1) य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै । 
2) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः । 
3) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 
3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
4) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 
4) प्र॒जा इति॑ प्र - जाः । 
5) अ॒सृ॒ज॒त॒ ता स्ता अ॑सृजता सृजत॒ ताः । 
6) ता उ॑प॒यड्भि॑ रुप॒यड्भि॒ स्ता स्ता उ॑प॒यड्भिः॑ । 
7) उ॒प॒यड्भि॑ रे॒वै वोप॒यड्भि॑ रुप॒यड्भि॑ रे॒व । 
7) उ॒प॒यड्भि॒रित्यु॑प॒यट् - भिः॒ । 
8) ए॒वा सृ॑जता सृज तै॒वैवा सृ॑जत । 
9) अ॒सृ॒ज॒त॒ य-द्यद॑सृजता सृजत॒ यत् । 
10) यदु॑प॒यज॑ उप॒यजो॒ य-द्यदु॑प॒यजः॑ । 
11) उ॒प॒यज॑ उप॒यज॑ त्युप॒यज॑ त्युप॒यज॑ उप॒यज॑ उप॒यज॑ति । 
11) उ॒प॒यज॒ इत्यु॑प - यजः॑ । 
12) उ॒प॒यज॑ति प्र॒जाः प्र॒जा उ॑प॒यज॑ त्युप॒यज॑ति प्र॒जाः । 
12) उ॒प॒यज॒तीत्यु॑प - यज॑ति । 
13) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
13) प्र॒जा इति॑ प्र - जाः । 
14) ए॒व त-त्तदे॒वैव तत् । 
15) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 
16) यज॑मान-स्सृजते सृजते॒ यज॑मानो॒ यज॑मान-स्सृजते । 
17) सृ॒ज॒ते॒ ज॒घ॒ना॒र्धाज् ज॑घना॒र्धा-थ्सृ॑जते सृजते जघना॒र्धात् । 
18) ज॒घ॒ना॒र्धा दवाव॑ जघना॒र्धाज् ज॑घना॒र्धा दव॑ । 
18) ज॒घ॒ना॒र्धादिति॑ जघन - अ॒र्धात् । 
19) अव॑ द्यति द्य॒त्यवाव॑ द्यति । 
20) द्य॒ति॒ ज॒घ॒ना॒र्धाज् ज॑घना॒र्धा-द्द्य॑ति द्यति जघना॒र्धात् । 
21) ज॒घ॒ना॒र्धा द्धि हि ज॑घना॒र्धाज् ज॑घना॒र्धा द्धि । 
21) ज॒घ॒ना॒र्धादिति॑ जघन - अ॒र्धात् । 
22) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः । 
23) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 
23) प्र॒जा इति॑ प्र - जाः । 
24) प्र॒जाय॑न्ते स्थविम॒त-स्स्थ॑विम॒तः प्र॒जाय॑न्ते प्र॒जाय॑न्ते स्थविम॒तः । 
24) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 
25) स्थ॒वि॒म॒तो ऽवाव॑ स्थविम॒त-स्स्थ॑विम॒तो ऽव॑ । 
26) अव॑ द्यति द्य॒त्यवाव॑ द्यति । 
27) द्य॒ति॒ स्थ॒वि॒म॒त-स्स्थ॑विम॒तो द्य॑ति द्यति स्थविम॒तः । 
28) स्थ॒वि॒म॒तो हि हि स्थ॑विम॒त-स्स्थ॑विम॒तो हि । 
29) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः । 
30) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 
30) प्र॒जा इति॑ प्र - जाः । 
31) प्र॒जाय॒न्ते ऽस॑म्भिन्द॒-न्नस॑म्भिन्द-न्प्र॒जाय॑न्ते प्र॒जाय॒न्ते ऽस॑म्भिन्दन्न् । 
31) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 
32) अस॑म्भिन्द॒-न्नवा वास॑म्भिन्द॒-न्नस॑म्भिन्द॒-न्नव॑ । 
32) अस॑म्भिन्द॒न्नित्यसं᳚ - भि॒न्द॒न्न् । 
33) अव॑ द्यति द्य॒त्यवाव॑ द्यति । 
34) द्य॒ति॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-न्द्यति द्यति प्रा॒णाना᳚म् । 
35) प्रा॒णाना॒ मस॑म्भेदा॒या स॑म्भेदाय प्रा॒णाना᳚-म्प्रा॒णाना॒ मस॑म्भेदाय । 
35) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 
36) अस॑म्भेदाय॒ न नास॑म्भेदा॒या स॑म्भेदाय॒ न । 
36) अस॑म्भेदा॒येत्यसं᳚ - भे॒दा॒य॒ । 
37) न प॒र्याव॑र्तयति प॒र्याव॑र्तयति॒ न न प॒र्याव॑र्तयति । 
38) प॒र्याव॑र्तयति॒ य-द्य-त्प॒र्याव॑र्तयति प॒र्याव॑र्तयति॒ यत् । 
38) प॒र्याव॑र्तय॒तीति॑ परि - आव॑र्तयति । 
39) य-त्प॑र्याव॒र्तये᳚-त्पर्याव॒र्तये॒-द्य-द्य-त्प॑र्याव॒र्तये᳚त् । 
40) प॒र्या॒व॒र्तये॑ दुदाव॒र्त उ॑दाव॒र्तः प॑र्याव॒र्तये᳚-त्पर्याव॒र्तये॑ दुदाव॒र्तः । 
40) प॒र्या॒व॒र्तये॒दिति॑ परि - आ॒व॒र्तये᳚त् । 
41) उ॒दा॒व॒र्तः प्र॒जाः प्र॒जा उ॑दाव॒र्त उ॑दाव॒र्तः प्र॒जाः । 
42) प्र॒जा ग्राहु॑को॒ ग्राहु॑कः प्र॒जाः प्र॒जा ग्राहु॑कः । 
42) प्र॒जा इति॑ प्र - जाः । 
43) ग्राहु॑क-स्स्या-थ्स्या॒-द्ग्राहु॑को॒ ग्राहु॑क-स्स्यात् । 
44) स्या॒-थ्स॒मु॒द्रग्ं स॑मु॒द्रग्ग् स्या᳚-थ्स्या-थ्समु॒द्रम् । 
45) स॒मु॒द्र-ङ्ग॑च्छ गच्छ समु॒द्रग्ं स॑मु॒द्र-ङ्ग॑च्छ । 
46) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
47) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 
48) इत्या॑हा॒हे तीत्या॑ह । 
49) आ॒ह॒ रेतो॒ रेत॑ आहाह॒ रेतः॑ । 
50) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 
॥ 1 ॥ (50/68)
1) ए॒व त-त्तदे॒ वैव तत् । 
2) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति । 
3) द॒धा॒ त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्दधाति दधा त्य॒न्तरि॑क्षम् । 
4) अ॒न्तरि॑क्ष-ङ्गच्छ गच्छा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-ङ्गच्छ । 
5) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
6) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 
7) इत्या॑हा॒हे तीत्या॑ह । 
8) आ॒हा॒ न्तरि॑क्षेणा॒ न्तरि॑क्षेणा हाहा॒ न्तरि॑क्षेण । 
9) अ॒न्तरि॑क्षे णै॒वैवा न्तरि॑क्षेणा॒ न्तरि॑क्षेणै॒व । 
10) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
11) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 
12) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
12) प्र॒जा इति॑ प्र - जाः । 
13) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 
14) ज॒न॒य॒ त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष-ञ्जनयति जनय त्य॒न्तरि॑क्षम् । 
15) अ॒न्तरि॑क्ष॒ग्ं॒ हि ह्य॑न्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ हि । 
16) ह्यन् वनु॒ हि ह्यनु॑ । 
17) अनु॑ प्र॒जाः प्र॒जा अन् वनु॑ प्र॒जाः । 
18) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 
18) प्र॒जा इति॑ प्र - जाः । 
19) प्र॒जाय॑न्ते दे॒व-न्दे॒व-म्प्र॒जाय॑न्ते प्र॒जाय॑न्ते दे॒वम् । 
19) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 
20) दे॒वग्ं स॑वि॒तारग्ं॑ सवि॒तार॑-न्दे॒व-न्दे॒वग्ं स॑वि॒तार᳚म् । 
21) स॒वि॒तार॑-ङ्गच्छ गच्छ सवि॒तारग्ं॑ सवि॒तार॑-ङ्गच्छ । 
22) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
23) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 
24) इत्या॑हा॒हे तीत्या॑ह । 
25) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः । 
26) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 
26) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 
27) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 
28) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 
29) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
29) प्र॒जा इति॑ प्र - जाः । 
30) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 
31) ज॒न॒य॒ त्य॒हो॒रा॒त्रे अ॑होरा॒त्रे ज॑नयति जनय त्यहोरा॒त्रे । 
32) अ॒हो॒रा॒त्रे ग॑च्छ गच्छा होरा॒त्रे अ॑होरा॒त्रे ग॑च्छ । 
32) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 
33) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
34) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
