा॒ वि वि वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ वि । 
1) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
2) वि द्या-न्द्यां-विँ वि द्याम् । 
3) द्या मौर्णो॒ दौर्णो॒-द्द्या-न्द्या मौर्णो᳚त् । 
4) और्णो᳚-न्महि॒ना म॑हि॒नौर्णो॒ दौर्णो᳚-न्महि॒ना । 
5) म॒हि॒ना वि॒श्वच॑क्षा वि॒श्वच॑क्षा महि॒ना म॑हि॒ना वि॒श्वच॑क्षाः । 
6) वि॒श्वच॑क्षा॒ इति॑ वि॒श्व - च॒क्षाः॒ । 
7) किग्ग् स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग् स्वि॑त् । 
8) स्वि॒-द्वनं॒-वँनग्ग्॑ स्वि-थ्स्वि॒-द्वन᳚म् । 
9) वन॒-ङ्कः को वनं॒-वँन॒-ङ्कः । 
10) क उ॑ वु॒ कः क उ॑ । 
11) उ॒ स स उ॑ वु॒ सः । 
12) स वृ॒क्षो वृ॒क्ष-स्स स वृ॒क्षः । 
13) वृ॒क्ष आ॑सी दासी-द्वृ॒क्षो वृ॒क्ष आ॑सीत् । 
14) आ॒सी॒-द्यतो॒ यत॑ आसी दासी॒-द्यतः॑ । 
15) यतो॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी यतो॒ यतो॒ द्यावा॑पृथि॒वी । 
16) द्यावा॑पृथि॒वी नि॑ष्टत॒क्षु-र्नि॑ष्टत॒क्षु-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । 
16) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
17) नि॒ष्ट॒त॒क्षुरिति॑ निः - त॒त॒क्षुः । 
18) मनी॑षिणो॒ मन॑सा॒ मन॑सा॒ मनी॑षिणो॒ मनी॑षिणो॒ मन॑सा । 
19) मन॑सा पृ॒च्छत॑ पृ॒च्छत॒ मन॑सा॒ मन॑सा पृ॒च्छत॑ । 
20) पृ॒च्छते दि-त्पृ॒च्छत॑ पृ॒च्छतेत् । 
21) इदु॑ वु॒ विदिदु॑ । 
22) उ॒ त-त्तदू॒ तत् । 
23) त-द्य-द्य-त्त-त्त-द्यत् । 
24) यद॒द्ध्य ति॑ष्ठ द॒द्ध्यति॑ष्ठ॒-द्य-द्यद॒द्ध्यति॑ष्ठत् । 
25) अ॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि॒ भुव॑ना न्य॒द्ध्यति॑ष्ठ द॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि । 
25) अ॒द्ध्यति॑ष्ठ॒दित्य॑धि - अति॑ष्ठत् । 
26) भुव॑नानि धा॒रय॑-न्धा॒रय॒-न्भुव॑नानि॒ भुव॑नानि धा॒रयन्न्॑ । 
27) धा॒रय॒न्निति॑ धा॒रयन्न्॑ । 
28) या ते॑ ते॒ या या ते᳚ । 
29) ते॒ धामा॑नि॒ धामा॑नि ते ते॒ धामा॑नि । 
30) धामा॑नि पर॒माणि॑ पर॒माणि॒ धामा॑नि॒ धामा॑नि पर॒माणि॑ । 
31) प॒र॒माणि॒ या या प॑र॒माणि॑ पर॒माणि॒ या । 
32) या ऽव॒मा ऽव॒मा या या ऽव॒मा । 
33) अ॒व॒मा या या ऽव॒मा ऽव॒मा या । 
34) या म॑द्ध्य॒मा म॑द्ध्य॒मा या या म॑द्ध्य॒मा । 
35) म॒द्ध्य॒मा वि॑श्वकर्मन्. विश्वकर्म-न्मद्ध्य॒मा म॑द्ध्य॒मा वि॑श्वकर्मन्न् । 
36) वि॒श्व॒क॒र्म॒-न्नु॒तोत वि॑श्वकर्मन्. विश्वकर्म-न्नु॒त । 
36) वि॒श्व॒क॒र्म॒न्निति॑ विश्व - क॒र्म॒न्न् । 
37) उ॒ते मेमोतोते मा । 
38) इ॒मेती॒मा । 
39) शिक्षा॒ सखि॑भ्य॒-स्सखि॑भ्य॒-श्शिक्ष॒ शिक्षा॒ सखि॑भ्यः । 
40) सखि॑भ्यो ह॒विषि॑ ह॒विषि॒ सखि॑भ्य॒-स्सखि॑भ्यो ह॒विषि॑ । 
40) सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ । 
41) ह॒विषि॑ स्वधाव-स्स्वधावो ह॒विषि॑ ह॒विषि॑ स्वधावः । 
42) स्व॒धा॒व॒-स्स्व॒यग्ग् स्व॒यग्ग् स्व॑धाव-स्स्वधाव-स्स्व॒यम् । 
42) स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । 
43) स्व॒यं-यँ॑जस्व यजस्व स्व॒यग्ग् स्व॒यं-यँ॑जस्व । 
44) य॒ज॒स्व॒ त॒नुव॑-न्त॒नुवं॑-यँजस्व यजस्व त॒नुव᳚म् । 
45) त॒नुव॑-ञ्जुषा॒णो जु॑षा॒णस्त॒नुव॑-न्त॒नुव॑-ञ्जुषा॒णः । 
46) जु॒षा॒ण इति॑ जुषा॒णः । 
47) वा॒च स्पति॒-म्पतिं॑-वाँ॒चो वा॒च स्पति᳚म् । 
48) पतिं॑-विँ॒श्वक॑र्माणं-विँ॒श्वक॑र्माण॒-म्पति॒-म्पतिं॑-विँ॒श्वक॑र्माणम् । 
49) वि॒श्वक॑र्माण मू॒तय॑ ऊ॒तये॑ वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण मू॒तये᳚ । 
49) वि॒श्वक॑र्माण॒मिति॑ वि॒श्व - क॒र्मा॒ण॒म् । 
50) ऊ॒तये॑ मनो॒युज॑-म्मनो॒युज॑ मू॒तय॑ ऊ॒तये॑ मनो॒युज᳚म् । 
॥ 10 ॥ (50/57)
1) म॒नो॒युजं॒-वाँजे॒ वाजे॑ मनो॒युज॑-म्मनो॒युजं॒-वाँजे᳚ । 
1) म॒नो॒युज॒मिति॑ मनः - युज᳚म् । 
2) वाजे॑ अ॒द्याद्य वाजे॒ वाजे॑ अ॒द्य । 
3) अ॒द्या हु॑वेम हुवेमा॒द्याद्या हु॑वेम । 
4) हु॒वे॒मेति॑ हुवेम । 
5) स नो॑ न॒-स्स स नः॑ । 
6) नो॒ नेदि॑ष्ठा॒ नेदि॑ष्ठा नो नो॒ नेदि॑ष्ठा । 
7) नेदि॑ष्ठा॒ हव॑नानि॒ हव॑नानि॒ नेदि॑ष्ठा॒ नेदि॑ष्ठा॒ हव॑नानि । 
8) हव॑नानि जोषते जोषते॒ हव॑नानि॒ हव॑नानि जोषते । 
9) जो॒ष॒ते॒ वि॒श्वश॑म्भू-र्वि॒श्वश॑म्भू-र्जोषते जोषते वि॒श्वश॑म्भूः । 
10) वि॒श्वश॑म्भू॒ रव॒से ऽव॑से वि॒श्वश॑म्भू-र्वि॒श्वश॑म्भू॒ रव॑से । 
10) वि॒श्वश॑म्भू॒रिति॑ वि॒श्व - श॒म्भूः॒ । 
11) अव॑से सा॒धुक॑र्मा सा॒धुक॒र्मा ऽव॒से ऽव॑से सा॒धुक॑र्मा । 
12) सा॒धुक॒र्मेति॑ सा॒धु - क॒र्मा॒ । 
13) विश्व॑कर्मन्. ह॒विषा॑ ह॒विषा॒ विश्व॑कर्म॒न्॒. विश्व॑कर्मन्. ह॒विषा᳚ । 
13) विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । 
14) ह॒विषा॑ वावृधा॒नो वा॑वृधा॒नो ह॒विषा॑ ह॒विषा॑ वावृधा॒नः । 
15) वा॒वृ॒धा॒न-स्स्व॒यग्ग् स्व॒यं-वाँ॑वृधा॒नो वा॑वृधा॒न-स्स्व॒यम् । 
16) स्व॒यं-यँ॑जस्व यजस्व स्व॒यग्ग् स्व॒यं-यँ॑जस्व । 
17) य॒ज॒स्व॒ त॒नुव॑-न्त॒नुवं॑-यँजस्व यजस्व त॒नुव᳚म् । 
18) त॒नुव॑-ञ्जुषा॒णो जु॑षा॒ण स्त॒नुव॑-न्त॒नुव॑-ञ्जुषा॒णः । 
19) जु॒षा॒ण इति॑ जुषा॒णः । 
20) मुह्य॑ न्त्व॒न्ये अ॒न्ये मुह्य॑न्तु॒ मुह्य॑ न्त्व॒न्ये । 
21) अ॒न्ये अ॒भितो॑ अ॒भितो॑ अ॒न्ये अ॒न्ये अ॒भितः॑ । 
22) अ॒भितः॑ स॒पत्ना᳚-स्स॒पत्ना॑ अ॒भितो॑ अ॒भितः॑ स॒पत्नाः᳚ । 
23) स॒पत्ना॑ इ॒हेह स॒पत्ना᳚-स्स॒पत्ना॑ इ॒ह । 
24) इ॒हास्माक॑ म॒स्माक॑ मि॒हे हास्माक᳚म् । 
25) अ॒स्माक॑-म्म॒घवा॑ म॒घवा॒ ऽस्माक॑ म॒स्माक॑-म्म॒घवा᳚ । 
26) म॒घवा॑ सू॒रि-स्सू॒रि-र्म॒घवा॑ म॒घवा॑ सू॒रिः । 
26) म॒घवेति॑ म॒घ - वा॒ । 
27) सू॒रिर॑ स्त्वस्तु सू॒रि-स्सू॒रि र॑स्तु । 
28) अ॒स्त्वित्य॑स्तु । 
29) विश्व॑कर्मन्. ह॒विषा॑ ह॒विषा॒ विश्व॑कर्म॒न्॒. विश्व॑कर्मन्. ह॒विषा᳚ । 
29) विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । 
30) ह॒विषा॒ वर्ध॑नेन॒ वर्ध॑नेन ह॒विषा॑ ह॒विषा॒ वर्ध॑नेन । 
31) वर्ध॑नेन त्रा॒तार॑-न्त्रा॒तारं॒-वँर्ध॑नेन॒ वर्ध॑नेन त्रा॒तार᳚म् । 
32) त्रा॒तार॒ मिन्द्र॒ मिन्द्र॑-न्त्रा॒तार॑-न्त्रा॒तार॒ मिन्द्र᳚म् । 
33) इन्द्र॑ मकृणो रकृणो॒ रिन्द्र॒ मिन्द्र॑ मकृणोः । 
34) अ॒कृ॒णो॒ र॒व॒द्ध्य म॑व॒द्ध्य म॑कृणो रकृणो रव॒द्ध्यम् । 
35) अ॒व॒द्ध्यमित्य॑व॒ध्यम् । 
36) तस्मै॒ विशो॒ विश॒ स्तस्मै॒ तस्मै॒ विशः॑ । 
37) विश॒-स्सग्ं सं-विँशो॒ विश॒-स्सम् । 
38) स म॑नमन्ता नमन्त॒ सग्ं स म॑नमन्त । 
39) अ॒न॒म॒न्त॒ पू॒र्वीः पू॒र्वी र॑नमन्ता नमन्त पू॒र्वीः । 
40) पू॒र्वी र॒य म॒य-म्पू॒र्वीः पू॒र्वी र॒यम् । 
41) अ॒य मु॒ग्र उ॒ग्रो॑ ऽय म॒य मु॒ग्रः । 
42) उ॒ग्रो वि॑ह॒व्यो॑ विह॒व्य॑ उ॒ग्र उ॒ग्रो वि॑ह॒व्यः॑ । 
43) वि॒ह॒व्यो॑ यथा॒ यथा॑ विह॒व्यो॑ विह॒व्यो॑ यथा᳚ । 
43) वि॒ह॒व्य॑ इति॑ वि - ह॒व्यः॑ । 
44) यथा ऽस॒ दस॒-द्यथा॒ यथा ऽस॑त् । 
45) अस॒दित्यस॑त् । 
46) स॒मु॒द्राय॑ व॒युना॑य व॒युना॑य समु॒द्राय॑ समु॒द्राय॑ व॒युना॑य । 
47) व॒युना॑य॒ सिन्धू॑ना॒ग्ं॒ सिन्धू॑नां-वँ॒युना॑य व॒युना॑य॒ सिन्धू॑नाम् । 
48) सिन्धू॑ना॒-म्पत॑ये॒ पत॑ये॒ सिन्धू॑ना॒ग्ं॒ सिन्धू॑ना॒-म्पत॑ये । 
49) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ । 
50) नम॒ इति॒ नमः॑ । 
51) न॒दीना॒ग्ं॒ सर्वा॑सा॒ग्ं॒ सर्वा॑सा-न्न॒दीना᳚-न्न॒दीना॒ग्ं॒ सर्वा॑साम् । 
52) सर्वा॑सा-म्पि॒त्रे पि॒त्रे सर्वा॑सा॒ग्ं॒ सर्वा॑सा-म्पि॒त्रे । 
53) पि॒त्रे जु॑हु॒त जु॑हु॒त पि॒त्रे पि॒त्रे जु॑हु॒त । 
54) जु॒हु॒ता वि॒श्वक॑र्मणे वि॒श्वक॑र्मणे जुहु॒त जु॑हु॒ता वि॒श्वक॑र्मणे । 
55) वि॒श्वक॑र्मणे॒ विश्वा॒ विश्वा॑ वि॒श्वक॑र्मणे वि॒श्वक॑र्मणे॒ विश्वा᳚ । 
55) वि॒श्वक॑र्मण॒ इति॑ वि॒श्व - क॒र्म॒णे॒ । 
56) विश्वा ऽहा ऽहा॒ विश्वा॒ विश्वा ऽहा᳚ । 
57) अहा ऽम॑र्त्य॒ मम॑र्त्य॒ महा ऽहा ऽम॑र्त्यम् । 
58) अम॑र्त्यग्ं ह॒विर्-ह॒वि रम॑र्त्य॒ मम॑र्त्यग्ं ह॒विः । 
59) ह॒विरिति॑ ह॒विः । 
॥ 11 ॥ (59/66)
॥ अ. 2 ॥
1) उदे॑न मेन॒ मुदुदे॑नम् । 
2) ए॒न॒ मु॒त्त॒रा मु॑त्त॒रा मे॑न मेन मुत्त॒राम् । 
3) उ॒त्त॒रा-न्न॑य नयोत्त॒रा मु॑त्त॒रा-न्न॑य । 
3) उ॒त्त॒रामित्यु॑त् - त॒राम् । 
4) न॒याग्ने ऽग्ने॑ नय न॒याग्ने᳚ । 
5) अग्ने॑ घृतेन घृते॒नाग्ने ऽग्ने॑ घृतेन । 
6) घृ॒ते॒ना॒ हु॒ता॒ हु॒त॒ घृ॒ते॒न॒ घृ॒ते॒ना॒ हु॒त॒ । 
7) आ॒हु॒तेत्या᳚ - हु॒त॒ । 
8) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 
9) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् । 
10) सग्ं सृ॑ज सृज॒ सग्ं सग्ं सृ॑ज । 
11) सृ॒ज॒ प्र॒जया᳚ प्र॒जया॑ सृज सृज प्र॒जया᳚ । 
12) प्र॒जया॑ च च प्र॒जया᳚ प्र॒जया॑ च । 
12) प्र॒जयेति॑ प्र - जया᳚ । 
13) च॒ धने॑न॒ धने॑न च च॒ धने॑न । 
14) धने॑न च च॒ धने॑न॒ धने॑न च । 
15) चेति॑ च । 
16) इन्द्रे॒ ममि॒म मिन्द्रे न्द्रे॒मम् । 
17) इ॒म-म्प्र॑त॒रा-म्प्र॑त॒रा मि॒म मि॒म-म्प्र॑त॒राम् । 
18) प्र॒त॒रा-ङ्कृ॑धि कृधि प्रत॒रा-म्प्र॑त॒रा-ङ्कृ॑धि । 
18) प्र॒त॒रामिति॑ प्र - त॒राम् । 
19) कृ॒धि॒ स॒जा॒तानाग्ं॑ सजा॒ताना᳚-ङ्कृधि कृधि सजा॒ताना᳚म् । 
20) स॒जा॒ताना॑ मस दस-थ्सजा॒तानाग्ं॑ सजा॒ताना॑ मसत् । 
20) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । 
21) अ॒स॒-द्व॒शी व॒श्य॑स दस-द्व॒शी । 
22) व॒शीति॑ व॒शी । 
23) स मे॑न मेन॒ग्ं॒ सग्ं स मे॑नम् । 
24) ए॒नं॒-वँर्च॑सा॒ वर्च॑सैन मेनं॒-वँर्च॑सा । 
25) वर्च॑सा सृज सृज॒ वर्च॑सा॒ वर्च॑सा सृज । 
26) सृ॒ज॒ दे॒वेभ्यो॑ दे॒वेभ्यः॑ सृज सृज दे॒वेभ्यः॑ । 
27) दे॒वेभ्यो॑ भाग॒धा भा॑ग॒धा दे॒वेभ्यो॑ दे॒वेभ्यो॑ भाग॒धाः । 
28) भा॒ग॒धा अ॑स दस-द्भाग॒धा भा॑ग॒धा अ॑सत् । 
28) भा॒ग॒धा इति॑ भाग - धाः । 
29) अ॒स॒दित्य॑सत् । 
30) यस्य॑ कु॒र्मः कु॒र्मो यस्य॒ यस्य॑ कु॒र्मः । 
31) कु॒र्मो ह॒विर्-ह॒विः कु॒र्मः कु॒र्मो ह॒विः । 
32) ह॒वि-र्गृ॒हे गृ॒हे ह॒विर्-ह॒वि-र्गृ॒हे । 
33) गृ॒हे त-न्त-ङ्गृ॒हे गृ॒हे तम् । 
34) त म॑ग्ने अग्ने॒ त-न्त म॑ग्ने । 
35) अ॒ग्ने॒ व॒र्ध॒य॒ व॒र्ध॒या॒ग्ने॒ अ॒ग्ने॒ व॒र्ध॒य॒ । 
36) व॒र्ध॒या॒ त्व-न्त्वं-वँ॑र्धय वर्धया॒ त्वम् । 
37) त्वमिति॒ त्वम् । 
38) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः । 
39) दे॒वा अध्यधि॑ दे॒वा दे॒वा अधि॑ । 
40) अधि॑ ब्रव-न्ब्रव॒-न्नध्यधि॑ ब्रवन्न् । 
41) ब्र॒व॒-न्न॒य म॒य-म्ब्र॑व-न्ब्रव-न्न॒यम् । 
42) अ॒य-ञ्च॑ चा॒य म॒य-ञ्च॑ । 
43) च॒ ब्रह्म॑णो॒ ब्रह्म॑णश्च च॒ ब्रह्म॑णः । 
44) ब्रह्म॑ण॒ स्पति॒ष् पति॒-र्ब्रह्म॑णो॒ ब्रह्म॑ण॒ स्पतिः॑ । 
45) पति॒रिति॒ पतिः॑ । 
46) उदु॑ वु॒ वुदुदु॑ । 
47) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 
48) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ । 
49) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 
50) दे॒वा अग्ने ऽग्ने॑ दे॒वा दे॒वा अग्ने᳚ । 
॥ 12 ॥ (50/55)
1) अग्ने॒ भर॑न्तु॒ भर॒ न्त्वग्ने ऽग्ने॒ भर॑न्तु । 
2) भर॑न्तु॒ चित्ति॑भि॒ श्चित्ति॑भि॒-र्भर॑न्तु॒ भर॑न्तु॒ चित्ति॑भिः । 
3) चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ । 
4) स नो॑ न॒-स्स स नः॑ । 
5) नो॒ भ॒व॒ भ॒व॒ नो॒ नो॒ भ॒व॒ । 
6) भ॒व॒ शि॒वत॑म-श्शि॒वत॑मो भव भव शि॒वत॑मः । 
7) शि॒वत॑म-स्सु॒प्रती॑क-स्सु॒प्रती॑क-श्शि॒वत॑म-श्शि॒वत॑म-स्सु॒प्रती॑कः । 
7) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । 
8) सु॒प्रती॑को वि॒भाव॑सु-र्वि॒भाव॑सु-स्सु॒प्रती॑क-स्सु॒प्रती॑को वि॒भाव॑सुः । 
8) सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । 
9) वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ । 
10) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ । 
11) दिशो॒ दैवी॒-र्दैवी॒-र्दिशो॒ दिशो॒ दैवीः᳚ । 
12) दैवी᳚-र्य॒ज्ञं-यँ॒ज्ञ-न्दैवी॒-र्दैवी᳚-र्य॒ज्ञम् । 
13) य॒ज्ञ म॑व न्त्ववन्तु य॒ज्ञं-यँ॒ज्ञ म॑वन्तु । 
14) अ॒व॒न्तु॒ दे॒वी-र्दे॒वी र॑व न्त्ववन्तु दे॒वीः । 
15) दे॒वी रपाप॑ दे॒वी-र्दे॒वी रप॑ । 
16) अपाम॑ति॒ मम॑ति॒ मपापाम॑तिम् । 
17) अम॑ति-न्दुर्म॒ति-न्दु॑र्म॒ति मम॑ति॒ मम॑ति-न्दुर्म॒तिम् । 
18) दु॒र्म॒ति-म्बाध॑माना॒ बाध॑माना दुर्म॒ति-न्दु॑र्म॒ति-म्बाध॑मानाः । 
18) दु॒र्म॒तिमिति॑ दुः - म॒तिम् । 
19) बाध॑माना॒ इति॒ बाध॑मानाः । 
20) रा॒य स्पोषे॒ पोषे॑ रा॒यो रा॒य स्पोषे᳚ । 
21) पोषे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्पोषे॒ पोषे॑ य॒ज्ञप॑तिम् । 
22) य॒ज्ञप॑ति मा॒भज॑न्ती रा॒भज॑न्ती-र्य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मा॒भज॑न्तीः । 
22) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 
23) आ॒भज॑न्ती॒रित्या᳚ - भज॑न्तीः । 
24) रा॒य स्पोषे॒ पोषे॑ रा॒यो रा॒य स्पोषे᳚ । 
25) पोषे॒ अध्यधि॒ पोषे॒ पोषे॒ अधि॑ । 
26) अधि॑ य॒ज्ञो य॒ज्ञो अध्यधि॑ य॒ज्ञः । 
27) य॒ज्ञो अ॑स्था दस्था-द्य॒ज्ञो य॒ज्ञो अ॑स्थात् । 
28) अ॒स्था॒-थ्समि॑द्धे॒ समि॑द्धे अस्था दस्था॒-थ्समि॑द्धे । 
29) समि॑द्धे अ॒ग्ना व॒ग्नौ समि॑द्धे॒ समि॑द्धे अ॒ग्नौ । 
29) समि॑द्ध॒ इति॒ सं - इ॒द्धे॒ । 
30) अ॒ग्ना वध्यध्य॒ग्ना व॒ग्ना वधि॑ । 
31) अधि॑ मामहा॒नो मा॑महा॒नो अध्यधि॑ मामहा॒नः । 
32) मा॒म॒हा॒न इति॑ मामहा॒नः । 
33) उ॒क्थप॑त्र॒ ईड्य॒ ईड्य॑ उ॒क्थप॑त्र उ॒क्थप॑त्र॒ ईड्यः॑ । 
33) उ॒क्थप॑त्र॒ इत्यु॒क्थ - प॒त्रः॒ । 
34) ईड्यो॑ गृभी॒तो गृ॑भी॒त ईड्य॒ ईड्यो॑ गृभी॒तः । 
35) गृ॒भी॒त स्त॒प्त-न्त॒प्त-ङ्गृ॑भी॒तो गृ॑भी॒त स्त॒प्तम् । 
36) त॒प्त-ङ्घ॒र्म-ङ्घ॒र्म-न्त॒प्त-न्त॒प्त-ङ्घ॒र्मम् । 
37) घ॒र्म-म्प॑रि॒गृह्य॑ परि॒गृह्य॑ घ॒र्म-ङ्घ॒र्म-म्प॑रि॒गृह्य॑ । 
38) प॒रि॒गृह्या॑ यजन्ता यजन्त परि॒गृह्य॑ परि॒गृह्या॑ यजन्त । 
38) प॒रि॒गृह्येति॑ परि - गृह्य॑ । 
39) अ॒य॒ज॒न्तेत्य॑यजन्त । 
40) ऊ॒र्जा य-द्यदू॒र्जोर्जा यत् । 
41) य-द्य॒ज्ञं-यँ॒ज्ञं-यँ-द्य-द्य॒ज्ञम् । 
42) य॒ज्ञ मश॑म॒न्ता श॑मन्त य॒ज्ञं-यँ॒ज्ञ मश॑मन्त । 
43) अश॑मन्त दे॒वा दे॒वा अश॑म॒न्ता श॑मन्त दे॒वाः । 
44) दे॒वा दैव्या॑य॒ दैव्या॑य दे॒वा दे॒वा दैव्या॑य । 
45) दैव्या॑य ध॒र्त्रे ध॒र्त्रे दैव्या॑य॒ दैव्या॑य ध॒र्त्रे । 
46) ध॒र्त्रे जोष्ट्रे॒ जोष्ट्रे॑ ध॒र्त्रे ध॒र्त्रे जोष्ट्रे᳚ । 
47) जोष्ट्र॒ इति॒ जोष्ट्रे᳚ । 
48) दे॒व॒श्री-श्श्रीम॑णा॒-श्श्रीम॑णा देव॒श्री-र्दे॑व॒श्री-श्श्रीम॑णाः । 
48) दे॒व॒श्रीरिति॑ देव - श्रीः । 
49) श्रीम॑णा-श्श॒तप॑या-श्श॒तप॑या॒-श्श्रीम॑णा॒-श्श्रीम॑णा-श्श॒तप॑याः । 
49) श्रीम॑णा॒ इति॒ श्री - म॒नाः॒ । 
50) श॒तप॑याः परि॒गृह्य॑ परि॒गृह्य॑ श॒तप॑या-श्श॒तप॑याः परि॒गृह्य॑ । 
50) श॒तप॑या॒ इति॑ श॒त - प॒याः॒ । 
॥ 13 ॥ (50/60)
1) प॒रि॒गृह्य॑ दे॒वा दे॒वाः प॑रि॒गृह्य॑ परि॒गृह्य॑ दे॒वाः । 
1) प॒रि॒गृह्येति॑ परि - गृह्य॑ । 
2) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् । 
3) य॒ज्ञ मा॑य-न्नायन्. य॒ज्ञं-यँ॒ज्ञ मा॑यन्न् । 
4) आ॒य॒न्नित्या॑यन्न् । 
5) सूर्य॑रश्मि॒र्॒ हरि॑केशो॒ हरि॑केश॒-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒र्॒ हरि॑केशः । 
5) सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ । 
6) हरि॑केशः पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धरि॑केशो॒ हरि॑केशः पु॒रस्ता᳚त् । 
6) हरि॑केश॒ इति॒ हरि॑ - के॒शः॒ । 
7) पु॒रस्ता᳚-थ्सवि॒ता स॑वि॒ता पु॒रस्ता᳚-त्पु॒रस्ता᳚-थ्सवि॒ता । 
8) स॒वि॒ता ज्योति॒-र्ज्योतिः॑ सवि॒ता स॑वि॒ता ज्योतिः॑ । 
9) ज्योति॒ रुदुज् ज्योति॒-र्ज्योति॒ रुत् । 
10) उद॑याग्ं अया॒ग्ं॒ उदु द॑यान् । 
11) अ॒या॒ग्ं॒ अज॑स्र॒ मज॑स्र मयाग्ं अया॒ग्ं॒ अज॑स्रम् । 
12) अज॑स्र॒मित्यज॑स्रम् । 
13) तस्य॑ पू॒षा पू॒षा तस्य॒ तस्य॑ पू॒षा । 
14) पू॒षा प्र॑स॒व-म्प्र॑स॒व-म्पू॒षा पू॒षा प्र॑स॒वम् । 
15) प्र॒स॒वं-याँ॑ति याति प्रस॒व-म्प्र॑स॒वं-याँ॑ति । 
15) प्र॒स॒वमिति॑ प्र - स॒वम् । 
16) या॒ति॒ दे॒वो दे॒वो या॑ति याति दे॒वः । 
17) दे॒व-स्स॒म्पश्यन्᳚ थ्स॒म्पश्य॑-न्दे॒वो दे॒व-स्स॒म्पश्यन्न्॑ । 
18) स॒म्पश्य॒न्॒. विश्वा॒ विश्वा॑ स॒म्पश्यन्᳚ थ्स॒म्पश्य॒न्॒. विश्वा᳚ । 
18) स॒म्पश्य॒न्निति॑ सं - पश्यन्न्॑ । 
19) विश्वा॒ भुव॑नानि॒ भुव॑नानि॒ विश्वा॒ विश्वा॒ भुव॑नानि । 
20) भुव॑नानि गो॒पा गो॒पा भुव॑नानि॒ भुव॑नानि गो॒पाः । 
21) गो॒पा इति॑ गो - पाः । 
22) दे॒वा दे॒वेभ्यो॑ दे॒वेभ्यो॑ दे॒वा दे॒वा दे॒वेभ्यः॑ । 
23) दे॒वेभ्यो॑ अद्ध्व॒र्यन्तो॑ अद्ध्व॒र्यन्तो॑ दे॒वेभ्यो॑ दे॒वेभ्यो॑ अद्ध्व॒र्यन्तः॑ । 