35) इत्या॑हा॒हे तीत्या॑ह । 
36) आ॒हा॒ हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ माहाहा होरा॒त्राभ्या᳚म् । 
37) अ॒हो॒रा॒त्राभ्या॑ मे॒वैवा हो॑रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मे॒व । 
37) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । 
38) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
39) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 
40) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
40) प्र॒जा इति॑ प्र - जाः । 
41) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 
42) ज॒न॒य॒ त्य॒हो॒रा॒त्रे अ॑होरा॒त्रे ज॑नयति जनय त्यहोरा॒त्रे । 
43) अ॒हो॒रा॒त्रे हि ह्य॑होरा॒त्रे अ॑होरा॒त्रे हि । 
43) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 
44) ह्यन् वनु॒ हि ह्यनु॑ । 
45) अनु॑ प्र॒जाः प्र॒जा अन् वनु॑ प्र॒जाः । 
46) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 
46) प्र॒जा इति॑ प्र - जाः । 
47) प्र॒जाय॑न्ते मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ प्र॒जाय॑न्ते प्र॒जाय॑न्ते मि॒त्रावरु॑णौ । 
47) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 
48) मि॒त्रावरु॑णौ गच्छ गच्छ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ गच्छ । 
48) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 
49) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
50) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ ।
॥ 2 ॥ (50/62)
1) इत्या॑हा॒हे तीत्या॑ह । 
2) आ॒ह॒ प्र॒जासु॑ प्र॒जा स्वा॑हाह प्र॒जासु॑ । 
3) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व । 
3) प्र॒जास्विति॑ प्र - जासु॑ । 
4) ए॒व प्रजा॑तासु॒ प्रजा॑ता स्वे॒वैव प्रजा॑तासु । 
5) प्रजा॑तासु प्राणापा॒नौ प्रा॑णापा॒नौ प्रजा॑तासु॒ प्रजा॑तासु प्राणापा॒नौ । 
5) प्रजा॑ता॒स्विति॒ प्र - जा॒ता॒सु॒ । 
6) प्रा॒णा॒पा॒नौ द॑धाति दधाति प्राणापा॒नौ प्रा॑णापा॒नौ द॑धाति । 
6) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 
7) द॒धा॒ति॒ सोम॒ग्ं॒ सोम॑-न्दधाति दधाति॒ सोम᳚म् । 
8) सोम॑-ङ्गच्छ गच्छ॒ सोम॒ग्ं॒ सोम॑-ङ्गच्छ । 
9) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
10) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
11) इत्या॑हा॒हे तीत्या॑ह । 
12) आ॒ह॒ सौ॒म्या-स्सौ॒म्या आ॑हाह सौ॒म्याः । 
13) सौ॒म्या हि हि सौ॒म्या-स्सौ॒म्या हि । 
14) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 
15) दे॒वत॑या प्र॒जाः प्र॒जा दे॒वत॑या दे॒वत॑या प्र॒जाः । 
16) प्र॒जा य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाः प्र॒जा य॒ज्ञम् । 
16) प्र॒जा इति॑ प्र - जाः । 
17) य॒ज्ञ-ङ्ग॑च्छ गच्छ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑च्छ । 
18) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
19) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
20) इत्या॑हा॒हे तीत्या॑ह । 
21) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः । 
22) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
22) प्र॒जा इति॑ प्र - जाः । 
23) ए॒व य॒ज्ञिया॑ य॒ज्ञिया॑ ए॒वैव य॒ज्ञियाः᳚ । 
24) य॒ज्ञियाः᳚ करोति करोति य॒ज्ञिया॑ य॒ज्ञियाः᳚ करोति । 
25) क॒रो॒ति॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि करोति करोति॒ छन्दाग्ं॑सि । 
26) छन्दाग्ं॑सि गच्छ गच्छ॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि गच्छ । 
27) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
28) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
29) इत्या॑हा॒हे तीत्या॑ह । 
30) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ । 
31) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 
32) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 
33) छन्दाग्ं॑सि प॒शू-न्प॒शून् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शून् । 
34) प॒शू ने॒वैव प॒शू-न्प॒शूने॒व । 
35) ए॒वावा वै॒वै वाव॑ । 
36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
37) रु॒न्धे॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी रु॑न्धे रुन्धे॒ द्यावा॑पृथि॒वी । 
38) द्यावा॑पृथि॒वी ग॑च्छ गच्छ॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ग॑च्छ । 
38) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
39) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
40) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
41) इत्या॑हा॒हे तीत्या॑ह । 
42) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः । 
43) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
43) प्र॒जा इति॑ प्र - जाः । 
44) ए॒व प्रजा॑ताः॒ प्रजा॑ता ए॒वैव प्रजा॑ताः । 
45) प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒-म्प्रजा॑ताः॒ प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या᳚म् । 
45) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । 
46) द्यावा॑पृथि॒वीभ्या॑ मुभ॒यत॑ उभ॒यतो॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ मुभ॒यतः॑ । 
46) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 
47) उ॒भ॒यतः॒ परि॒ प-र्यु॑भ॒यत॑ उभ॒यतः॒ परि॑ । 
48) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 
49) गृ॒ह्णा॒ति॒ नभो॒ नभो॑ गृह्णाति गृह्णाति॒ नभः॑ । 
50) नभो॑ दि॒व्य-न्दि॒व्य-न्नभो॒ नभो॑ दि॒व्यम् । 
॥ 3 ॥ (50/59)
1) दि॒व्य-ङ्ग॑च्छ गच्छ दि॒व्य-न्दि॒व्य-ङ्ग॑च्छ । 
2) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
3) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
4) इत्या॑हा॒हे तीत्या॑ह । 
5) आ॒ह॒ प्र॒जाभ्यः॑ प्र॒जाभ्य॑ आहाह प्र॒जाभ्यः॑ । 
6) प्र॒जाभ्य॑ ए॒वैव प्र॒जाभ्यः॑ प्र॒जाभ्य॑ ए॒व । 
6) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 
7) ए॒व प्रजा॑ताभ्यः॒ प्रजा॑ताभ्य ए॒वैव प्रजा॑ताभ्यः । 
8) प्रजा॑ताभ्यो॒ वृष्टिं॒-वृँष्टि॒-म्प्रजा॑ताभ्यः॒ प्रजा॑ताभ्यो॒ वृष्टि᳚म् । 
8) प्रजा॑ताभ्य॒ इति॒ प्र - जा॒ता॒भ्यः॒ । 
9) वृष्टि॒-न्नि नि वृष्टिं॒-वृँष्टि॒-न्नि । 
10) नि य॑च्छति यच्छति॒ नि नि य॑च्छति । 
11) य॒च्छ॒ त्य॒ग्नि म॒ग्निं-यँ॑च्छति यच्छ त्य॒ग्निम् । 
12) अ॒ग्निं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र म॒ग्नि म॒ग्निं-वैँ᳚श्वान॒रम् । 
13) वै॒श्वा॒न॒र-ङ्ग॑च्छ गच्छ वैश्वान॒रं-वैँ᳚श्वान॒र-ङ्ग॑च्छ । 
14) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 
15) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 
16) इत्या॑हा॒हे तीत्या॑ह । 
17) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः । 
18) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
18) प्र॒जा इति॑ प्र - जाः । 
19) ए॒व प्रजा॑ताः॒ प्रजा॑ता ए॒वैव प्रजा॑ताः । 
20) प्रजा॑ता अ॒स्या म॒स्या-म्प्रजा॑ताः॒ प्रजा॑ता अ॒स्याम् । 
20) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । 
21) अ॒स्या-म्प्रति॒ प्रत्य॒स्या म॒स्या-म्प्रति॑ । 
22) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 
23) स्था॒प॒य॒ति॒ प्रा॒णाना᳚-म्प्रा॒णानाग्॑ स्थापयति स्थापयति प्रा॒णाना᳚म् । 
24) प्रा॒णानां॒-वैँ वै प्रा॒णाना᳚-म्प्रा॒णानां॒-वैँ । 
24) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 
25) वा ए॒ष ए॒ष वै वा ए॒षः । 
26) ए॒षो ऽवा वै॒ष ए॒षो ऽव॑ । 
27) अव॑ द्यति द्य॒ त्यवाव॑ द्यति । 
28) द्य॒ति॒ यो यो द्य॑ति द्यति॒ यः । 
29) यो॑ ऽव॒द्य त्य॑व॒द्यति॒ यो यो॑ ऽव॒द्यति॑ । 
30) अ॒व॒द्यति॑ गु॒दस्य॑ गु॒दस्या॑ व॒द्य त्य॑व॒द्यति॑ गु॒दस्य॑ । 
30) अ॒व॒द्यतीत्य॑व - द्यति॑ । 
31) गु॒दस्य॒ मनो॒ मनो॑ गु॒दस्य॑ गु॒दस्य॒ मनः॑ । 
32) मनो॑ मे मे॒ मनो॒ मनो॑ मे । 
33) मे॒ हार्दि॒ हार्दि॑ मे मे॒ हार्दि॑ । 
34) हार्दि॑ यच्छ यच्छ॒ हार्दि॒ हार्दि॑ यच्छ । 
35) य॒च्छेतीति॑ यच्छ य॒च्छेति॑ । 
36) इत्या॑हा॒हे तीत्या॑ह । 
37) आ॒ह॒ प्रा॒णा-न्प्रा॒णा ना॑हाह प्रा॒णान् । 
38) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 
38) प्रा॒णानिति॑ प्र - अ॒नान् । 
39) ए॒व य॑थास्था॒नं-यँ॑थास्था॒न मे॒वैव य॑थास्था॒नम् । 
40) य॒था॒स्था॒न मुपोप॑ यथास्था॒नं-यँ॑थास्था॒न मुप॑ । 
40) य॒था॒स्था॒नमिति॑ यथा - स्था॒नम् । 
41) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते । 
42) ह्व॒य॒ते॒ प॒शोः प॒शोर्-ह्व॑यते ह्वयते प॒शोः । 
43) प॒शो-र्वै वै प॒शोः प॒शो-र्वै । 
44) वा आल॑ब्ध॒स्या ल॑ब्धस्य॒ वै वा आल॑ब्धस्य । 
45) आल॑ब्धस्य॒ हृद॑य॒ग्ं॒ हृद॑य॒ माल॑ब्ध॒स्या ल॑ब्धस्य॒ हृद॑यम् । 
45) आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । 
46) हृद॑य॒ग्ं॒ शुक् छुग् घृद॑य॒ग्ं॒ हृद॑य॒ग्ं॒ शुक् । 
47) शुगृ॑च्छ त्यृच्छति॒ शुक् छुगृ॑च्छति । 
48) ऋ॒च्छ॒ति॒ सा सर्च्छ॑ त्यृच्छति॒ सा । 
49) सा हृ॑दयशू॒लग्ं हृ॑दयशू॒लग्ं सा सा हृ॑दयशू॒लम् । 
50) हृ॒द॒य॒शू॒ल म॒भ्य॑भि हृ॑दयशू॒लग्ं हृ॑दयशू॒ल म॒भि । 
50) हृ॒द॒य॒शू॒लमिति॑ हृदय - शू॒लम् । 
॥ 4 ॥ (50/60)
1) अ॒भि सग्ं स म॒भ्य॑भि सम् । 
2) स मे᳚त्येति॒ सग्ं स मे॑ति । 
3) ए॒ति॒ य-द्यदे᳚त्येति॒ यत् । 
4) य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्याम् । 
5) पृ॒थि॒व्याग्ं हृ॑दयशू॒लग्ं हृ॑दयशू॒ल-म्पृ॑थि॒व्या-म्पृ॑थि॒व्याग्ं हृ॑दयशू॒लम् । 
6) हृ॒द॒य॒शू॒ल मु॑द्वा॒सये॑ दुद्वा॒सये᳚ द्धृदयशू॒लग्ं हृ॑दयशू॒ल मु॑द्वा॒सये᳚त् । 
6) हृ॒द॒य॒शू॒लमिति॑ हृदय - शू॒लम् । 
7) उ॒द्वा॒सये᳚-त्पृथि॒वी-म्पृ॑थि॒वी मु॑द्वा॒सये॑ दुद्वा॒सये᳚-त्पृथि॒वीम् । 
7) उ॒द्वा॒सये॒दित्यु॑त् - वा॒सये᳚त् । 
8) पृ॒थि॒वीग्ं शु॒चा शु॒चा पृ॑थि॒वी-म्पृ॑थि॒वीग्ं शु॒चा । 
9) शु॒चा ऽर्प॑ये दर्पयेच् छु॒चा शु॒चा ऽर्प॑येत् । 
10) अ॒र्प॒ये॒-द्य-द्यद॑र्पये दर्पये॒-द्यत् । 
11) यद॒ फ्स्व॑फ्सु य-द्यद॒फ्सु । 
12) अ॒फ्स्वा᳚(1॒)पो᳚(1॒) ऽपो᳚(1॒) ऽफ्स्वा᳚(1॒)फ्स्व॑पः । 
12) अ॒फ्स्वित्य॑प् - सु । 
13) अ॒प-श्शु॒चा शु॒चा ऽपो॑ ऽप-श्शु॒चा । 
14) शु॒चा ऽर्प॑ये दर्पयेच् छु॒चा शु॒चा ऽर्प॑येत् । 
15) अ॒र्प॒ये॒च् छुष्क॑स्य॒ शुष्क॑ स्यार्पये दर्पये॒च् छुष्क॑स्य । 
16) शुष्क॑स्य च च॒ शुष्क॑स्य॒ शुष्क॑स्य च । 
17) चा॒र्द्र स्या॒र्द्रस्य॑ च चा॒र्द्रस्य॑ । 
18) आ॒र्द्रस्य॑ च चा॒र्द्र स्या॒र्द्रस्य॑ च । 
19) च॒ स॒न्धौ स॒न्धौ च॑ च स॒न्धौ । 
20) स॒न्धा वुदु-थ्स॒न्धौ स॒न्धा वुत् । 
20) स॒न्धाविति॑ सं - धौ । 
21) उ-द्वा॑सयति वासय॒ त्युदु-द्वा॑सयति । 
22) वा॒स॒य॒ त्यु॒भय॑ स्यो॒भय॑स्य वासयति वासय त्यु॒भय॑स्य । 
23) उ॒भय॑स्य॒ शान्त्यै॒ शान्त्या॑ उ॒भय॑ स्यो॒भय॑स्य॒ शान्त्यै᳚ । 
24) शान्त्यै॒ यं-यँग्ं शान्त्यै॒ शान्त्यै॒ यम् । 
25) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 
26) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् । 
27) त-न्ध्या॑ये-द्ध्याये॒-त्त-न्त-न्ध्या॑येत् । 
28) ध्या॒ये॒च् छु॒चा शु॒चा ध्या॑ये-द्ध्यायेच् छु॒चा । 
29) शु॒चैवैव शु॒चा शु॒चैव । 
30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
31) ए॒न॒ म॒र्प॒य॒ त्य॒र्प॒य॒ त्ये॒न॒ मे॒न॒ म॒र्प॒य॒ति॒ । 
32) अ॒र्प॒य॒तीत्य॑र्पयति । 
॥ 5 ॥ (32/36)
॥ अ. 1 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 
2) वै य॒ज्ञं-यँ॒ज्ञं-वैँ वै य॒ज्ञम् । 
3) य॒ज्ञ माग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे य॒ज्ञं-यँ॒ज्ञ माग्नी᳚द्ध्रे । 
4) आग्नी᳚द्ध्रे॒ वि व्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ वि । 
4) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ । 
5) व्य॑भजन्ता भजन्त॒ वि व्य॑भजन्त । 
6) अ॒भ॒ज॒न्त॒ तत॒ स्ततो॑ ऽभजन्ता भजन्त॒ ततः॑ । 
7) ततो॒ य-द्य-त्तत॒ स्ततो॒ यत् । 
8) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत । 
9) अ॒त्यशि॑ष्यत॒ त-त्तद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ तत् । 
9) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । 
10) तद॑ब्रुव-न्नब्रुव॒-न्त-त्तद॑ब्रुवन्न् । 
11) अ॒ब्रु॒व॒न्॒. वस॑तु॒ वस॑ त्वब्रुव-न्नब्रुव॒न्॒. वस॑तु । 
12) वस॑तु॒ नु नु वस॑तु॒ वस॑तु॒ नु । 
13) नु नो॑ नो॒ नु नु नः॑ । 
14) न॒ इ॒द मि॒द-न्नो॑ न इ॒दम् । 
15) इ॒द मिती ती॒द मि॒द मिति॑ । 
16) इति॒ त-त्तदि तीति॒ तत् । 
17) त-द्व॑सती॒वरी॑णां-वँसती॒वरी॑णा॒-न्त-त्त-द्व॑सती॒वरी॑णाम् । 
18) व॒स॒ती॒वरी॑णां-वँसतीवरि॒त्वं-वँ॑सतीवरि॒त्वं-वँ॑सती॒वरी॑णां-वँसती॒वरी॑णां-वँसतीवरि॒त्वम् । 
19) व॒स॒ती॒व॒रि॒त्व-न्तस्मि॒ग्ग्॒ स्तस्मि॑न्. वसतीवरि॒त्वं-वँ॑सतीवरि॒त्व-न्तस्मिन्न्॑ । 
19) व॒स॒ती॒व॒रि॒त्वमिति॑ वसतीवरि - त्वम् । 
20) तस्मि॑-न्प्रा॒तः प्रा॒त स्तस्मि॒ग्ग्॒ स्तस्मि॑-न्प्रा॒तः । 
21) प्रा॒त-र्न न प्रा॒तः प्रा॒त-र्न । 
22) न सग्ं स-न्न न सम् । 
23) स म॑शक्नुव-न्नशक्नुव॒-न्थ्सग्ं स म॑शक्नुवन्न् । 
24) अ॒श॒क्नु॒व॒-न्त-त्तद॑शक्नुव-न्नशक्नुव॒-न्तत् । 
25) तद॒ फ्स्व॑फ्सु त-त्तद॒फ्सु । 
26) अ॒फ्सु प्र प्रा फ्स्व॑फ्सु प्र । 
26) अ॒फ्स्वित्य॑प् - सु । 
27) प्रा वे॑शय-न्नवेशय॒-न्प्र प्रा वे॑शयन्न् । 
28) अ॒वे॒श॒य॒-न्ता स्ता अ॑वेशय-न्नवेशय॒-न्ताः । 
29) ता व॑सती॒वरी᳚-र्वसती॒वरी॒ स्ता स्ता व॑सती॒वरीः᳚ । 
30) व॒स॒ती॒वरी॑ रभव-न्नभवन्. वसती॒वरी᳚-र्वसती॒वरी॑ रभवन्न् । 
31) अ॒भ॒व॒न्॒. व॒स॒ती॒वरी᳚-र्वसती॒वरी॑ रभव-न्नभवन्. वसती॒वरीः᳚ । 
32) व॒स॒ती॒वरी᳚-र्गृह्णाति गृह्णाति वसती॒वरी᳚-र्वसती॒वरी᳚-र्गृह्णाति । 
33) गृ॒ह्णा॒ति॒ य॒ज्ञो य॒ज्ञो गृ॑ह्णाति गृह्णाति य॒ज्ञः । 
34) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 
35) वै व॑सती॒वरी᳚-र्वसती॒वरी॒-र्वै वै व॑सती॒वरीः᳚ । 
36) व॒स॒ती॒वरी᳚-र्य॒ज्ञं-यँ॒ज्ञं-वँ॑सती॒वरी᳚-र्वसती॒वरी᳚-र्य॒ज्ञम् । 
37) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 