24) अ॒द्ध्व॒र्यन्तो॑ अस्थु रस्थु रद्ध्व॒र्यन्तो॑ अद्ध्व॒र्यन्तो॑ अस्थुः । 
25) अ॒स्थु॒-र्वी॒तं-वीँ॒त म॑स्थु रस्थु-र्वी॒तम् । 
26) वी॒तग्ं श॑मि॒त्रे श॑मि॒त्रे वी॒तं-वीँ॒तग्ं श॑मि॒त्रे । 
27) श॒मि॒त्रे श॑मि॒ता श॑मि॒ता श॑मि॒त्रे श॑मि॒त्रे श॑मि॒ता । 
28) श॒मि॒ता य॒जद्ध्यै॑ य॒जद्ध्यै॑ शमि॒ता श॑मि॒ता य॒जद्ध्यै᳚ । 
29) य॒जद्ध्या॒ इति॑ य॒जद्ध्यै᳚ । 
30) तु॒रीयो॑ य॒ज्ञो य॒ज्ञ स्तु॒रीय॑ स्तु॒रीयो॑ य॒ज्ञः । 
31) य॒ज्ञो यत्र॒ यत्र॑ य॒ज्ञो य॒ज्ञो यत्र॑ । 
32) यत्र॑ ह॒व्यग्ं ह॒व्यं-यँत्र॒ यत्र॑ ह॒व्यम् । 
33) ह॒व्य मेत्येति॑ ह॒व्यग्ं ह॒व्य मेति॑ । 
34) एति॒ तत॒ स्तत॒ एत्येति॒ ततः॑ । 
35) ततः॑ पाव॒काः पा॑व॒का स्तत॒ स्ततः॑ पाव॒काः । 
36) पा॒व॒का आ॒शिष॑ आ॒शिषः॑ पाव॒काः पा॑व॒का आ॒शिषः॑ । 
37) आ॒शिषो॑ नो न आ॒शिष॑ आ॒शिषो॑ नः । 
37) आ॒शिष॒ इत्या᳚ - शिषः॑ । 
38) नो॒ जु॒ष॒न्ता॒-ञ्जु॒ष॒न्ता॒न्नो॒ नो॒ जु॒ष॒न्ता॒म् । 
39) जु॒ष॒न्ता॒मिति॑ जुषन्ताम् । 
40) वि॒मान॑ ए॒ष ए॒ष वि॒मानो॑ वि॒मान॑ ए॒षः । 
40) वि॒मान॒ इति॑ वि - मानः॑ । 
41) ए॒ष दि॒वो दि॒व ए॒ष ए॒ष दि॒वः । 
42) दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये᳚ । 
43) मद्ध्य॑ आस्त आस्ते॒ मद्ध्ये॒ मद्ध्य॑ आस्ते । 
44) आ॒स्त॒ आ॒प॒प्रि॒वा ना॑पप्रि॒वा ना᳚स्त आस्त आपप्रि॒वान् । 
45) आ॒प॒प्रि॒वा-न्रोद॑सी॒ रोद॑सी आपप्रि॒वा ना॑पप्रि॒वा-न्रोद॑सी । 
45) आ॒प॒प्रि॒वानित्या᳚ - प॒प्रि॒वान् । 
46) रोद॑सी अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ रोद॑सी॒ रोद॑सी अ॒न्तरि॑क्षम् । 
46) रोद॑सी॒ इति॒ रोद॑सी । 
47) अ॒न्तरि॑क्ष॒मित्य॒न्तरि॑क्षम् । 
48) स वि॒श्वाची᳚-र्वि॒श्वाची॒-स्स स वि॒श्वाचीः᳚ । 
49) वि॒श्वाची॑ र॒भ्य॑भि वि॒श्वाची᳚-र्वि॒श्वाची॑ र॒भि । 
50) अ॒भि च॑ष्टे चष्टे अ॒भ्य॑भि च॑ष्टे । 
॥ 14 ॥ (50/59)
1) च॒ष्टे॒ घृ॒ताची᳚-र्घृ॒ताची᳚ श्चष्टे चष्टे घृ॒ताचीः᳚ । 
2) घृ॒ताची॑ रन्त॒रा ऽन्त॒रा घृ॒ताची᳚-र्घृ॒ताची॑ रन्त॒रा । 
3) अ॒न्त॒रा पूर्व॒-म्पूर्व॑ मन्त॒रा ऽन्त॒रा पूर्व᳚म् । 
4) पूर्व॒ मप॑र॒ मप॑र॒-म्पूर्व॒-म्पूर्व॒ मप॑रम् । 
5) अप॑र-ञ्च॒ चाप॑र॒ मप॑र-ञ्च । 
6) च॒ के॒तु-ङ्के॒तु-ञ्च॑ च के॒तुम् । 
7) के॒तुमिति॑ के॒तुम् । 
8) उ॒क्षा स॑मु॒द्र-स्स॑मु॒द्र उ॒क्षोक्षा स॑मु॒द्रः । 
9) स॒मु॒द्रो अ॑रु॒णो अ॑रु॒ण-स्स॑मु॒द्र-स्स॑मु॒द्रो अ॑रु॒णः । 
10) अ॒रु॒ण-स्सु॑प॒र्ण-स्सु॑प॒र्णो अ॑रु॒णो अ॑रु॒ण-स्सु॑प॒र्णः । 
11) सु॒प॒र्णः पूर्व॑स्य॒ पूर्व॑स्य सुप॒र्ण-स्सु॑प॒र्णः पूर्व॑स्य । 
11) सु॒प॒र्ण इति॑ सु - प॒र्णः । 
12) पूर्व॑स्य॒ योनिं॒-योँनि॒-म्पूर्व॑स्य॒ पूर्व॑स्य॒ योनि᳚म् । 
13) योनि॑-म्पि॒तुः पि॒तु-र्योनिं॒-योँनि॑-म्पि॒तुः । 
14) पि॒तुरा पि॒तुः पि॒तुरा । 
15) आ वि॑वेश विवे॒शा वि॑वेश । 
16) वि॒वे॒शेति॑ विवेश । 
17) मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वः । 
18) दि॒वो निहि॑तो॒ निहि॑तो दि॒वो दि॒वो निहि॑तः । 
19) निहि॑तः॒ पृश्ञिः॒ पृश्ञि॒-र्निहि॑तो॒ निहि॑तः॒ पृश्ञिः॑ । 
19) निहि॑त॒ इति॒ नि - हि॒तः॒ । 
20) पृश्ञि॒ रश्मा ऽश्मा॒ पृश्ञिः॒ पृश्ञि॒ रश्मा᳚ । 
21) अश्मा॒ वि व्यश्मा ऽश्मा॒ वि । 
22) वि च॑क्रमे चक्रमे॒ वि वि च॑क्रमे । 
23) च॒क्र॒मे॒ रज॑सो॒ रज॑स श्चक्रमे चक्रमे॒ रज॑सः । 
24) रज॑सः पाति पाति॒ रज॑सो॒ रज॑सः पाति । 
25) पा॒त्यन्ता॒ वन्तौ॑ पाति पा॒त्यन्तौ᳚ । 
26) अन्ता॒वित्यन्तौ᳚ । 
27) इन्द्रं॒-विँश्वा॒ विश्वा॒ इन्द्र॒ मिन्द्रं॒-विँश्वाः᳚ । 
28) विश्वा॑ अवीवृध-न्नवीवृध॒न्॒. विश्वा॒ विश्वा॑ अवीवृधन्न् । 
29) अ॒वी॒वृ॒ध॒-न्थ्स॒मु॒द्रव्य॑चसग्ं समु॒द्रव्य॑चस मवीवृध-न्नवीवृध-न्थ्समु॒द्रव्य॑चसम् । 
30) स॒मु॒द्रव्य॑चस॒-ङ्गिरो॒ गिरः॑ समु॒द्रव्य॑चसग्ं समु॒द्रव्य॑चस॒-ङ्गिरः॑ । 
30) स॒मु॒द्रव्य॑चस॒मिति॑ समु॒द्र - व्य॒च॒स॒म् । 
31) गिर॒ इति॒ गिरः॑ । 
32) र॒थीत॑मग्ं रथी॒नाग्ं र॑थी॒नाग्ं र॒थीत॑मग्ं र॒थीत॑मग्ं रथी॒नाम् । 
32) र॒थीत॑म॒मिति॑ र॒थि - त॒म॒म् । 
33) र॒थी॒नां-वाँजा॑नां॒-वाँजा॑नाग्ं रथी॒नाग्ं र॑थी॒नां-वाँजा॑नाम् । 
34) वाजा॑ना॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑तिं॒-वाँजा॑नां॒-वाँजा॑ना॒ग्ं॒ सत्प॑तिम् । 
35) सत्प॑ति॒-म्पति॒-म्पति॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् । 
35) सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । 
36) पति॒मिति॒ पति᳚म् । 
37) सु॒म्न॒हू-र्य॒ज्ञो य॒ज्ञ-स्सु॑म्न॒हू-स्सु॑म्न॒हू-र्य॒ज्ञः । 
37) सु॒म्न॒हूरिति॑ सुम्न - हूः । 
38) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् । 
39) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ । 
40) आ च॒ चा च॑ । 
41) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् । 
42) व॒क्ष॒-द्यक्ष॒-द्यक्ष॑-द्वक्ष-द्वक्ष॒-द्यक्ष॑त् । 
43) यक्ष॑ द॒ग्नि र॒ग्नि-र्यक्ष॒-द्यक्ष॑ द॒ग्निः । 
44) अ॒ग्नि-र्दे॒वो दे॒वो अ॒ग्नि र॒ग्नि-र्दे॒वः । 
45) दे॒वो दे॒वा-न्दे॒वा-न्दे॒वो दे॒वो दे॒वान् । 
46) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ । 
47) आ च॒ चा च॑ । 
48) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् । 
49) व॒क्ष॒दिति॑ वक्षत् । 
50) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा । 
51) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ । 
52) प्र॒स॒वे नो᳚द्ग्रा॒भे णो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वे नो᳚द्ग्रा॒भेण॑ । 
52) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । 
53) उ॒द्ग्रा॒भे णोदुदु॑द्ग्रा॒भे णो᳚द्ग्रा॒भेणोत् । 
53) उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ । 
54) उद॑ग्रभी दग्रभी॒ दुदु द॑ग्रभीत् । 
55) अ॒ग्र॒भी॒दित्य॑ग्रभीत् । 
56) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ अथाथा॑ स॒पत्नान्॑ । 
57) स॒पत्ना॒ग्ं॒ इन्द्र॒ इन्द्रः॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ इन्द्रः॑ । 
58) इन्द्रो॑ मे म॒ इन्द्र॒ इन्द्रो॑ मे । 
59) मे॒ नि॒ग्रा॒भेण॑ निग्रा॒भेण॑ मे मे निग्रा॒भेण॑ । 
60) नि॒ग्रा॒भेणा ध॑रा॒ग्ं॒ अध॑रा-न्निग्रा॒भेण॑ निग्रा॒भेणा ध॑रान् । 
60) नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ । 
61) अध॑राग्ं अक-रक॒-रध॑रा॒ग्ं॒ अध॑राग्ं अकः । 
62) अ॒क॒रित्य॑कः । 
63) उ॒द्ग्रा॒भ-ञ्च॑ चोद्ग्रा॒भ मु॑द्ग्रा॒भ-ञ्च॑ । 
63) उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् । 
64) च॒ नि॒ग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ च निग्रा॒भम् । 
65) नि॒ग्रा॒भ-ञ्च॑ च निग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ । 
65) नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् । 
66) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ । 
67) ब्रह्म॑ दे॒वा दे॒वा ब्रह्म॒ ब्रह्म॑ दे॒वाः । 
68) दे॒वा अ॑वीवृध-न्नवीवृध-न्दे॒वा दे॒वा अ॑वीवृधन्न् । 
69) अ॒वी॒वृ॒ध॒न्नित्य॑वीवृधन्न् । 
70) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ नथाथा॑ स॒पत्नान्॑ । 
71) स॒पत्ना॑ निन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी स॒पत्ना᳚-न्थ्स॒पत्ना॑ निन्द्रा॒ग्नी । 
72) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ । 
72) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 
73) मे॒ वि॒षू॒चीनान्॑. विषू॒चीना᳚-न्मे मे विषू॒चीनान्॑ । 
74) वि॒षू॒चीना॒न्॒. वि वि वि॑षू॒चीनान्॑. विषू॒चीना॒न्॒. वि । 
75) व्य॑स्यता मस्यतां॒-विँ व्य॑स्यताम् । 
76) अ॒स्य॒ता॒मित्य॑स्यताम् । 
॥ 15 ॥ (76/88)
॥ अ. 3 ॥
1) आ॒शु-श्शिशा॑न॒-श्शिशा॑न आ॒शु रा॒शु-श्शिशा॑नः । 
2) शिशा॑नो वृष॒भो वृ॑ष॒भ-श्शिशा॑न॒-श्शिशा॑नो वृष॒भः । 
3) वृ॒ष॒भो न न वृ॑ष॒भो वृ॑ष॒भो न । 
4) न यु॒द्ध्मो यु॒द्ध्मो न न यु॒द्ध्मः । 
5) यु॒द्ध्मो घ॑नाघ॒नो घ॑नाघ॒नो यु॒द्ध्मो यु॒द्ध्मो घ॑नाघ॒नः । 
6) घ॒ना॒घ॒नः, क्षोभ॑णः॒, क्षोभ॑णो घनाघ॒नो घ॑नाघ॒नः, क्षोभ॑णः । 
7) क्षोभ॑णश्चर्षणी॒ना-ञ्चर्॑.षणी॒ना-ङ्क्षोभ॑णः॒, क्षोभ॑ण श्चर्षणी॒नाम् । 
8) च॒र्॒ष॒णी॒नामिति॑ चर्षणी॒नाम् । 
9) स॒ङ्क्रन्द॑नो ऽनिमि॒षो॑ ऽनिमि॒ष-स्स॒ङ्क्रन्द॑न-स्स॒ङ्क्रन्द॑नो ऽनिमि॒षः । 
9) स॒ङ्क्रन्द॑न॒ इति॑ सं - क्रन्द॑नः । 
10) अ॒नि॒मि॒ष ए॑कवी॒र ए॑कवी॒रो॑ ऽनिमि॒षो॑ ऽनिमि॒ष ए॑कवी॒रः । 
10) अ॒नि॒मि॒ष इत्य॑नि - मि॒षः । 
11) ए॒क॒वी॒र-श्श॒तग्ं श॒त मे॑कवी॒र ए॑कवी॒र-श्श॒तम् । 
11) ए॒क॒वी॒र इत्ये॑क - वी॒रः । 
12) श॒तग्ं सेना॒-स्सेना᳚-श्श॒तग्ं श॒तग्ं सेनाः᳚ । 
13) सेना॑ अजय दजय॒-थ्सेना॒-स्सेना॑ अजयत् । 
14) अ॒ज॒य॒-थ्सा॒कग्ं सा॒क म॑जय दजय-थ्सा॒कम् । 
15) सा॒क मिन्द्र॒ इन्द्रः॑ सा॒कग्ं सा॒क मिन्द्रः॑ । 
16) इन्द्र॒ इतीन्द्रः॑ । 
17) स॒ङ्क्रन्द॑नेना निमि॒षेणा॑ निमि॒षेण॑ स॒ङ्क्रन्द॑नेन स॒ङ्क्रन्द॑नेना निमि॒षेण॑ । 
17) स॒ङ्क्रन्द॑ने॒नेति॑ सं - क्रन्द॑नेन । 
18) अ॒नि॒मि॒षेण॑ जि॒ष्णुना॑ जि॒ष्णुना॑ ऽनिमि॒षेणा॑ निमि॒षेण॑ जि॒ष्णुना᳚ । 
18) अ॒नि॒मि॒षेणेत्य॑नि - मि॒षेण॑ । 
19) जि॒ष्णुना॑ युत्का॒रेण॑ युत्का॒रेण॑ जि॒ष्णुना॑ जि॒ष्णुना॑ युत्का॒रेण॑ । 
20) यु॒त्का॒रेण॑ दुश्च्यव॒नेन॑ दुश्च्यव॒नेन॑ युत्का॒रेण॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ । 
20) यु॒त्का॒रेणेति॑ युत् - का॒रेण॑ । 
21) दु॒श्च्य॒व॒नेन॑ धृ॒ष्णुना॑ धृ॒ष्णुना॑ दुश्च्यव॒नेन॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । 
21) दु॒श्च्य॒व॒नेनेति॑ दुः - च्य॒व॒नेन॑ । 
22) धृ॒ष्णुनेति॑ धृ॒ष्णुना᳚ । 
23) तदिन्द्रे॒ णेन्द्रे॑ण॒ त-त्तदिन्द्रे॑ण । 
24) इन्द्रे॑ण जयत जय॒ तेन्द्रे॒ णेन्द्रे॑ण जयत । 
25) ज॒य॒त॒ त-त्तज् ज॑यत जयत॒ तत् । 
26) त-थ्स॑हद्ध्वग्ं सहद्ध्व॒-न्त-त्त-थ्स॑हद्ध्वम् । 
27) स॒ह॒द्ध्वं॒-युँधो॒ युधः॑ सहद्ध्वग्ं सहद्ध्वं॒-युँधः॑ । 
28) युधो॑ नरो नरो॒ युधो॒ युधो॑ नरः । 
29) न॒र॒ इषु॑हस्ते॒ने षु॑हस्तेन नरो नर॒ इषु॑हस्तेन । 
30) इषु॑हस्तेन॒ वृष्णा॒ वृष्णेषु॑हस्ते॒ने षु॑हस्तेन॒ वृष्णा᳚ । 
30) इषु॑हस्ते॒नेतीषु॑ - ह॒स्ते॒न॒ । 
31) वृष्णेति॒ वृष्णा᳚ । 
32) स इषु॑हस्तै॒ रिषु॑हस्तै॒-स्स स इषु॑हस्तैः । 
33) इषु॑हस्तै॒-स्स स इषु॑हस्तै॒ रिषु॑हस्तै॒-स्सः । 
33) इषु॑हस्तै॒रितीषु॑ - ह॒स्तैः॒ । 
34) स नि॑ष॒ङ्गिभि॑-र्निष॒ङ्गिभि॒-स्स स नि॑ष॒ङ्गिभिः॑ । 
35) नि॒ष॒ङ्गिभि॑-र्व॒शी व॒शी नि॑ष॒ङ्गिभि॑-र्निष॒ङ्गिभि॑-र्व॒शी । 
35) नि॒ष॒ङ्गिभि॒रिति॑ निष॒ङ्गि - भिः॒ । 
36) व॒शी सग्ग्स्र॑ष्टा॒ सग्ग्स्र॑ष्टा व॒शी व॒शी सग्ग्स्र॑ष्टा । 
37) सग्ग्स्र॑ष्टा॒ स स सग्ग्स्र॑ष्टा॒ सग्ग्स्र॑ष्टा॒ सः । 
37) सग्ग्स्र॒ष्टेति॒ सं - स्र॒ष्टा॒ । 
38) स युधो॒ युध॒-स्स स युधः॑ । 
39) युध॒ इन्द्र॒ इन्द्रो॒ युधो॒ युध॒ इन्द्रः॑ । 
40) इन्द्रो॑ ग॒णेन॑ ग॒णेनेन्द्र॒ इन्द्रो॑ ग॒णेन॑ । 
41) ग॒णेनेति॑ ग॒णेन॑ । 
42) स॒ग्ं॒सृ॒ष्ट॒जि-थ्सो॑म॒पा-स्सो॑म॒पा-स्सग्ं॑सृष्ट॒जि-थ्सग्ं॑सृष्ट॒जि-थ्सो॑म॒पाः । 
42) स॒ग्ं॒सृ॒ष्ट॒जिदिति॑ सग्ंसृष्ट - जित् । 
43) सो॒म॒पा बा॑हुश॒र्धी बा॑हुश॒र्धी सो॑म॒पा-स्सो॑म॒पा बा॑हुश॒र्धी । 
43) सो॒म॒पा इति॑ सोम - पाः । 
44) बा॒हु॒श॒ र्ध्यू᳚र्ध्वध॑ न्वो॒र्ध्वध॑न्वा बाहुश॒र्धी बा॑हुश॒ र्ध्यू᳚र्ध्वध॑न्वा । 
44) बा॒हु॒श॒र्धीति॑ बाहु - श॒र्धी । 
45) ऊ॒र्ध्वध॑न्वा॒ प्रति॑हिताभिः॒ प्रति॑हिताभि रू॒र्ध्वध॑न् वो॒र्ध्वध॑न्वा॒ प्रति॑हिताभिः । 
45) ऊ॒र्ध्वध॒न्वेत्यू॒र्ध्व - ध॒न्वा॒ । 
46) प्रति॑हिताभि॒ रस्ता ऽस्ता॒ प्रति॑हिताभिः॒ प्रति॑हिताभि॒ रस्ता᳚ । 
46) प्रति॑हिताभि॒रिति॒ प्रति॑ - हि॒ता॒भिः॒ । 
47) अस्तेत्यस्ता᳚ । 
48) बृह॑स्पते॒ परि॒ परि॒ बृह॑स्पते॒ बृह॑स्पते॒ परि॑ । 
49) परि॑ दीय दीय॒ परि॒ परि॑ दीय । 
50) दी॒या॒ रथे॑न॒ रथे॑न दीय दीया॒ रथे॑न । 
॥ 16 ॥ (50/66)
1) रथे॑न रक्षो॒हा र॑क्षो॒हा रथे॑न॒ रथे॑न रक्षो॒हा । 
2) र॒क्षो॒हा ऽमित्राग्ं॑ अ॒मित्रा᳚-न्रक्षो॒हा र॑क्षो॒हा ऽमित्रान्॑ । 
2) र॒क्षो॒हेति॑ रक्षः - हा । 
3) अ॒मित्राग्ं॑ अप॒बाध॑मानो अप॒बाध॑मानो अ॒मित्राग्ं॑ अ॒मित्राग्ं॑ अप॒बाध॑मानः । 
4) अ॒प॒बाध॑मान॒ इत्य॑प - बाध॑मानः । 
5) प्र॒भ॒ञ्ज-न्थ्सेना॒-स्सेनाः᳚ प्रभ॒ञ्ज-न्प्र॑भ॒ञ्ज-न्थ्सेनाः᳚ । 
5) प्र॒भ॒ञ्जन्निति॑ प्र - भ॒ञ्जन्न् । 
6) सेनाः᳚ प्रमृ॒णः प्र॑मृ॒ण-स्सेना॒-स्सेनाः᳚ प्रमृ॒णः । 
7) प्र॒मृ॒णो यु॒धा यु॒धा प्र॑मृ॒णः प्र॑मृ॒णो यु॒धा । 
7) प्र॒मृ॒ण इति॑ प्र - मृ॒णः । 
8) यु॒धा जय॒न् जय॑न्. यु॒धा यु॒धा जयन्न्॑ । 
9) जय॑-न्न॒स्माक॑ म॒स्माक॒-ञ्जय॒न् जय॑-न्न॒स्माक᳚म् । 
10) अ॒स्माक॑ मेध्ये ध्य॒स्माक॑ म॒स्माक॑ मेधि । 
11) ए॒ध्य॒वि॒ता ऽवि॒तै ध्ये᳚ध्यवि॒ता । 
12) अ॒वि॒ता रथा॑ना॒ग्ं॒ रथा॑ना मवि॒ता ऽवि॒ता रथा॑नाम् । 
13) रथा॑ना॒मिति॒ रथा॑नाम् । 
14) गो॒त्र॒भिद॑-ङ्गो॒विद॑-ङ्गो॒विद॑-ङ्गोत्र॒भिद॑-ङ्गोत्र॒भिद॑-ङ्गो॒विद᳚म् । 
14) गो॒त्र॒भिद॒मिति॑ गोत्र - भिद᳚म् । 
15) गो॒विदं॒-वँज्र॑बाहुं॒-वँज्र॑बाहु-ङ्गो॒विद॑-ङ्गो॒विदं॒-वँज्र॑बाहुम् । 
15) गो॒विद॒मिति॑ गो - विद᳚म् । 
16) वज्र॑बाहु॒-ञ्जय॑न्त॒-ञ्जय॑न्तं॒-वँज्र॑बाहुं॒-वँज्र॑बाहु॒-ञ्जय॑न्तम् । 
16) वज्र॑बाहु॒मिति॒ वज्र॑ - बा॒हु॒म् । 
17) जय॑न्त॒ मज्माज्म॒ जय॑न्त॒-ञ्जय॑न्त॒ मज्म॑ । 
18) अज्म॑ प्रमृ॒णन्त॑-म्प्रमृ॒णन्त॒ मज्माज्म॑ प्रमृ॒णन्त᳚म् । 
19) प्र॒मृ॒णन्त॒ मोज॒ सौज॑सा प्रमृ॒णन्त॑-म्प्रमृ॒णन्त॒ मोज॑सा । 
19) प्र॒मृ॒णन्त॒मिति॑ प्र - मृ॒णन्त᳚म् । 
20) ओज॒सेत्योज॑सा । 
21) इ॒मग्ं स॑जाता-स्सजाता इ॒म मि॒मग्ं स॑जाताः । 
22) स॒जा॒ता॒ अन्वनु॑ सजाता-स्सजाता॒ अनु॑ । 
22) स॒जा॒ता॒ इति॑ स - जा॒ताः॒ । 
23) अनु॑ वीरयद्ध्वं-वीँरयद्ध्व॒ मन्वनु॑ वीरयद्ध्वम् । 
24) वी॒र॒य॒द्ध्व॒ मिन्द्र॒ मिन्द्रं॑-वीँरयद्ध्वं-वीँरयद्ध्व॒ मिन्द्र᳚म् । 
25) इन्द्रग्ं॑ सखाय-स्सखाय॒ इन्द्र॒ मिन्द्रग्ं॑ सखायः । 
26) स॒खा॒यो ऽन्वनु॑ सखाय-स्सखा॒यो ऽनु॑ । 
27) अनु॒ सग्ं स मन्वनु॒ सम् । 
28) सग्ं र॑भद्ध्वग्ं रभद्ध्व॒ग्ं॒ सग्ं सग्ं र॑भद्ध्वम् । 
29) र॒भ॒द्ध्व॒मिति॑ रभद्ध्वम् । 
30) ब॒ल॒वि॒ज्ञा॒य-स्स्थवि॑र॒-स्स्थवि॑रो बलविज्ञा॒यो ब॑लविज्ञा॒य-स्स्थवि॑रः । 
30) ब॒ल॒वि॒ज्ञा॒य इति॑ बल - वि॒ज्ञा॒यः । 
31) स्थवि॑रः॒ प्रवी॑रः॒ प्रवी॑र॒-स्स्थवि॑र॒-स्स्थवि॑रः॒ प्रवी॑रः । 
32) प्रवी॑र॒-स्सह॑स्वा॒-न्थ्सह॑स्वा॒-न्प्रवी॑रः॒ प्रवी॑र॒-स्सह॑स्वान् । 
32) प्रवी॑र॒ इति॒ प्र - वी॒रः॒ । 
33) सह॑स्वान्. वा॒जी वा॒जी सह॑स्वा॒-न्थ्सह॑स्वान्. वा॒जी । 
34) वा॒जी सह॑मान॒-स्सह॑मानो वा॒जी वा॒जी सह॑मानः । 
35) सह॑मान उ॒ग्र उ॒ग्र-स्सह॑मान॒-स्सह॑मान उ॒ग्रः । 
36) उ॒ग्र इत्यु॒ग्रः । 
37) अ॒भिवी॑रो अ॒भिस॑त्वा॒ ऽभिस॑त्वा॒ ऽभिवी॑रो अ॒भिवी॑रो अ॒भिस॑त्वा । 
37) अ॒भिवी॑र॒ इत्य॒भि - वी॒रः॒ । 
38) अ॒भिस॑त्वा सहो॒जा-स्स॑हो॒जा अ॒भिस॑त्वा॒ ऽभिस॑त्वा सहो॒जाः । 
38) अ॒भिस॒त्वेत्य॒भि - स॒त्वा॒ । 
39) स॒हो॒जा जैत्र॒-ञ्जैत्रग्ं॑ सहो॒जा-स्स॑हो॒जा जैत्र᳚म् । 
39) स॒हो॒जा इति॑ सहः - जाः । 
40) जैत्र॑ मिन्द्रेन्द्र॒ जैत्र॒-ञ्जैत्र॑ मिन्द्र । 
41) इ॒न्द्र॒ रथ॒ग्ं॒ रथ॑ मिन्द्रेन्द्र॒ रथ᳚म् । 
42) रथ॒ मा रथ॒ग्ं॒ रथ॒ मा । 
43) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 
44) ति॒ष्ठ॒ गो॒वि-द्गो॒वि-त्ति॑ष्ठ तिष्ठ गो॒वित् । 
45) गो॒विदिति॑ गो - वित् । 
46) अ॒भि गो॒त्राणि॑ गो॒त्रा ण्य॒भ्य॑भि गो॒त्राणि॑ । 
47) गो॒त्राणि॒ सह॑सा॒ सह॑सा गो॒त्राणि॑ गो॒त्राणि॒ सह॑सा । 
48) सह॑सा॒ गाह॑मानो॒ गाह॑मान॒-स्सह॑सा॒ सह॑सा॒ गाह॑मानः । 
49) गाह॑मानो ऽदा॒यो अ॑दा॒यो गाह॑मानो॒ गाह॑मानो ऽदा॒यः । 
50) अ॒दा॒यो वी॒रो वी॒रो अ॑दा॒यो अ॑दा॒यो वी॒रः । 
॥ 17 ॥ (50/63)
1) वी॒र-श्श॒तम॑न्यु-श्श॒तम॑न्यु-र्वी॒रो वी॒र-श्श॒तम॑न्युः । 
2) श॒तम॑न्यु॒ रिन्द्र॒ इन्द्रः॑ श॒तम॑न्यु-श्श॒तम॑न्यु॒ रिन्द्रः॑ । 
2) श॒तम॑न्यु॒रिति॑ श॒त - म॒न्युः॒ । 
3) इन्द्र॒ इतीन्द्रः॑ । 
4) दु॒श्च्य॒व॒नः पृ॑तना॒षाट् पृ॑तना॒षा-ड्दु॑श्च्यव॒नो दु॑श्च्यव॒नः पृ॑तना॒षाट् । 
4) दु॒श्च्य॒व॒न इति॑ दुः - च्य॒व॒नः । 
5) पृ॒त॒ना॒षा ड॑यु॒द्ध्यो॑ ऽयु॒द्ध्यः पृ॑तना॒षाट् पृ॑तना॒षा ड॑यु॒द्ध्यः । 