38) ए॒वा रभ्या॒ रभ्यै॒ वैवा रभ्य॑ । 
39) आ॒रभ्य॑ गृही॒त्वा गृ॑ही॒त्वा ऽऽरभ्या॒ रभ्य॑ गृही॒त्वा । 
39) आ॒रभ्येत्या᳚ - रभ्य॑ । 
40) गृ॒ही॒त्वो पोप॑ गृही॒त्वा गृ॑ही॒ त्वोप॑ । 
41) उप॑ वसति वस॒ त्युपोप॑ वसति । 
42) व॒स॒ति॒ यस्य॒ यस्य॑ वसति वसति॒ यस्य॑ । 
43) यस्या गृ॑हीता॒ अगृ॑हीता॒ यस्य॒ यस्या गृ॑हीताः । 
44) अगृ॑हीता अ॒भ्य॑भ्य गृ॑हीता॒ अगृ॑हीता अ॒भि । 
45) अ॒भि नि॒म्रोचे᳚-न्नि॒म्रोचे॑ द॒भ्य॑भि नि॒म्रोचे᳚त् । 
46) नि॒म्रोचे॒ दना॑र॒ब्धो ऽना॑रब्धो नि॒म्रोचे᳚-न्नि॒म्रोचे॒ दना॑रब्धः । 
46) नि॒म्रोचे॒दिति॑ नि - म्रोचे᳚त् । 
47) अना॑रब्धो ऽस्या॒स्या ना॑र॒ब्धो ऽना॑रब्धो ऽस्य । 
47) अना॑रब्ध॒ इत्यना᳚ - र॒ब्धः॒ । 
48) अ॒स्य॒ य॒ज्ञो य॒ज्ञो᳚ ऽस्यास्य य॒ज्ञः । 
49) य॒ज्ञ-स्स्या᳚-थ्स्या-द्य॒ज्ञो य॒ज्ञ-स्स्या᳚त् । 
50) स्या॒-द्य॒ज्ञं-यँ॒ज्ञग्ग् स्या᳚-थ्स्या-द्य॒ज्ञम् । 
॥ 6 ॥ (50/57)
1) य॒ज्ञं-विँ वि य॒ज्ञं-यँ॒ज्ञं-विँ । 
2) वि च्छि॑न्द्याच् छिन्द्या॒-द्वि वि च्छि॑न्द्यात् । 
3) छि॒न्द्या॒ज् ज्यो॒ति॒ष्या᳚ ज्योति॒ष्या॑ छिन्द्याच् छिन्द्याज् ज्योति॒ष्या᳚ । 
4) ज्यो॒ति॒ष्या॑ वा वा ज्योति॒ष्या᳚ ज्योति॒ष्या॑ वा । 
5) वा॒ गृ॒ह्णी॒या-द्गृ॑ह्णी॒या-द्वा॑ वा गृह्णी॒यात् । 
6) गृ॒ह्णी॒या द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य-ङ्गृह्णी॒या-द्गृ॑ह्णी॒या द्धिर॑ण्यम् । 
7) हिर॑ण्यं-वाँ वा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वाँ । 
8) वा॒ ऽव॒धाया॑ व॒धाय॑ वा वा ऽव॒धाय॑ । 
9) अ॒व॒धाय॒ सशु॑क्राणा॒ग्ं॒ सशु॑क्राणा मव॒धाया॑ व॒धाय॒ सशु॑क्राणाम् । 
9) अ॒व॒धायेत्य॑व - धाय॑ । 
10) सशु॑क्राणा मे॒वैव सशु॑क्राणा॒ग्ं॒ सशु॑क्राणा मे॒व । 
10) सशु॑क्राणा॒मिति॒ स - शु॒क्रा॒णा॒म् । 
11) ए॒व गृ॑ह्णाति गृह्णा त्ये॒वैव गृ॑ह्णाति । 
12) गृ॒ह्णा॒ति॒ यो यो गृ॑ह्णाति गृह्णाति॒ यः । 
13) यो वा॑ वा॒ यो यो वा᳚ । 
14) वा॒ ब्रा॒ह्म॒णो ब्रा᳚ह्म॒णो वा॑ वा ब्राह्म॒णः । 
15) ब्रा॒ह्म॒णो ब॑हुया॒जी ब॑हुया॒जी ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो ब॑हुया॒जी । 
16) ब॒हु॒या॒जी तस्य॒ तस्य॑ बहुया॒जी ब॑हुया॒जी तस्य॑ । 
16) ब॒हु॒या॒जीति॑ बहु - या॒जी । 
17) तस्य॒ कुम्भ्या॑ना॒-ङ्कुम्भ्या॑ना॒-न्तस्य॒ तस्य॒ कुम्भ्या॑नाम् । 
18) कुम्भ्या॑ना-ङ्गृह्णीया-द्गृह्णीया॒-त्कुम्भ्या॑ना॒-ङ्कुम्भ्या॑ना-ङ्गृह्णीयात् । 
19) गृ॒ह्णी॒या॒-थ्स स गृ॑ह्णीया-द्गृह्णीया॒-थ्सः । 
20) स हि हि स स हि । 
21) हि गृ॑ही॒तव॑सतीवरीको गृही॒तव॑सतीवरीको॒ हि हि गृ॑ही॒तव॑सतीवरीकः । 
22) गृ॒ही॒तव॑सतीवरीको वसती॒वरी᳚-र्वसती॒वरी᳚-र्गृही॒तव॑सतीवरीको गृही॒तव॑सतीवरीको वसती॒वरीः᳚ । 
22) गृ॒ही॒तव॑सतीवरीक॒ इति॑ गृही॒त - व॒स॒ती॒व॒री॒कः॒ । 
23) व॒स॒ती॒वरी᳚-र्गृह्णाति गृह्णाति वसती॒वरी᳚-र्वसती॒वरी᳚-र्गृह्णाति । 
24) गृ॒ह्णा॒ति॒ प॒शवः॑ प॒शवो॑ गृह्णाति गृह्णाति प॒शवः॑ । 
25) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 
26) वै व॑सती॒वरी᳚-र्वसती॒वरी॒-र्वै वै व॑सती॒वरीः᳚ । 
27) व॒स॒ती॒वरीः᳚ प॒शू-न्प॒शून्. व॑सती॒वरी᳚-र्वसती॒वरीः᳚ प॒शून् । 
28) प॒शू ने॒वैव प॒शू-न्प॒शूने॒व । 
29) ए॒वा रभ्या॒ रभ्यै॒ वैवा रभ्य॑ । 
30) आ॒रभ्य॑ गृही॒त्वा गृ॑ही॒त्वा ऽऽरभ्या॒ रभ्य॑ गृही॒त्वा । 
30) आ॒रभ्येत्या᳚ - रभ्य॑ । 
31) गृ॒ही॒ त्वोपोप॑ गृही॒त्वा गृ॑ही॒ त्वोप॑ । 
32) उप॑ वसति वस॒ त्युपोप॑ वसति । 
33) व॒स॒ति॒ य-द्य-द्व॑सति वसति॒ यत् । 
34) यद॑न्वी॒प म॑न्वी॒पं-यँ-द्यद॑न्वी॒पम् । 
35) अ॒न्वी॒प-न्तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्नन्वी॒प म॑न्वी॒प-न्तिष्ठन्न्॑ । 
36) तिष्ठ॑-न्गृह्णी॒या-द्गृ॑ह्णी॒या-त्तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्गृह्णी॒यात् । 
37) गृ॒ह्णी॒या-न्नि॒र्मार्गु॑का नि॒र्मार्गु॑का गृह्णी॒या-द्गृ॑ह्णी॒या-न्नि॒र्मार्गु॑काः । 
38) नि॒र्मार्गु॑का अस्मा दस्मा-न्नि॒र्मार्गु॑का नि॒र्मार्गु॑का अस्मात् । 
38) नि॒र्मार्गु॑का॒ इति॑ निः - मार्गु॑काः । 
39) अ॒स्मा॒-त्प॒शवः॑ प॒शवो᳚ ऽस्मा दस्मा-त्प॒शवः॑ । 
40) प॒शवः॑ स्यु-स्स्युः प॒शवः॑ प॒शवः॑ स्युः । 
41) स्युः॒ प्र॒ती॒प-म्प्र॑ती॒पग्ग् स्युः॑ स्युः प्रती॒पम् । 
42) प्र॒ती॒प-न्तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्प्रती॒प-म्प्र॑ती॒प-न्तिष्ठन्न्॑ । 
43) तिष्ठ॑-न्गृह्णाति गृह्णाति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्गृह्णाति । 
44) गृ॒ह्णा॒ति॒ प्र॒ति॒रुद्ध्य॑ प्रति॒रुद्ध्य॑ गृह्णाति गृह्णाति प्रति॒रुद्ध्य॑ । 
45) प्र॒ति॒रुद्ध्यै॒वैव प्र॑ति॒रुद्ध्य॑ प्रति॒रुद्ध्यै॒व । 
45) प्र॒ति॒रुद्ध्येति॑ प्रति - रुद्ध्य॑ । 
46) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
47) अ॒स्मै॒ प॒शू-न्प॒शून॑ स्मा अस्मै प॒शून् । 
48) प॒शू-न्गृ॑ह्णाति गृह्णाति प॒शू-न्प॒शू-न्गृ॑ह्णाति । 
49) गृ॒ह्णा॒ तीन्द्र॒ इन्द्रो॑ गृह्णाति गृह्णा॒ तीन्द्रः॑ । 
50) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 
॥ 7 ॥ (50/57)
1) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 
2) अ॒ह॒-न्थ्स सो॑ ऽह-न्नह॒-न्थ्सः । 
3) सो᳚(1॒) ऽपो॑ ऽप-स्स सो॑ ऽपः । 
4) अ॒पो᳚(1॒) ऽभ्या᳚(1॒)भ्या᳚(1॒)पो᳚(1॒) ऽपो॑ ऽभि । 
5) अ॒भ्य॑ म्रियता म्रियता॒ भ्या᳚(1॒)भ्य॑ म्रियत । 
6) अ॒म्रि॒य॒त॒ तासा॒-न्तासा॑ मम्रियता म्रियत॒ तासा᳚म् । 
7) तासां॒-यँ-द्य-त्तासा॒-न्तासां॒-यँत् । 
8) य-न्मेद्ध्य॒-म्मेद्ध्यं॒-यँ-द्य-न्मेद्ध्य᳚म् । 
9) मेद्ध्यं॑-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒-म्मेद्ध्य॒-म्मेद्ध्यं॑-यँ॒ज्ञिय᳚म् । 
10) य॒ज्ञिय॒ग्ं॒ सदे॑व॒ग्ं॒ सदे॑वं-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑वम् । 
11) सदे॑व॒ मासी॒ दासी॒-थ्सदे॑व॒ग्ं॒ सदे॑व॒ मासी᳚त् । 
11) सदे॑व॒मिति॒ स - दे॒व॒म् । 
12) आसी॒-त्त-त्तदासी॒ दासी॒-त्तत् । 
13) तद त्यति॒ त-त्तदति॑ । 
14) अत्य॑मुच्यता मुच्य॒ता त्य त्य॑मुच्यत । 
15) अ॒मु॒च्य॒त॒ ता स्ता अ॑मुच्यता मुच्यत॒ ताः । 
16) ता वह॑न्ती॒-र्वह॑न्ती॒ स्ता स्ता वह॑न्तीः । 
17) वह॑न्ती रभव-न्नभव॒न्॒. वह॑न्ती॒-र्वह॑न्ती रभवन्न् । 
18) अ॒भ॒व॒न्॒. वह॑न्तीनां॒-वँह॑न्तीना मभव-न्नभव॒न्॒. वह॑न्तीनाम् । 
19) वह॑न्तीना-ङ्गृह्णाति गृह्णाति॒ वह॑न्तीनां॒-वँह॑न्तीना-ङ्गृह्णाति । 
20) गृ॒ह्णा॒ति॒ या या गृ॑ह्णाति गृह्णाति॒ याः । 
21) या ए॒वैव या या ए॒व । 
22) ए॒व मेद्ध्या॒ मेद्ध्या॑ ए॒वैव मेद्ध्याः᳚ । 
23) मेद्ध्या॑ य॒ज्ञिया॑ य॒ज्ञिया॒ मेद्ध्या॒ मेद्ध्या॑ य॒ज्ञियाः᳚ । 
24) य॒ज्ञिया॒-स्सदे॑वा॒-स्सदे॑वा य॒ज्ञिया॑ य॒ज्ञिया॒-स्सदे॑वाः । 
25) सदे॑वा॒ आप॒ आप॒-स्सदे॑वा॒-स्सदे॑वा॒ आपः॑ । 
25) सदे॑वा॒ इति॒ स - दे॒वाः॒ । 
26) आप॒ स्तासा॒-न्तासा॒ माप॒ आप॒ स्तासा᳚म् । 
27) तासा॑ मे॒वैव तासा॒-न्तासा॑ मे॒व । 
28) ए॒व गृ॑ह्णाति गृह्णा त्ये॒वैव गृ॑ह्णाति । 
29) गृ॒ह्णा॒ति॒ न न गृ॑ह्णाति गृह्णाति॒ न । 
30) नान्त॒मा अ॑न्त॒मा न नान्त॒माः । 