6) अ॒यु॒द्ध्यो᳚ ऽस्माक॑ म॒स्माक॑ मयु॒द्ध्यो॑ ऽयु॒द्ध्यो᳚ ऽस्माक᳚म् । 
7) अ॒स्माक॒ग्ं॒ सेना॒-स्सेना॑ अ॒स्माक॑ म॒स्माक॒ग्ं॒ सेनाः᳚ । 
8) सेना॑ अव त्ववतु॒ सेना॒-स्सेना॑ अवतु । 
9) अ॒व॒तु॒ प्र प्राव॑त्ववतु॒ प्र । 
10) प्र यु॒थ्सु यु॒थ्सु प्र प्र यु॒थ्सु । 
11) यु॒थ्स्विति॑ युत् - सु । 
12) इन्द्र॑ आसा मासा॒ मिन्द्र॒ इन्द्र॑ आसाम् । 
13) आ॒सा॒-न्ने॒ता ने॒ता ऽऽसा॑ मासा-न्ने॒ता । 
14) ने॒ता बृह॒स्पति॒-र्बृह॒स्पति॑-र्ने॒ता ने॒ता बृह॒स्पतिः॑ । 
15) बृह॒स्पति॒-र्दक्षि॑णा॒ दक्षि॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्दक्षि॑णा । 
16) दक्षि॑णा य॒ज्ञो य॒ज्ञो दक्षि॑णा॒ दक्षि॑णा य॒ज्ञः । 
17) य॒ज्ञः पु॒रः पु॒रो य॒ज्ञो य॒ज्ञः पु॒रः । 
18) पु॒र ए᳚त्वेतु पु॒रः पु॒र ए॑तु । 
19) ए॒तु॒ सोम॒-स्सोम॑ एत्वेतु॒ सोमः॑ । 
20) सोम॒ इति॒ सोमः॑ । 
21) दे॒व॒से॒नाना॑ मभिभञ्जती॒ना म॑भिभञ्जती॒ना-न्दे॑वसे॒नाना᳚-न्देवसे॒नाना॑ मभिभञ्जती॒नाम् । 
21) दे॒व॒से॒नाना॒मिति॑ देव - से॒नाना᳚म् । 
22) अ॒भि॒भ॒ञ्ज॒ती॒ना-ञ्जय॑न्तीना॒-ञ्जय॑न्तीना मभिभञ्जती॒ना म॑भिभञ्जती॒ना-ञ्जय॑न्तीनाम् । 
22) अ॒भि॒भ॒ञ्ज॒ती॒नामित्य॑भि - भ॒ञ्ज॒ती॒नाम् । 
23) जय॑न्तीना-म्म॒रुतो॑ म॒रुतो॒ जय॑न्तीना॒-ञ्जय॑न्तीना-म्म॒रुतः॑ । 
24) म॒रुतो॑ यन्तु यन्तु म॒रुतो॑ म॒रुतो॑ यन्तु । 
25) य॒न्त्वग्रे॒ अग्रे॑ यन्तु य॒न्त्वग्रे᳚ । 
26) अग्र॒ इत्यग्रे᳚ । 
27) इन्द्र॑स्य॒ वृष्णो॒ वृष्ण॒ इन्द्र॒स्ये न्द्र॑स्य॒ वृष्णः॑ । 
28) वृष्णो॒ वरु॑णस्य॒ वरु॑णस्य॒ वृष्णो॒ वृष्णो॒ वरु॑णस्य । 
29) वरु॑णस्य॒ राज्ञो॒ राज्ञो॒ वरु॑णस्य॒ वरु॑णस्य॒ राज्ञः॑ । 
30) राज्ञ॑ आदि॒त्याना॑ मादि॒त्याना॒ग्ं॒ राज्ञो॒ राज्ञ॑ आदि॒त्याना᳚म् । 
31) आ॒दि॒त्याना᳚-म्म॒रुता᳚-म्म॒रुता॑ मादि॒त्याना॑ मादि॒त्याना᳚-म्म॒रुता᳚म् । 
32) म॒रुता॒ग्ं॒ शर्ध॒-श्शर्धो॑ म॒रुता᳚-म्म॒रुता॒ग्ं॒ शर्धः॑ । 
33) शर्ध॑ उ॒ग्र मु॒ग्रग्ं शर्ध॒-श्शर्ध॑ उ॒ग्रम् । 
34) उ॒ग्रमित्यु॒ग्रम् । 
35) म॒हाम॑नसा-म्भुवनच्य॒वाना᳚-म्भुवनच्य॒वाना᳚-म्म॒हाम॑नसा-म्म॒हाम॑नसा-म्भुवनच्य॒वाना᳚म् । 
35) म॒हाम॑नसा॒मिति॑ म॒हा - म॒न॒सा॒म् । 
36) भु॒व॒न॒च्य॒वाना॒-ङ्घोषो॒ घोषो॑ भुवनच्य॒वाना᳚-म्भुवनच्य॒वाना॒-ङ्घोषः॑ । 
36) भु॒व॒न॒च्य॒वाना॒मिति॑ भुवन - च्य॒वाना᳚म् । 
37) घोषो॑ दे॒वाना᳚-न्दे॒वाना॒-ङ्घोषो॒ घोषो॑ दे॒वाना᳚म् । 
38) दे॒वाना॒-ञ्जय॑ता॒-ञ्जय॑ता-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जय॑ताम् । 
39) जय॑ता॒ मुदुज् जय॑ता॒-ञ्जय॑ता॒ मुत् । 
40) उद॑स्था दस्था॒ दुदु द॑स्थात् । 
41) अ॒स्था॒दित्य॑स्थात् । 
42) अ॒स्माक॒ मिन्द्र॒ इन्द्रो॒ ऽस्माक॑ म॒स्माक॒ मिन्द्रः॑ । 
43) इन्द्र॒-स्समृ॑तेषु॒ समृ॑ते॒ ष्विन्द्र॒ इन्द्र॒-स्समृ॑तेषु । 
44) समृ॑तेषु ध्व॒जेषु॑ ध्व॒जेषु॒ समृ॑तेषु॒ समृ॑तेषु ध्व॒जेषु॑ । 
44) समृ॑ते॒ष्विति॒ सं - ऋ॒ते॒षु॒ । 
45) ध्व॒जे ष्व॒स्माक॑ म॒स्माक॑-न्ध्व॒जेषु॑ ध्व॒जे ष्व॒स्माक᳚म् । 
46) अ॒स्माकं॒-याँ या अ॒स्माक॑ म॒स्माकं॒-याः ँ। 
47) या इष॑व॒ इष॑वो॒ या या इष॑वः । 
48) इष॑व॒ स्ता स्ता इष॑व॒ इष॑व॒ स्ताः । 
49) ता ज॑यन्तु जयन्तु॒ ता स्ता ज॑यन्तु । 
50) ज॒य॒न्त्विति॑ जयन्तु । 
॥ 18 ॥ (50/57)
1) अ॒स्माकं॑-वीँ॒रा वी॒रा अ॒स्माक॑ म॒स्माकं॑-वीँ॒राः । 
2) वी॒रा उत्त॑र॒ उत्त॑रे वी॒रा वी॒रा उत्त॑रे । 
3) उत्त॑रे भवन्तु भव॒न्तूत्त॑र॒ उत्त॑रे भवन्तु । 
3) उत्त॑र॒ इत्युत् - त॒रे॒ । 
4) भ॒व॒न्त्व॒स्मा न॒स्मा-न्भ॑वन्तु भव न्त्व॒स्मान् । 
5) अ॒स्मा नु॑ वु व॒स्मा न॒स्मा नु॑ । 
6) उ॒ दे॒वा॒ दे॒वा॒ उ॒ वु॒ दे॒वाः॒ । 
7) दे॒वा॒ अ॒व॒ता॒ व॒त॒ दे॒वा॒ दे॒वा॒ अ॒व॒त॒ । 
8) अ॒व॒ता॒ हवे॑षु॒ हवे᳚ ष्ववता वता॒ हवे॑षु । 
9) हवे॒ष्विति॒ हवे॑षु । 
10) उद्धर्॑.षय हर्ष॒यो दुद्धर्॑.षय । 
11) ह॒र्॒ष॒य॒ म॒घ॒व॒-न्म॒घ॒व॒न्॒. ह॒र्॒ष॒य॒ ह॒र्॒ष॒य॒ म॒घ॒व॒न्न् । 
12) म॒घ॒व॒-न्नायु॑धा॒ न्यायु॑धानि मघव-न्मघव॒-न्नायु॑धानि । 
12) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 
13) आयु॑धा॒ न्युदु दायु॑धा॒ न्यायु॑धा॒ न्युत् । 
14) उ-थ्सत्व॑ना॒ग्ं॒ सत्व॑ना॒ मुदु-थ्सत्व॑नाम् । 
15) सत्व॑ना-म्माम॒काना᳚-म्माम॒काना॒ग्ं॒ सत्व॑ना॒ग्ं॒ सत्व॑ना-म्माम॒काना᳚म् । 
16) मा॒म॒काना॒-म्महाग्ं॑सि॒ महाग्ं॑सि माम॒काना᳚-म्माम॒काना॒-म्महाग्ं॑सि । 
17) महाग्ं॑सीति॒ महाग्ं॑सि । 
18) उ-द्वृ॑त्रहन् वृत्रह॒-न्नुदु-द्वृ॑त्रहन्न् । 
19) वृ॒त्र॒ह॒न्॒. वा॒जिनां᳚-वाँ॒जिनां᳚-वृँत्रहन् वृत्रहन्. वा॒जिना᳚म् । 
19) वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । 
20) वा॒जिनां॒-वाँजि॑नानि॒ वाजि॑नानि वा॒जिनां᳚-वाँ॒जिनां॒-वाँजि॑नानि । 
21) वाजि॑ना॒ न्युदु-द्वाजि॑नानि॒ वाजि॑ना॒ न्युत् । 
22) उ-द्रथा॑ना॒ग्ं॒ रथा॑ना॒ मुदु-द्रथा॑नाम् । 
23) रथा॑ना॒-ञ्जय॑ता॒-ञ्जय॑ता॒ग्ं॒ रथा॑ना॒ग्ं॒ रथा॑ना॒-ञ्जय॑ताम् । 
24) जय॑ता मेत्वेतु॒ जय॑ता॒-ञ्जय॑ता मेतु । 
25) ए॒तु॒ घोषो॒ घोष॑ एत्वेतु॒ घोषः॑ । 
26) घोष॒ इति॒ घोषः॑ । 
27) उप॒ प्र प्रोपोप॒ प्र । 
28) प्रेते॑त॒ प्र प्रेत॑ । 
29) इ॒त॒ जय॑त॒ जय॑ते ते त॒ जय॑त । 
30) जय॑ता नरो नरो॒ जय॑त॒ जय॑ता नरः । 
31) न॒र॒-स्स्थि॒रा-स्स्थि॒रा न॑रो नर-स्स्थि॒राः । 
32) स्थि॒रा वो॑ व-स्स्थि॒रा-स्स्थि॒रा वः॑ । 
33) व॒-स्स॒न्तु॒ स॒न्तु॒ वो॒ व॒-स्स॒न्तु॒ । 
34) स॒न्तु॒ बा॒हवो॑ बा॒हवः॑ सन्तु सन्तु बा॒हवः॑ । 
35) बा॒हव॒ इति॑ बा॒हवः॑ । 
36) इन्द्रो॑ वो व॒ इन्द्र॒ इन्द्रो॑ वः । 
37) व॒-श्शर्म॒ शर्म॑ वो व॒-श्शर्म॑ । 
38) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु । 
39) य॒च्छ॒ त्व॒ना॒धृ॒ष्या अ॑नाधृ॒ष्या य॑च्छतु यच्छ त्वनाधृ॒ष्याः । 
40) अ॒ना॒धृ॒ष्या यथा॒ यथा॑ ऽनाधृ॒ष्या अ॑नाधृ॒ष्या यथा᳚ । 
40) अ॒ना॒धृ॒ष्या इत्य॑ना - धृ॒ष्याः । 
41) यथा ऽस॒था स॑थ॒ यथा॒ यथा ऽस॑थ । 
42) अस॒थेत्यस॑थ । 
43) अव॑सृष्टा॒ परा॒ परा ऽव॑सृ॒ष्टा ऽव॑सृष्टा॒ परा᳚ । 
43) अव॑सृ॒ष्टेत्यव॑ - सृ॒ष्टा॒ । 
44) परा॑ पत पत॒ परा॒ परा॑ पत । 
45) प॒त॒ शर॑व्ये॒ शर॑व्ये पत पत॒ शर॑व्ये । 
46) शर॑व्ये॒ ब्रह्म॑सग्ंशिता॒ ब्रह्म॑सग्ंशिता॒ शर॑व्ये॒ शर॑व्ये॒ ब्रह्म॑सग्ंशिता । 
47) ब्रह्म॑सग्ंशि॒तेति॒ ब्रह्म॑ - स॒ग्ं॒शि॒ता॒ । 
48) गच्छा॒ मित्रा॑ न॒मित्रा॒-न्गच्छ॒ गच्छा॒ मित्रान्॑ । 
49) अ॒मित्रा॒-न्प्र प्रामित्रा॑ न॒मित्रा॒-न्प्र । 
50) प्र वि॑श विश॒ प्र प्र वि॑श । 
॥ 19 ॥ (50/55)
1) वि॒श॒ मा मा वि॑श विश॒ मा । 
2) मैषा॑ मेषा॒-म्मा मैषा᳚म् । 
3) ए॒षा॒-ङ्क-ङ्कमे॑षा मेषा॒-ङ्कम् । 
4) क-ञ्च॒न च॒न क-ङ्क-ञ्च॒न । 
5) च॒नोदुच् च॒न च॒नोत् । 
6) उच्छि॑ष-श्शिष॒ उदु च्छि॑षः । 
7) शि॒ष॒ इति॑ शिषः । 
8) मर्मा॑णि ते ते॒ मर्मा॑णि॒ मर्मा॑णि ते । 
9) ते॒ वर्म॑भि॒-र्वर्म॑भि स्ते ते॒ वर्म॑भिः । 
10) वर्म॑भि श्छादयामि छादयामि॒ वर्म॑भि॒-र्वर्म॑भि श्छादयामि । 
10) वर्म॑भि॒रिति॒ वर्म॑ - भिः॒ । 
11) छा॒द॒या॒मि॒ सोम॒-स्सोम॑ श्छादयामि छादयामि॒ सोमः॑ । 
12) सोम॑ स्त्वा त्वा॒ सोम॒-स्सोम॑ स्त्वा । 
13) त्वा॒ राजा॒ राजा᳚ त्वा त्वा॒ राजा᳚ । 
14) राजा॒ ऽमृते॑ना॒ मृते॑न॒ राजा॒ राजा॒ ऽमृते॑न । 
15) अ॒मृते॑ना॒ भ्या᳚(1॒)भ्य॑ मृते॑ना॒ मृते॑ना॒भि । 
16) अ॒भि व॑स्तां-वँस्ता म॒भ्य॑भि व॑स्ताम् । 
17) व॒स्ता॒मिति॑ वस्ताम् । 
18) उ॒रो-र्वरी॑यो॒ वरी॑य उ॒रो रु॒रो-र्वरी॑यः । 
19) वरी॑यो॒ वरि॑वो॒ वरि॑वो॒ वरी॑यो॒ वरी॑यो॒ वरि॑वः । 
20) वरि॑व स्ते ते॒ वरि॑वो॒ वरि॑व स्ते । 
21) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ । 
22) अ॒स्तु॒ जय॑न्त॒-ञ्जय॑न्त मस्त्वस्तु॒ जय॑न्तम् । 
23) जय॑न्त॒-न्त्वा-न्त्वा-ञ्जय॑न्त॒-ञ्जय॑न्त॒-न्त्वाम् । 
24) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ । 
25) अनु॑ मदन्तु मद॒ न्त्वन्वनु॑ मदन्तु । 
26) म॒द॒न्तु॒ दे॒वा दे॒वा म॑दन्तु मदन्तु दे॒वाः । 
27) दे॒वा इति॑ दे॒वाः । 
28) यत्र॑ बा॒णा बा॒णा यत्र॒ यत्र॑ बा॒णाः । 
29) बा॒णा-स्स॒म्पत॑न्ति स॒म्पत॑न्ति बा॒णा बा॒णा-स्स॒म्पत॑न्ति । 
30) स॒म्पत॑न्ति कुमा॒राः कु॑मा॒रा-स्स॒म्पत॑न्ति स॒म्पत॑न्ति कुमा॒राः । 
30) स॒म्पत॒न्तीति॑ सं - पत॑न्ति । 
31) कु॒मा॒रा वि॑शि॒खा वि॑शि॒खाः कु॑मा॒राः कु॑मा॒रा वि॑शि॒खाः । 
32) वि॒शि॒खा इ॑वेव विशि॒खा वि॑शि॒खा इ॑व । 
32) वि॒शि॒खा इति॑ वि - शि॒खाः । 
33) इ॒वेती॑व । 
34) इन्द्रो॑ नो न॒ इन्द्र॒ इन्द्रो॑ नः । 
35) न॒ स्तत्र॒ तत्र॑ नो न॒ स्तत्र॑ । 
36) तत्र॑ वृत्र॒हा वृ॑त्र॒हा तत्र॒ तत्र॑ वृत्र॒हा । 
37) वृ॒त्र॒हा वि॑श्वा॒हा वि॑श्वा॒हा वृ॑त्र॒हा वृ॑त्र॒हा वि॑श्वा॒हा । 
37) वृ॒त्र॒हेति॑ वृत्र - हा । 
38) वि॒श्वा॒हा शर्म॒ शर्म॑ विश्वा॒हा वि॑श्वा॒हा शर्म॑ । 
38) वि॒श्वा॒हेति॑ विश्व - हा । 
39) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु । 
40) य॒च्छ॒त्विति॑ यच्छतु । 
॥ 20 ॥ (40/45)
॥ अ. 4 ॥
1) प्राची॒ मन्वनु॒ प्राची॒-म्प्राची॒ मनु॑ । 
2) अनु॑ प्र॒दिश॑-म्प्र॒दिश॒ मन्वनु॑ प्र॒दिश᳚म् । 
3) प्र॒दिश॒-म्प्र प्र प्र॒दिश॑-म्प्र॒दिश॒-म्प्र । 
3) प्र॒दिश॒मिति॑ प्र - दिश᳚म् । 
4) प्रेही॑हि॒ प्र प्रेहि॑ । 
5) इ॒हि॒ वि॒द्वान्. वि॒द्वा नि॑हीहि वि॒द्वान् । 
6) वि॒द्वा न॒ग्ने र॒ग्ने-र्वि॒द्वान्. वि॒द्वा न॒ग्नेः । 
7) अ॒ग्ने र॑ग्ने अग्ने अ॒ग्ने र॒ग्ने र॑ग्ने । 
8) अ॒ग्ने॒ पु॒रोअ॑ग्निः पु॒रोअ॑ग्नि रग्ने अग्ने पु॒रोअ॑ग्निः । 
9) पु॒रोअ॑ग्नि-र्भव भव पु॒रोअ॑ग्निः पु॒रोअ॑ग्नि-र्भव । 
9) पु॒रोअ॑ग्नि॒रिति॑ पु॒रः - अ॒ग्निः॒ । 
10) भ॒वे॒ हेह भ॑व भवे॒ह । 
11) इ॒हेती॒ह । 
12) विश्वा॒ आशा॒ आशा॒ विश्वा॒ विश्वा॒ आशाः᳚ । 
13) आशा॒ दीद्या॑नो॒ दीद्या॑न॒ आशा॒ आशा॒ दीद्या॑नः । 
14) दीद्या॑नो॒ वि वि दीद्या॑नो॒ दीद्या॑नो॒ वि । 
15) वि भा॑हि भाहि॒ वि वि भा॑हि । 
16) भा॒ह्यूर्ज॒ मूर्ज॑-म्भाहि भा॒ह्यूर्ज᳚म् । 
17) ऊर्ज॑-न्नो न॒ ऊर्ज॒ मूर्ज॑-न्नः । 
18) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ । 
19) धे॒हि॒ द्वि॒पदे᳚ द्वि॒पदे॑ धेहि धेहि द्वि॒पदे᳚ । 
20) द्वि॒पदे॒ चतु॑ष्पदे॒ चतु॑ष्पदे द्वि॒पदे᳚ द्वि॒पदे॒ चतु॑ष्पदे । 
20) द्वि॒पद॒ इति॑ द्वि - पदे᳚ । 
21) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ । 
22) क्रम॑द्ध्व म॒ग्निना॒ ऽग्निना॒ क्रम॑द्ध्व॒-ङ्क्रम॑द्ध्व म॒ग्निना᳚ । 
23) अ॒ग्निना॒ नाक॒-न्नाक॑ म॒ग्निना॒ ऽग्निना॒ नाक᳚म् । 
24) नाक॒ मुख्य॒ मुख्य॒-न्नाक॒-न्नाक॒ मुख्य᳚म् । 
25) उख्य॒ग्ं॒ हस्ते॑षु॒ हस्ते॒षूख्य॒ मुख्य॒ग्ं॒ हस्ते॑षु । 
26) हस्ते॑षु॒ बिभ्र॑तो॒ बिभ्र॑तो॒ हस्ते॑षु॒ हस्ते॑षु॒ बिभ्र॑तः । 
27) बिभ्र॑त॒ इति॒ बिभ्र॑तः । 
28) दि॒वः पृ॒ष्ठ-म्पृ॒ष्ठ-न्दि॒वो दि॒वः पृ॒ष्ठम् । 
29) पृ॒ष्ठग्ं सुव॒-स्सुवः॑ पृ॒ष्ठ-म्पृ॒ष्ठग्ं सुवः॑ । 
30) सुव॑-र्ग॒त्वा ग॒त्वा सुव॒-स्सुव॑-र्ग॒त्वा । 
31) ग॒त्वा मि॒श्रा मि॒श्रा ग॒त्वा ग॒त्वा मि॒श्राः । 
32) मि॒श्रा दे॒वेभि॑-र्दे॒वेभि॑-र्मि॒श्रा मि॒श्रा दे॒वेभिः॑ । 
33) दे॒वेभि॑ राद्ध्व माद्ध्व-न्दे॒वेभि॑-र्दे॒वेभि॑ राद्ध्वम् । 
34) आ॒द्ध्व॒मित्या᳚द्ध्वम् । 
35) पृ॒थि॒व्या अ॒ह म॒ह-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒हम् । 
36) अ॒ह मुदुद॒ह म॒ह मुत् । 
37) उद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मुदु द॒न्तरि॑क्षम् । 
38) अ॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा । 
39) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् । 
40) अ॒रु॒ह॒ म॒न्तरि॑क्षा द॒न्तरि॑क्षा दरुह मरुह म॒न्तरि॑क्षात् । 
41) अ॒न्तरि॑क्षा॒-द्दिव॒-न्दिव॑ म॒न्तरि॑क्षा द॒न्तरि॑क्षा॒-द्दिव᳚म् । 
42) दिव॒मा दिव॒-न्दिव॒मा । 
43) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् । 
44) अ॒रु॒ह॒मित्य॑रुहम् । 
45) दि॒वो नाक॑स्य॒ नाक॑स्य दि॒वो दि॒वो नाक॑स्य । 
46) नाक॑स्य पृ॒ष्ठा-त्पृ॒ष्ठा-न्नाक॑स्य॒ नाक॑स्य पृ॒ष्ठात् । 
47) पृ॒ष्ठा-थ्सुव॒-स्सुवः॑ पृ॒ष्ठा-त्पृ॒ष्ठा-थ्सुवः॑ । 
48) सुव॒-र्ज्योति॒-र्ज्योति॒-स्सुव॒-स्सुव॒-र्ज्योतिः॑ । 
49) ज्योति॑ रगा मगा॒-ञ्ज्योति॒-र्ज्योति॑ रगाम् । 
50) अ॒गा॒ म॒ह म॒ह म॑गा मगा म॒हम् । 
॥ 21 ॥ (50/53)
1) अ॒हमित्य॒हम् । 
2) सुव॒-र्यन्तो॒ यन्त॒-स्सुव॒-स्सुव॒-र्यन्तः॑ । 
3) यन्तो॒ न न यन्तो॒ यन्तो॒ न । 
4) नापाप॒ न नाप॑ । 
5) अपे᳚क्षन्त ईक्षन्ते॒ अपापे᳚क्षन्ते । 
6) ई॒क्ष॒न्त॒ एक्ष॑न्त ईक्षन्त॒ आ । 
7) आ द्या-न्द्या मा द्याम् । 
8) द्याग्ं रो॑हन्ति रोहन्ति॒ द्या-न्द्याग्ं रो॑हन्ति । 
9) रो॒ह॒न्ति॒ रोद॑सी॒ रोद॑सी रोहन्ति रोहन्ति॒ रोद॑सी । 
10) रोद॑सी॒ इति॒ रोद॑सी । 
11) य॒ज्ञं-येँ ये य॒ज्ञं-यँ॒ज्ञं-येँ । 
12) ये वि॒श्वतो॑धारं-विँ॒श्वतो॑धारं॒-येँ ये वि॒श्वतो॑धारम् । 
13) वि॒श्वतो॑धार॒ग्ं॒ सुवि॑द्वाग्ंस॒-स्सुवि॑द्वाग्ंसो वि॒श्वतो॑धारं-विँ॒श्वतो॑धार॒ग्ं॒ सुवि॑द्वाग्ंसः । 
13) वि॒श्वतो॑धार॒मिति॑ वि॒श्वतः॑ - धा॒र॒म् । 
14) सुवि॑द्वाग्ंसो वितेनि॒रे वि॑तेनि॒रे सुवि॑द्वाग्ंस॒-स्सुवि॑द्वाग्ंसो वितेनि॒रे । 
14) सुवि॑द्वाग्ंस॒ इति॒ सु - वि॒द्वा॒ग्ं॒सः॒ । 
15) वि॒ते॒नि॒र इति॑ वि - ते॒नि॒रे । 
16) अग्ने॒ प्र प्राग्ने ऽग्ने॒ प्र । 
17) प्रेही॑हि॒ प्र प्रेहि॑ । 
18) इ॒हि॒ प्र॒थ॒मः प्र॑थ॒म इ॑हीहि प्रथ॒मः । 
19) प्र॒थ॒मो दे॑वय॒ता-न्दे॑वय॒ता-म्प्र॑थ॒मः प्र॑थ॒मो दे॑वय॒ताम् । 
20) दे॒व॒य॒ता-ञ्चक्षु॒ श्चक्षु॑-र्देवय॒ता-न्दे॑वय॒ता-ञ्चक्षुः॑ । 
20) दे॒व॒य॒तामिति॑ देव - य॒ताम् । 
21) चक्षु॑-र्दे॒वाना᳚-न्दे॒वाना॒-ञ्चक्षु॒ श्चक्षु॑-र्दे॒वाना᳚म् । 
22) दे॒वाना॑ मु॒तोत दे॒वाना᳚-न्दे॒वाना॑ मु॒त । 
23) उ॒त मर्त्या॑ना॒-म्मर्त्या॑ना मु॒तोत मर्त्या॑नाम् । 
24) मर्त्या॑ना॒मिति॒ मर्त्या॑नाम् । 
25) इय॑क्षमाणा॒ भृगु॑भि॒-र्भृगु॑भि॒ रिय॑क्षमाणा॒ इय॑क्षमाणा॒ भृगु॑भिः । 
26) भृगु॑भि-स्स॒जोषा᳚-स्स॒जोषा॒ भृगु॑भि॒-र्भृगु॑भि-स्स॒जोषाः᳚ । 
26) भृगु॑भि॒रिति॒ भृगु॑ - भिः॒ । 
27) स॒जोषा॒-स्सुव॒-स्सुवः॑ स॒जोषा᳚-स्स॒जोषा॒-स्सुवः॑ । 
27) स॒जोषा॒ इति॑ स - जोषाः᳚ । 
28) सुव॑-र्यन्तु यन्तु॒ सुव॒-स्सुव॑-र्यन्तु । 
29) य॒न्तु॒ यज॑माना॒ यज॑माना यन्तु यन्तु॒ यज॑मानाः । 
30) यज॑माना-स्स्व॒स्ति स्व॒स्ति यज॑माना॒ यज॑माना-स्स्व॒स्ति । 
31) स्व॒स्तीति॑ स्व॒स्ति । 
32) नक्तो॒षासा॒ सम॑नसा॒ सम॑नसा॒ नक्तो॒षासा॒ नक्तो॒षासा॒ सम॑नसा । 
33) सम॑नसा॒ विरू॑पे॒ विरू॑पे॒ सम॑नसा॒ सम॑नसा॒ विरू॑पे । 
33) सम॑न॒सेति॒ स - म॒न॒सा॒ । 
34) विरू॑पे धा॒पये॑ते धा॒पये॑ते॒ विरू॑पे॒ विरू॑पे धा॒पये॑ते । 
34) विरू॑पे॒ इति॒ वि - रू॒पे॒ । 
35) धा॒पये॑ते॒ शिशु॒ग्ं॒ शिशु॑-न्धा॒पये॑ते धा॒पये॑ते॒ शिशु᳚म् । 
35) धा॒पये॑ते॒ इति॑ धा॒पये॑ते । 
36) शिशु॒ मेक॒ मेक॒ग्ं॒ शिशु॒ग्ं॒ शिशु॒ मेक᳚म् । 
37) एकग्ं॑ समी॒ची स॑मी॒ची एक॒ मेकग्ं॑ समी॒ची । 
38) स॒मी॒ची इति॑ समी॒ची । 
39) द्यावा॒ क्षाम॒ क्षाम॒ द्यावा॒ द्यावा॒ क्षाम॑ । 
40) क्षामा॑ रु॒क्मो रु॒क्मः, क्षाम॒ क्षामा॑ रु॒क्मः । 
41) रु॒क्मो अ॒न्त-र॒न्ता रु॒क्मो रु॒क्मो अ॒न्तः । 
42) अ॒न्त-र्वि व्य॑न्त-र॒न्त-र्वि । 
43) वि भा॑ति भाति॒ वि वि भा॑ति । 
44) भा॒ति॒ दे॒वा दे॒वा भा॑ति भाति दे॒वाः । 
45) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् । 
46) अ॒ग्नि-न्धा॑रय-न्धारय-न्न॒ग्नि म॒ग्नि-न्धा॑रयन्न् । 
47) धा॒र॒य॒-न्द्र॒वि॒णो॒दा द्र॑विणो॒दा धा॑रय-न्धारय-न्द्रविणो॒दाः । 
48) द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः । 
49) अग्ने॑ सहस्राक्ष सहस्रा॒क्षाग्ने ऽग्ने॑ सहस्राक्ष ।
50) स॒ह॒स्रा॒क्ष॒ श॒त॒मू॒र्धं॒॒ छ॒त॒मू॒र्ध॒-न्थ्स॒ह॒स्रा॒क्ष॒ स॒ह॒स्रा॒क्ष॒ श॒त॒मू॒र्ध॒न्न् ।
50) स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ । 
॥ 22 ॥ (50/59)
1) श॒त॒मू॒र्ध॒-ञ्छ॒तग्ं श॒तग्ं श॑तमूर्ध-ञ्छतमूर्ध-ञ्छ॒तम् । 
1) श॒त॒मू॒र्ध॒न्निति॑ शत - मू॒र्ध॒न्न् । 
2) श॒त-न्ते॑ ते श॒तग्ं श॒त-न्ते᳚ । 
3) ते॒ प्रा॒णाः प्रा॒णा स्ते॑ ते प्रा॒णाः । 
4) प्रा॒णा-स्स॒हस्रग्ं॑ स॒हस्र॑-म्प्रा॒णाः प्रा॒णा-स्स॒हस्र᳚म् । 
4) प्रा॒णा इति॑ प्र - अ॒नाः । 
5) स॒हस्र॑ मपा॒ना अ॑पा॒ना-स्स॒हस्रग्ं॑ स॒हस्र॑ मपा॒नाः । 
6) अ॒पा॒ना इत्य॑प - अ॒नाः । 
7) त्वग्ं सा॑ह॒स्रस्य॑ साह॒स्रस्य॒ त्व-न्त्वग्ं सा॑ह॒स्रस्य॑ । 