31) अ॒न्त॒मा वह॑न्ती॒-र्वह॑न्ती रन्त॒मा अ॑न्त॒मा वह॑न्तीः । 
32) वह॑न्ती॒ रत्यति॒ वह॑न्ती॒-र्वह॑न्ती॒ रति॑ । 
33) अती॑या दिया॒ दत्य ती॑यात् । 
34) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् । 
35) यद॑न्त॒मा अ॑न्त॒मा य-द्यद॑न्त॒माः । 
36) अ॒न्त॒मा वह॑न्ती॒-र्वह॑न्ती रन्त॒मा अ॑न्त॒मा वह॑न्तीः । 
37) वह॑न्ती रती॒या द॑ती॒या-द्वह॑न्ती॒-र्वह॑न्ती रती॒यात् । 
38) अ॒ती॒या-द्य॒ज्ञं-यँ॒ज्ञ म॑ती॒या द॑ती॒या-द्य॒ज्ञम् । 
38) अ॒ती॒यादित्य॑ति - इ॒यात् । 
39) य॒ज्ञ मत्यति॑ य॒ज्ञं-यँ॒ज्ञ मति॑ । 
40) अति॑ मन्येत मन्ये॒ता त्यति॑ मन्येत । 
41) म॒न्ये॒त॒ न न म॑न्येत मन्येत॒ न । 
42) न स्था॑व॒राणाग्॑ स्थाव॒राणा॒-न्न न स्था॑व॒राणा᳚म् । 
43) स्था॒व॒राणा᳚-ङ्गृह्णीया-द्गृह्णीया-थ्स्थाव॒राणाग्॑ स्थाव॒राणा᳚-ङ्गृह्णीयात् । 
44) गृ॒ह्णी॒या॒-द्वरु॑णगृहीता॒ वरु॑णगृहीता गृह्णीया-द्गृह्णीया॒-द्वरु॑णगृहीताः । 
45) वरु॑णगृहीता॒ वै वै वरु॑णगृहीता॒ वरु॑णगृहीता॒ वै । 
45) वरु॑णगृहीता॒ इति॒ वरु॑ण - गृ॒ही॒ताः॒ । 
46) वै स्था॑व॒रा-स्स्था॑व॒रा वै वै स्था॑व॒राः । 
47) स्था॒व॒रा य-द्य-थ्स्था॑व॒रा-स्स्था॑व॒रा यत् । 
48) य-थ्स्था॑व॒राणाग्॑ स्थाव॒राणां॒-यँ-द्य-थ्स्था॑व॒राणा᳚म् । 
49) स्था॒व॒राणा᳚-ङ्गृह्णी॒या-द्गृ॑ह्णी॒या-थ्स्था॑व॒राणाग्॑ स्थाव॒राणा᳚-ङ्गृह्णी॒यात् । 
50) गृ॒ह्णी॒या-द्वरु॑णेन॒ वरु॑णेन गृह्णी॒या-द्गृ॑ह्णी॒या-द्वरु॑णेन । 
॥ 8 ॥ (50/54)
1) वरु॑णेना स्यास्य॒ वरु॑णेन॒ वरु॑णेनास्य । 
2) अ॒स्य॒ य॒ज्ञं-यँ॒ज्ञ म॑स्यास्य य॒ज्ञम् । 
3) य॒ज्ञ-ङ्ग्रा॑हये-द्ग्राहये-द्य॒ज्ञं-यँ॒ज्ञ-ङ्ग्रा॑हयेत् । 
4) ग्रा॒ह॒ये॒-द्य-द्य-द्ग्रा॑हये-द्ग्राहये॒-द्यत् । 
5) य-द्वै वै य-द्य-द्वै । 
6) वै दिवा॒ दिवा॒ वै वै दिवा᳚ । 
7) दिवा॒ भव॑ति॒ भव॑ति॒ दिवा॒ दिवा॒ भव॑ति । 
8) भव॑ त्य॒पो॑ ऽपो भव॑ति॒ भव॑ त्य॒पः । 
9) अ॒पो रात्री॒ रात्रि॑ र॒पो॑ ऽपो रात्रिः॑ । 
10) रात्रिः॒ प्र प्र रात्री॒ रात्रिः॒ प्र । 
11) प्र वि॑शति विशति॒ प्र प्र वि॑शति । 
12) वि॒श॒ति॒ तस्मा॒-त्तस्मा᳚-द्विशति विशति॒ तस्मा᳚त् । 
13) तस्मा᳚-त्ता॒म्रा स्ता॒म्रा स्तस्मा॒-त्तस्मा᳚-त्ता॒म्राः । 
14) ता॒म्रा आप॒ आप॑ स्ता॒म्रा स्ता॒म्रा आपः॑ । 
15) आपो॒ दिवा॒ दिवा ऽऽप॒ आपो॒ दिवा᳚ । 
16) दिवा॑ ददृश्रे ददृश्रे॒ दिवा॒ दिवा॑ ददृश्रे । 
17) द॒दृ॒श्रे॒ य-द्य-द्द॑दृश्रे ददृश्रे॒ यत् । 
18) य-न्नक्त॒-न्नक्तं॒-यँ-द्य-न्नक्त᳚म् । 
19) नक्त॒-म्भव॑ति॒ भव॑ति॒ नक्त॒-न्नक्त॒-म्भव॑ति । 
20) भव॑ त्य॒पो॑ ऽपो भव॑ति॒ भव॑ त्य॒पः । 
21) अ॒पो ऽह॒ रह॑ र॒पो॑ ऽपो ऽहः॑ । 
22) अहः॒ प्र प्राह॒ रहः॒ प्र । 
23) प्र वि॑शति विशति॒ प्र प्र वि॑शति । 
24) वि॒श॒ति॒ तस्मा॒-त्तस्मा᳚-द्विशति विशति॒ तस्मा᳚त् । 
25) तस्मा᳚च् च॒न्द्रा श्च॒न्द्रा स्तस्मा॒-त्तस्मा᳚च् च॒न्द्राः । 
26) च॒न्द्रा आप॒ आप॑ श्च॒न्द्रा श्च॒न्द्रा आपः॑ । 
27) आपो॒ नक्त॒-न्नक्त॒ माप॒ आपो॒ नक्त᳚म् । 
28) नक्त॑-न्ददृश्रे ददृश्रे॒ नक्त॒-न्नक्त॑-न्ददृश्रे । 
29) द॒दृ॒श्रे॒ छा॒यायै॑ छा॒यायै॑ ददृश्रे ददृश्रे छा॒यायै᳚ । 
30) छा॒यायै॑ च च छा॒यायै॑ छा॒यायै॑ च । 
31) चा॒तप॑त आ॒तप॑त श्च चा॒तप॑तः । 
32) आ॒तप॑त श्च चा॒तप॑त आ॒तप॑त श्च । 
32) आ॒तप॑त॒ इत्या᳚ - तप॑तः । 
33) च॒ स॒न्धौ स॒न्धौ च॑ च स॒न्धौ । 
34) स॒न्धौ गृ॑ह्णाति गृह्णाति स॒न्धौ स॒न्धौ गृ॑ह्णाति । 
34) स॒न्धाविति॑ सं - धौ । 
35) गृ॒ह्णा॒ त्य॒हो॒रा॒त्रयो॑ रहोरा॒त्रयो᳚-र्गृह्णाति गृह्णा त्यहोरा॒त्रयोः᳚ । 
36) अ॒हो॒रा॒त्रयो॑ रे॒वैवा हो॑रा॒त्रयो॑ रहोरा॒त्रयो॑ रे॒व । 
36) अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । 
37) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
38) अ॒स्मै॒ वर्णं॒-वँर्ण॑ मस्मा अस्मै॒ वर्ण᳚म् । 
39) वर्ण॑-ङ्गृह्णाति गृह्णाति॒ वर्णं॒-वँर्ण॑-ङ्गृह्णाति । 
40) गृ॒ह्णा॒ति॒ ह॒विष्म॑तीर्-ह॒विष्म॑ती-र्गृह्णाति गृह्णाति ह॒विष्म॑तीः । 
41) ह॒विष्म॑ती रि॒मा इ॒मा ह॒विष्म॑तीर्-ह॒विष्म॑ती रि॒माः । 
42) इ॒मा आप॒ आप॑ इ॒मा इ॒मा आपः॑ । 
43) आप॒ इती त्याप॒ आप॒ इति॑ । 
44) इत्या॑हा॒हे तीत्या॑ह । 
45) आ॒ह॒ ह॒विष्कृ॑तानाग्ं ह॒विष्कृ॑ताना माहाह ह॒विष्कृ॑तानाम् । 
46) ह॒विष्कृ॑ताना मे॒वैव ह॒विष्कृ॑तानाग्ं ह॒विष्कृ॑ताना मे॒व । 
46) ह॒विष्कृ॑ताना॒मिति॑ ह॒विः - कृ॒ता॒ना॒म् । 
47) ए॒व गृ॑ह्णाति गृह्णा त्ये॒वैव गृ॑ह्णाति । 
48) गृ॒ह्णा॒ति॒ ह॒विष्मान्॑. ह॒विष्मा᳚-न्गृह्णाति गृह्णाति ह॒विष्मान्॑ । 
49) ह॒विष्माग्ं॑ अस्त्वस्तु ह॒विष्मान्॑. ह॒विष्माग्ं॑ अस्तु । 
50) अ॒स्तु॒ सूर्य॒-स्सूर्यो॑ अस्त्वस्तु॒ सूर्यः॑ । 
॥ 9 ॥ (50/54)
1) सूर्य॒ इतीति॒ सूर्य॒-स्सूर्य॒ इति॑ । 
2) इत्या॑हा॒हे तीत्या॑ह । 
3) आ॒ह॒ सशु॑क्राणा॒ग्ं॒ सशु॑क्राणा माहाह॒ सशु॑क्राणाम् । 
4) सशु॑क्राणा मे॒वैव सशु॑क्राणा॒ग्ं॒ सशु॑क्राणा मे॒व । 
4) सशु॑क्राणा॒मिति॒ स - शु॒क्रा॒णा॒म् । 
5) ए॒व गृ॑ह्णाति गृह्णा त्ये॒वैव गृ॑ह्णाति । 
6) गृ॒ह्णा॒ त्य॒नु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ गृह्णाति गृह्णा त्यनु॒ष्टुभा᳚ । 
7) अ॒नु॒ष्टुभा॑ गृह्णाति गृह्णा त्यनु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ गृह्णाति । 
7) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । 
8) गृ॒ह्णा॒ति॒ वाग् वाग् गृ॑ह्णाति गृह्णाति॒ वाक् । 
9) वाग् वै वै वाग् वाग् वै । 
10) वा अ॑नु॒ष्टु ग॑नु॒ष्टुग् वै वा अ॑नु॒ष्टुक् । 
11) अ॒नु॒ष्टुग् वा॒चा वा॒चा ऽनु॒ष्टु ग॑नु॒ष्टुग् वा॒चा । 
11) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 
12) वा॒चैवैव वा॒चा वा॒चैव । 
13) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 
14) ए॒ना॒-स्सर्व॑या॒ सर्व॑यैना एना॒-स्सर्व॑या । 
15) सर्व॑या गृह्णाति गृह्णाति॒ सर्व॑या॒ सर्व॑या गृह्णाति । 
16) गृ॒ह्णा॒ति॒ चतु॑ष्पदया॒ चतु॑ष्पदया गृह्णाति गृह्णाति॒ चतु॑ष्पदया । 
17) चतु॑ष्पदय॒ र्च र्चा चतु॑ष्पदया॒ चतु॑ष्पदय॒ र्चा । 
17) चतु॑ष्पद॒येति॒ चतुः॑ - प॒द॒या॒ । 
18) ऋ॒चा गृ॑ह्णाति गृह्णा त्यृ॒च र्चा गृ॑ह्णाति । 
19) गृ॒ह्णा॒ति॒ त्रि स्त्रि-र्गृ॑ह्णाति गृह्णाति॒ त्रिः । 
20) त्रि-स्सा॑दयति सादयति॒ त्रि स्त्रि-स्सा॑दयति । 
21) सा॒द॒य॒ति॒ स॒प्त स॒प्त सा॑दयति सादयति स॒प्त । 
22) स॒प्त सग्ं सग्ं स॒प्त स॒प्त सम् । 
23) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 
24) प॒द्य॒न्ते॒ स॒प्तप॑दा स॒प्तप॑दा पद्यन्ते पद्यन्ते स॒प्तप॑दा । 
25) स॒प्तप॑दा॒ शक्व॑री॒ शक्व॑री स॒प्तप॑दा स॒प्तप॑दा॒ शक्व॑री । 
25) स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । 
26) शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ । 
27) प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री । 
28) शक्व॑री प॒शू-न्प॒शू-ञ्छक्व॑री॒ शक्व॑री प॒शून् । 
29) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 
30) ए॒वावा वै॒वै वाव॑ । 
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