8) सा॒ह॒स्रस्य॑ रा॒यो रा॒य-स्सा॑ह॒स्रस्य॑ साह॒स्रस्य॑ रा॒यः । 
9) रा॒य ई॑शिष ईशिषे रा॒यो रा॒य ई॑शिषे । 
10) ई॒शि॒षे॒ तस्मै॒ तस्मा॑ ईशिष ईशिषे॒ तस्मै᳚ । 
11) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते । 
12) ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ । 
13) वि॒धे॒म॒ वाजा॑य॒ वाजा॑य विधेम विधेम॒ वाजा॑य । 
14) वाजा॑य॒ स्वाहा॒ स्वाहा॒ वाजा॑य॒ वाजा॑य॒ स्वाहा᳚ । 
15) स्वाहेति॒ स्वाहा᳚ । 
16) सु॒प॒र्णो᳚ ऽस्यसि सुप॒र्ण-स्सु॑प॒र्णो॑ ऽसि । 
16) सु॒प॒र्ण इति॑ सु - प॒र्णः । 
17) अ॒सि॒ ग॒रुत्मा᳚-न्ग॒रुत्मा॑ नस्यसि ग॒रुत्मान्॑ । 
18) ग॒रुत्मा᳚-न्पृथि॒व्या-म्पृ॑थि॒व्या-ङ्ग॒रुत्मा᳚-न्ग॒रुत्मा᳚-न्पृथि॒व्याम् । 
19) पृ॒थि॒व्याग्ं सी॑द सीद पृथि॒व्या-म्पृ॑थि॒व्याग्ं सी॑द । 
20) सी॒द॒ पृ॒ष्ठे पृ॒ष्ठे सी॑द सीद पृ॒ष्ठे । 
21) पृ॒ष्ठे पृ॑थि॒व्याः पृ॑थि॒व्याः पृ॒ष्ठे पृ॒ष्ठे पृ॑थि॒व्याः । 
22) पृ॒थि॒व्या-स्सी॑द सीद पृथि॒व्याः पृ॑थि॒व्या-स्सी॑द । 
23) सी॒द॒ भा॒सा भा॒सा सी॑द सीद भा॒सा । 
24) भा॒सा ऽन्तरि॑क्ष म॒न्तरि॑क्ष-म्भा॒सा भा॒सा ऽन्तरि॑क्षम् । 
25) अ॒न्तरि॑क्ष॒मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒मा । 
26) आ पृ॑ण पृ॒णा पृ॑ण । 
27) पृ॒ण॒ ज्योति॑षा॒ ज्योति॑षा पृण पृण॒ ज्योति॑षा । 
28) ज्योति॑षा॒ दिव॒-न्दिव॒-ञ्ज्योति॑षा॒ ज्योति॑षा॒ दिव᳚म् । 
29) दिव॒ मुदु-द्दिव॒-न्दिव॒ मुत् । 
30) उ-त्त॑भान स्तभा॒ नोदु-त्त॑भान । 
31) स्त॒भा॒न॒ तेज॑सा॒ तेज॑सा स्तभान स्तभान॒ तेज॑सा । 
32) तेज॑सा॒ दिशो॒ दिश॒ स्तेज॑सा॒ तेज॑सा॒ दिशः॑ । 
33) दिश॒ उदु-द्दिशो॒ दिश॒ उत् । 
34) उ-द्दृग्ं॑ह दृ॒ग्ं॒ होदु-द्दृग्ं॑ह । 
35) दृ॒ग्ं॒हेति॑ दृग्ंह । 
36) आ॒जुह्वा॑न-स्सु॒प्रती॑क-स्सु॒प्रती॑क आ॒जुह्वा॑न आ॒जुह्वा॑न-स्सु॒प्रती॑कः । 
36) आ॒जुह्वा॑न॒ इत्या᳚ - जुह्वा॑नः । 
37) सु॒प्रती॑कः पु॒रस्ता᳚-त्पु॒रस्ता᳚-थ्सु॒प्रती॑क-स्सु॒प्रती॑कः पु॒रस्ता᳚त् । 
37) सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । 
38) पु॒रस्ता॒ दग्ने ऽग्ने॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दग्ने᳚ । 
39) अग्ने॒ स्वाग् स्वा मग्ने ऽग्ने॒ स्वाम् । 
40) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग् स्वां-योँनि᳚म् । 
41) योनि॒मा योनिं॒-योँनि॒मा । 
42) आ सी॑द सी॒दा सी॑द । 
43) सी॒द॒ सा॒द्ध्या सा॒द्ध्या सी॑द सीद सा॒द्ध्या । 
44) सा॒द्ध्येति॑ सा॒द्ध्या । 
45) अ॒स्मि-न्थ्स॒धस्थे॑ स॒धस्थे॑ अ॒स्मि-न्न॒स्मि-न्थ्स॒धस्थे᳚ । 
46) स॒धस्थे॒ अध्यधि॑ स॒धस्थे॑ स॒धस्थे॒ अधि॑ । 
46) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । 
47) अध्युत्त॑रस्मि॒-न्नुत्त॑रस्मि॒-न्नध्यध्युत्त॑रस्मिन्न् । 
48) उत्त॑रस्मि॒न्॒. विश्वे॒ विश्व॒ उत्त॑रस्मि॒-न्नुत्त॑रस्मि॒न्॒. विश्वे᳚ । 
48) उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न्न् । 
49) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः । 
50) दे॒वा॒ यज॑मानो॒ यज॑मानो देवा देवा॒ यज॑मानः । 
॥ 23 ॥ (50/57)
1) यज॑मानश्च च॒ यज॑मानो॒ यज॑मानश्च । 
2) च॒ सी॒द॒त॒ सी॒द॒त॒ च॒ च॒ सी॒द॒त॒ । 
3) सी॒द॒तेति॑ सीदत । 
4) प्रेद्धो॑ अग्ने अग्ने॒ प्रेद्धः॒ प्रेद्धो॑ अग्ने । 
4) प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ । 
5) अ॒ग्ने॒ दी॒दि॒हि॒ दी॒दि॒ह्य॒ग्ने॒ अ॒ग्ने॒ दी॒दि॒हि॒ । 
6) दी॒दि॒हि॒ पु॒रः पु॒रो दी॑दिहि दीदिहि पु॒रः । 
7) पु॒रो नो॑ नः पु॒रः पु॒रो नः॑ । 
8) नो ऽज॑स्र॒या ऽज॑स्रया नो॒ नो ऽज॑स्रया । 
9) अज॑स्रया सू॒र्म्या॑ सू॒र्म्या ऽज॑स्र॒या ऽज॑स्रया सू॒र्म्या᳚ । 
10) सू॒र्म्या॑ यविष्ठ यविष्ठ सू॒र्म्या॑ सू॒र्म्या॑ यविष्ठ । 
11) य॒वि॒ष्ठेति॑ यविष्ठ । 
12) त्वाग्ं शश्व॑न्त॒-श्शश्व॑न्त॒ स्त्वा-न्त्वाग्ं शश्व॑न्तः । 
13) शश्व॑न्त॒ उपोप॒ शश्व॑न्त॒-श्शश्व॑न्त॒ उप॑ । 
14) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
15) य॒न्ति॒ वाजा॒ वाजा॑ यन्ति यन्ति॒ वाजाः᳚ । 
16) वाजा॒ इति॒ वाजाः᳚ । 
17) वि॒धेम॑ ते ते वि॒धेम॑ वि॒धेम॑ ते । 
18) ते॒ प॒र॒मे प॑र॒मे ते॑ ते पर॒मे । 
19) प॒र॒मे जन्म॒न् जन्म॑-न्पर॒मे प॑र॒मे जन्मन्न्॑ । 
20) जन्म॑-न्नग्ने अग्ने॒ जन्म॒न् जन्म॑-न्नग्ने । 
21) अ॒ग्ने॒ वि॒धेम॑ वि॒धेमा᳚ग्ने अग्ने वि॒धेम॑ । 
22) वि॒धेम॒ स्तोमै॒-स्स्तोमै᳚-र्वि॒धेम॑ वि॒धेम॒ स्तोमैः᳚ । 
23) स्तोमै॒ रव॒रे ऽव॑रे॒ स्तोमै॒-स्स्तोमै॒ रव॑रे । 
24) अव॑रे स॒धस्थे॑ स॒धस्थे ऽव॒रे ऽव॑रे स॒धस्थे᳚ । 
25) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । 
26) यस्मा॒-द्योने॒-र्योने॒-र्यस्मा॒-द्यस्मा॒-द्योनेः᳚ । 
27) योने॑ रु॒दारि॑ थो॒दारि॑थ॒ योने॒-र्योने॑ रु॒दारि॑थ । 
28) उ॒दारि॑था॒ यजे॒ यज॑ उ॒दारि॑ थो॒दारि॑था॒ यजे᳚ । 
28) उ॒दारि॒थेत्यु॑त् - आरि॑थ । 
29) यजे॒ त-न्तं-यँजे॒ यजे॒ तम् । 
30) त-म्प्र प्र त-न्त-म्प्र । 
31) प्र त्वे त्वे प्र प्र त्वे । 
32) त्वे ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ त्वे त्वे ह॒वीग्ंषि॑ । 
32) त्वे इति॒ त्वे । 
33) ह॒वीग्ंषि॑ जुहुरे जुहुरे ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ जुहुरे । 
34) जु॒हु॒रे॒ समि॑द्धे॒ समि॑द्धे जुहुरे जुहुरे॒ समि॑द्धे । 
35) समि॑द्ध॒ इति॒ सं - इ॒द्धे॒ । 
36) ताग्ं स॑वि॒तु-स्स॑वि॒तु स्ता-न्ताग्ं स॑वि॒तुः । 
37) स॒वि॒तु-र्वरे᳚ण्यस्य॒ वरे᳚ण्यस्य सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यस्य । 
38) वरे᳚ण्यस्य चि॒त्रा-ञ्चि॒त्रां-वँरे᳚ण्यस्य॒ वरे᳚ण्यस्य चि॒त्राम् । 
39) चि॒त्रामा चि॒त्रा-ञ्चि॒त्रामा । 
40) आ ऽह म॒ह मा ऽहम् । 
41) अ॒हं-वृँ॑णे वृणे॒ ऽह म॒हं-वृँ॑णे । 
42) वृ॒णे॒ सु॒म॒तिग्ं सु॑म॒तिं-वृँ॑णे वृणे सुम॒तिम् । 
43) सु॒म॒तिं-विँ॒श्वज॑न्यां-विँ॒श्वज॑न्याग्ं सुम॒तिग्ं सु॑म॒तिं-विँ॒श्वज॑न्याम् । 
43) सु॒म॒तिमिति॑ सु - म॒तिम् । 
44) वि॒श्वज॑न्या॒मिति॑ वि॒श्व - ज॒न्या॒म् । 
45) या म॑स्यास्य॒ यां-याँ म॑स्य । 
46) अ॒स्य॒ कण्वः॒ कण्वो॑ अस्यास्य॒ कण्वः॑ । 
47) कण्वो॒ अदु॑ह॒ ददु॑ह॒-त्कण्वः॒ कण्वो॒ अदु॑हत् । 
48) अदु॑ह॒-त्प्रपी॑ना॒-म्प्रपी॑ना॒ मदु॑ह॒ ददु॑ह॒-त्प्रपी॑नाम् । 
49) प्रपी॑नाग्ं स॒हस्र॑धाराग्ं स॒हस्र॑धारा॒-म्प्रपी॑ना॒-म्प्रपी॑नाग्ं स॒हस्र॑धाराम् । 
49) प्रपी॑ना॒मिति॒ प्र - पी॒ना॒म् । 
50) स॒हस्र॑धारा॒-म्पय॑सा॒ पय॑सा स॒हस्र॑धाराग्ं स॒हस्र॑धारा॒-म्पय॑सा । 
50) स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ - धा॒रा॒म् । 
॥ 24 ॥ (50/56)
1) पय॑सा म॒ही-म्म॒ही-म्पय॑सा॒ पय॑सा म॒हीम् । 
2) म॒ही-ङ्गा-ङ्गा-म्म॒ही-म्म॒ही-ङ्गाम् । 
3) गामिति॒ गाम् । 
4) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 
5) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
6) अ॒ग्ने॒ स॒मिधः॑ स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 
7) स॒मिधः॑ स॒प्त स॒प्त स॒मिधः॑ स॒मिधः॑ स॒प्त । 
7) स॒मिध॒ इति॑ सम् - इधः॑ । 
8) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 
9) जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त । 
10) स॒प्त र्ष॑य॒ ऋष॑य-स्स॒प्त स॒प्त र्ष॑यः । 
11) ऋष॑य-स्स॒प्त स॒प्त र्ष॑य॒ ऋष॑य-स्स॒प्त । 
12) स॒प्त धाम॒ धाम॑ स॒प्त स॒प्त धाम॑ । 
13) धाम॑ प्रि॒याणि॑ प्रि॒याणि॒ धाम॒ धाम॑ प्रि॒याणि॑ । 
14) प्रि॒याणीति॑ प्रि॒याणि॑ । 
15) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ । 
16) होत्रा᳚-स्सप्त॒धा स॑प्त॒धा होत्रा॒ होत्रा᳚-स्सप्त॒धा । 
17) स॒प्त॒धा त्वा᳚ त्वा सप्त॒धा स॑प्त॒धा त्वा᳚ । 
17) स॒प्त॒धेति॑ सप्त - धा । 
18) त्वा॒ य॒ज॒न्ति॒ य॒ज॒न्ति॒ त्वा॒ त्वा॒ य॒ज॒न्ति॒ । 
19) य॒ज॒न्ति॒ स॒प्त स॒प्त य॑जन्ति यजन्ति स॒प्त । 
20) स॒प्त योनी॒-र्योनी᳚-स्स॒प्त स॒प्त योनीः᳚ । 
21) योनी॒रा योनी॒-र्योनी॒रा । 
22) आ पृ॑णस्व पृण॒स्वा पृ॑णस्व । 
23) पृ॒ण॒स्वा॒ घृ॒तेन॑ घृ॒तेन॑ पृणस्व पृणस्वा घृ॒तेन॑ । 
24) घृ॒तेनेति॑ घृ॒तेन॑ । 
25) ई॒दृ-ञ्च॑ चे॒दृं ंई॒दृ-ञ्च॑ । 
26) चा॒न्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ चान्या॒दृम् । 
27) अ॒न्या॒दृ-ञ्च॑ चान्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ । 
28) चै॒ता॒दृं ंए॑ता॒दृ-ञ्च॑ चैता॒दृम् । 
29) ए॒ता॒दृ-ञ्च॑ चैता॒दृं ंए॑ता॒दृ-ञ्च॑ । 
30) च॒ प्र॒ति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ च प्रति॒दृम् । 
31) प्र॒ति॒दृ-ञ्च॑ च प्रति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ । 
31) प्र॒ति॒दृङ्ङिति॑ प्रति - दृम् । 
32) च॒ मि॒तो मि॒तश्च॑ च मि॒तः । 
33) मि॒तश्च॑ च मि॒तो मि॒तश्च॑ । 
34) च॒ सम्मि॑त॒-स्सम्मि॑तश्च च॒ सम्मि॑तः । 
35) सम्मि॑तश्च च॒ सम्मि॑त॒-स्सम्मि॑तश्च । 
35) सम्मि॑त॒ इति॒ सं - मि॒तः॒ । 
36) च॒ सभ॑रा॒-स्सभ॑राश्च च॒ सभ॑राः । 
37) सभ॑रा॒ इति॒ स - भ॒राः॒ । 
38) शु॒क्रज्यो॑तिश्च च शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑तिश्च । 
38) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ । 
39) च॒ चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑तिः । 
40) चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च । 
40) चि॒त्रज्यो॑ति॒रिति॑ चि॒त्र - ज्यो॒तिः॒ । 
41) च॒ स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑तिः । 
42) स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च । 
42) स॒त्यज्यो॑ति॒रिति॑ स॒त्य - ज्यो॒तिः॒ । 
43) च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्श्च च॒ ज्योति॑ष्मान् । 
44) ज्योति॑ष्माग्श्च च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्श्च । 
45) च॒ स॒त्य-स्स॒त्यश्च॑ च स॒त्यः । 
46) स॒त्यश्च॑ च स॒त्य-स्स॒त्यश्च॑ । 
47) च॒ र्त॒पा ऋ॑त॒पाश्च॑ च र्त॒पाः । 
48) ऋ॒त॒पाश्च॑ च र्त॒पा ऋ॑त॒पाश्च॑ । 
48) ऋ॒त॒पा इत्यृ॑त - पाः । 
49) चात्यग्ं॑हा॒ अत्यग्ं॑हाश्च॒ चात्यग्ं॑हाः । 
50) अत्यग्ं॑हा॒ इत्यति॑ - अ॒ग्ं॒हाः॒ । 
॥ 25 ॥ (50/58)
1) ऋ॒त॒जिच् च॑ च र्त॒जि दृ॑त॒जिच् च॑ । 
1) ऋ॒त॒जिदित्यृ॑त - जित् । 
2) च॒ स॒त्य॒जि-थ्स॑त्य॒जिच् च॑ च सत्य॒जित् । 
3) स॒त्य॒जिच् च॑ च सत्य॒जि-थ्स॑त्य॒जिच् च॑ । 
3) स॒त्य॒जिदिति॑ सत्य - जित् । 
4) च॒ से॒न॒जि-थ्से॑न॒जिच् च॑ च सेन॒जित् । 
5) से॒न॒जिच् च॑ च सेन॒जि-थ्से॑न॒जिच् च॑ । 
5) से॒न॒जिदिति॑ सेन - जित् । 
6) च॒ सु॒षेणः॑ सु॒षेण॑श्च च सु॒षेणः॑ । 
7) सु॒षेण॑श्च च सु॒षेणः॑ सु॒षेण॑श्च । 
7) सु॒षेण॒ इति॑ सु - सेनः॑ । 
8) चान्त्य॑मित्रो॒ अन्त्य॑मित्रश्च॒ चान्त्य॑मित्रः । 
9) अन्त्य॑मित्रश्च॒ चान्त्य॑मित्रो॒ अन्त्य॑मित्रश्च । 
9) अन्त्य॑मित्र॒ इत्यन्ति॑ - अ॒मि॒त्रः॒ । 
10) च॒ दू॒रेअ॑मित्रो दू॒रेअ॑मित्रश्च च दू॒रेअ॑मित्रः । 
11) दू॒रेअ॑मित्रश्च च दू॒रेअ॑मित्रो दू॒रेअ॑मित्रश्च । 
11) दू॒रेअ॑मित्र॒ इति॑ दू॒रे - अ॒मि॒त्रः॒ । 
12) च॒ ग॒णो ग॒णश्च॑ च ग॒णः । 
13) ग॒ण इति॑ ग॒णः । 
14) ऋ॒तश्च॑ च॒ र्त ऋ॒तश्च॑ । 
15) च॒ स॒त्य-स्स॒त्यश्च॑ च स॒त्यः । 
16) स॒त्यश्च॑ च स॒त्य-स्स॒त्यश्च॑ । 
17) च॒ ध्रु॒वो ध्रु॒वश्च॑ च ध्रु॒वः । 
18) ध्रु॒वश्च॑ च ध्रु॒वो ध्रु॒वश्च॑ । 
19) च॒ ध॒रुणो॑ ध॒रुण॑श्च च ध॒रुणः॑ । 
20) ध॒रुण॑श्च च ध॒रुणो॑ ध॒रुण॑श्च । 
21) च॒ ध॒र्ता ध॒र्ता च॑ च ध॒र्ता । 
22) ध॒र्ता च॑ च ध॒र्ता ध॒र्ता च॑ । 
23) च॒ वि॒ध॒र्ता वि॑ध॒र्ता च॑ च विध॒र्ता । 
24) वि॒ध॒र्ता च॑ च विध॒र्ता वि॑ध॒र्ता च॑ । 
24) वि॒ध॒र्तेति॑ वि - ध॒र्ता । 
25) च॒ वि॒धा॒र॒यो वि॑धार॒यश्च॑ च विधार॒यः । 
26) वि॒धा॒र॒य इति॑ वि - धा॒र॒यः । 
27) ई॒दृक्षा॑स एता॒दृक्षा॑स एता॒दृक्षा॑स ई॒दृक्षा॑स ई॒दृक्षा॑स एता॒दृक्षा॑सः । 
28) ए॒ता॒दृक्षा॑स उ वु वेता॒दृक्षा॑स एता॒दृक्षा॑स उ । 
29) ऊ॒ षु णो॑ न॒-स्सू॑ षु णः॑ । 
30) सु णो॑ न॒-स्सु सु णः॑ । 
31) न॒-स्स॒दृक्षा॑स-स्स॒दृक्षा॑सो नो न-स्स॒दृक्षा॑सः । 
32) स॒दृक्षा॑सः॒ प्रति॑सदृक्षासः॒ प्रति॑सदृक्षास-स्स॒दृक्षा॑स-स्स॒दृक्षा॑सः॒ प्रति॑सदृक्षासः । 
33) प्रति॑सदृक्षास॒ आ प्रति॑सदृक्षासः॒ प्रति॑सदृक्षास॒ आ । 
33) प्रति॑सदृक्षास॒ इति॒ प्रति॑ - स॒दृ॒क्षा॒सः॒ । 
34) एत॑ने त॒नेत॑न । 
35) इ॒त॒नेती॑तन । 
36) मि॒तास॑श्च च मि॒तासो॑ मि॒तास॑श्च । 
37) च॒ सम्मि॑तास॒-स्सम्मि॑तासश्च च॒ सम्मि॑तासः । 
38) सम्मि॑तासश्च च॒ सम्मि॑तास॒-स्सम्मि॑तासश्च । 
38) सम्मि॑तास॒ इति॒ सं - मि॒ता॒सः॒ । 
39) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 
40) न॒ ऊ॒तय॑ ऊ॒तये॑ नो न ऊ॒तये᳚ । 
41) ऊ॒तये॒ सभ॑रस॒-स्सभ॑रस ऊ॒तय॑ ऊ॒तये॒ सभ॑रसः । 
42) सभ॑रसो मरुतो मरुत॒-स्सभ॑रस॒-स्सभ॑रसो मरुतः । 
42) सभ॑रस॒ इति॒ स - भ॒र॒सः॒ । 
43) म॒रु॒तो॒ य॒ज्ञे य॒ज्ञे म॑रुतो मरुतो य॒ज्ञे । 
44) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् । 
45) अ॒स्मि-न्निन्द्र॒ मिन्द्र॑ म॒स्मि-न्न॒स्मि-न्निन्द्र᳚म् । 
46) इन्द्र॒-न्दैवी॒-र्दैवी॒ रिन्द्र॒ मिन्द्र॒-न्दैवीः᳚ । 
47) दैवी॒-र्विशो॒ विशो॒ दैवी॒-र्दैवी॒-र्विशः॑ । 
48) विशो॑ म॒रुतो॑ म॒रुतो॒ विशो॒ विशो॑ म॒रुतः॑ । 
49) म॒रुतो ऽनु॑वर्त्मा॒नो ऽनु॑वर्त्मानो म॒रुतो॑ म॒रुतो ऽनु॑वर्त्मानः । 
50) अनु॑वर्त्मानो॒ यथा॒ यथा ऽनु॑वर्त्मा॒नो ऽनु॑वर्त्मानो॒ यथा᳚ । 
50) अनु॑वर्त्मान॒ इत्यनु॑ - व॒र्त्मा॒नः॒ । 
51) यथेन्द्र॒ मिन्द्रं॒-यँथा॒ यथेन्द्र᳚म् । 
52) इन्द्र॒-न्दैवी॒-र्दैवी॒ रिन्द्र॒ मिन्द्र॒-न्दैवीः᳚ । 
53) दैवी॒-र्विशो॒ विशो॒ दैवी॒-र्दैवी॒-र्विशः॑ । 
54) विशो॑ म॒रुतो॑ म॒रुतो॒ विशो॒ विशो॑ म॒रुतः॑ । 
55) म॒रुतो ऽनु॑वर्त्मा॒नो ऽनु॑वर्त्मानो म॒रुतो॑ म॒रुतो ऽनु॑वर्त्मानः । 
56) अनु॑वर्त्मान ए॒व मे॒व मनु॑वर्त्मा॒नो ऽनु॑वर्त्मान ए॒वम् । 
56) अनु॑वर्त्मान॒ इत्यनु॑ - व॒र्त्मा॒नः॒ । 
57) ए॒व मि॒म मि॒म मे॒व मे॒व मि॒मम् । 
58) इ॒मं-यँज॑मानं॒-यँज॑मान मि॒म मि॒मं-यँज॑मानम् । 
59) यज॑मान॒-न्दैवी॒-र्दैवी॒-र्यज॑मानं॒-यँज॑मान॒-न्दैवीः᳚ । 
60) दैवी᳚श्च च॒ दैवी॒-र्दैवी᳚श्च । 
61) च॒ विशो॒ विश॑श्च च॒ विशः॑ । 
62) विशो॒ मानु॑षी॒-र्मानु॑षी॒-र्विशो॒ विशो॒ मानु॑षीः । 
63) मानु॑षीश्च च॒ मानु॑षी॒-र्मानु॑षीश्च । 
64) चानु॑वर्त्मा॒नो ऽनु॑वर्त्मानश्च॒ चानु॑वर्त्मानः । 
65) अनु॑वर्त्मानो भवन्तु भव॒ न्त्वनु॑वर्त्मा॒नो ऽनु॑वर्त्मानो भवन्तु । 
65) अनु॑वर्त्मान॒ इत्यनु॑ - व॒र्त्मा॒नः॒ । 
66) भ॒व॒न्त्विति॑ भवन्तु । 
॥ 26 ॥ (66/79)
॥ अ. 5 ॥
1) जी॒मूत॑स्ये वे व जी॒मूत॑स्य जी॒मूत॑स्ये व । 
2) इ॒व॒ भ॒व॒ति॒ भ॒व॒ती॒वे॒व॒ भ॒व॒ति॒ । 
3) भ॒व॒ति॒ प्रती॑क॒-म्प्रती॑क-म्भवति भवति॒ प्रती॑कम् । 
4) प्रती॑कं॒-यँ-द्य-त्प्रती॑क॒-म्प्रती॑कं॒-यँत् । 
5) य-द्व॒र्मी व॒र्मी य-द्य-द्व॒र्मी । 
6) व॒र्मी याति॒ याति॑ व॒र्मी व॒र्मी याति॑ । 
7) याति॑ स॒मदाग्ं॑ स॒मदां॒-याँति॒ याति॑ स॒मदा᳚म् । 
8) स॒मदा॑ मु॒पस्थ॑ उ॒पस्थे॑ स॒मदाग्ं॑ स॒मदा॑ मु॒पस्थे᳚ । 
8) स॒मदा॒मिति॑ स - मदा᳚म् । 
9) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 
10) अना॑विद्धया त॒नुवा॑ त॒नुवा ऽना॑विद्ध॒या ऽना॑विद्धया त॒नुवा᳚ । 
10) अना॑विद्ध॒येत्यना᳚ - वि॒द्ध॒या॒ । 
11) त॒नुवा॑ जय जय त॒नुवा॑ त॒नुवा॑ जय । 
12) ज॒य॒ त्व-न्त्व-ञ्ज॑य जय॒ त्वम् । 
13) त्वग्ं स स त्व-न्त्वग्ं सः । 
14) स त्वा᳚ त्वा॒ स स त्वा᳚ । 
15) त्वा॒ वर्म॑णो॒ वर्म॑ण स्त्वा त्वा॒ वर्म॑णः । 
16) वर्म॑णो महि॒मा म॑हि॒मा वर्म॑णो॒ वर्म॑णो महि॒मा । 
17) म॒हि॒मा पि॑पर्तु पिपर्तु महि॒मा म॑हि॒मा पि॑पर्तु । 
18) पि॒प॒र्त्विति॑ पिपर्तु । 
19) धन्व॑ना॒ गा गा धन्व॑ना॒ धन्व॑ना॒ गाः । 
20) गा धन्व॑ना॒ धन्व॑ना॒ गा गा धन्व॑ना । 
21) धन्व॑ना॒ ऽऽजि मा॒जि-न्धन्व॑ना॒ धन्व॑ना॒ ऽऽजिम् । 
22) आ॒जि-ञ्ज॑येम जयेमा॒जि मा॒जि-ञ्ज॑येम । 
23) ज॒ये॒म॒ धन्व॑ना॒ धन्व॑ना जयेम जयेम॒ धन्व॑ना । 
24) धन्व॑ना ती॒व्रा स्ती॒व्रा धन्व॑ना॒ धन्व॑ना ती॒व्राः । 
25) ती॒व्रा-स्स॒मदः॑ स॒मद॑ स्ती॒व्रा स्ती॒व्रा-स्स॒मदः॑ । 
26) स॒मदो॑ जयेम जयेम स॒मदः॑ स॒मदो॑ जयेम । 
26) स॒मद॒ इति॑ स - मदः॑ । 
27) ज॒ये॒मेति॑ जयेम । 
28) धनु॒-श्शत्रो॒-श्शत्रो॒-र्धनु॒-र्धनु॒-श्शत्रोः᳚ । 
29) शत्रो॑ रपका॒म म॑पका॒मग्ं शत्रो॒-श्शत्रो॑ रपका॒मम् । 