32) रु॒न्धे॒ ऽस्मा अ॒स्मै रु॑न्धे रुन्धे॒ ऽस्मै । 
33) अ॒स्मै वै वा अ॒स्मा अ॒स्मै वै । 
34) वै लो॒काय॑ लो॒काय॒ वै वै लो॒काय॑ । 
35) लो॒काय॒ गार्ह॑पत्यो॒ गार्ह॑पत्यो लो॒काय॑ लो॒काय॒ गार्ह॑पत्यः । 
36) गार्ह॑पत्य॒ आ गार्ह॑पत्यो॒ गार्ह॑पत्य॒ आ । 
36) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्यः॒ । 
37) आ धी॑यते धीयत॒ आ धी॑यते । 
38) धी॒य॒ते॒ ऽमुष्मा॑ अ॒मुष्मै॑ धीयते धीयते॒ ऽमुष्मै᳚ । 
39) अ॒मुष्मा॑ आहव॒नीय॑ आहव॒नीयो॒ ऽमुष्मा॑ अ॒मुष्मा॑ आहव॒नीयः॑ । 
40) आ॒ह॒व॒नीयो॒ य-द्यदा॑हव॒नीय॑ आहव॒नीयो॒ यत् । 
40) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । 
41) य-द्गार्ह॑पत्ये॒ गार्ह॑पत्ये॒ य-द्य-द्गार्ह॑पत्ये । 
42) गार्ह॑पत्य उपसा॒दये॑ दुपसा॒दये॒-द्गार्ह॑पत्ये॒ गार्ह॑पत्य उपसा॒दये᳚त् । 
42) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्ये॒ । 
43) उ॒प॒सा॒दये॑ द॒स्मि-न्न॒स्मि-न्नु॑पसा॒दये॑ दुपसा॒दये॑ द॒स्मिन्न् । 
43) उ॒प॒सा॒दये॒दित्यु॑प - सा॒दये᳚त् । 
44) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के । 
45) लो॒के प॑शु॒मा-न्प॑शु॒मान् ँलो॒के लो॒के प॑शु॒मान् । 
46) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 
46) प॒शु॒मानिति॑ पशु - मान् । 
47) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 
48) यदा॑हव॒नीय॑ आहव॒नीये॒ य-द्यदा॑हव॒नीये᳚ । 
49) आ॒ह॒व॒नीये॒ ऽमुष्मि॑-न्न॒मुष्मि॑-न्नाहव॒नीय॑ आहव॒नीये॒ ऽमुष्मिन्न्॑ । 
49) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । 
50) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 
॥ 10 ॥ (50/61)
1) लो॒के प॑शु॒मा-न्प॑शु॒मान् ँलो॒के लो॒के प॑शु॒मान् । 
2) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 
2) प॒शु॒मानिति॑ पशु - मान् । 
3) स्या॒ दु॒भयो॑ रु॒भयो᳚-स्स्या-थ्स्या दु॒भयोः᳚ । 
4) उ॒भयो॒ रुपो पो॒भयो॑ रु॒भयो॒ रुप॑ । 
5) उप॑ सादयति सादय॒ त्युपोप॑ सादयति । 
6) सा॒द॒य॒ त्यु॒भयो॑ रु॒भयो᳚-स्सादयति सादय त्यु॒भयोः᳚ । 
7) उ॒भयो॑ रे॒वै वोभयो॑ रु॒भयो॑ रे॒व । 
8) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
9) ए॒न॒म् ँलो॒कयो᳚-र्लो॒कयो॑ रेन मेनम् ँलो॒कयोः᳚ । 
10) लो॒कयोः᳚ पशु॒मन्त॑-म्पशु॒मन्त॑म् ँलो॒कयो᳚-र्लो॒कयोः᳚ पशु॒मन्त᳚म् । 
11) प॒शु॒मन्त॑-ङ्करोति करोति पशु॒मन्त॑-म्पशु॒मन्त॑-ङ्करोति । 
11) प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । 
12) क॒रो॒ति॒ स॒र्वतः॑ स॒र्वतः॑ करोति करोति स॒र्वतः॑ । 
13) स॒र्वतः॒ परि॒ परि॑ स॒र्वतः॑ स॒र्वतः॒ परि॑ । 
14) परि॑ हरति हरति॒ परि॒ परि॑ हरति । 
15) ह॒र॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं हरति हरति॒ रक्ष॑साम् । 
16) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 
17) अप॑हत्या इन्द्राग्नि॒यो रि॑न्द्राग्नि॒यो रप॑हत्या॒ अप॑हत्या इन्द्राग्नि॒योः । 
17) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 
18) इ॒न्द्रा॒ग्नि॒यो-र्भा॑ग॒धेयी᳚-र्भाग॒धेयी॑ रिन्द्राग्नि॒यो रि॑न्द्राग्नि॒यो-र्भा॑ग॒धेयीः᳚ । 
18) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । 
19) भा॒ग॒धेयी᳚-स्स्थ स्थ भाग॒धेयी᳚-र्भाग॒धेयी᳚-स्स्थ । 
19) भा॒ग॒धेयी॒रिति॑ भाग - धेयीः᳚ । 
20) स्थेतीति॑ स्थ॒ स्थेति॑ । 
21) इत्या॑हा॒हे तीत्या॑ह । 
22) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 
23) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 
23) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 
24) ए॒वैत दे॒त दे॒वै वैतत् । 
25) ए॒त दाग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र ए॒त दे॒त दाग्नी᳚द्ध्रे । 
26) आग्नी᳚द्ध्र॒ उपोपाग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र॒ उप॑ । 
26) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ । 
27) उप॑ वासयति वासय॒ त्युपोप॑ वासयति । 
28) वा॒स॒य॒ त्ये॒त दे॒त-द्वा॑सयति वासय त्ये॒तत् । 
29) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 
30) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
31) य॒ज्ञस्या प॑राजित॒ मप॑राजितं-यँ॒ज्ञस्य॑ य॒ज्ञस्या प॑राजितम् । 
32) अप॑राजितं॒-यँ-द्यदप॑राजित॒ मप॑राजितं॒-यँत् । 
32) अप॑राजित॒मित्यप॑रा - जि॒त॒म् । 
33) यदाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्रं॒-यँ-द्यदाग्नी᳚द्ध्रम् । 
34) आग्नी᳚द्ध्रं॒-यँ-द्यदाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्रं॒-यँत् । 
34) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । 
35) यदे॒वैव य-द्यदे॒व । 
36) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ । 
37) य॒ज्ञस्या प॑राजित॒ मप॑राजितं-यँ॒ज्ञस्य॑ य॒ज्ञस्या प॑राजितम् । 
38) अप॑राजित॒-न्त-त्तदप॑राजित॒ मप॑राजित॒-न्तत् । 
38) अप॑राजित॒मित्यप॑रा - जि॒त॒म् । 
39) तदे॒वैव त-त्तदे॒व । 
40) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 
41) ए॒ना॒ उपोपै॑ना एना॒ उप॑ । 
42) उप॑ वासयति वासय॒ त्युपोप॑ वासयति । 
43) वा॒स॒य॒ति॒ यतो॒ यतो॑ वासयति वासयति॒ यतः॑ । 
44) यतः॒ खलु॒ खलु॒ यतो॒ यतः॒ खलु॑ । 
45) खलु॒ वै वै खलु॒ खलु॒ वै । 
46) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
47) य॒ज्ञस्य॒ वित॑तस्य॒ वित॑तस्य य॒ज्ञस्य॑ य॒ज्ञस्य॒ वित॑तस्य । 
48) वित॑तस्य॒ न न वित॑तस्य॒ वित॑तस्य॒ न । 
48) वित॑त॒स्येति॒ वि - त॒त॒स्य॒ । 
49) न क्रि॒यते᳚ क्रि॒यते॒ न न क्रि॒यते᳚ । 
50) क्रि॒यते॒ त-त्त-त्क्रि॒यते᳚ क्रि॒यते॒ तत् । 
51) तदन् वनु॒ त-त्तदनु॑ । 
52) अनु॑ य॒ज्ञं-यँ॒ज्ञ मन् वनु॑ य॒ज्ञम् । 
53) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 
54) रक्षा॒ग्॒ स्यवाव॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यव॑ । 
55) अव॑ चरन्ति चर॒-न्त्यवाव॑ चरन्ति । 
56) च॒र॒न्ति॒ य-द्यच् च॑रन्ति चरन्ति॒ यत् । 
57) य-द्वह॑न्तीनां॒-वँह॑न्तीनां॒-यँ-द्य-द्वह॑न्तीनाम् । 
58) वह॑न्तीना-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॒ वह॑न्तीनां॒-वँह॑न्तीना-ङ्गृ॒ह्णाति॑ । 
59) गृ॒ह्णाति॑ क्रि॒यमा॑ण-ङ्क्रि॒यमा॑ण-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॑ क्रि॒यमा॑णम् । 
60) क्रि॒यमा॑ण मे॒वैव क्रि॒यमा॑ण-ङ्क्रि॒यमा॑ण मे॒व । 
61) ए॒व त-त्तदे॒वैव तत् । 
62) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ । 
63) य॒ज्ञस्य॑ शये शये य॒ज्ञस्य॑ य॒ज्ञस्य॑ शये । 
64) श॒ये॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं शये शये॒ रक्ष॑साम् । 
65) रक्ष॑सा॒ मन॑न्ववचारा॒या न॑न्ववचाराय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मन॑न्ववचाराय । 
66) अन॑न्ववचाराय॒ न नान॑न्ववचारा॒या न॑न्ववचाराय॒ न । 
66) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । 
67) न हि हि न न हि । 
68) ह्ये॑ता ए॒ता हि ह्ये॑ताः । 
69) ए॒ता ई॒लय॑न्ती॒ लय॑ न्त्ये॒ता ए॒ता ई॒लय॑न्ति । 
70) ई॒लय॒ न्त्येलय॑न्ती॒ लय॒न्त्या । 
71) आ तृ॑तीयसव॒ना-त्तृ॑तीयसव॒नादा तृ॑तीयसव॒नात् । 
72) तृ॒ती॒य॒स॒व॒ना-त्परि॒ परि॑ तृतीयसव॒ना-त्तृ॑तीयसव॒ना-त्परि॑ । 
72) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । 
73) परि॑ शेरे शेरे॒ परि॒ परि॑ शेरे । 
74) शे॒रे॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ शेरे शेरे य॒ज्ञस्य॑ । 
75) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै । 
76) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 
॥ 11 ॥ (76/89)
॥ अ. 2 ॥
1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
2) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः । 
3) स तु तु स स तु । 
4) त्वै वै तु त्वै । 
5) वा अ॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्वै वा अ॑द्ध्व॒र्युः । 
6) अ॒द्ध्व॒र्यु-स्स्या᳚-थ्स्या दद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्या᳚त् । 
7) स्या॒-द्यो य-स्स्या᳚-थ्स्या॒-द्यः । 
8) य-स्सोम॒ग्ं॒ सोमं॒-योँ य-स्सोम᳚म् । 
9) सोम॑ मुपाव॒हर॑-न्नुपाव॒हर॒-न्थ्सोम॒ग्ं॒ सोम॑ मुपाव॒हरन्न्॑ । 
10) उ॒पा॒व॒हर॒-न्थ्सर्वा᳚भ्य॒-स्सर्वा᳚भ्य उपाव॒हर॑-न्नुपाव॒हर॒-न्थ्सर्वा᳚भ्यः । 
10) उ॒पा॒व॒हर॒न्नित्यु॑प - अ॒व॒हरन्न्॑ । 
11) सर्वा᳚भ्यो दे॒वता᳚भ्यो दे॒वता᳚भ्य॒-स्सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो दे॒वता᳚भ्यः । 
12) दे॒वता᳚भ्य उपाव॒हरे॑ दुपाव॒हरे᳚-द्दे॒वता᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे᳚त् । 
13) उ॒पा॒व॒हरे॒ दिती त्यु॑पाव॒हरे॑ दुपाव॒हरे॒ दिति॑ । 
13) उ॒पा॒व॒हरे॒दित्यु॑प - अ॒व॒हरे᳚त् । 
14) इति॑ हृ॒दे हृ॒द इतीति॑ हृ॒दे । 
15) हृ॒दे त्वा᳚ त्वा हृ॒दे हृ॒दे त्वा᳚ । 
16) त्वेतीति॑ त्वा॒ त्वेति॑ । 
17) इत्या॑हा॒हे तीत्या॑ह । 
18) आ॒ह॒ म॒नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य आहाह मनु॒ष्ये᳚भ्यः । 
19) म॒नु॒ष्ये᳚भ्य ए॒वैव म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य ए॒व । 
20) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 
21) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 
22) क॒रो॒ति॒ मन॑से॒ मन॑से करोति करोति॒ मन॑से । 
23) मन॑से त्वा त्वा॒ मन॑से॒ मन॑से त्वा । 
24) त्वेतीति॑ त्वा॒ त्वेति॑ । 
25) इत्या॑हा॒हे तीत्या॑ह । 
26) आ॒ह॒ पि॒तृभ्यः॑ पि॒तृभ्य॑ आहाह पि॒तृभ्यः॑ । 
27) पि॒तृभ्य॑ ए॒वैव पि॒तृभ्यः॑ पि॒तृभ्य॑ ए॒व । 
27) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 
28) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 
29) ए॒तेन॑ करोति करो त्ये॒तेनै॒ तेन॑ करोति । 
30) क॒रो॒ति॒ दि॒वे दि॒वे क॑रोति करोति दि॒वे । 
31) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 
32) त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा त्वा॒ सूर्या॑य । 
33) सूर्या॑य त्वा त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा । 
34) त्वेतीति॑ त्वा॒ त्वेति॑ । 
35) इत्या॑हा॒हे तीत्या॑ह । 
36) आ॒ह॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ आहाह दे॒वेभ्यः॑ । 
37) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व । 
38) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 
39) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 
40) क॒रो॒ त्ये॒ताव॑ती रे॒ताव॑तीः करोति करो त्ये॒ताव॑तीः । 
41) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै । 
42) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 
43) दे॒वता॒ स्ताभ्य॒ स्ताभ्यो॑ दे॒वता॑ दे॒वता॒ स्ताभ्यः॑ । 
44) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व । 
45) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
46) ए॒न॒ग्ं॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य एन मेन॒ग्ं॒ सर्वा᳚भ्यः । 
47) सर्वा᳚भ्य उ॒पाव॑हर त्यु॒पाव॑हरति॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य उ॒पाव॑हरति । 
48) उ॒पाव॑हरति पु॒रा पु॒रोपाव॑हर त्यु॒पाव॑हरति पु॒रा । 
48) उ॒पाव॑हर॒तीत्यु॑प - अव॑हरति । 
49) पु॒रा वा॒चो वा॒चः पु॒रा पु॒रा वा॒चः । 
50) वा॒चः प्रव॑दितोः॒ प्रव॑दितो-र्वा॒चो वा॒चः प्रव॑दितोः । 
॥ 12 ॥ (50/55)
1) प्रव॑दितोः प्रातरनुवा॒क-म्प्रा॑तरनुवा॒क-म्प्रव॑दितोः॒ प्रव॑दितोः प्रातरनुवा॒कम् । 
1) प्रव॑दितो॒रिति॒ प्र - व॒दि॒तोः॒ । 
2) प्रा॒त॒र॒नु॒वा॒क मु॒पाक॑रो त्यु॒पाक॑रोति प्रातरनुवा॒क-म्प्रा॑तरनुवा॒क मु॒पाक॑रोति । 
2) प्रा॒त॒र॒नु॒वा॒कमिति॑ प्रातः - अ॒नु॒वा॒कम् । 
3) उ॒पाक॑रोति॒ याव॑ती॒ याव॑ त्यु॒पाक॑रो त्यु॒पाक॑रोति॒ याव॑ती । 
3) उ॒पाक॑रो॒तीत्यु॑प - आक॑रोति । 
4) याव॑ त्ये॒वैव याव॑ती॒ याव॑ त्ये॒व । 
5) ए॒व वाग् वागे॒वैव वाक् । 
6) वा-क्ता-न्तां-वाँग् वा-क्ताम् । 
7) ता मवाव॒ ता-न्ता मव॑ । 
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
9) रु॒न्धे॒ ऽपो॑ ऽपो रु॑न्धे रुन्धे॒ ऽपः । 
10) अ॒पो ऽग्रे ऽग्रे॒ ऽपो॑ ऽपो ऽग्रे᳚ । 
11) अग्रे॑ ऽभि॒व्याह॑र त्यभि॒व्याह॑र॒ त्यग्रे ऽग्रे॑ ऽभि॒व्याह॑रति । 
12) अ॒भि॒व्याह॑रति य॒ज्ञो य॒ज्ञो॑ ऽभि॒व्याह॑र त्यभि॒व्याह॑रति य॒ज्ञः । 
12) अ॒भि॒व्याह॑र॒तीत्य॑भि - व्याह॑रति । 
13) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 
14) वा आप॒ आपो॒ वै वा आपः॑ । 
15) आपो॑ य॒ज्ञं-यँ॒ज्ञ माप॒ आपो॑ य॒ज्ञम् । 
16) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 
17) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि । 
18) अ॒भि वाचं॒-वाँच॑ म॒भ्य॑भि वाच᳚म् । 
19) वाचं॒-विँ वि वाचं॒-वाँचं॒-विँ । 
20) वि सृ॑जति सृजति॒ वि वि सृ॑जति । 
21) सृ॒ज॒ति॒ सर्वा॑णि॒ सर्वा॑णि सृजति सृजति॒ सर्वा॑णि । 
22) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि । 
23) छन्दा॒ग्॒ स्यन् वनु॒ च्छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यनु॑ । 
24) अन्वा॑हा॒ हान् वन् वा॑ह । 
25) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ । 
26) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 
27) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 
28) छन्दाग्ं॑सि प॒शू-न्प॒शून् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शून् । 
29) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व । 
30) ए॒वावा वै॒वै वाव॑ । 
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
32) रु॒न्धे॒ गा॒य॒त्रि॒या गा॑यत्रि॒या रु॑न्धे रुन्धे गायत्रि॒या । 
33) गा॒य॒त्रि॒या तेज॑स्कामस्य॒ तेज॑स्कामस्य गायत्रि॒या गा॑यत्रि॒या तेज॑स्कामस्य । 
34) तेज॑स्कामस्य॒ परि॒ परि॒ तेज॑स्कामस्य॒ तेज॑स्कामस्य॒ परि॑ । 
34) तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । 
35) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् । 
36) द॒द्ध्या॒-त्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ दद्ध्या-द्दद्ध्या-त्त्रि॒ष्टुभा᳚ । 