30) अ॒प॒का॒म-ङ्कृ॑णोति कृणो त्यपका॒म म॑पका॒म-ङ्कृ॑णोति । 
30) अ॒प॒का॒ममित्य॑प - का॒मम् । 
31) कृ॒णो॒ति॒ धन्व॑ना॒ धन्व॑ना कृणोति कृणोति॒ धन्व॑ना । 
32) धन्व॑ना॒ सर्वा॒-स्सर्वा॒ धन्व॑ना॒ धन्व॑ना॒ सर्वाः᳚ । 
33) सर्वाः᳚ प्र॒दिशः॑ प्र॒दिश॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒दिशः॑ । 
34) प्र॒दिशो॑ जयेम जयेम प्र॒दिशः॑ प्र॒दिशो॑ जयेम । 
34) प्र॒दिश॒ इति॑ प्र - दिशः॑ । 
35) ज॒ये॒मेति॑ जयेम । 
36) व॒क्ष्यन्ती॑वेव व॒क्ष्यन्ती॑ व॒क्ष्यन्ती॑व । 
37) इ॒वे दिदि॑ वे॒वेत् । 
38) इदेदिदा । 
39) आ ग॑नीगन्ति गनीग॒न्त्या ग॑नीगन्ति । 
40) ग॒नी॒ग॒न्ति॒ कर्ण॒-ङ्कर्ण॑-ङ्गनीगन्ति गनीगन्ति॒ कर्ण᳚म् । 
41) कर्ण॑-म्प्रि॒य-म्प्रि॒य-ङ्कर्ण॒-ङ्कर्ण॑-म्प्रि॒यम् । 
42) प्रि॒यग्ं सखा॑य॒ग्ं॒ सखा॑य-म्प्रि॒य-म्प्रि॒यग्ं सखा॑यम् । 
43) सखा॑य-म्परिषस्वजा॒ना प॑रिषस्वजा॒ना सखा॑य॒ग्ं॒ सखा॑य-म्परिषस्वजा॒ना । 
44) प॒रि॒ष॒स्व॒जा॒नेति॑ परि - स॒स्व॒जा॒ना । 
45) योषे॑वेव॒ योषा॒ योषे॑व । 
46) इ॒व॒ शि॒ङ्क्ते॒ शि॒ङ्क्त॒ इ॒वे॒व॒ शि॒ङ्क्ते॒ । 
47) शि॒ङ्क्ते॒ वित॑ता॒ वित॑ता शिङ्क्ते शिङ्क्ते॒ वित॑ता । 
48) वित॒ता ऽध्यधि॒ वित॑ता॒ वित॒ता ऽधि॑ । 
48) वित॒तेति॒ वि - त॒ता॒ । 
49) अधि॒ धन्व॒-न्धन्व॒-न्नध्यधि॒ धन्वन्न्॑ । 
50) धन्व॒न् ज्या ज्या धन्व॒-न्धन्व॒न् ज्या । 
॥ 27 ॥ (50/56)
1) ज्या इ॒य मि॒य-ञ्ज्या ज्या इ॒यम् । 
2) इ॒यग्ं सम॑ने॒ सम॑न इ॒य मि॒यग्ं सम॑ने । 
3) सम॑ने पा॒रय॑न्ती पा॒रय॑न्ती॒ सम॑ने॒ सम॑ने पा॒रय॑न्ती । 
4) पा॒रय॒न्तीति॑ पा॒रय॑न्ती । 
5) ते आ॒चर॑न्ती आ॒चर॑न्ती॒ ते ते आ॒चर॑न्ती । 
5) ते इति॒ ते । 
6) आ॒चर॑न्ती॒ सम॑ना॒ सम॑ना॒ ऽऽचर॑न्ती आ॒चर॑न्ती॒ सम॑ना । 
6) आ॒चर॑न्ती॒ इत्या᳚ - चर॑न्ती । 
7) सम॑नेवेव॒ सम॑ना॒ सम॑नेव । 
8) इ॒व॒ योषा॒ योषे॑वेव॒ योषा᳚ । 
9) योषा॑ मा॒ता मा॒ता योषा॒ योषा॑ मा॒ता । 
10) मा॒तेवे॑व मा॒ता मा॒तेव॑ । 
11) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् । 
12) पु॒त्र-म्बि॑भृता-म्बिभृता-म्पु॒त्र-म्पु॒त्र-म्बि॑भृताम् । 
13) बि॒भृ॒ता॒ मु॒पस्थ॑ उ॒पस्थे॑ बिभृता-म्बिभृता मु॒पस्थे᳚ । 
14) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 
15) अप॒ शत्रू॒-ञ्छत्रू॒ नपाप॒ शत्रून्॑ । 
16) शत्रून्॑. विद्ध्यतां-विँद्ध्यता॒ग्ं॒ शत्रू॒-ञ्छत्रून्॑. विद्ध्यताम् । 
17) वि॒द्ध्य॒ता॒ग्ं॒ सं॒विँ॒दा॒ने सं॑विँदा॒ने वि॑द्ध्यतां-विँद्ध्यताग्ं संविँदा॒ने । 
18) सं॒विँ॒दा॒ने आर्त्नी॒ आर्त्नी॑ संविँदा॒ने सं॑विँदा॒ने आर्त्नी᳚ । 
18) सं॒विँ॒दा॒ने इति॑ सं - वि॒दा॒ने । 
19) आर्त्नी॑ इ॒मे इ॒मे आर्त्नी॒ आर्त्नी॑ इ॒मे । 
19) आर्त्नी॒ इत्यार्त्नी᳚ । 
20) इ॒मे वि॑ष्फु॒रन्ती॑ विष्फु॒रन्ती॑ इ॒मे इ॒मे वि॑ष्फु॒रन्ती᳚ । 
20) इ॒मे इती॒मे । 
21) वि॒ष्फु॒रन्ती॑ अ॒मित्रा॑ न॒मित्रान्॑. विष्फु॒रन्ती॑ विष्फु॒रन्ती॑ अ॒मित्रान्॑ । 
21) वि॒ष्फु॒रन्ती॒ इति॑ वि - स्फु॒रन्ती᳚ । 
22) अ॒मित्रा॒नित्य॒मित्रान्॑ । 
23) ब॒ह्वी॒ना-म्पि॒ता पि॒ता ब॑ह्वी॒ना-म्ब॑ह्वी॒ना-म्पि॒ता । 
24) पि॒ता ब॒हु-र्ब॒हुः पि॒ता पि॒ता ब॒हुः । 
25) ब॒हु र॑स्यास्य ब॒हु-र्ब॒हुर॑स्य । 
26) अ॒स्य॒ पु॒त्रः पु॒त्रो अ॑स्यास्य पु॒त्रः । 
27) पु॒त्र श्चि॒श्चा चि॒श्चा पु॒त्रः पु॒त्र श्चि॒श्चा । 
28) चि॒श्चा कृ॑णोति कृणोति चि॒श्चा चि॒श्चा कृ॑णोति । 
29) कृ॒णो॒ति॒ सम॑ना॒ सम॑ना कृणोति कृणोति॒ सम॑ना । 
30) सम॑ना ऽव॒गत्या॑ व॒गत्य॒ सम॑ना॒ सम॑ना ऽव॒गत्य॑ । 
31) अ॒व॒गत्येत्य॑व - गत्य॑ । 
32) इ॒षु॒धि-स्सङ्का॒-स्सङ्का॑ इषु॒धि रि॑षु॒धि-स्सङ्काः᳚ । 
32) इ॒षु॒धिरिती॑षु - धिः । 
33) सङ्काः॒ पृत॑नाः॒ पृत॑ना॒-स्सङ्का॒-स्सङ्काः॒ पृत॑नाः । 
34) पृत॑नाश्च च॒ पृत॑नाः॒ पृत॑नाश्च । 
35) च॒ सर्वा॒-स्सर्वा᳚श्च च॒ सर्वाः᳚ । 
36) सर्वाः᳚ पृ॒ष्ठे पृ॒ष्ठे सर्वा॒-स्सर्वाः᳚ पृ॒ष्ठे । 
37) पृ॒ष्ठे निन॑द्धो॒ निन॑द्धः पृ॒ष्ठे पृ॒ष्ठे निन॑द्धः । 
38) निन॑द्धो जयति जयति॒ निन॑द्धो॒ निन॑द्धो जयति । 
38) निन॑द्ध॒ इति॒ नि - न॒द्धः॒ । 
39) ज॒य॒ति॒ प्रसू॑तः॒ प्रसू॑तो जयति जयति॒ प्रसू॑तः । 
40) प्रसू॑त॒ इति॒ प्र - सू॒तः॒ । 
41) रथे॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्रथे॒ रथे॒ तिष्ठन्न्॑ । 
42) तिष्ठ॑-न्नयति नयति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्नयति । 
43) न॒य॒ति॒ वा॒जिनो॑ वा॒जिनो॑ नयति नयति वा॒जिनः॑ । 
44) वा॒जिनः॑ पु॒रः पु॒रो वा॒जिनो॑ वा॒जिनः॑ पु॒रः । 
45) पु॒रो यत्र॑यत्र॒ यत्र॑यत्र पु॒रः पु॒रो यत्र॑यत्र । 
46) यत्र॑यत्र का॒मय॑ते का॒मय॑ते॒ यत्र॑यत्र॒ यत्र॑यत्र का॒मय॑ते । 
46) यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ । 
47) का॒मय॑ते सुषार॒थि-स्सु॑षार॒थिः का॒मय॑ते का॒मय॑ते सुषार॒थिः । 
48) सु॒षा॒र॒थिरिति॑ सु - सा॒र॒थिः । 
49) अ॒भीशू॑ना-म्महि॒मान॑-म्महि॒मान॑ म॒भीशू॑ना म॒भीशू॑ना-म्महि॒मान᳚म् । 
50) म॒हि॒मान॑-म्पनायत पनायत महि॒मान॑-म्महि॒मान॑-म्पनायत । 
॥ 28 ॥ (50/59)
1) प॒ना॒य॒त॒ मनो॒ मनः॑ पनायत पनायत॒ मनः॑ । 
2) मनः॑ प॒श्चा-त्प॒श्चा-न्मनो॒ मनः॑ प॒श्चात् । 
3) प॒श्चा दन्वनु॑ प॒श्चा-त्प॒श्चा दनु॑ । 
4) अनु॑ यच्छन्ति यच्छ॒ न्त्यन्वनु॑ यच्छन्ति । 
5) य॒च्छ॒न्ति॒ र॒श्मयो॑ र॒श्मयो॑ यच्छन्ति यच्छन्ति र॒श्मयः॑ । 
6) र॒श्मय॒ इति॑ र॒श्मयः॑ । 
7) ती॒व्रा-न्घोषा॒-न्घोषा᳚-न्ती॒व्रा-न्ती॒व्रा-न्घोषान्॑ । 
8) घोषा᳚न् कृण्वते कृण्वते॒ घोषा॒-न्घोषा᳚न् कृण्वते । 
9) कृ॒ण्व॒ते॒ वृष॑पाणयो॒ वृष॑पाणयः कृण्वते कृण्वते॒ वृष॑पाणयः । 
10) वृष॑पाण॒यो ऽश्वा॒ अश्वा॒ वृष॑पाणयो॒ वृष॑पाण॒यो ऽश्वाः᳚ । 
10) वृष॑पाणय॒ इति॒ वृष॑ - पा॒ण॒यः॒ । 
11) अश्वा॒ रथे॑भी॒ रथे॑भि॒ रश्वा॒ अश्वा॒ रथे॑भिः । 
12) रथे॑भि-स्स॒ह स॒ह रथे॑भी॒ रथे॑भि-स्स॒ह । 
13) स॒ह वा॒जय॑न्तो वा॒जय॑न्त-स्स॒ह स॒ह वा॒जय॑न्तः । 
14) वा॒जय॑न्त॒ इति॑ वा॒जय॑न्तः । 
15) अ॒व॒क्राम॑न्तः॒ प्रप॑दैः॒ प्रप॑दै रव॒क्राम॑न्तो ऽव॒क्राम॑न्तः॒ प्रप॑दैः । 
15) अ॒व॒क्राम॑न्त॒ इत्य॑व - क्राम॑न्तः । 
16) प्रप॑दै र॒मित्रा॑ न॒मित्रा॒-न्प्रप॑दैः॒ प्रप॑दै र॒मित्रान्॑ । 
16) प्रप॑दै॒रिति॒ प्र - प॒दैः॒ । 
17) अ॒मित्रा᳚न् क्षि॒णन्ति॑ क्षि॒ण न्त्य॒मित्रा॑ न॒मित्रा᳚न् क्षि॒णन्ति॑ । 
18) क्षि॒णन्ति॒ शत्रू॒-ञ्छत्रू᳚न् क्षि॒णन्ति॑ क्षि॒णन्ति॒ शत्रून्॑ । 
19) शत्रू॒ग्ं॒-रन॑पव्यय॒न्तो ऽन॑पव्ययन्त॒-श्शत्रू॒-ञ्छत्रू॒ग्ं॒-रन॑पव्ययन्तः । 
20) अन॑पव्ययन्त॒ इत्यन॑प - व्य॒य॒न्तः॒ । 
21) र॒थ॒वाह॑नग्ं ह॒विर्-ह॒वी र॑थ॒वाह॑नग्ं रथ॒वाह॑नग्ं ह॒विः । 
21) र॒थ॒वाह॑न॒मिति॑ रथ - वाह॑नम् । 
22) ह॒वि र॑स्यास्य ह॒विर्-ह॒विर॑स्य । 
23) अ॒स्य॒ नाम॒ नामा᳚स्यास्य॒ नाम॑ । 
24) नाम॒ यत्र॒ यत्र॒ नाम॒ नाम॒ यत्र॑ । 
25) यत्रायु॑ध॒ मायु॑धं॒-यँत्र॒ यत्रायु॑धम् । 
26) आयु॑ध॒-न्निहि॑त॒-न्निहि॑त॒ मायु॑ध॒ मायु॑ध॒-न्निहि॑तम् । 
27) निहि॑त मस्यास्य॒ निहि॑त॒-न्निहि॑त मस्य । 
27) निहि॑त॒मिति॒ नि - हि॒त॒म् । 
28) अ॒स्य॒ वर्म॒ वर्मा᳚स्यास्य॒ वर्म॑ । 
29) वर्मेति॒ वर्म॑ । 
30) तत्रा॒ रथ॒ग्ं॒ रथ॒-न्तत्र॒ तत्रा॒ रथ᳚म् । 
31) रथ॒ मुपोप॒ रथ॒ग्ं॒ रथ॒ मुप॑ । 
32) उप॑ श॒ग्मग्ं श॒ग्म मुपोप॑ श॒ग्मम् । 
33) श॒ग्मग्ं स॑देम सदेम श॒ग्मग्ं श॒ग्मग्ं स॑देम । 
34) स॒दे॒म॒ वि॒श्वाहा॑ वि॒श्वाहा॑ सदेम सदेम वि॒श्वाहा᳚ । 
35) वि॒श्वाहा॑ व॒यं-वँ॒यं-विँ॒श्वाहा॑ वि॒श्वाहा॑ व॒यम् । 
35) वि॒श्वाहेति॑ विश्वा - अहा᳚ । 
36) व॒यग्ं सु॑मन॒स्यमा॑ना-स्सुमन॒स्यमा॑ना व॒यं-वँ॒यग्ं सु॑मन॒स्यमा॑नाः । 
37) सु॒म॒न॒स्यमा॑ना॒ इति॑ सु - म॒न॒स्यमा॑नाः । 
38) स्वा॒दु॒ष॒ग्ं॒सदः॑ पि॒तरः॑ पि॒तरः॑ स्वादुष॒ग्ं॒सदः॑ स्वादुष॒ग्ं॒सदः॑ पि॒तरः॑ । 
38) स्वा॒दु॒ष॒ग्ं॒सद॒ इति॑ स्वादु - स॒ग्ं॒सदः॑ । 
39) पि॒तरो॑ वयो॒धा व॑यो॒धाः पि॒तरः॑ पि॒तरो॑ वयो॒धाः । 
40) व॒यो॒धाः कृ॑च्छ्रे॒श्रितः॑ कृच्छ्रे॒श्रितो॑ वयो॒धा व॑यो॒धाः कृ॑च्छ्रे॒श्रितः॑ । 
40) व॒यो॒धा इति॑ वयः - धाः । 
41) कृ॒च्छ्रे॒श्रित॒-श्शक्ती॑वन्त॒-श्शक्ती॑वन्तः कृच्छ्रे॒श्रितः॑ कृच्छ्रे॒श्रित॒-श्शक्ती॑वन्तः । 
41) कृ॒च्छ्रे॒श्रित॒ इति॑ कृच्छ्रे - श्रितः॑ । 
42) शक्ती॑वन्तो गभी॒रा ग॑भी॒रा-श्शक्ती॑वन्त॒-श्शक्ती॑वन्तो गभी॒राः । 
42) शक्ती॑वन्त॒ इति॒ शक्ति॑ - व॒न्तः॒ । 
43) ग॒भी॒रा इति॑ गभी॒राः । 
44) चि॒त्रसे॑ना॒ इषु॑बला॒ इषु॑बला श्चि॒त्रसे॑ना श्चि॒त्रसे॑ना॒ इषु॑बलाः । 
44) चि॒त्रसे॑ना॒ इति॑ चि॒त्र - से॒नाः॒ । 
45) इषु॑बला॒ अमृ॑द्ध्रा॒ अमृ॑द्ध्रा॒ इषु॑बला॒ इषु॑बला॒ अमृ॑द्ध्राः । 
45) इषु॑बला॒ इतीषु॑ - ब॒लाः॒ । 
46) अमृ॑द्ध्रा-स्स॒तोवी॑रा-स्स॒तोवी॑रा॒ अमृ॑द्ध्रा॒ अमृ॑द्ध्रा-स्स॒तोवी॑राः । 
47) स॒तोवी॑रा उ॒रव॑ उ॒रवः॑ स॒तोवी॑रा-स्स॒तोवी॑रा उ॒रवः॑ । 
47) स॒तोवी॑रा॒ इति॑ स॒तः - वी॒राः॒ । 
48) उ॒रवो᳚ व्रातसा॒हा व्रा॑तसा॒हा उ॒रव॑ उ॒रवो᳚ व्रातसा॒हाः । 
49) व्रा॒त॒सा॒हा इति॑ व्रात - सा॒हाः । 
50) ब्राह्म॑णासः॒ पित॑रः॒ पित॑रो॒ ब्राह्म॑णासो॒ ब्राह्म॑णासः॒ पित॑रः । 
॥ 29 ॥ (50/63)
1) पित॑र॒-स्सोम्या॑स॒-स्सोम्या॑सः॒ पित॑रः॒ पित॑र॒-स्सोम्या॑सः । 
2) सोम्या॑स-श्शि॒वे शि॒वे सोम्या॑स॒-स्सोम्या॑स-श्शि॒वे । 
3) शि॒वे नो॑ न-श्शि॒वे शि॒वे नः॑ । 
3) शि॒वे इति॑ शि॒वे । 
4) नो॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी नो॑ नो॒ द्यावा॑पृथि॒वी । 
5) द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ऽने॒हसा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । 
5) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
6) अ॒ने॒हसेत्य॑ने॒हसा᳚ । 
7) पू॒षा नो॑ नः पू॒षा पू॒षा नः॑ । 
8) नः॒ पा॒तु॒ पा॒तु॒ नो॒ नः॒ पा॒तु॒ । 
9) पा॒तु॒ दु॒रि॒ता-द्दु॑रि॒ता-त्पा॑तु पातु दुरि॒तात् । 
10) दु॒रि॒ता दृ॑तावृध ऋतावृधो दुरि॒ता-द्दु॑रि॒ता दृ॑तावृधः । 
10) दु॒रि॒तादिति॑ दुः - इ॒तात् । 
11) ऋ॒ता॒वृ॒धो॒ रक्ष॒ रक्ष॑ र्तावृध ऋतावृधो॒ रक्ष॑ । 
11) ऋ॒ता॒वृ॒ध॒ इत्यृ॑त - वृ॒धः॒ । 
12) रक्षा॒ माकि॒-र्माकी॒ रक्ष॒ रक्षा॒ माकिः॑ । 
13) माकि॑-र्नो नो॒ माकि॒-र्माकि॑-र्नः । 
14) नो॒ अ॒घशग्ं॑सो॒ ऽघशग्ं॑सो नो नो अ॒घशग्ं॑सः । 
15) अ॒घशग्ं॑स ईशते शता॒ घशग्ं॑सो॒ ऽघशग्ं॑स ईशत । 
15) अ॒घशग्ं॑स॒ इत्य॒घ - श॒ग्ं॒सः॒ । 
16) ई॒श॒तेती॑शत । 
17) सु॒प॒र्णं-वँ॑स्ते वस्ते सुप॒र्णग्ं सु॑प॒र्णं-वँ॑स्ते । 
17) सु॒प॒र्णमिति॑ सु - प॒र्णम् । 
18) व॒स्ते॒ मृ॒गो मृ॒गो व॑स्ते वस्ते मृ॒गः । 
19) मृ॒गो अ॑स्या अस्या मृ॒गो मृ॒गो अ॑स्याः । 
20) अ॒स्या॒ दन्तो॒ दन्तो॑ अस्या अस्या॒ दन्तः॑ । 
21) दन्तो॒ गोभि॒-र्गोभि॒-र्दन्तो॒ दन्तो॒ गोभिः॑ । 
22) गोभि॒-स्सन्न॑द्धा॒ सन्न॑द्धा॒ गोभि॒-र्गोभि॒-स्सन्न॑द्धा । 
23) सन्न॑द्धा पतति पतति॒ सन्न॑द्धा॒ सन्न॑द्धा पतति । 
23) सन्न॒द्धेति॒ सं - न॒द्धा॒ । 
24) प॒त॒ति॒ प्रसू॑ता॒ प्रसू॑ता पतति पतति॒ प्रसू॑ता । 
25) प्रसू॒तेति॒ प्र - सू॒ता॒ । 
26) यत्रा॒ नरो॒ नरो॒ यत्र॒ यत्रा॒ नरः॑ । 
27) नर॒-स्सग्ं स-न्नरो॒ नर॒-स्सम् । 
28) स-ञ्च॑ च॒ सग्ं स-ञ्च॑ । 
29) च॒ वि वि च॑ च॒ वि । 
30) वि च॑ च॒ वि वि च॑ । 
31) च॒ द्रव॑न्ति॒ द्रव॑न्ति च च॒ द्रव॑न्ति । 
32) द्रव॑न्ति॒ तत्र॒ तत्र॒ द्रव॑न्ति॒ द्रव॑न्ति॒ तत्र॑ । 
33) तत्रा॒स्मभ्य॑ म॒स्मभ्य॒-न्तत्र॒ तत्रा॒स्मभ्य᳚म् । 
34) अ॒स्मभ्य॒ मिष॑व॒ इष॑वो अ॒स्मभ्य॑ म॒स्मभ्य॒ मिष॑वः । 
34) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
35) इष॑व॒-श्शर्म॒ शर्मेष॑व॒ इष॑व॒-श्शर्म॑ । 
36) शर्म॑ यग्ंसन्. यग्ंस॒-ञ्छर्म॒ शर्म॑ यग्ंसन्न् । 
37) य॒ग्ं॒स॒न्निति॑ यग्ंसन्न् । 
38) ऋजी॑ते॒ परि॒ पर्यृजी॑त॒ ऋजी॑ते॒ परि॑ । 
39) परि॑ वृङ्ग्धि वृङ्ग्धि॒ परि॒ परि॑ वृङ्ग्धि । 
40) वृ॒ङ्ग्धि॒ नो॒ नो॒ वृ॒ङ्ग्धि॒ वृ॒ङ्ग्धि॒ नः॒ । 
41) नो ऽश्मा ऽश्मा॑ नो॒ नो ऽश्मा᳚ । 
42) अश्मा॑ भवतु भव॒ त्वश्मा ऽश्मा॑ भवतु । 
43) भ॒व॒तु॒ नो॒ नो॒ भ॒व॒तु॒ भ॒व॒तु॒ नः॒ । 
44) न॒ स्त॒नू स्त॒नू-र्नो॑ न स्त॒नूः । 
45) त॒नूरिति॑ त॒नूः । 
46) सोमो॒ अध्यधि॒ सोम॒-स्सोमो॒ अधि॑ । 
47) अधि॑ ब्रवीतु ब्रवी॒ त्वध्यधि॑ ब्रवीतु । 
48) ब्र॒वी॒तु॒ नो॒ नो॒ ब्र॒वी॒तु॒ ब्र॒वी॒तु॒ नः॒ । 
49) नो ऽदि॑ति॒ रदि॑ति-र्नो॒ नो ऽदि॑तिः । 
50) अदि॑ति॒-श्शर्म॒ शर्मादि॑ति॒ रदि॑ति॒-श्शर्म॑ । 
॥ 30 ॥ (50/58)
1) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु । 
2) य॒च्छ॒त्विति॑ यच्छतु । 
3) आ ज॑ङ्घन्ति जङ्घ॒न्त्या ज॑ङ्घन्ति । 
4) ज॒ङ्घ॒न्ति॒ सानु॒ सानु॑ जङ्घन्ति जङ्घन्ति॒ सानु॑ । 
5) सान्वे॑षा मेषा॒ग्ं॒ सानु॒ सान्वे॑षाम् । 
6) ए॒षा॒-ञ्ज॒घना᳚न् ज॒घनाग्ं॑ एषा मेषा-ञ्ज॒घनान्॑ । 
7) ज॒घना॒ग्ं॒ उपोप॑ ज॒घना᳚न् ज॒घना॒ग्ं॒ उप॑ । 
8) उप॑ जिघ्नते जिघ्नत॒ उपोप॑ जिघ्नते । 
9) जि॒घ्न॒त॒ इति॑ जिघ्नते । 
10) अश्वा॑जनि॒ प्रचे॑तसः॒ प्रचे॑त॒सो ऽश्वा॑ज॒ न्यश्वा॑जनि॒ प्रचे॑तसः । 
10) [अश्वा॑जनि॒ प्रचे॑तसः॒ प्रचे॑तसो॒ अश्वा॑ज॒ न्यश्वा॑जनि॒ प्रचे॑तसः ।] 
10) अश्वा॑ज॒नीत्यश्व॑ - अ॒ज॒नि॒ । 
11) प्रचे॑त॒सो ऽश्वा॒ नश्वा॒-न्प्रचे॑तसः॒ प्रचे॑त॒सो ऽश्वान्॑ । 
11) प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ । 
12) अश्वा᳚-न्थ्स॒मथ्सु॑ स॒मथ्स्वश्वा॒ नश्वा᳚-न्थ्स॒मथ्सु॑ । 
13) स॒मथ्सु॑ चोदय चोदय स॒मथ्सु॑ स॒मथ्सु॑ चोदय । 
13) स॒मथ्स्विति॑ स॒मत् - सु॒ । 
14) चो॒द॒येति॑ चोदय । 
15) अहि॑ रिवे॒ वाहि॒ रहि॑ रिव । 
16) इ॒व॒ भो॒गै-र्भो॒गै रि॑वेव भो॒गैः । 
17) भो॒गैः परि॒ परि॑ भो॒गै-र्भो॒गैः परि॑ । 
18) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति । 
19) ए॒ति॒ बा॒हु-म्बा॒हु मे᳚त्येति बा॒हुम् । 
20) बा॒हु-ञ्ज्याया॒ ज्याया॑ बा॒हु-म्बा॒हु-ञ्ज्यायाः᳚ । 
21) ज्याया॑ हे॒तिग्ं हे॒ति-ञ्ज्याया॒ ज्याया॑ हे॒तिम् । 
22) हे॒ति-म्प॑रि॒बाध॑मानः परि॒बाध॑मानो हे॒तिग्ं हे॒ति-म्प॑रि॒बाध॑मानः । 
23) प॒रि॒बाध॑मान॒ इति॑ परि - बाध॑मानः । 
24) ह॒स्त॒घ्नो विश्वा॒ विश्वा॑ हस्त॒घ्नो ह॑स्त॒घ्नो विश्वा᳚ । 
24) ह॒स्त॒घ्न इति॑ हस्त - घ्नः । 
25) विश्वा॑ व॒युना॑नि व॒युना॑नि॒ विश्वा॒ विश्वा॑ व॒युना॑नि । 
26) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् । 
27) वि॒द्वा-न्पुमा॒-न्पुमान्॑. वि॒द्वान्. वि॒द्वा-न्पुमान्॑ । 
28) पुमा॒-न्पुमाग्ं॑स॒-म्पुमाग्ं॑स॒-म्पुमा॒-न्पुमा॒-न्पुमाग्ं॑सम् । 
29) पुमाग्ं॑स॒-म्परि॒ परि॒ पुमाग्ं॑स॒-म्पुमाग्ं॑स॒-म्परि॑ । 
30) परि॑ पातु पातु॒ परि॒ परि॑ पातु । 
31) पा॒तु॒ वि॒श्वतो॑ वि॒श्वत॑ स्पातु पातु वि॒श्वतः॑ । 
32) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 
33) वन॑स्पते वी॒ड्व॑ङ्गो वी॒ड्व॑ङ्गो॒ वन॑स्पते॒ वन॑स्पते वी॒ड्व॑ङ्गः । 
34) वी॒ड्व॑ङ्गो॒ हि हि वी॒ड्व॑ङ्गो वी॒ड्व॑ङ्गो॒ हि । 
34) वी॒ड्व॑ङ्ग॒ इति॑ वी॒डु - अ॒ङ्गः॒ । 
35) हि भू॒या भू॒या हि हि भू॒याः । 
36) भू॒या अ॒स्मथ्स॑खा॒ ऽस्मथ्स॑खा भू॒या भू॒या अ॒स्मथ्स॑खा । 
37) अ॒स्मथ्स॑खा प्र॒तर॑णः प्र॒तर॑णो अ॒स्मथ्स॑खा॒ ऽस्मथ्स॑खा प्र॒तर॑णः । 
37) अ॒स्मथ्स॒खेत्य॒स्मत् - स॒खा॒ । 
38) प्र॒तर॑ण-स्सु॒वीरः॑ सु॒वीरः॑ प्र॒तर॑णः प्र॒तर॑ण-स्सु॒वीरः॑ । 
38) प्र॒तर॑ण॒ इति॑ प्र - तर॑णः । 
39) सु॒वीर॒ इति॑ सु - वीरः॑ । 
40) गोभि॒-स्सन्न॑द्ध॒-स्सन्न॑द्धो॒ गोभि॒-र्गोभि॒-स्सन्न॑द्धः । 
41) सन्न॑द्धो अस्यसि॒ सन्न॑द्ध॒-स्सन्न॑द्धो असि । 
41) सन्न॑द्ध॒ इति॒ सं - न॒द्धः॒ । 
42) अ॒सि॒ वी॒डय॑स्व वी॒डय॑ स्वास्यसि वी॒डय॑स्व । 
43) वी॒डय॑स्वा स्था॒ता ऽऽस्था॒ता वी॒डय॑स्व वी॒डय॑स्वा स्था॒ता । 
44) आ॒स्था॒ता ते॑ त आस्था॒ता ऽऽस्था॒ता ते᳚ । 
44) आ॒स्था॒तेत्या᳚ - स्था॒ता । 
45) ते॒ ज॒य॒तु॒ ज॒य॒तु॒ ते॒ ते॒ ज॒य॒तु॒ । 
46) ज॒य॒तु॒ जेत्वा॑नि॒ जेत्वा॑नि जयतु जयतु॒ जेत्वा॑नि । 
47) जेत्वा॒नीति॒ जेत्वा॑नि । 
48) दि॒वः पृ॑थि॒व्याः पृ॑थि॒व्या दि॒वो दि॒वः पृ॑थि॒व्याः । 
49) पृ॒थि॒व्याः परि॒ परि॑ पृथि॒व्याः पृ॑थि॒व्याः परि॑ । 
50) पर्योज॒ ओजः॒ परि॒ पर्योजः॑ । 
॥ 31 ॥ (50/59)
1) ओज॒ उद्भृ॑त॒ मुद्भृ॑त॒ मोज॒ ओज॒ उद्भृ॑तम् । 
2) उद्भृ॑तं॒-वँन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒ उद्भृ॑त॒ मुद्भृ॑तं॒-वँन॒स्पति॑भ्यः । 
2) उद्भृ॑त॒मित्युत् - भृ॒त॒म् । 
3) वन॒स्पति॑भ्यः॒ परि॒ परि॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्यः॒ परि॑ । 
3) वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । 
4) पर्याभृ॑त॒ माभृ॑त॒-म्परि॒ पर्याभृ॑तम् । 
5) आभृ॑त॒ग्ं॒ सह॒-स्सह॒ आभृ॑त॒ माभृ॑त॒ग्ं॒ सहः॑ । 
5) आभृ॑त॒मित्या - भृ॒त॒म् । 
6) सह॒ इति॒ सहः॑ । 
7) अ॒पा मो॒ज्मान॑ मो॒ज्मान॑ म॒पा म॒पा मो॒ज्मान᳚म् । 
8) ओ॒ज्मान॒-म्परि॒ पर्यो॒ज्मान॑ मो॒ज्मान॒-म्परि॑ । 
9) परि॒ गोभि॒-र्गोभिः॒ परि॒ परि॒ गोभिः॑ । 
10) गोभि॒ रावृ॑त॒ मावृ॑त॒-ङ्गोभि॒-र्गोभि॒ रावृ॑तम् । 
11) आवृ॑त॒ मिन्द्र॒ स्येन्द्र॒ स्यावृ॑त॒ मावृ॑त॒ मिन्द्र॑स्य । 
11) आवृ॑त॒मित्या - वृ॒त॒म् । 
12) इन्द्र॑स्य॒ वज्रं॒-वँज्र॒ मिन्द्र॒ स्येन्द्र॑स्य॒ वज्र᳚म् । 
13) वज्रग्ं॑ ह॒विषा॑ ह॒विषा॒ वज्रं॒-वँज्रग्ं॑ ह॒विषा᳚ । 
14) ह॒विषा॒ रथ॒ग्ं॒ रथग्ं॑ ह॒विषा॑ ह॒विषा॒ रथ᳚म् । 
15) रथं॑-यँज यज॒ रथ॒ग्ं॒ रथं॑-यँज । 
16) य॒जेति॑ यज । 
17) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒ स्येन्द्र॑स्य॒ वज्रः॑ । 
18) वज्रो॑ म॒रुता᳚-म्म॒रुतां॒-वँज्रो॒ वज्रो॑ म॒रुता᳚म् । 
19) म॒रुता॒ मनी॑क॒ मनी॑क-म्म॒रुता᳚-म्म॒रुता॒ मनी॑कम् । 
20) अनी॑क-म्मि॒त्रस्य॑ मि॒त्रस्या नी॑क॒ मनी॑क-म्मि॒त्रस्य॑ । 
21) मि॒त्रस्य॒ गर्भो॒ गर्भो॑ मि॒त्रस्य॑ मि॒त्रस्य॒ गर्भः॑ । 
22) गर्भो॒ वरु॑णस्य॒ वरु॑णस्य॒ गर्भो॒ गर्भो॒ वरु॑णस्य । 
23) वरु॑णस्य॒ नाभि॒-र्नाभि॒-र्वरु॑णस्य॒ वरु॑णस्य॒ नाभिः॑ । 
24) नाभि॒रिति॒ नाभिः॑ । 
25) सेमा मि॒माग्ं स सेमाम् । 
26) इ॒मा-न्नो॑ न इ॒मा मि॒मा-न्नः॑ । 
27) नो॒ ह॒व्यदा॑तिग्ं ह॒व्यदा॑ति-न्नो नो ह॒व्यदा॑तिम् । 
28) ह॒व्यदा॑ति-ञ्जुषा॒णो जु॑षा॒णो ह॒व्यदा॑तिग्ं ह॒व्यदा॑ति-ञ्जुषा॒णः । 
28) ह॒व्यदा॑ति॒मिति॑ ह॒व्य - दा॒ति॒म् । 
29) जु॒षा॒णो देव॒ देव॑ जुषा॒णो जु॑षा॒णो देव॑ । 
30) देव॑ रथ रथ॒ देव॒ देव॑ रथ । 
31) र॒थ॒ प्रति॒ प्रति॑ रथ रथ॒ प्रति॑ । 
32) प्रति॑ ह॒व्या ह॒व्या प्रति॒ प्रति॑ ह॒व्या । 
33) ह॒व्या गृ॑भाय गृभाय ह॒व्या ह॒व्या गृ॑भाय । 
34) गृ॒भा॒येति॑ गृभाय । 
35) उप॑ श्वासय श्वास॒योपोप॑ श्वासय । 
36) श्वा॒स॒य॒ पृ॒थि॒वी-म्पृ॑थि॒वीग् श्वा॑सय श्वासय पृथि॒वीम् । 
37) पृ॒थि॒वी मु॒तोत पृ॑थि॒वी-म्पृ॑थि॒वी मु॒त । 
38) उ॒त द्या-न्द्या मु॒तोत द्याम् । 
39) द्या-म्पु॑रु॒त्रा पु॑रु॒त्रा द्या-न्द्या-म्पु॑रु॒त्रा । 
40) पु॒रु॒त्रा ते॑ ते पुरु॒त्रा पु॑रु॒त्रा ते᳚ । 
40) पु॒रु॒त्रेति॑ पुरु - त्रा । 
41) ते॒ म॒नु॒ता॒-म्म॒नु॒ता॒-न्ते॒ ते॒ म॒नु॒ता॒म् । 
42) म॒नु॒तां॒-विँष्ठि॑तं॒-विँष्ठि॑त-म्मनुता-म्मनुतां॒-विँष्ठि॑तम् । 
43) विष्ठि॑त॒-ञ्जग॒ज् जग॒-द्विष्ठि॑तं॒-विँष्ठि॑त॒-ञ्जग॑त् । 
43) विष्ठि॑त॒मिति॒ वि - स्थि॒त॒म् । 
44) जग॒दिति॒ जग॑त् । 
45) स दु॑न्दुभे दुन्दुभे॒ स स दु॑न्दुभे । 
46) दु॒न्दु॒भे॒ स॒जू-स्स॒जू-र्दु॑न्दुभे दुन्दुभे स॒जूः । 
47) स॒जूरिन्द्रे॒ णेन्द्रे॑ण स॒जू-स्स॒जूरिन्द्रे॑ण । 
47) स॒जूरिति॑ स - जूः । 
48) इन्द्रे॑ण दे॒वै-र्दे॒वैरिन्द्रे॒ णेन्द्रे॑ण दे॒वैः । 
49) दे॒वै-र्दू॒रा-द्दू॒रा-द्दे॒वै-र्दे॒वै-र्दू॒रात् । 
50) दू॒रा-द्दवी॑यो॒ दवी॑यो दू॒रा-द्दू॒रा-द्दवी॑यः । 
॥ 32 ॥ (50/58)
1) दवी॑यो॒ अपाप॒ दवी॑यो॒ दवी॑यो॒ अप॑ । 
2) अप॑ सेध से॒धापाप॑ सेध । 
3) से॒ध॒ शत्रू॒-ञ्छत्रून्᳚ थ्सेध सेध॒ शत्रून्॑ । 
4) शत्रू॒निति॒ शत्रून्॑ । 
5) आ क्र॑न्दय क्रन्द॒या क्र॑न्दय । 
6) क्र॒न्द॒य॒ बल॒-म्बल॑-ङ्क्रन्दय क्रन्दय॒ बल᳚म् । 
7) बल॒ मोज॒ ओजो॒ बल॒-म्बल॒ मोजः॑ । 
8) ओजो॑ नो न॒ ओज॒ ओजो॑ नः । 
9) न॒ आ नो॑ न॒ आ । 
10) आ धा॑ धा॒ आ धाः᳚ । 
11) धा॒ नि-र्णि-र्धा॑ धा॒ निः । 
12) निष्ट॑निहि स्थनिहि॒ नि-र्णिष्ट॑निहि । 
13) स्थ॒नि॒हि॒ दु॒रि॒ता दु॑रि॒ता स्थ॑निहि स्थनिहि दुरि॒ता । 
14) दु॒रि॒ता बाध॑मानो॒ बाध॑मानो दुरि॒ता दु॑रि॒ता बाध॑मानः । 
14) दु॒रि॒तेति॑ दुः - इ॒ता । 
15) बाध॑मान॒ इति॒ बाध॑मानः ।
16) अप॑ प्रोथ प्रो॒था पाप॑ प्रोथ । 
17) प्रो॒थ॒ दु॒न्दु॒भे॒ दु॒न्दु॒भे॒ प्रो॒थ॒ प्रो॒थ॒ दु॒न्दु॒भे॒ । 
18) दु॒न्दु॒भे॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-न्दुन्दुभे दुन्दुभे दु॒च्छुनान्॑ । 
19) दु॒च्छुनाग्ं॑ इ॒त इ॒तो दु॒च्छुना᳚-न्दु॒च्छुनाग्ं॑ इ॒तः । 
20) इ॒त इन्द्र॒ स्येन्द्र॑स्ये॒ त इ॒त इन्द्र॑स्य । 
21) इन्द्र॑स्य मु॒ष्टि-र्मु॒ष्टि रिन्द्र॒ स्येन्द्र॑स्य मु॒ष्टिः । 
22) मु॒ष्टि र॑स्यसि मु॒ष्टि-र्मु॒ष्टि र॑सि । 
23) अ॒सि॒ वी॒डय॑स्व वी॒डय॑स्वा स्यसि वी॒डय॑स्व । 
24) वी॒डय॒स्वेति॑ वी॒डय॑स्व । 
25) आ ऽमू र॒मूरा ऽमूः । 
26) अ॒मू र॑जा जा॒ मू र॒मू र॑ज । 
27) अ॒ज॒ प्र॒त्याव॑र्तय प्र॒त्याव॑र्तया जाज प्र॒त्याव॑र्तय । 
28) प्र॒त्याव॑र्तये॒ मा इ॒माः प्र॒त्याव॑र्तय प्र॒त्याव॑र्तये॒ माः । 
28) प्र॒त्याव॑र्त॒येति॑ प्रति - आव॑र्तय । 
29) इ॒माः के॑तु॒म-त्के॑तु॒ मदि॒मा इ॒माः के॑तु॒मत् । 
30) के॒तु॒म-द्दु॑न्दु॒भि-र्दु॑न्दु॒भिः के॑तु॒म-त्के॑तु॒म-द्दु॑न्दु॒भिः । 
30) के॒तु॒मदिति॑ केतु - मत् । 
31) दु॒न्दु॒भि-र्वा॑वदीति वावदीति दुन्दु॒भि-र्दु॑न्दु॒भि-र्वा॑वदीति । 
32) वा॒व॒दि॒तीति॑ वावदीति । 
33) स मश्व॑पर्णा॒ अश्व॑पर्णा॒-स्सग्ं स मश्व॑पर्णाः । 
34) अश्व॑पर्णा॒ श्चर॑न्ति॒ चर॒ न्त्यश्व॑पर्णा॒ अश्व॑पर्णा॒ श्चर॑न्ति । 
34) अश्व॑पर्णा॒ इत्यश्व॑ - प॒र्णाः॒ । 
35) चर॑न्ति नो न॒ श्चर॑न्ति॒ चर॑न्ति नः । 
36) नो॒ नरो॒ नरो॑ नो नो॒ नरः॑ । 
37) नरो॒ ऽस्माक॑ म॒स्माक॒-न्नरो॒ नरो॒ ऽस्माक᳚म् । 
38) अ॒स्माक॑ मिन्द्रे न्द्रा॒स्माक॑ म॒स्माक॑ मिन्द्र । 
39) इ॒न्द्र॒ र॒थिनो॑ र॒थिन॑ इन्द्रे न्द्र र॒थिनः॑ । 
40) र॒थिनो॑ जयन्तु जयन्तु र॒थिनो॑ र॒थिनो॑ जयन्तु । 
41) ज॒य॒न्त्विति॑ जयन्तु । 
॥ 33 ॥ (41/45)
॥ अ. 6 ॥
1) यदक्र॑न्दो॒ अक्र॑न्दो॒ य-द्यदक्र॑न्दः । 
2) अक्र॑न्दः प्रथ॒म-म्प्र॑थ॒म मक्र॑न्दो॒ अक्र॑न्दः प्रथ॒मम् । 
3) प्र॒थ॒म-ञ्जाय॑मानो॒ जाय॑मानः प्रथ॒म-म्प्र॑थ॒म-ञ्जाय॑मानः । 
4) जाय॑मान उ॒द्य-न्नु॒द्यन् जाय॑मानो॒ जाय॑मान उ॒द्यन्न् । 
5) उ॒द्य-न्थ्स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒द्य-न्नु॒द्य-न्थ्स॑मु॒द्रात् । 
5) उ॒द्यन्नित्यु॑त् - यन्न् । 
6) स॒मु॒द्रा दु॒तोत स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒त । 
7) उ॒त वा॑ वो॒तोत वा᳚ । 
8) वा॒ पुरी॑षा॒-त्पुरी॑षा-द्वा वा॒ पुरी॑षात् । 
9) पुरी॑षा॒दिति॒ पुरी॑षात् । 
10) श्ये॒नस्य॑ प॒क्षा प॒क्षा श्ये॒नस्य॑ श्ये॒नस्य॑ प॒क्षा । 
11) प॒क्षा ह॑रि॒णस्य॑ हरि॒णस्य॑ प॒क्षा प॒क्षा ह॑रि॒णस्य॑ । 
12) ह॒रि॒णस्य॑ बा॒हू बा॒हू ह॑रि॒णस्य॑ हरि॒णस्य॑ बा॒हू । 
13) बा॒हू उ॑प॒स्तुत्य॑ मुप॒स्तुत्य॑-म्बा॒हू बा॒हू उ॑प॒स्तुत्य᳚म् । 
13) बा॒हू इति॑ बा॒हू । 
14) उ॒प॒स्तुत्य॒-म्महि॒ मह्यु॑प॒स्तुत्य॑ मुप॒स्तुत्य॒-म्महि॑ । 
14) उ॒प॒स्तुत्य॒मित्यु॑प - स्तुत्य᳚म् । 
15) महि॑ जा॒त-ञ्जा॒त-म्महि॒ महि॑ जा॒तम् । 
16) जा॒त-न्ते॑ ते जा॒त-ञ्जा॒त-न्ते᳚ । 
17) ते॒ अ॒र्व॒-न्न॒र्व॒-न्ते॒ ते॒ अ॒र्व॒न्न् । 
18) अ॒र्व॒न्नित्य॑र्वन्न् । 
19) य॒मेन॑ द॒त्त-न्द॒त्तं-यँ॒मेन॑ य॒मेन॑ द॒त्तम् । 
20) द॒त्त-न्त्रि॒त स्त्रि॒तो द॒त्त-न्द॒त्त-न्त्रि॒तः । 
21) त्रि॒त ए॑न मेन-न्त्रि॒त स्त्रि॒त ए॑नम् । 
22) ए॒न॒ मा॒यु॒न॒ गा॒यु॒न॒ गे॒न॒ मे॒न॒ मा॒यु॒न॒क् । 
23) आ॒यु॒न॒ गिन्द्र॒ इन्द्र॑ आयुन गायुन॒ गिन्द्रः॑ । 
24) इन्द्र॑ एण मेन॒ मिन्द्र॒ इन्द्र॑ एणम् । 
25) ए॒न॒-म्प्र॒थ॒मः प्र॑थ॒म ए॑न मेन-म्प्रथ॒मः । 
26) प्र॒थ॒मो अध्यधि॑ प्रथ॒मः प्र॑थ॒मो अधि॑ । 
27) अध्य॑तिष्ठ दतिष्ठ॒ दध्य ध्य॑तिष्ठत् । 
28) अ॒ति॒ष्ठ॒दित्य॑तिष्ठत् । 
29) ग॒न्ध॒र्वो अ॑स्यास्य गन्ध॒र्वो ग॑न्ध॒र्वो अ॑स्य । 
30) अ॒स्य॒ र॒श॒नाग्ं र॑श॒ना म॑स्यास्य रश॒नाम् । 
31) र॒श॒ना म॑गृभ्णा दगृभ्णा-द्रश॒नाग्ं र॑श॒ना म॑गृभ्णात् । 
32) अ॒गृ॒भ्णा॒-थ्सूरा॒-थ्सूरा॑दगृभ्णा दगृभ्णा॒-थ्सूरा᳚त् । 
33) सूरा॒दश्व॒ मश्व॒ग्ं॒ सूरा॒-थ्सूरा॒दश्व᳚म् । 
34) अश्वं॑-वँसवो वसवो॒ अश्व॒ मश्वं॑-वँसवः । 
35) व॒स॒वो॒ नि-र्णि-र्व॑सवो वसवो॒ निः । 
36) निर॑तष्टा तष्ट॒ नि-र्णिर॑तष्ट । 
37) अ॒त॒ष्टेत्य॑तष्ट । 
38) असि॑ य॒मो य॒मो अस्यसि॑ य॒मः । 
39) य॒मो अस्यसि॑ य॒मो य॒मो असि॑ । 
40) अस्या॑दि॒त्य आ॑दि॒त्यो ऽस्य स्या॑दि॒त्यः । 
41) आ॒दि॒त्यो अ॑र्व-न्नर्व-न्नादि॒त्य आ॑दि॒त्यो अ॑र्वन्न् । 
42) अ॒र्व॒-न्नस्य स्य॑र्व-न्नर्व॒-न्नसि॑ । 
43) असि॑ त्रि॒त स्त्रि॒तो ऽस्यसि॑ त्रि॒तः । 
44) त्रि॒तो गुह्ये॑न॒ गुह्ये॑न त्रि॒त स्त्रि॒तो गुह्ये॑न । 
45) गुह्ये॑न व्र॒तेन॑ व्र॒तेन॒ गुह्ये॑न॒ गुह्ये॑न व्र॒तेन॑ । 
46) व्र॒तेनेति॑ व्र॒तेन॑ । 
47) असि॒ सोमे॑न॒ सोमे॒ना स्यसि॒ सोमे॑न । 
48) सोमे॑न स॒मया॑ स॒मया॒ सोमे॑न॒ सोमे॑न स॒मया᳚ । 
49) स॒मया॒ विपृ॑क्तो॒ विपृ॑क्त-स्स॒मया॑ स॒मया॒ विपृ॑क्तः । 
50) विपृ॑क्त आ॒हु रा॒हु-र्विपृ॑क्तो॒ विपृ॑क्त आ॒हुः । 
50) विपृ॑क्त॒ इति॒ वि - पृ॒क्तः॒ । 
॥ 34 ॥ (50/54)
1) आ॒हु स्ते॑ त आ॒हु रा॒हु स्ते᳚ । 
2) ते॒ त्रीणि॒ त्रीणि॑ ते ते॒ त्रीणि॑ । 
3) त्रीणि॑ दि॒वि दि॒वि त्रीणि॒ त्रीणि॑ दि॒वि । 
4) दि॒वि बन्ध॑नानि॒ बन्ध॑नानि दि॒वि दि॒वि बन्ध॑नानि । 
5) बन्ध॑ना॒नीति॒ बन्ध॑नानि । 
6) त्रीणि॑ ते ते॒ त्रीणि॒ त्रीणि॑ ते । 
7) त॒ आ॒हु॒ रा॒हु॒ स्ते॒ त॒ आ॒हुः॒ । 
8) आ॒हु॒-र्दि॒वि दि॒व्या॑हु राहु-र्दि॒वि । 
9) दि॒वि बन्ध॑नानि॒ बन्ध॑नानि दि॒वि दि॒वि बन्ध॑नानि । 
10) बन्ध॑नानि॒ त्रीणि॒ त्रीणि॒ बन्ध॑नानि॒ बन्ध॑नानि॒ त्रीणि॑ । 
11) त्रीण्य॒फ्स्व॑फ्सु त्रीणि॒ त्रीण्य॒फ्सु । 
12) अ॒फ्सु त्रीणि॒ त्रीण्य॒फ्स्व॑फ्सु त्रीणि॑ । 
12) अ॒फ्स्वित्य॑प् - सु । 
13) त्रीण्य॒न्त-र॒न्त स्त्रीणि॒ त्रीण्य॒न्तः । 
14) अ॒न्त-स्स॑मु॒द्रे स॑मु॒द्रे अ॒न्त-र॒न्त-स्स॑मु॒द्रे । 
15) स॒मु॒द्र इति॑ समु॒द्रे । 
16) उ॒तेवे॑ वो॒तोतेव॑ । 
17) इ॒व॒ मे॒ म॒ इ॒वे॒ व॒मे॒ । 
18) मे॒ वरु॑णो॒ वरु॑णो मे मे॒ वरु॑णः । 
19) वरु॑ण श्छन्थ्सि छन्थ्सि॒ वरु॑णो॒ वरु॑ण श्छन्थ्सि । 
20) छ॒न्थ्स्य॒र्व॒-न्न॒र्व॒न् छ॒न्थ्सि॒ छ॒न्थ्स्य॒र्व॒न्न् । 
21) अ॒र्व॒न्॒. यत्र॒ यत्रा᳚र्व-न्नर्व॒न्॒. यत्र॑ । 
22) यत्रा॑ ते ते॒ यत्र॒ यत्रा॑ ते । 
23) त॒ आ॒हु रा॒हु स्ते॑ त आ॒हुः । 
24) आ॒हुः प॑र॒म-म्प॑र॒म मा॒हु रा॒हुः प॑र॒मम् । 
25) प॒र॒म-ञ्ज॒नित्र॑-ञ्ज॒नित्र॑-म्पर॒म-म्प॑र॒म-ञ्ज॒नित्र᳚म् । 
26) ज॒नित्र॒मिति॑ ज॒नित्र᳚म् । 
27) इ॒मा ते॑ त इ॒मेमा ते᳚ । 
28) ते॒ वा॒जि॒न्॒. वा॒जि॒-न्ते॒ ते॒ वा॒जि॒न्न् । 
29) वा॒जि॒-न्न॒व॒मार्ज॑ना न्यव॒मार्ज॑नानि वाजिन्. वाजि-न्नव॒मार्ज॑नानि । 
30) अ॒व॒मार्ज॑नानी॒मेमा ऽव॒मार्ज॑ना न्यव॒मार्ज॑नानी॒मा । 
30) अ॒व॒मार्ज॑ना॒नीत्य॑व - मार्ज॑नानि । 
31) इ॒मा श॒फानाग्ं॑ श॒फाना॑ मि॒मेमा श॒फाना᳚म् । 
32) श॒फानाग्ं॑ सनि॒तु-स्स॑नि॒तु-श्श॒फानाग्ं॑ श॒फानाग्ं॑ सनि॒तुः । 
33) स॒नि॒तु-र्नि॒धाना॑ नि॒धाना॑ सनि॒तु-स्स॑नि॒तु-र्नि॒धाना᳚ । 
34) नि॒धानेति॑ नि - धाना᳚ । 
35) अत्रा॑ ते ते॒ अत्रात्रा॑ ते । 
36) ते॒ भ॒द्रा भ॒द्रा स्ते॑ ते भ॒द्राः । 
37) भ॒द्रा र॑श॒ना र॑श॒ना भ॒द्रा भ॒द्रा र॑श॒नाः । 
38) र॒श॒ना अ॑पश्य मपश्यग्ं रश॒ना र॑श॒ना अ॑पश्यम् । 
39) अ॒प॒श्य॒ मृ॒तस्य॒ र्तस्या॑ पश्य मपश्य मृ॒तस्य॑ । 
40) ऋ॒तस्य॒ या या ऋ॒तस्य॒ र्तस्य॒ याः । 
41) या अ॑भि॒रक्ष॑ न्त्यभि॒रक्ष॑न्ति॒ या या अ॑भि॒रक्ष॑न्ति । 
42) अ॒भि॒रक्ष॑न्ति गो॒पा गो॒पा अ॑भि॒रक्ष॑ न्त्यभि॒रक्ष॑न्ति गो॒पाः । 
42) अ॒भि॒रक्ष॒न्तीत्य॑भि - रक्ष॑न्ति । 
43) गो॒पा इति॑ गो - पाः । 
44) आ॒त्मान॑-न्ते त आ॒त्मान॑ मा॒त्मान॑-न्ते । 
45) ते॒ मन॑सा॒ मन॑सा ते ते॒ मन॑सा । 
46) मन॑सा॒ ऽऽरा दा॒रा-न्मन॑सा॒ मन॑सा॒ ऽऽरात् । 
47) आ॒रा द॑जाना मजाना मा॒रा दा॒रा द॑जानाम् । 
48) अ॒जा॒ना॒ म॒वो॑ ऽवो अ॑जाना मजाना म॒वः । 
49) अ॒वो दि॒वा दि॒वा ऽवो॑ ऽवो दि॒वा । 
50) दि॒वा प॒तय॑न्त-म्प॒तय॑न्त-न्दि॒वा दि॒वा प॒तय॑न्तम् । 
॥ 35 ॥ (50/53)
1) प॒तय॑न्त-म्पत॒ङ्ग-म्प॑त॒ङ्ग-म्प॒तय॑न्त-म्प॒तय॑न्त-म्पत॒ङ्गम् । 
2) प॒त॒ङ्गमिति॑ पत॒ङ्गम् । 
3) शिरो॑ अपश्य मपश्य॒ग्ं॒ शिर॒-श्शिरो॑ अपश्यम् । 
4) अ॒प॒श्य॒-म्प॒थिभिः॑ प॒थिभि॑ रपश्य मपश्य-म्प॒थिभिः॑ । 
5) प॒थिभिः॑ सु॒गेभिः॑ सु॒गेभिः॑ प॒थिभिः॑ प॒थिभिः॑ सु॒गेभिः॑ । 
5) प॒थिभि॒रिति॑ प॒थि - भिः॒ । 
6) सु॒गेभि॑ ररे॒णुभि॑ ररे॒णुभिः॑ सु॒गेभिः॑ सु॒गेभि॑र रे॒णुभिः॑ । 
6) सु॒गेभि॒रिति॑ सु - गेभिः॑ । 
7) अ॒रे॒णुभि॒-र्जेह॑मान॒-ञ्जेह॑मान मरे॒णुभि॑ ररे॒णुभि॒-र्जेह॑मानम् । 
7) अ॒रे॒णुभि॒रित्य॑रे॒णु - भिः॒ । 
8) जेह॑मान-म्पत॒त्रि प॑त॒त्रि जेह॑मान॒-ञ्जेह॑मान-म्पत॒त्रि । 
9) प॒त॒त्रीति॑ पत॒त्रि । 
10) अत्रा॑ ते ते॒ अत्रात्रा॑ ते । 
11) ते॒ रू॒पग्ं रू॒प-न्ते॑ ते रू॒पम् । 
12) रू॒प मु॑त्त॒म मु॑त्त॒मग्ं रू॒पग्ं रू॒प मु॑त्त॒मम् । 
13) उ॒त्त॒म म॑पश्य मपश्य मुत्त॒म मु॑त्त॒म म॑पश्यम् । 
13) उ॒त्त॒ममित्यु॑त् - त॒मम् । 
14) अ॒प॒श्य॒-ञ्जिगी॑षमाण॒-ञ्जिगी॑षमाण मपश्य मपश्य॒-ञ्जिगी॑षमाणम् । 
15) जिगी॑षमाण मि॒ष इ॒षो जिगी॑षमाण॒-ञ्जिगी॑षमाण मि॒षः । 
16) इ॒ष एष इ॒ष आ । 
17) आ प॒दे प॒द आ प॒दे । 
18) प॒दे गो-र्गोः प॒दे प॒दे गोः । 
19) गोरिति॒ गोः । 
20) य॒दा ते॑ ते य॒दा य॒दा ते᳚ । 
21) ते॒ मर्तो॒ मर्त॑ स्ते ते॒ मर्तः॑ । 
22) मर्तो॒ अन्वनु॒ मर्तो॒ मर्तो॒ अनु॑ । 
23) अनु॒ भोग॒-म्भोग॒ मन्वनु॒ भोग᳚म् । 
24) भोग॒ मान॒ डान॒-ड्भोग॒-म्भोग॒ मान॑ट् । 
25) आन॒ डादा दान॒ डान॒ डात् । 
26) आदिदि दादा दित् । 
27) इ-द्ग्रसि॑ष्ठो॒ ग्रसि॑ष्ठ॒ इदि-द्ग्रसि॑ष्ठः । 
28) ग्रसि॑ष्ठ॒ ओष॑धी॒ रोष॑धी॒-र्ग्रसि॑ष्ठो॒ ग्रसि॑ष्ठ॒ ओष॑धीः । 
29) ओष॑धी रजीग-रजीग॒-रोष॑धी॒ रोष॑धी रजीगः । 
30) अ॒जी॒ग॒रित्य॑जीगः । 
31) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा । 
32) त्वा॒ रथो॒ रथ॑ स्त्वा त्वा॒ रथः॑ । 
33) रथो॒ अन्वनु॒ रथो॒ रथो॒ अनु॑ । 
34) अनु॒ मर्यो॒ मर्यो॒ अन्वनु॒ मर्यः॑ । 
35) मर्यो॑ अर्व-न्नर्व॒-न्मर्यो॒ मर्यो॑ अर्वन्न् । 
36) अ॒र्व॒-न्नन् वन् व॑र्व-न्नर्व॒-न्ननु॑ । 
37) अनु॒ गावो॒ गावो॒ अन्वनु॒ गावः॑ । 
38) गावो ऽन्वनु॒ गावो॒ गावो ऽनु॑ । 
39) अनु॒ भगो॒ भगो॒ अन्वनु॒ भगः॑ । 
40) भगः॑ क॒नीना᳚-ङ्क॒नीना॒-म्भगो॒ भगः॑ क॒नीना᳚म् । 
41) क॒नीना॒मिति॑ क॒नीनाम्᳚ । 
42) अनु॒ व्राता॑सो॒ व्राता॑सो॒ अन्वनु॒ व्राता॑सः । 
43) व्राता॑स॒ स्तव॒ तव॒ व्राता॑सो॒ व्राता॑स॒ स्तव॑ । 
44) तव॑ स॒ख्यग्ं स॒ख्य-न्तव॒ तव॑ स॒ख्यम् । 
45) स॒ख्य मी॑यु रीयु-स्स॒ख्यग्ं स॒ख्य मी॑युः । 
46) ई॒यु॒ रन् वन् वी॑यु रीयु॒ रनु॑ । 
47) अनु॑ दे॒वा दे॒वा अन्वनु॑ दे॒वाः । 
48) दे॒वा म॑मिरे ममिरे दे॒वा दे॒वा म॑मिरे । 
49) म॒मि॒रे॒ वी॒र्यं॑-वीँ॒र्य॑-म्ममिरे ममिरे वी॒र्य᳚म् । 
50) वी॒र्य॑-न्ते ते वी॒र्यं॑-वीँ॒र्य॑-न्ते । 
॥ 36 ॥ (50/54)
1) त॒ इति॑ ते । 
2) हिर॑ण्यशृ॒ङ्गो ऽयो ऽयो॒ हिर॑ण्यशृङ्गो॒ हिर॑ण्यशृ॒ङ्गो ऽयः॑ । 
2) हिर॑ण्यशृङ्ग॒ इति॒ हिर॑ण्य - शृ॒ङ्गः॒ । 
3) अयो॑ अस्या॒स्या यो ऽयो॑ अस्य । 
4) अ॒स्य॒ पादाः॒ पादा॑ अस्यास्य॒ पादाः᳚ । 
5) पादा॒ मनो॑जवा॒ मनो॑जवाः॒ पादाः॒ पादा॒ मनो॑जवाः । 
6) मनो॑जवा॒ अव॒रो ऽव॑रो॒ मनो॑जवा॒ मनो॑जवा॒ अव॑रः । 
6) मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । 
7) अव॑र॒ इन्द्र॒ इन्द्रो ऽव॒रो ऽव॑र॒ इन्द्रः॑ । 
8) इन्द्र॑ आसी दासी॒ दिन्द्र॒ इन्द्र॑ आसीत् । 
9) आ॒सी॒दित्या॑सीत् । 
10) दे॒वा इदि-द्दे॒वा दे॒वा इत् । 
11) इद॑स्या॒ स्येदि द॑स्य । 
12) अ॒स्य॒ ह॒वि॒रद्यग्ं॑ हवि॒रद्य॑ मस्यास्य हवि॒रद्य᳚म् । 
13) ह॒वि॒रद्य॑ माय-न्नायन्. हवि॒रद्यग्ं॑ हवि॒रद्य॑ मायन्न् । 
13) ह॒वि॒रद्य॒मिति॑ हविः - अद्य᳚म् । 
14) आ॒य॒न्॒. यो य आ॑य-न्नाय॒न्॒. यः । 
15) यो अर्व॑न्त॒ मर्व॑न्तं॒-योँ यो अर्व॑न्तम् । 
16) अर्व॑न्त-म्प्रथ॒मः प्र॑थ॒मो अर्व॑न्त॒ मर्व॑न्त-म्प्रथ॒मः । 
17) प्र॒थ॒मो अ॒द्ध्यति॑ष्ठ द॒द्ध्यति॑ष्ठ-त्प्रथ॒मः प्र॑थ॒मो अ॒द्ध्यति॑ष्ठत् । 
18) अ॒द्ध्यति॑ष्ठ॒दित्य॑धि - अति॑ष्ठत् । 
19) ई॒र्मान्ता॑स॒-स्सिलि॑कमद्ध्यमास॒-स्सिलि॑कमद्ध्यमास ई॒र्मान्ता॑स ई॒र्मान्ता॑स॒-स्सिलि॑कमद्ध्यमासः । 
19) ई॒र्मान्ता॑स॒ इती॒र्म - अ॒न्ता॒सः॒ । 
20) सिलि॑कमद्ध्यमास॒-स्सग्ं सग्ं सिलि॑कमद्ध्यमास॒-स्सिलि॑कमद्ध्यमास॒-स्सम् । 
20) सिलि॑कमद्ध्यमास॒ इति॒ सिलि॑क - म॒द्ध्य॒मा॒सः॒ । 
21) सग्ं शूर॑णास॒-श्शूर॑णास॒-स्सग्ं सग्ं शूर॑णासः । 
22) शूर॑णासो दि॒व्यासो॑ दि॒व्यास॒-श्शूर॑णास॒-श्शूर॑णासो दि॒व्यासः॑ । 
23) दि॒व्यासो॒ अत्या॒ अत्या॑ दि॒व्यासो॑ दि॒व्यासो॒ अत्याः᳚ । 
24) अत्या॒ इत्यत्याः᳚ । 
25) ह॒ग्ं॒सा इ॑वेव ह॒ग्ं॒सा ह॒ग्ं॒सा इ॑व । 
26) इ॒व॒ श्रे॒णि॒श-श्श्रे॑णि॒श इ॑वेव श्रेणि॒शः । 
27) श्रे॒णि॒शो य॑तन्ते यतन्ते श्रेणि॒श-श्श्रे॑णि॒शो य॑तन्ते । 
27) श्रे॒णि॒श इति॑ श्रेणि - शः । 
28) य॒त॒न्ते॒ य-द्य-द्य॑तन्ते यतन्ते॒ यत् । 
29) यदाक्षि॑षु॒ राक्षि॑षु॒-र्य-द्यदाक्षि॑षुः । 
30) आक्षि॑षु-र्दि॒व्य-न्दि॒व्य माक्षि॑षु॒ राक्षि॑षु-र्दि॒व्यम् । 
31) दि॒व्य मज्म॒ मज्म॑-न्दि॒व्य-न्दि॒व्य मज्म᳚म् । 
32) अज्म॒ मश्वा॒ अश्वा॒ अज्म॒ मज्म॒ मश्वाः᳚ । 
33) अश्वा॒ इत्यश्वाः᳚ । 
34) तव॒ शरी॑र॒ग्ं॒ शरी॑र॒-न्तव॒ तव॒ शरी॑रम् । 
35) शरी॑र-म्पतयि॒ष्णु प॑तयि॒ष्णु शरी॑र॒ग्ं॒ शरी॑र-म्पतयि॒ष्णु । 
36) प॒त॒यि॒ ष्ण्व॑र्व-न्नर्व-न्पतयि॒ष्णु प॑तयि॒ ष्ण्व॑र्वन्न् । 
37) अ॒र्व॒-न्तव॒ तवा᳚र्व-न्नर्व॒-न्तव॑ । 
38) तव॑ चि॒त्त-ञ्चि॒त्त-न्तव॒ तव॑ चि॒त्तम् । 
39) चि॒त्तं-वाँतो॒ वात॑ श्चि॒त्त-ञ्चि॒त्तं-वाँतः॑ । 
40) वात॑ इवे व॒ वातो॒ वात॑ इव । 
41) इ॒व॒ ध्रजी॑मा॒-न्ध्रजी॑मा निवेव॒ ध्रजी॑मान् । 
42) ध्रजी॑मा॒निति॒ ध्रजी॑मान् । 
43) तव॒ शृङ्गा॑णि॒ शृङ्गा॑णि॒ तव॒ तव॒ शृङ्गा॑णि । 
44) शृङ्गा॑णि॒ विष्ठि॑ता॒ विष्ठि॑ता॒ शृङ्गा॑णि॒ शृङ्गा॑णि॒ विष्ठि॑ता । 
45) विष्ठि॑ता पुरु॒त्रा पु॑रु॒त्रा विष्ठि॑ता॒ विष्ठि॑ता पुरु॒त्रा । 
45) विष्ठि॒तेति॒ वि - स्थि॒ता॒ । 
46) पु॒रु॒त्रा ऽर॑ण्ये॒ ष्वर॑ण्येषु पुरु॒त्रा पु॑रु॒त्रा ऽर॑ण्येषु । 
46) पु॒रु॒त्रेति॑ पुरु - त्रा । 
47) अर॑ण्येषु॒ जर्भु॑राणा॒ जर्भु॑रा॒णा ऽर॑ण्ये॒ ष्वर॑ण्येषु॒ जर्भु॑राणा । 
48) जर्भु॑राणा चरन्ति चरन्ति॒ जर्भु॑राणा॒ जर्भु॑राणा चरन्ति । 
49) च॒र॒न्तीति॑ चरन्ति । 
50) उप॒ प्र प्रोपोप॒ प्र । 
॥ 37 ॥ (50/58)
1) प्रागा॑ दगा॒-त्प्र प्रागा᳚त् । 
2) अ॒गा॒ च्छस॑न॒ग्ं॒ शस॑न मगा दगा॒ च्छस॑नम् । 
3) शस॑नं-वाँ॒जी वा॒जी शस॑न॒ग्ं॒ शस॑नं-वाँ॒जी । 
4) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ । 
5) अर्वा॑ देव॒द्रीचा॑ देव॒द्रीचा ऽर्वा ऽर्वा॑ देव॒द्रीचा᳚ । 
6) दे॒व॒द्रीचा॒ मन॑सा॒ मन॑सा देव॒द्रीचा॑ देव॒द्रीचा॒ मन॑सा । 
6) दे॒व॒द्रीचेति॑ देव - द्रीचा᳚ । 
7) मन॑सा॒ दीद्ध्या॑नो॒ दीद्ध्या॑नो॒ मन॑सा॒ मन॑सा॒ दीद्ध्या॑नः । 
8) दीद्ध्या॑न॒ इति॒ दीद्ध्या॑नः । 
9) अ॒जः पु॒रः पु॒रो अ॒जो अ॒जः पु॒रः । 
10) पु॒रो नी॑यते नीयते पु॒रः पु॒रो नी॑यते । 
11) नी॒य॒ते॒ नाभि॒-र्नाभि॑-र्नीयते नीयते॒ नाभिः॑ । 
12) नाभि॑ रस्यास्य॒ नाभि॒-र्नाभि॑ रस्य । 
13) अ॒स्या न्वन् व॑स्या॒ स्यानु॑ । 
14) अनु॑ प॒श्चा-त्प॒श्चा दन्वनु॑ प॒श्चात् । 
15) प॒श्चा-त्क॒वयः॑ क॒वयः॑ प॒श्चा-त्प॒श्चा-त्क॒वयः॑ । 
16) क॒वयो॑ यन्ति यन्ति क॒वयः॑ क॒वयो॑ यन्ति । 
17) य॒न्ति॒ रे॒भा रे॒भा य॑न्ति यन्ति रे॒भाः । 
18) रे॒भा इति॑ रे॒भाः । 
19) उप॒ प्र प्रोपोप॒ प्र । 
20) प्रागा॑ दगा॒-त्प्र प्रागा᳚त् । 
21) अ॒गा॒-त्प॒र॒म-म्प॑र॒म म॑गा दगा-त्पर॒मम् । 
22) प॒र॒मं-यँ-द्य-त्प॑र॒म-म्प॑र॒मं-यँत् । 
23) य-थ्स॒धस्थग्ं॑ स॒धस्थं॒-यँ-द्य-थ्स॒धस्थ᳚म् । 
24) स॒धस्थ॒ मर्वा॒ग्ं॒ अर्वा᳚-न्थ्स॒धस्थग्ं॑ स॒धस्थ॒ मर्वान्॑ । 
24) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । 
25) अर्वा॒ग्ं॒ अच्छाच्छा र्वा॒ग्ं॒ अर्वा॒ग्ं॒ अच्छ॑ । 
26) अच्छा॑ पि॒तर॑-म्पि॒तर॒ मच्छाच्छा॑ पि॒तर᳚म् । 
27) पि॒तर॑-म्मा॒तर॑-म्मा॒तर॑-म्पि॒तर॑-म्पि॒तर॑-म्मा॒तर᳚म् । 
28) मा॒तर॑-ञ्च च मा॒तर॑-म्मा॒तर॑-ञ्च । 
29) चेति॑ च । 
30) अ॒द्या दे॒वा-न्दे॒वा न॒द्याद्या दे॒वान् । 
31) दे॒वान् जुष्ट॑तमो॒ जुष्ट॑तमो दे॒वा-न्दे॒वान् जुष्ट॑तमः । 
32) जुष्ट॑तमो॒ हि हि जुष्ट॑तमो॒ जुष्ट॑तमो॒ हि । 
32) जुष्ट॑तम॒ इति॒ जुष्ट॑ - त॒मः॒ । 
33) हि ग॒म्या ग॒म्या हि हि ग॒म्याः । 
34) ग॒म्या अथाथ॑ ग॒म्या ग॒म्या अथ॑ । 
35) अथा ऽथाथा । 
36) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 
37) शा॒स्ते॒ दा॒शुषे॑ दा॒शुषे॑ शास्ते शास्ते दा॒शुषे᳚ । 
38) दा॒शुषे॒ वार्या॑णि॒ वार्या॑णि दा॒शुषे॑ दा॒शुषे॒ वार्या॑णि । 
39) वार्या॒णीति॒ वार्या॑णि । 
॥ 38 ॥ (39/42)
॥ अ. 7 ॥
1) मा नो॑ नो॒ मा मा नः॑ । 
2) नो॒ मि॒त्रो मि॒त्रो नो॑ नो मि॒त्रः । 
3) मि॒त्रो वरु॑णो॒ वरु॑णो मि॒त्रो मि॒त्रो वरु॑णः । 
4) वरु॑णो अर्य॒मा ऽर्य॒मा वरु॑णो॒ वरु॑णो अर्य॒मा । 
5) अ॒र्य॒मा ऽऽयु रा॒यु र॑र्य॒मा ऽर्य॒मा ऽऽयुः । 
6) आ॒यु रिन्द्र॒ इन्द्र॑ आ॒यु रा॒यु रिन्द्रः॑ । 
7) इन्द्र॑ ऋभु॒क्षा ऋ॑भु॒क्षा इन्द्र॒ इन्द्र॑ ऋभु॒क्षाः । 
8) ऋ॒भु॒क्षा म॒रुतो॑ म॒रुत॑ ऋभु॒क्षा ऋ॑भु॒क्षा म॒रुतः॑ । 
8) ऋ॒भु॒क्षा इत्यृ॑भु - क्षाः । 
9) म॒रुतः॒ परि॒ परि॑ म॒रुतो॑ म॒रुतः॒ परि॑ । 
10) परि॑ ख्य-न्ख्य॒-न्परि॒ परि॑ ख्यन्न् । 
11) ख्य॒न्निति॑ ख्यन्न् । 
12) य-द्वा॒जिनो॑ वा॒जिनो॒ य-द्य-द्वा॒जिनः॑ । 
13) वा॒जिनो॑ दे॒वजा॑तस्य दे॒वजा॑तस्य वा॒जिनो॑ वा॒जिनो॑ दे॒वजा॑तस्य । 
14) दे॒वजा॑तस्य॒ सप्ते॒-स्सप्ते᳚-र्दे॒वजा॑तस्य दे॒वजा॑तस्य॒ सप्तेः᳚ । 
14) दे॒वजा॑त॒स्येति॑ दे॒व - जा॒त॒स्य॒ । 
15) सप्तेः᳚ प्रव॒क्ष्यामः॑ प्रव॒क्ष्याम॒-स्सप्ते॒-स्सप्तेः᳚ प्रव॒क्ष्यामः॑ । 
16) प्र॒व॒क्ष्यामो॑ वि॒दथे॑ वि॒दथे᳚ प्रव॒क्ष्यामः॑ प्रव॒क्ष्यामो॑ वि॒दथे᳚ । 
16) प्र॒व॒क्ष्याम॒ इति॑ प्र - व॒क्ष्यामः॑ । 
17) वि॒दथे॑ वी॒र्या॑णि वी॒र्या॑णि वि॒दथे॑ वि॒दथे॑ वी॒र्या॑णि । 
18) वी॒र्या॑णीति॑ वी॒र्या॑णि । 
19) य-न्नि॒र्णिजा॑ नि॒र्णिजा॒ य-द्य-न्नि॒र्णिजा᳚ । 
20) नि॒र्णिजा॒ रेक्ण॑सा॒ रेक्ण॑सा नि॒र्णिजा॑ नि॒र्णिजा॒ रेक्ण॑सा । 
20) नि॒र्णिजेति॑ निः - निजा᳚ । 
21) रेक्ण॑सा॒ प्रावृ॑तस्य॒ प्रावृ॑तस्य॒ रेक्ण॑सा॒ रेक्ण॑सा॒ प्रावृ॑तस्य । 
22) प्रावृ॑तस्य रा॒तिग्ं रा॒ति-म्प्रावृ॑तस्य॒ प्रावृ॑तस्य रा॒तिम् । 
23) रा॒ति-ङ्गृ॑भी॒ता-ङ्गृ॑भी॒ताग्ं रा॒तिग्ं रा॒ति-ङ्गृ॑भी॒ताम् । 
24) गृ॒भी॒ता-म्मु॑ख॒तो मु॑ख॒तो गृ॑भी॒ता-ङ्गृ॑भी॒ता-म्मु॑ख॒तः । 
25) मु॒ख॒तो नय॑न्ति॒ नय॑न्ति मुख॒तो मु॑ख॒तो नय॑न्ति । 
26) नय॒न्तीति॒ नय॑न्ति । 
27) सुप्रा॑ ंअ॒जो अ॒ज-स्सुप्रा॒-ङ्ख्सुप्रा॑ ंअ॒जः । 
27) सुप्रां॒इति॒ सु - प्रा॒म् । 
28) अ॒जो मेम्य॒-न्मेम्य॑ द॒जो अ॒जो मेम्य॑त् । 
29) मेम्य॑-द्वि॒श्वरू॑पो वि॒श्वरू॑पो॒ मेम्य॒-न्मेम्य॑-द्वि॒श्वरू॑पः । 
30) वि॒श्वरू॑प इन्द्रापू॒ष्णो रि॑न्द्रापू॒ष्णो-र्वि॒श्वरू॑पो वि॒श्वरू॑प इन्द्रापू॒ष्णोः । 
30) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । 
31) इ॒न्द्रा॒पू॒ष्णोः प्रि॒य-म्प्रि॒य मि॑न्द्रापू॒ष्णो रि॑न्द्रापू॒ष्णोः प्रि॒यम् । 
31) इ॒न्द्रा॒पू॒ष्णोरिती᳚न्द्रा - पू॒ष्णोः । 
32) प्रि॒य मप्यपि॑ प्रि॒य-म्प्रि॒य मपि॑ । 
33) अप्ये᳚ त्ये॒ त्यप्यप्ये॑ति । 
34) ए॒ति॒ पाथः॒ पाथ॑ एत्येति॒ पाथः॑ । 
35) पाथ॒ इति॒ पाथः॑ । 
36) ए॒ष च्छाग॒ श्छाग॑ ए॒ष ए॒ष च्छागः॑ । 
37) छागः॑ पु॒रः पु॒र श्छाग॒ श्छागः॑ पु॒रः । 
38) पु॒रो अश्वे॒ना श्वे॑न पु॒रः पु॒रो अश्वे॑न । 
39) अश्वे॑न वा॒जिना॑ वा॒जिना ऽश्वे॒ना श्वे॑न वा॒जिना᳚ । 
40) वा॒जिना॑ पू॒ष्णः पू॒ष्णो वा॒जिना॑ वा॒जिना॑ पू॒ष्णः । 
41) पू॒ष्णो भा॒गो भा॒गः पू॒ष्णः पू॒ष्णो भा॒गः । 
42) भा॒गो नी॑यते नीयते भा॒गो भा॒गो नी॑यते । 
43) नी॒य॒ते॒ वि॒श्वदे᳚व्यो वि॒श्वदे᳚व्यो नीयते नीयते वि॒श्वदे᳚व्यः । 
44) वि॒श्वदे᳚व्य॒ इति॑ वि॒श्व - दे॒व्यः॒ । 
45) अ॒भि॒प्रियं॒-यँ-द्यद॑भि॒प्रिय॑ मभि॒प्रियं॒-यँत् । 
45) अ॒भि॒प्रिय॒मित्य॑भि - प्रिय᳚म् । 
46) य-त्पु॑रो॒डाश॑-म्पुरो॒डाशं॒-यँ-द्य-त्पु॑रो॒डाश᳚म् । 
47) पु॒रो॒डाश॒ मर्व॒ता ऽर्व॑ता पुरो॒डाश॑-म्पुरो॒डाश॒ मर्व॑ता । 
48) अर्व॑ता॒ त्वष्टा॒ त्वष्टा ऽर्व॒ता ऽर्व॑ता॒ त्वष्टा᳚ । 
49) त्वष्टेदि-त्त्वष्टा॒ त्वष्टेत् । 
50) इदे॑न मेन॒ मिदि दे॑नम् । 
॥ 39 ॥ (50/58)
1) ए॒न॒ग्ं॒ सौ॒श्र॒व॒साय॑ सौश्रव॒सायै॑न मेनग्ं सौश्रव॒साय॑ । 
2) सौ॒श्र॒व॒साय॑ जिन्वति जिन्वति सौश्रव॒साय॑ सौश्रव॒साय॑ जिन्वति । 
3) जि॒न्व॒तीति॑ जिन्वति । 
4) यद्ध॒विष्यग्ं॑ ह॒विष्यं॒-यँ-द्यद्ध॒विष्य᳚म् । 
5) ह॒विष्य॑ मृतु॒श ऋ॑तु॒शो ह॒विष्यग्ं॑ ह॒विष्य॑ मृतु॒शः । 
6) ऋ॒तु॒शो दे॑व॒यान॑-न्देव॒यान॑ मृतु॒श ऋ॑तु॒शो दे॑व॒यान᳚म् । 
6) ऋ॒तु॒श इत्यृ॑तु - शः । 
7) दे॒व॒यान॒-न्त्रिस्त्रि-र्दे॑व॒यान॑-न्देव॒यान॒-न्त्रिः । 
7) दे॒व॒यान॒मिति॑ देव - यान᳚म् । 
8) त्रि-र्मानु॑षा॒ मानु॑षा॒ स्त्रि स्त्रि-र्मानु॑षाः । 
9) मानु॑षाः॒ परि॒ परि॒ मानु॑षा॒ मानु॑षाः॒ परि॑ । 
10) पर्यश्व॒ मश्व॒-म्परि॒ पर्यश्व᳚म् । 
11) अश्व॒-न्नय॑न्ति॒ नय॒ न्त्यश्व॒ मश्व॒-न्नय॑न्ति । 
12) नय॒न्तीति॒ नय॑न्ति । 
13) अत्रा॑ पू॒ष्णः पू॒ष्णो अत्रात्रा॑ पू॒ष्णः । 
14) पू॒ष्णः प्र॑थ॒मः प्र॑थ॒मः पू॒ष्णः पू॒ष्णः प्र॑थ॒मः । 
15) प्र॒थ॒मो भा॒गो भा॒गः प्र॑थ॒मः प्र॑थ॒मो भा॒गः । 
16) भा॒ग ए᳚त्येति भा॒गो भा॒ग ए॑ति । 
17) ए॒ति॒ य॒ज्ञं-यँ॒ज्ञ मे᳚त्येति य॒ज्ञम् । 
18) य॒ज्ञ-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेभ्यः॑ । 
19) दे॒वेभ्यः॑ प्रतिवे॒दय॑-न्प्रतिवे॒दय॑-न्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्रतिवे॒दयन्न्॑ । 
20) प्र॒ति॒वे॒दय॑-न्न॒जो अ॒जः प्र॑तिवे॒दय॑-न्प्रतिवे॒दय॑-न्न॒जः । 
20) प्र॒ति॒वे॒दय॒न्निति॑ प्रति - वे॒दयन्न्॑ । 
21) अ॒ज इत्य॒जः । 
22) होता᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्युर्-होता॒ होता᳚ ऽद्ध्व॒र्युः । 
23) अ॒द्ध्व॒र्यु राव॑या॒ आव॑या अद्ध्व॒र्यु र॑द्ध्व॒र्यु राव॑याः । 
24) आव॑या अग्निमि॒न्धो अ॑ग्निमि॒न्ध आव॑या॒ आव॑या अग्निमि॒न्धः । 
24) आव॑या॒ इत्या - व॒याः॒ । 
25) अ॒ग्नि॒मि॒न्धो ग्रा॑वग्रा॒भो ग्रा॑वग्रा॒भो अ॑ग्निमि॒न्धो अ॑ग्निमि॒न्धो ग्रा॑वग्रा॒भः । 
25) अ॒ग्नि॒मि॒न्ध इत्य॑ग्निं - इ॒न्धः । 
26) ग्रा॒व॒ग्रा॒भ उ॒तोत ग्रा॑वग्रा॒भो ग्रा॑वग्रा॒भ उ॒त । 
26) ग्रा॒व॒ग्रा॒भ इति॑ ग्राव - ग्रा॒भः । 
27) उ॒त शग्ग्स्ता॒ शग्ग्स्तो॒तोत शग्ग्स्ता᳚ । 
28) शग्ग्स्ता॒ सुवि॑प्र॒-स्सुवि॑प्र॒-श्शग्ग्स्ता॒ शग्ग्स्ता॒ सुवि॑प्रः । 
29) सुवि॑प्र॒ इति॒ सु - वि॒प्रः॒ । 
30) तेन॑ य॒ज्ञेन॑ य॒ज्ञेन॒ तेन॒ तेन॑ य॒ज्ञेन॑ । 
31) य॒ज्ञेन॒ स्व॑रङ्कृतेन॒ स्व॑रङ्कृतेन य॒ज्ञेन॑ य॒ज्ञेन॒ स्व॑रङ्कृतेन । 
32) स्व॑रङ्कृतेन॒ स्वि॑ष्टेन॒ स्वि॑ष्टेन॒ स्व॑रङ्कृतेन॒ स्व॑रङ्कृतेन॒ स्वि॑ष्टेन । 
32) स्व॑रङ्कृते॒नेति॒ सु - अ॒र॒ङ्कृ॒ते॒न॒ । 
33) स्वि॑ष्टेन व॒क्षणा॑ व॒क्षणा॒-स्स्वि॑ष्टेन॒ स्वि॑ष्टेन व॒क्षणाः᳚ । 
33) स्वि॑ष्टे॒नेति॒ सु - इ॒ष्टे॒न॒ । 
34) व॒क्षणा॒ आ व॒क्षणा॑ व॒क्षणा॒ आ । 
35) आ पृ॑णद्ध्व-म्पृणद्ध्व॒ मा पृ॑णद्ध्वम् । 
36) पृ॒ण॒द्ध्व॒मिति॑ पृणद्ध्वम् । 
37) यू॒प॒व्र॒स्का उ॒तोत यू॑पव्र॒स्का यू॑पव्र॒स्का उ॒त । 
37) यू॒प॒व्र॒स्का इति॑ यूप - व्र॒स्काः । 
38) उ॒त ये य उ॒तोत ये । 
39) ये यू॑पवा॒हा यू॑पवा॒हा ये ये यू॑पवा॒हाः । 
40) यू॒प॒वा॒हा श्च॒षाल॑-ञ्च॒षालं॑-यूँपवा॒हा यू॑पवा॒हा श्च॒षाल᳚म् । 
40) यू॒प॒वा॒हा इति॑ यूप - वा॒हाः । 
41) च॒षालं॒-येँ ये च॒षाल॑-ञ्च॒षालं॒-येँ । 
42) ये अ॑श्वयू॒पाया᳚ श्वयू॒पाय॒ ये ये अ॑श्वयू॒पाय॑ । 
43) अ॒श्व॒यू॒पाय॒ तक्ष॑ति॒ तक्ष॑ त्यश्वयू॒पाया᳚ श्वयू॒पाय॒ तक्ष॑ति । 
43) अ॒श्व॒यू॒पायेत्य॑श्व - यू॒पाय॑ । 
44) तक्ष॒तीति॒ तक्ष॑ति । 
45) ये च॑ च॒ ये ये च॑ । 
46) चार्व॑ते॒ अर्व॑ते च॒ चार्व॑ते । 
47) अर्व॑ते॒ पच॑न॒-म्पच॑न॒ मर्व॑ते॒ अर्व॑ते॒ पच॑नम् । 
48) पच॑नग्ं स॒म्भर॑न्ति स॒म्भर॑न्ति॒ पच॑न॒-म्पच॑नग्ं स॒म्भर॑न्ति । 
49) स॒म्भर॑ न्त्यु॒तो उ॒तो स॒म्भर॑न्ति स॒म्भर॑ न्त्यु॒तो । 
49) स॒म्भर॒न्तीति॑ सं - भर॑न्ति । 
50) उ॒तो तेषा॒-न्तेषा॑ मु॒तो उ॒तो तेषा᳚म् । 
50) उ॒तो इत्यु॒तो । 
॥ 40 ॥ (50/63)
1) तेषा॑ म॒भिगू᳚र्ति र॒भिगू᳚र्ति॒ स्तेषा॒-न्तेषा॑ म॒भिगू᳚र्तिः । 
2) अ॒भिगू᳚र्ति-र्नो नो अ॒भिगू᳚र्ति र॒भिगू᳚र्ति-र्नः । 
2) अ॒भिगू᳚र्ति॒रित्य॒भि - गू॒र्तिः॒ । 
3) न॒ इ॒न्व॒ त्वि॒न्व॒तु॒ नो॒ न॒ इ॒न्व॒तु॒ । 
4) इ॒न्व॒त्विती᳚न्वतु । 
5) उप॒ प्र प्रोपोप॒ प्र । 
6) प्रागा॑ दगा॒-त्प्र प्रागा᳚त् । 
7) अ॒गा॒-थ्सु॒म-थ्सु॒म द॑गा दगा-थ्सु॒मत् । 
8) सु॒म-न्मे॑ मे सु॒म-थ्सु॒म-न्मे᳚ । 
8) सु॒मदिति॑ सु - मत् । 
9) मे॒ ऽधा॒ य्य॒धा॒यि॒ मे॒ मे॒ ऽधा॒यि॒ । 
10) अ॒धा॒यि॒ मन्म॒ मन्मा॑धा य्यधायि॒ मन्म॑ । 
11) मन्म॑ दे॒वाना᳚-न्दे॒वाना॒-म्मन्म॒ मन्म॑ दे॒वाना᳚म् । 
12) दे॒वाना॒ माशा॒ आशा॑ दे॒वाना᳚-न्दे॒वाना॒ माशाः᳚ । 
13) आशा॒ उपोपाशा॒ आशा॒ उप॑ । 
14) उप॑ वी॒तपृ॑ष्ठो वी॒तपृ॑ष्ठ॒ उपोप॑ वी॒तपृ॑ष्ठः । 
15) वी॒तपृ॑ष्ठ॒ इति॑ वी॒त - पृ॒ष्ठः॒ । 
16) अन्वे॑न मेन॒ मन्वन् वे॑नम् । 
17) ए॒नं॒-विँप्रा॒ विप्रा॑ एन मेनं॒-विँप्राः᳚ । 
18) विप्रा॒ ऋष॑य॒ ऋष॑यो॒ विप्रा॒ विप्रा॒ ऋष॑यः । 
19) ऋष॑यो मदन्ति मद॒ न्त्यृष॑य॒ ऋष॑यो मदन्ति । 
20) म॒द॒न्ति॒ दे॒वाना᳚-न्दे॒वाना᳚-म्मदन्ति मदन्ति दे॒वाना᳚म् । 
21) दे॒वाना᳚-म्पु॒ष्टे पु॒ष्टे दे॒वाना᳚-न्दे॒वाना᳚-म्पु॒ष्टे । 
22) पु॒ष्टे च॑कृम चकृम पु॒ष्टे पु॒ष्टे च॑कृम । 
23) च॒कृ॒मा॒ सु॒बन्धुग्ं॑ सु॒बन्धु॑-ञ्चकृम चकृमा सु॒बन्धु᳚म् । 
24) सु॒बन्धु॒मिति॑ सु - बन्धु᳚म् । 
25) य-द्वा॒जिनो॑ वा॒जिनो॒ य-द्य-द्वा॒जिनः॑ । 
26) वा॒जिनो॒ दाम॒ दाम॑ वा॒जिनो॑ वा॒जिनो॒ दाम॑ । 
27) दाम॑ स॒न्दानग्ं॑ स॒न्दान॒-न्दाम॒ दाम॑ स॒न्दान᳚म् । 
28) स॒न्दान॒ मर्व॑तो॒ अर्व॑त-स्स॒न्दानग्ं॑ स॒न्दान॒ मर्व॑तः । 
28) स॒न्दान॒मिति॑ सं - दान᳚म् । 
29) अर्व॑तो॒ या या ऽर्व॑तो॒ अर्व॑तो॒ या । 
30) या शी॑र्ष॒ण्या॑ शीर्ष॒ण्या॑ या या शी॑र्ष॒ण्या᳚ । 
31) शी॒र्॒ष॒ण्या॑ रश॒ना र॑श॒ना शी॑र्ष॒ण्या॑ शीर्ष॒ण्या॑ रश॒ना । 
32) र॒श॒ना रज्जू॒ रज्जू॑ रश॒ना र॑श॒ना रज्जुः॑ । 
33) रज्जु॑ रस्यास्य॒ रज्जू॒ रज्जु॑ रस्य । 
34) अ॒स्येत्य॑स्य । 
35) य-द्वा॑ वा॒ य-द्य-द्वा᳚ । 
36) वा॒ घ॒ घ॒ वा॒ वा॒ घ॒ । 
37) घा॒ स्या॒ स्य॒ घ॒ घा॒ स्य॒ । 
38) अ॒स्य॒ प्रभृ॑त॒-म्प्रभृ॑त मस्यास्य॒ प्रभृ॑तम् । 
39) प्रभृ॑त मा॒स्य॑ आ॒स्ये᳚ प्रभृ॑त॒-म्प्रभृ॑त मा॒स्ये᳚ । 
39) प्रभृ॑त॒मिति॒ प्र - भृ॒त॒म् । 
40) आ॒स्ये॑ तृण॒-न्तृण॑ मा॒स्य॑ आ॒स्ये॑ तृण᳚म् । 
41) तृण॒ग्ं॒ सर्वा॒ सर्वा॒ तृण॒-न्तृण॒ग्ं॒ सर्वा᳚ । 
42) सर्वा॒ ता ता सर्वा॒ सर्वा॒ ता । 
43) ता ते॑ ते॒ ता ता ते᳚ । 
44) ते॒ अप्यपि॑ ते ते॒ अपि॑ । 
45) अपि॑ दे॒वेषु॑ दे॒वे ष्वप्यपि॑ दे॒वेषु॑ । 
46) दे॒वे ष्व॑स्त्वस्तु दे॒वेषु॑ दे॒वे ष्व॑स्तु । 
47) अ॒स्त्वित्य॑स्तु । 
48) यदश्व॒स्या श्व॑स्य॒ य-द्यदश्व॑स्य । 
49) अश्व॑स्य क्र॒विषः॑ क्र॒विषो॒ अश्व॒स्या श्व॑स्य क्र॒विषः॑ । 
50) क्र॒विषो॒ मक्षि॑का॒ मक्षि॑का क्र॒विषः॑ क्र॒विषो॒ मक्षि॑का । 
॥ 41 ॥ (50/54)
1) मक्षि॒का ऽऽशाश॒ मक्षि॑का॒ मक्षि॒का ऽऽश॑ । 
2) आश॒ य-द्यदाशाश॒ यत् । 
3) य-द्वा॑ वा॒ य-द्य-द्वा᳚ । 
4) वा॒ स्वरौ॒ स्वरौ॑ वा वा॒ स्वरौ᳚ । 
5) स्वरौ॒ स्वधि॑तौ॒ स्वधि॑तौ॒ स्वरौ॒ स्वरौ॒ स्वधि॑तौ । 
6) स्वधि॑तौ रि॒प्तग्ं रि॒प्तग्ग् स्वधि॑तौ॒ स्वधि॑तौ रि॒प्तम् । 
6) स्वधि॑ता॒विति॒ स्व - धि॒तौ॒ । 
7) रि॒प्त मस्त्यस्ति॑ रि॒प्तग्ं रि॒प्त मस्ति॑ । 
8) अस्तीत्यस्ति॑ । 
9) यद्धस्त॑यो॒र्॒ हस्त॑यो॒-र्य-द्यद्धस्त॑योः । 
10) हस्त॑यो-श्शमि॒तु-श्श॑मि॒तुर्-हस्त॑यो॒र्॒ हस्त॑यो-श्शमि॒तुः । 
11) श॒मि॒तु-र्य-द्यच्छ॑मि॒तु-श्श॑मि॒तु-र्यत् । 
12) य-न्न॒खेषु॑ न॒खेषु॒ य-द्य-न्न॒खेषु॑ । 
13) न॒खेषु॒ सर्वा॒ सर्वा॑ न॒खेषु॑ न॒खेषु॒ सर्वा᳚ । 
14) सर्वा॒ ता ता सर्वा॒ सर्वा॒ ता । 
15) ता ते॑ ते॒ ता ता ते᳚ । 
16) ते॒ अप्यपि॑ ते ते॒ अपि॑ । 
17) अपि॑ दे॒वेषु॑ दे॒वे ष्वप्यपि॑ दे॒वेषु॑ । 
18) दे॒वे ष्व॑स्त्वस्तु दे॒वेषु॑ दे॒वे ष्व॑स्तु । 
19) अ॒स्त्वित्य॑स्तु । 
20) यदूव॑द्ध्य॒ मूव॑द्ध्यं॒-यँ-द्यदूव॑द्ध्यम् । 
21) ऊव॑द्ध्य मु॒दर॑ स्यो॒दर॒ स्योव॑द्ध्य॒ मूव॑द्ध्य मु॒दर॑स्य । 
22) उ॒दर॑स्या प॒वा त्य॑प॒वा त्यु॒दर॑ स्यो॒दर॑स्या प॒वाति॑ । 
23) अ॒प॒वाति॒ यो यो अ॑प॒वा त्य॑प॒वाति॒ यः । 
23) अ॒प॒वातीत्य॑प - वाति॑ । 
24) य आ॒मस्या॒ मस्य॒ यो य आ॒मस्य॑ । 
25) आ॒मस्य॑ क्र॒विषः॑ क्र॒विष॑ आ॒मस्या॒ मस्य॑ क्र॒विषः॑ । 
26) क्र॒विषो॑ ग॒न्धो ग॒न्धः क्र॒विषः॑ क्र॒विषो॑ ग॒न्धः । 
27) ग॒न्धो अस्त्यस्ति॑ ग॒न्धो ग॒न्धो अस्ति॑ । 
28) अस्तीत्यस्ति॑ । 
29) सु॒कृ॒ता त-त्त-थ्सु॑कृ॒ता सु॑कृ॒ता तत् । 
29) सु॒कृ॒तेति॑ सु - कृ॒ता । 
30) तच्छ॑मि॒तारः॑ शमि॒तार॒ स्त-त्तच्छ॑मि॒तारः॑ । 
31) श॒मि॒तारः॑ कृण्वन्तु कृण्वन्तु शमि॒तारः॑ शमि॒तारः॑ कृण्वन्तु । 
32) कृ॒ण्व॒न्तू॒तोत कृ॑ण्वन्तु कृण्वन्तू॒त । 
33) उ॒त मेध॒-म्मेध॑ मु॒तोत मेध᳚म् । 
34) मेधग्ं॑ शृत॒पाकग्ं॑ शृत॒पाक॒-म्मेध॒-म्मेधग्ं॑ शृत॒पाक᳚म् । 
35) शृ॒त॒पाक॑-म्पचन्तु पचन्तु शृत॒पाकग्ं॑ शृत॒पाक॑-म्पचन्तु । 
35) शृ॒त॒पाक॒मिति॑ शृत - पाक᳚म् । 
36) प॒च॒न्त्विति॑ पचन्तु । 
37) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
38) ते॒ गात्रा॒-द्गात्रा᳚-त्ते ते॒ गात्रा᳚त् । 
39) गात्रा॑ द॒ग्निना॒ ऽग्निना॒ गात्रा॒-द्गात्रा॑ द॒ग्निना᳚ । 
40) अ॒ग्निना॑ प॒च्यमा॑ना-त्प॒च्यमा॑ना द॒ग्निना॒ ऽग्निना॑ प॒च्यमा॑नात् । 
41) प॒च्यमा॑ना द॒भ्य॑भि प॒च्यमा॑ना-त्प॒च्यमा॑ना द॒भि । 
42) अ॒भि शूल॒ग्ं॒ शूल॑ म॒भ्य॑भि शूल᳚म् । 
43) शूल॒-न्निह॑तस्य॒ निह॑तस्य॒ शूल॒ग्ं॒ शूल॒-न्निह॑तस्य । 
44) निह॑तस्या व॒धाव॑ त्यव॒धाव॑ति॒ निह॑तस्य॒ निह॑तस्या व॒धाव॑ति । 
44) निह॑त॒स्येति॒ नि - ह॒त॒स्य॒ । 
45) अ॒व॒धाव॒तीत्य॑व - धाव॑ति । 
46) मा त-त्त-न्मा मा तत् । 
47) त-द्भूम्या॒-म्भूम्या॒-न्त-त्त-द्भूम्या᳚म् । 
48) भूम्या॒ मा भूम्या॒-म्भूम्या॒ मा । 
49) आ श्रि॑ष च्छ्रिष॒दा श्रि॑षत् । 
50) श्रि॒ष॒-न्मा मा श्रि॑ष च्छ्रिष॒-न्मा । 
51) मा तृणे॑षु॒ तृणे॑षु॒ मा मा तृणे॑षु । 
52) तृणे॑षु दे॒वेभ्यो॑ दे॒वेभ्य॒ स्तृणे॑षु॒ तृणे॑षु दे॒वेभ्यः॑ । 
53) दे॒वेभ्य॒ स्त-त्त-द्दे॒वेभ्यो॑ दे॒वेभ्य॒ स्तत् । 
54) तदु॒शद्भ्य॑ उ॒शद्भ्य॒ स्त-त्तदु॒शद्भ्यः॑ । 
55) उ॒शद्भ्यो॑ रा॒तग्ं रा॒त मु॒शद्भ्य॑ उ॒शद्भ्यो॑ रा॒तम् । 
55) उ॒शद्भ्य॒ इत्यु॒शत् - भ्यः॒ । 
56) रा॒त म॑स्त्वस्तु रा॒तग्ं रा॒त म॑स्तु । 
57) अ॒स्त्वित्य॑स्तु । 
॥ 42 ॥ (57/63)
॥ अ. 8 ॥
1) ये वा॒जिनं॑-वाँ॒जिनं॒-येँ ये वा॒जिन᳚म् । 
2) वा॒जिन॑-म्परि॒पश्य॑न्ति परि॒पश्य॑न्ति वा॒जिनं॑-वाँ॒जिन॑-म्परि॒पश्य॑न्ति । 
3) प॒रि॒पश्य॑न्ति प॒क्व-म्प॒क्व-म्प॑रि॒पश्य॑न्ति परि॒पश्य॑न्ति प॒क्वम् । 
3) प॒रि॒पश्य॒न्तीति॑ परि - पश्य॑न्ति । 
4) प॒क्वं-येँ ये प॒क्व-म्प॒क्वं-येँ । 
5) य ई॑मीं॒-येँ य ई᳚म् । 
6) ई॒मा॒हु रा॒हु री॑मी मा॒हुः । 
7) आ॒हु-स्सु॑र॒भि-स्सु॑र॒भि रा॒हु रा॒हु-स्सु॑र॒भिः । 
8) सु॒र॒भि-र्नि-र्णि-स्सु॑र॒भि-स्सु॑र॒भि-र्निः । 
9) निर्-ह॑र हर॒ नि-र्णिर्-ह॑र । 
10) ह॒रेतीति॑ हर ह॒रेति॑ । 
11) इतीतीति॑ । 
12) ये च॑ च॒ ये ये च॑ । 
13) चार्व॑तो॒ अर्व॑तश्च॒ चार्व॑तः । 
14) अर्व॑तो माग्ंसभि॒क्षा-म्माग्ं॑सभि॒क्षा मर्व॑तो॒ अर्व॑तो माग्ंसभि॒क्षाम् । 
15) मा॒ग्ं॒स॒भि॒क्षा मु॒पास॑त उ॒पास॑ते माग्ंसभि॒क्षा-म्माग्ं॑सभि॒क्षा मु॒पास॑ते । 
15) मा॒ग्ं॒स॒भि॒क्षामिति॑ माग्ंस - भि॒क्षाम् । 
16) उ॒पास॑त उ॒तो उ॒तो उ॒पास॑त उ॒पास॑त उ॒तो । 
16) उ॒पास॑त॒ इत्यु॑प - आस॑ते । 
17) उ॒तो तेषा॒-न्तेषा॑ मु॒तो उ॒तो तेषा᳚म् । 
17) उ॒तो इत्यु॒तो । 
18) तेषा॑ म॒भिगू᳚र्ति र॒भिगू᳚र्ति॒ स्तेषा॒-न्तेषा॑ म॒भिगू᳚र्तिः । 
19) अ॒भिगू᳚र्ति-र्नो नो अ॒भिगू᳚र्ति र॒भिगू᳚र्ति-र्नः । 
19) अ॒भिगू᳚र्ति॒रित्य॒भि - गू॒र्तिः॒ । 
20) न॒ इ॒न्व॒ त्वि॒न्व॒तु॒ नो॒ न॒ इ॒न्व॒तु॒ । 
21) इ॒न्व॒त्विती᳚न्वतु । 
22) य-न्नीक्ष॑ण॒-न्नीक्ष॑णं॒-यँ-द्य-न्नीक्ष॑णम् । 
23) नीक्ष॑ण-म्मा॒ग्॒स्पच॑न्या मा॒ग्॒स्पच॑न्या॒ नीक्ष॑ण॒-न्नीक्ष॑ण-म्मा॒ग्॒स्पच॑न्याः । 
24) मा॒ग्॒स्पच॑न्या उ॒खाया॑ उ॒खाया॑ मा॒ग्॒स्पच॑न्या मा॒ग्॒स्पच॑न्या उ॒खायाः᳚ । 
25) उ॒खाया॒ या योखाया॑ उ॒खाया॒ या । 
26) या पात्रा॑णि॒ पात्रा॑णि॒ या या पात्रा॑णि । 
27) पात्रा॑णि यू॒ष्णो यू॒ष्णः पात्रा॑णि॒ पात्रा॑णि यू॒ष्णः । 
28) यू॒ष्ण आ॒सेच॑ना न्या॒सेच॑नानि यू॒ष्णो यू॒ष्ण आ॒सेच॑नानि । 
29) आ॒सेच॑ना॒नीत्या᳚ - सेच॑नानि । 
30) ऊ॒ष्म॒ण्या॑ ऽपि॒धाना॑ ऽपि॒धा नो᳚ष्म॒ण् यो᳚ष्म॒ण्या॑ ऽपि॒धाना᳚ । 
31) अ॒पि॒धाना॑ चरू॒णा-ञ्च॑रू॒णा म॑पि॒धाना॑ ऽपि॒धाना॑ चरू॒णाम् । 
31) अ॒पि॒धानेत्य॑पि - धाना᳚ । 
32) च॒रू॒णा म॒ङ्का अ॒ङ्का श्च॑रू॒णा-ञ्च॑रू॒णा म॒ङ्काः । 
33) अ॒ङ्का-स्सू॒ना-स्सू॒ना अ॒ङ्का अ॒ङ्का-स्सू॒नाः । 
34) सू॒नाः परि॒ परि॑ सू॒ना-स्सू॒नाः परि॑ । 
35) परि॑ भूषन्ति भूषन्ति॒ परि॒ परि॑ भूषन्ति । 
36) भू॒ष॒ न्त्यश्व॒ मश्व॑-म्भूषन्ति भूष॒ न्त्यश्व᳚म् । 
37) अश्व॒मित्यश्व᳚म् । 
38) नि॒क्रम॑ण-न्नि॒षद॑न-न्नि॒षद॑न-न्नि॒क्रम॑ण-न्नि॒क्रम॑ण-न्नि॒षद॑नम् । 
38) नि॒क्रम॑ण॒मिति॑ नि - क्रम॑णम् । 
39) नि॒षद॑नं-विँ॒वर्त॑नं-विँ॒वर्त॑न-न्नि॒षद॑न-न्नि॒षद॑नं-विँ॒वर्त॑नम् । 
39) नि॒षद॑न॒मिति॑ नि - सद॑नम् । 
40) वि॒वर्त॑नं॒-यँ-द्य-द्वि॒वर्त॑नं-विँ॒वर्त॑नं॒-यँत् । 
40) वि॒वर्त॑न॒मिति॑ वि - वर्त॑नम् । 
41) यच् च॑ च॒ य-द्यच् च॑ । 
42) च॒ पड्बी॑श॒-म्पड्बी॑श-ञ्च च॒ पड्बी॑शम् । 
43) पड्बी॑श॒ मर्व॑तो॒ अर्व॑तः॒ पड्बी॑श॒-म्पड्बी॑श॒ मर्व॑तः । 
44) अर्व॑त॒ इत्यर्व॑तः । 
45) यच् च॑ च॒ य-द्यच् च॑ । 
46) च॒ प॒पौ प॒पौ च॑ च प॒पौ । 
47) प॒पौ य-द्य-त्प॒पौ प॒पौ यत् । 
48) यच् च॑ च॒ य-द्यच् च॑ । 
49) च॒ घा॒सि-ङ्घा॒सि-ञ्च॑ च घा॒सिम् । 
50) घा॒सि-ञ्ज॒घास॑ ज॒घास॑ घा॒सि-ङ्घा॒सि-ञ्ज॒घास॑ । 
॥ 43 ॥ (50/59)
1) ज॒घास॒ सर्वा॒ सर्वा॑ ज॒घास॑ ज॒घास॒ सर्वा᳚ । 
2) सर्वा॒ ता ता सर्वा॒ सर्वा॒ ता । 
3) ता ते॑ ते॒ ता ता ते᳚ । 
4) ते॒ अप्यपि॑ ते ते॒ अपि॑ । 
5) अपि॑ दे॒वेषु॑ दे॒वे ष्वप्यपि॑ दे॒वेषु॑ । 
6) दे॒वे ष्व॑स्त्वस्तु दे॒वेषु॑ दे॒वे ष्व॑स्तु । 
7) अ॒स्त्वित्य॑स्तु । 
8) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 
9) त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ त्वा॒ ऽग्निः । 
10) अ॒ग्नि-र्ध्व॑नयि-द्ध्वनयि द॒ग्नि र॒ग्नि-र्ध्व॑नयित् । 
11) ध्व॒न॒यि॒-द्धू॒मग॑न्धि-र्धू॒मग॑न्धि-र्ध्वनयि-द्ध्वनयि-द्धू॒मग॑न्धिः । 
12) धू॒मग॑न्धि॒-र्मा मा धू॒मग॑न्धि-र्धू॒मग॑न्धि॒-र्मा । 
12) धू॒मग॑न्धि॒रिति॑ धू॒म - ग॒न्धिः॒ । 
13) मोखोखा मा मोखा । 
14) उ॒खा भ्राज॑न्ती॒ भ्राज॑ न्त्यु॒खोखा भ्राज॑न्ती । 
15) भ्राज॑ न्त्य॒भ्य॑भि भ्राज॑न्ती॒ भ्राज॑ न्त्य॒भि । 
16) अ॒भि वि॑क्त विक्ता॒भ्य॑भि वि॑क्त । 
17) वि॒क्त॒ जघ्रि॒-र्जघ्रि॑-र्विक्त विक्त॒ जघ्रिः॑ । 
18) जघ्रि॒रिति॒ जघ्रिः॑ । 
19) इ॒ष्टं-वीँ॒तं-वीँ॒त मि॒ष्ट मि॒ष्टं-वीँ॒तम् । 
20) वी॒त म॒भिगू᳚र्त म॒भिगू᳚र्तं-वीँ॒तं-वीँ॒त म॒भिगू᳚र्तम् । 
21) अ॒भिगू᳚र्तं॒-वँष॑ट्कृतं॒-वँष॑ट्कृत म॒भिगू᳚र्त म॒भिगू᳚र्तं॒-वँष॑ट्कृतम् । 
21) अ॒भिगू᳚र्त॒मित्य॒भि - गू॒र्त॒म् । 
22) वष॑ट्कृत॒-न्त-न्तं-वँष॑ट्कृतं॒-वँष॑ट्कृत॒-न्तम् । 
22) वष॑ट्कृत॒मिति॒ वष॑ट् - कृ॒त॒म् । 
23) त-न्दे॒वासो॑ दे॒वास॒ स्त-न्त-न्दे॒वासः॑ । 
24) दे॒वासः॒ प्रति॒ प्रति॑ दे॒वासो॑ दे॒वासः॒ प्रति॑ । 
25) प्रति॑ गृभ्णन्ति गृभ्णन्ति॒ प्रति॒ प्रति॑ गृभ्णन्ति । 
26) गृ॒भ्ण॒ न्त्यश्व॒ मश्व॑-ङ्गृभ्णन्ति गृभ्ण॒ न्त्यश्व᳚म् । 
27) अश्व॒मित्यश्व᳚म् । 
28) यदश्वा॒या श्वा॑य॒ य-द्यदश्वा॑य । 
29) अश्वा॑य॒ वासो॒ वासो ऽश्वा॒या श्वा॑य॒ वासः॑ । 
30) वास॑ उपस्तृ॒ण न्त्यु॑पस्तृ॒णन्ति॒ वासो॒ वास॑ उपस्तृ॒णन्ति॑ । 
31) उ॒प॒स्तृ॒ण न्त्य॑धीवा॒स म॑धीवा॒स मु॑पस्तृ॒ण-न्त्यु॑पस्तृ॒ण न्त्य॑धीवा॒सम् । 
31) उ॒प॒स्तृ॒णन्तीत्यु॑प - स्तृ॒णन्ति॑ । 
32) अ॒धी॒वा॒सं-याँ या ऽधी॑वा॒स म॑धीवा॒सं-याँ । 
32) अ॒धी॒वा॒समित्य॑धि - वा॒सम् । 
33) या हिर॑ण्यानि॒ हिर॑ण्यानि॒ या या हिर॑ण्यानि । 
34) हिर॑ण्या न्यस्मा अस्मै॒ हिर॑ण्यानि॒ हिर॑ण्या न्यस्मै । 
35) अ॒स्मै॒ इत्य॑स्मै । 
36) स॒न्दान॒ मर्व॑न्त॒ मर्व॑न्तग्ं स॒न्दानग्ं॑ स॒न्दान॒ मर्व॑न्तम् । 
36) स॒न्दान॒मिति॑ सं - दान᳚म् । 
37) अर्व॑न्त॒-म्पड्बी॑श॒-म्पड्बी॑श॒ मर्व॑न्त॒ मर्व॑न्त॒-म्पड्बी॑शम् । 
38) पड्बी॑श-म्प्रि॒या प्रि॒या पड्बी॑श॒-म्पड्बी॑श-म्प्रि॒या । 
39) प्रि॒या दे॒वेषु॑ दे॒वेषु॑ प्रि॒या प्रि॒या दे॒वेषु॑ । 
40) दे॒वेष्वा दे॒वेषु॑ दे॒वेष्वा । 
41) आ या॑मयन्ति यामय॒न्त्या या॑मयन्ति । 
42) या॒म॒य॒न्तीति॑ यामयन्ति । 
43) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
44) ते॒ सा॒दे सा॒दे ते॑ ते सा॒दे । 
45) सा॒दे मह॑सा॒ मह॑सा सा॒दे सा॒दे मह॑सा । 
46) मह॑सा॒ शूकृ॑तस्य॒ शूकृ॑तस्य॒ मह॑सा॒ मह॑सा॒ शूकृ॑तस्य । 
47) शूकृ॑तस्य॒ पार्ष्णि॑या॒ पार्ष्णि॑या॒ शूकृ॑तस्य॒ शूकृ॑तस्य॒ पार्ष्णि॑या । 
47) शूकृ॑त॒स्येति॒ शू - कृ॒त॒स्य॒ । 
48) पार्ष्णि॑या वा वा॒ पार्ष्णि॑या॒ पार्ष्णि॑या वा । 
49) वा॒ कश॑या॒ कश॑या वा वा॒ कश॑या । 
50) कश॑या वा वा॒ कश॑या॒ कश॑या वा । 
॥ 44 ॥ (50/57)
1) वा॒ तु॒तोद॑ तु॒तोद॑ वा वा तु॒तोद॑ । 
2) तु॒तोदेति॑ तु॒तोद॑ । 
3) स्रु॒चेवे॑ व स्रु॒चा स्रु॒चेव॑ । 
4) इ॒व॒ ता तेवे॑व॒ ता । 
5) ता ह॒विषो॑ ह॒विष॒ स्ता ता ह॒विषः॑ । 
6) ह॒विषो॑ अद्ध्व॒रे ष्व॑द्ध्व॒रेषु॑ ह॒विषो॑ ह॒विषो॑ अद्ध्व॒रेषु॑ । 
7) अ॒द्ध्व॒रेषु॒ सर्वा॒ सर्वा᳚ ऽद्ध्व॒रे ष्व॑द्ध्व॒रेषु॒ सर्वा᳚ । 
8) सर्वा॒ ता ता सर्वा॒ सर्वा॒ ता । 
9) ता ते॑ ते॒ ता ता ते᳚ । 
10) ते॒ ब्रह्म॑णा॒ ब्रह्म॑णा ते ते॒ ब्रह्म॑णा । 
11) ब्रह्म॑णा सूदयामि सूदयामि॒ ब्रह्म॑णा॒ ब्रह्म॑णा सूदयामि । 
12) सू॒द॒या॒मीति॑ सूदयामि । 
13) चतु॑स्त्रिग्ंश-द्वा॒जिनो॑ वा॒जिन॒ श्चतु॑स्त्रिग्ंश॒च् चतु॑स्त्रिग्ंश-द्वा॒जिनः॑ । 
13) चतु॑स्त्रिग्ंश॒दिति॒ चतुः॑ - त्रि॒ग्ं॒श॒त् । 
14) वा॒जिनो॑ दे॒वब॑न्धो-र्दे॒वब॑न्धो-र्वा॒जिनो॑ वा॒जिनो॑ दे॒वब॑न्धोः । 
15) दे॒वब॑न्धो॒-र्वङ्क्री॒-र्वङ्क्री᳚-र्दे॒वब॑न्धो-र्दे॒वब॑न्धो॒-र्वङ्क्रीः᳚ । 
15) दे॒वब॑न्धो॒रिति॑ दे॒व - ब॒न्धोः॒ । 
16) वङ्क्री॒ रश्व॒स्या श्व॑स्य॒ वङ्क्री॒-र्वङ्क्री॒ रश्व॑स्य । 
17) अश्व॑स्य॒ स्वधि॑ति॒-स्स्वधि॑ति॒ रश्व॒स्या श्व॑स्य॒ स्वधि॑तिः । 
18) स्वधि॑ति॒-स्सग्ं सग्ग् स्वधि॑ति॒-स्स्वधि॑ति॒-स्सम् । 
18) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । 
19) स मे᳚त्येति॒ सग्ं स मे॑ति । 
20) ए॒तीत्ये॑ति । 
21) अच्छि॑द्रा॒ गात्रा॒ गात्रा ऽच्छि॒द्रा ऽच्छि॑द्रा॒ गात्रा᳚ । 
22) गात्रा॑ व॒युना॑ व॒युना॒ गात्रा॒ गात्रा॑ व॒युना᳚ । 
23) व॒युना॑ कृणोत कृणोत व॒युना॑ व॒युना॑ कृणोत । 
24) कृ॒णो॒त॒ परु॑ष्परुः॒ परु॑ष्परुः कृणोत कृणोत॒ परु॑ष्परुः । 
25) परु॑ष्परु रनु॒घुष्या॑ नु॒घुष्य॒ परु॑ष्परुः॒ परु॑ष्परु रनु॒घुष्य॑ । 
25) परु॑ष्परु॒रिति॒ परुः॑ - प॒रुः॒ । 
26) अ॒नु॒घुष्या॒ वि व्य॑नु॒घुष्या॑ नु॒घुष्या॒ वि । 
26) अ॒नु॒घुष्येत्य॑नु - घुष्य॑ । 
27) वि श॑स्त शस्त॒ वि वि श॑स्त । 
28) श॒स्तेति॑ शस्त । 
29) एक॒ स्त्वष्टु॒ स्त्वष्टु॒ रेक॒ एक॒ स्त्वष्टुः॑ । 
30) त्वष्टु॒ रश्व॒स्या श्व॑स्य॒ त्वष्टु॒ स्त्वष्टु॒ रश्व॑स्य । 
31) अश्व॑स्या विश॒स्ता वि॑श॒स्ता ऽश्व॒स्या श्व॑स्या विश॒स्ता । 
32) वि॒श॒स्ता द्वा द्वा वि॑श॒स्ता वि॑श॒स्ता द्वा । 
32) वि॒श॒स्तेति॑ वि - श॒स्ता । 
33) द्वा य॒न्तारा॑ य॒न्तारा॒ द्वा द्वा य॒न्तारा᳚ । 
34) य॒न्तारा॑ भवतो भवतो य॒न्तारा॑ य॒न्तारा॑ भवतः । 
35) भ॒व॒त॒ स्तथा॒ तथा॑ भवतो भवत॒ स्तथा᳚ । 
36) तथ॒ र्तुर्-ऋ॒तु स्तथा॒ तथ॒ र्तुः । 
37) ऋ॒तुरित्यृ॒तुः । 
38) या ते॑ ते॒ या या ते᳚ । 
39) ते॒ गात्रा॑णा॒-ङ्गात्रा॑णा-न्ते ते॒ गात्रा॑णाम् । 
40) गात्रा॑णा मृतु॒थ र्तु॒था गात्रा॑णा॒-ङ्गात्रा॑णा मृतु॒था । 
41) ऋ॒तु॒था कृ॒णोमि॑ कृ॒णो म्यृ॑तु॒थ र्तु॒था कृ॒णोमि॑ । 
41) ऋ॒तु॒थेत्यृ॑तु - था । 
42) कृ॒णोमि॒ ताता॒ ताता॑ कृ॒णोमि॑ कृ॒णोमि॒ ताता᳚ । 
43) ताता॒ पिण्डा॑ना॒-म्पिण्डा॑ना॒-न्ताता॒ ताता॒ पिण्डा॑नाम् । 
43) तातेति॒ ता - ता॒ । 
44) पिण्डा॑ना॒-म्प्र प्र पिण्डा॑ना॒-म्पिण्डा॑ना॒-म्प्र । 
45) प्र जु॑होमि जुहोमि॒ प्र प्र जु॑होमि । 
46) जु॒हो॒ म्य॒ग्ना व॒ग्नौ जु॑होमि जुहो म्य॒ग्नौ । 
47) अ॒ग्नावित्य॒ग्नौ । 
48) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 
49) त्वा॒ त॒प॒-त्त॒प॒-त्त्वा॒ त्वा॒ त॒प॒त् । 
50) त॒प॒-त्प्रि॒यः प्रि॒य स्त॑प-त्तप-त्प्रि॒यः । 
॥ 45 ॥ (50/58)
1) प्रि॒य आ॒त्मा ऽऽत्मा प्रि॒यः प्रि॒य आ॒त्मा । 
2) आ॒त्मा ऽपि॒यन्त॑ मपि॒यन्त॑ मा॒त्मा ऽऽत्मा ऽपि॒यन्त᳚म् । 
3) अ॒पि॒यन्त॒-म्मा मा ऽपि॒यन्त॑ मपि॒यन्त॒-म्मा । 
3) अ॒पि॒यन्त॒मित्य॑पि - यन्त᳚म् । 
4) मा स्वधि॑ति॒-स्स्वधि॑ति॒-र्मा मा स्वधि॑तिः । 
5) स्वधि॑ति स्त॒नुव॑ स्त॒नुव॒-स्स्वधि॑ति॒-स्स्वधि॑ति स्त॒नुवः॑ । 
5) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । 
6) त॒नुव॒ आ त॒नुव॑ स्त॒नुव॒ आ । 
7) आ ति॑ष्ठिप-त्तिष्ठिप॒दा ति॑ष्ठिपत् । 
8) ति॒ष्ठि॒प॒-त्ते॒ ते॒ ति॒ष्ठि॒प॒-त्ति॒ष्ठि॒प॒-त्ते॒ । 
9) त॒ इति॑ ते । 
10) मा ते॑ ते॒ मा मा ते᳚ । 
11) ते॒ गृ॒द्ध्नु-र्गृ॒द्ध्नु स्ते॑ ते गृ॒द्ध्नुः । 
12) गृ॒द्ध्नु र॑विश॒स्ता ऽवि॑श॒स्ता गृ॒द्ध्नु-र्गृ॒द्ध्नु र॑विश॒स्ता । 
13) अ॒वि॒श॒स्ता ऽति॒हाया॑ ति॒हाया॑ विश॒स्ता ऽवि॑श॒स्ता ऽति॒हाय॑ । 
13) अ॒वि॒श॒स्तेत्य॑वि - श॒स्ता । 
14) अ॒ति॒हाय॑ छि॒द्रा छि॒द्रा ऽति॒हाया॑ ति॒हाय॑ छि॒द्रा । 
14) अ॒ति॒हायेत्य॑ति - हाय॑ । 
15) छि॒द्रा गात्रा॑णि॒ गात्रा॑णि छि॒द्रा छि॒द्रा गात्रा॑णि । 
16) गात्रा᳚ ण्य॒सिना॒ ऽसिना॒ गात्रा॑णि॒ गात्रा᳚ ण्य॒सिना᳚ । 
17) अ॒सिना॒ मिथु॒ मिथ्व॒सिना॒ ऽसिना॒ मिथु॑ । 
18) मिथू॑ कः क॒-र्मिथु॒ मिथू॑ कः । 
19) क॒रिति॑ कः । 
20) न वै वै न न वै । 
21) वा उ॑ वु॒ वै वा उ॑ । 
22) उ॒ वे॒त दे॒तदु॑ वु वे॒तत् । 
23) ए॒त-न्म्रि॑यसे म्रियस ए॒त दे॒त-न्म्रि॑यसे । 
24) म्रि॒य॒से॒ न न म्रि॑यसे म्रियसे॒ न । 
25) न रि॑ष्यसि रिष्यसि॒ न न रि॑ष्यसि । 
26) रि॒ष्य॒सि॒ दे॒वा-न्दे॒वा-न्रि॑ष्यसि रिष्यसि दे॒वान् । 
27) दे॒वाग्ं इदि-द्दे॒वा-न्दे॒वाग्ं इत् । 
28) इदे᳚ ष्ये॒षी दिदे॑षि । 
29) ए॒षि॒ प॒थिभिः॑ प॒थिभि॑ रेष्येषि प॒थिभिः॑ । 
30) प॒थिभिः॑ सु॒गेभिः॑ सु॒गेभिः॑ प॒थिभिः॑ प॒थिभिः॑ सु॒गेभिः॑ । 
30) प॒थिभि॒रिति॑ प॒थि - भिः॒ । 
31) सु॒गेभि॒रिति॑ सु - गेभिः॑ । 
32) हरी॑ ते ते॒ हरी॒ हरी॑ ते । 
32) हरी॒ इति॒ हरी᳚ । 
33) ते॒ युञ्जा॒ युञ्जा॑ ते ते॒ युञ्जा᳚ । 
34) युञ्जा॒ पृष॑ती॒ पृष॑ती॒ युञ्जा॒ युञ्जा॒ पृष॑ती । 
35) पृष॑ती अभूता मभूता॒-म्पृष॑ती॒ पृष॑ती अभूताम् । 
35) पृष॑ती॒ इति॒ पृष॑ती । 
36) अ॒भू॒ता॒ मुपोपा॑भूता मभूता॒ मुप॑ । 
37) उपा᳚स्था दस्था॒ दुपोपा᳚ स्थात् । 
38) अ॒स्था॒-द्वा॒जी वा॒ज्य॑स्था दस्था-द्वा॒जी । 
39) वा॒जी धु॒रि धु॒रि वा॒जी वा॒जी धु॒रि । 
40) धु॒रि रास॑भस्य॒ रास॑भस्य धु॒रि धु॒रि रास॑भस्य । 
41) रास॑भ॒स्येति॒ रास॑भस्य । 
42) सु॒गव्य॑-न्नो न-स्सु॒गव्यग्ं॑ सु॒गव्य॑-न्नः । 
42) सु॒गव्य॒मिति॑ सु - गव्य᳚म् । 
43) नो॒ वा॒जी वा॒जी नो॑ नो वा॒जी । 
44) वा॒जी स्वश्वि॑य॒ग्ग्॒ स्वश्वि॑यं-वाँ॒जी वा॒जी स्वश्वि॑यम् । 
45) स्वश्वि॑य-म्पु॒ग्ं॒सः पु॒ग्ं॒स-स्स्वश्वि॑य॒ग्ग्॒ स्वश्वि॑य-म्पु॒ग्ं॒सः । 
45) स्वश्वि॑य॒मिति॑ सु - अश्वि॑यम् । 
46) पु॒ग्ं॒सः पु॒त्रा-न्पु॒त्रा-न्पु॒ग्ं॒सः पु॒ग्ं॒सः पु॒त्रान् । 
47) पु॒त्राग्ं उ॒तोत पु॒त्रा-न्पु॒त्राग्ं उ॒त । 
48) उ॒त वि॑श्वा॒पुषं॑-विँश्वा॒पुष॑ मु॒तोत वि॑श्वा॒पुष᳚म् । 
49) वि॒श्वा॒पुषग्ं॑ र॒यिग्ं र॒यिं-विँ॑श्वा॒पुषं॑-विँश्वा॒पुषग्ं॑ र॒यिम् । 
49) वि॒श्वा॒पुष॒मिति॑ विश्व - पुष᳚म् । 
50) र॒यिमिति॑ र॒यिम् । 
51) अ॒ना॒गा॒स्त्व-न्नो॑ नो ऽनागा॒स्त्व म॑नागा॒स्त्व-न्नः॑ । 
51) अ॒ना॒गा॒स्त्वमित्य॑नागाः - त्वम् । 
52) नो॒ अदि॑ति॒ रदि॑ति-र्नो नो॒ अदि॑तिः । 
53) अदि॑तिः कृणोतु कृणो॒ त्वदि॑ति॒ रदि॑तिः कृणोतु । 
54) कृ॒णो॒तु॒ क्ष॒त्र-ङ्क्ष॒त्र-ङ्कृ॑णोतु कृणोतु क्ष॒त्रम् । 
55) क्ष॒त्र-न्नो॑ नः, क्ष॒त्र-ङ्क्ष॒त्र-न्नः॑ । 
56) नो॒ अश्वो॒ अश्वो॑ नो नो॒ अश्वः॑ । 
57) अश्वो॑ वनतां-वँनता॒ मश्वो॒ अश्वो॑ वनताम् । 
58) व॒न॒ता॒ग्ं॒ ह॒विष्मान्॑. ह॒विष्मान्॑. वनतां-वँनताग्ं ह॒विष्मान्॑ । 
59) ह॒विष्मा॒निति॑ ह॒विष्मान्॑ । 
॥ 46 ॥ (59, 70)
॥ अ. 9 ॥