37) त्रि॒ष्टु भे᳚न्द्रि॒यका॑म स्येन्द्रि॒यका॑मस्य त्रि॒ष्टुभा᳚ त्रि॒ष्टु भे᳚न्द्रि॒यका॑मस्य । 
38) इ॒न्द्रि॒यका॑मस्य॒ जग॑त्या॒ जग॑ त्येन्द्रि॒यका॑म स्येन्द्रि॒यका॑मस्य॒ जग॑त्या । 
38) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । 
39) जग॑त्या प॒शुका॑मस्य प॒शुका॑मस्य॒ जग॑त्या॒ जग॑त्या प॒शुका॑मस्य । 
40) प॒शुका॑मस्या नु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ प॒शुका॑मस्य प॒शुका॑मस्या नु॒ष्टुभा᳚ । 
40) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । 
41) अ॒नु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्या नु॒ष्टुभा॑ ऽनु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य । 
41) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । 
42) प्र॒ति॒ष्ठाका॑मस्य प॒ङ्क्त्या प॒ङ्क्त्या प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या । 
42) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । 
43) प॒ङ्क्त्या य॒ज्ञका॑मस्य य॒ज्ञका॑मस्य प॒ङ्क्त्या प॒ङ्क्त्या य॒ज्ञका॑मस्य । 
44) य॒ज्ञका॑मस्य वि॒राजा॑ वि॒राजा॑ य॒ज्ञका॑मस्य य॒ज्ञका॑मस्य वि॒राजा᳚ । 
44) य॒ज्ञका॑म॒स्येति॑ य॒ज्ञ - का॒म॒स्य॒ । 
45) वि॒राजा ऽन्न॑काम॒स्या न्न॑कामस्य वि॒राजा॑ वि॒राजा ऽन्न॑कामस्य । 
45) वि॒राजेति॑ वि - राजा᳚ । 
46) अन्न॑कामस्य शृ॒णोतु॑ शृ॒णो त्वन्न॑काम॒स्या न्न॑कामस्य शृ॒णोतु॑ । 
46) अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । 
47) शृ॒णो त्व॒ग्नि र॒ग्नि-श्शृ॒णोतु॑ शृ॒णो त्व॒ग्निः । 
48) अ॒ग्नि-स्स॒मिधा॑ स॒मिधा॒ ऽग्नि र॒ग्नि-स्स॒मिधा᳚ । 
49) स॒मिधा॒ हव॒ग्ं॒ हवग्ं॑ स॒मिधा॑ स॒मिधा॒ हव᳚म् । 
49) स॒मिधेति॑ सं - इधा᳚ । 
50) हव॑-म्मे मे॒ हव॒ग्ं॒ हव॑-म्मे । 
॥ 13 ॥ (50/63)
1) म॒ इतीति॑ मे म॒ इति॑ । 
2) इत्या॑हा॒हे तीत्या॑ह । 
3) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः । 
4) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 
4) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 
5) ए॒व दे॒वता᳚भ्यो दे॒वता᳚भ्य ए॒वैव दे॒वता᳚भ्यः । 
6) दे॒वता᳚भ्यो नि॒वेद्य॑ नि॒वेद्य॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो नि॒वेद्य॑ । 
7) नि॒वेद्या॒पो॑ ऽपो नि॒वेद्य॑ नि॒वेद्या॒पः । 
7) नि॒वेद्येति॑ नि - वेद्य॑ । 
8) अ॒पो ऽच्छा च्छा॒पो॑ ऽपो ऽच्छ॑ । 
9) अच्छै᳚ त्ये॒ त्यच्छा च्छै॑ति । 
10) ए॒त्य॒पो॑ ऽप ए᳚त्ये त्य॒पः । 
11) अ॒प इ॑ष्ये ष्या॒पो॑ ऽप इ॑ष्य । 
12) इ॒ष्य॒ हो॒त॒र्॒ हो॒त॒ रि॒ष्ये॒ ष्य॒ हो॒तः॒ । 
13) हो॒त॒ रितीति॑ होतर्-होत॒ रिति॑ । 
14) इत्या॑हा॒हे तीत्या॑ह । 
15) आ॒हे॒ षि॒त मि॑षि॒त मा॑हाहे षि॒तम् । 
16) इ॒षि॒तग्ं हि हीषि॒त मि॑षि॒तग्ं हि । 
17) हि कर्म॒ कर्म॒ हि हि कर्म॑ । 
18) कर्म॑ क्रि॒यते᳚ क्रि॒यते॒ कर्म॒ कर्म॑ क्रि॒यते᳚ । 
19) क्रि॒यते॒ मैत्रा॑वरुणस्य॒ मैत्रा॑वरुणस्य क्रि॒यते᳚ क्रि॒यते॒ मैत्रा॑वरुणस्य । 
20) मैत्रा॑वरुणस्य चमसाद्ध्वर्यो चमसाद्ध्वर्यो॒ मैत्रा॑वरुणस्य॒ मैत्रा॑वरुणस्य चमसाद्ध्वर्यो । 
20) मैत्रा॑वरुण॒स्येति॒ मैत्रा᳚ - व॒रु॒ण॒स्य॒ । 
21) च॒म॒सा॒द्ध्व॒र्य॒वा च॑मसाद्ध्वर्यो चमसाद्ध्वर्य॒वा । 
21) च॒म॒सा॒द्ध्व॒र्य॒विति॑ चमस - अ॒द्ध्व॒र्यो॒ । 
22) आ द्र॑व द्र॒वा द्र॑व । 
23) द्र॒वेतीति॑ द्रव द्र॒वेति॑ । 
24) इत्या॑हा॒हे तीत्या॑ह । 
25) आ॒ह॒ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वाहाह मि॒त्रावरु॑णौ । 
26) मि॒त्रावरु॑णौ॒ वै वै मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ वै । 
26) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 
27) वा अ॒पा म॒पां-वैँ वा अ॒पाम् । 
28) अ॒पा-न्ने॒तारौ॑ ने॒तारा॑ व॒पा म॒पा-न्ने॒तारौ᳚ । 
29) ने॒तारौ॒ ताभ्या॒-न्ताभ्या᳚-न्ने॒तारौ॑ ने॒तारौ॒ ताभ्या᳚म् । 
30) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 
31) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 
32) ए॒ना॒ अच्छा च्छै॑ना एना॒ अच्छ॑ । 
33) अच्छै᳚ त्ये॒ त्यच्छा च्छै॑ति । 
34) ए॒ति॒ देवी॒-र्देवी॑रे त्येति॒ देवीः᳚ । 
35) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः । 
36) आ॒पो॒ अ॒पा॒ म॒पा॒ मा॒प॒ आ॒पो॒ अ॒पा॒म् । 
37) अ॒पा॒-न्न॒पा॒-न्न॒पा॒ द॒पा॒ म॒पा॒-न्न॒पा॒त् । 
38) न॒पा॒ दितीति॑ नपा-न्नपा॒ दिति॑ । 
39) इत्या॑हा॒हे तीत्या॑ह । 
40) आ॒हा हु॒त्या ऽऽहु॑त्या ऽऽहा॒हा हु॑त्या । 
41) आहु॑ त्यै॒वैवा हु॒त्या ऽऽहु॑त्यै॒व । 
41) आहु॒त्येत्या - हु॒त्या॒ । 
42) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 
43) ए॒ना॒ नि॒ष्क्रीय॑ नि॒ष्क्रीयै॑ना एना नि॒ष्क्रीय॑ । 
44) नि॒ष्क्रीय॑ गृह्णाति गृह्णाति नि॒ष्क्रीय॑ नि॒ष्क्रीय॑ गृह्णाति । 
44) नि॒ष्क्रीयेति॑ निः - क्रीय॑ । 
45) गृ॒ह्णा॒ त्यथो॒ अथो॑ गृह्णाति गृह्णा॒ त्यथो᳚ । 
46) अथो॑ ह॒विष्कृ॑तानाग्ं ह॒विष्कृ॑ताना॒ मथो॒ अथो॑ ह॒विष्कृ॑तानाम् । 
46) अथो॒ इत्यथो᳚ । 
47) ह॒विष्कृ॑ताना मे॒वैव ह॒विष्कृ॑तानाग्ं ह॒विष्कृ॑ताना मे॒व । 
47) ह॒विष्कृ॑ताना॒मिति॑ ह॒विः - कृ॒ता॒ना॒म् । 
48) ए॒वा भिघृ॑ताना म॒भिघृ॑ताना मे॒वैवा भिघृ॑तानाम् । 
49) अ॒भिघृ॑ताना-ङ्गृह्णाति गृह्णा त्य॒भिघृ॑ताना म॒भिघृ॑ताना-ङ्गृह्णाति । 
49) अ॒भिघृ॑ताना॒मित्य॒भि - घृ॒ता॒ना॒म् । 
50) गृ॒ह्णा॒ति॒ कार्षिः॒ कार्षि॑-र्गृह्णाति गृह्णाति॒ कार्षिः॑ । 
॥ 14 ॥ (50/60)
1) कार्षि॑ रस्यसि॒ कार्षिः॒ कार्षि॑ रसि । 
2) अ॒सीती त्य॑स्य॒ सीति॑ । 
3) इत्या॑हा॒हे तीत्या॑ह । 
4) आ॒ह॒ शम॑ल॒ग्ं॒ शम॑ल माहाह॒ शम॑लम् । 
5) शम॑ल मे॒वैव शम॑ल॒ग्ं॒ शम॑ल मे॒व । 
6) ए॒वासा॑ मासा मे॒वै वासा᳚म् । 
7) आ॒सा॒ मपा पा॑सा मासा॒ मप॑ । 
8) अप॑ प्लावयति प्लावय॒ त्यपाप॑ प्लावयति । 
9) प्ला॒व॒य॒ति॒ स॒मु॒द्रस्य॑ समु॒द्रस्य॑ प्लावयति प्लावयति समु॒द्रस्य॑ । 
10) स॒मु॒द्रस्य॑ वो व-स्समु॒द्रस्य॑ समु॒द्रस्य॑ वः । 
11) वो ऽक्षि॑त्या॒ अक्षि॑त्यै वो॒ वो ऽक्षि॑त्यै । 
12) अक्षि॑त्या॒ उदु दक्षि॑त्या॒ अक्षि॑त्या॒ उत् । 
13) उ-न्न॑ये नय॒ उदु-न्न॑ये । 
14) न॒य॒ इतीति॑ नये नय॒ इति॑ । 
15) इत्या॑हा॒हे तीत्या॑ह । 
16) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 
17) तस्मा॑ द॒द्यमा॑ना अ॒द्यमा॑ना॒ स्तस्मा॒-त्तस्मा॑ द॒द्यमा॑नाः । 
18) अ॒द्यमा॑नाः पी॒यमा॑नाः पी॒यमा॑ना अ॒द्यमा॑ना अ॒द्यमा॑नाः पी॒यमा॑नाः । 
19) पी॒यमा॑ना॒ आप॒ आपः॑ पी॒यमा॑नाः पी॒यमा॑ना॒ आपः॑ । 
20) आपो॒ न नाप॒ आपो॒ न । 
21) न क्षी॑यन्ते क्षीयन्ते॒ न न क्षी॑यन्ते । 
22) क्षी॒य॒न्ते॒ योनि॒-र्योनिः॑ क्षीयन्ते क्षीयन्ते॒ योनिः॑ । 
23) योनि॒-र्वै वै योनि॒-र्योनि॒-र्वै । 
24) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
25) य॒ज्ञस्य॒ चात्वा॑ल॒-ञ्चात्वा॑लं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ चात्वा॑लम् । 
26) चात्वा॑लं-यँ॒ज्ञो य॒ज्ञ श्चात्वा॑ल॒-ञ्चात्वा॑लं-यँ॒ज्ञः । 
27) य॒ज्ञो व॑सती॒वरी᳚-र्वसती॒वरी᳚-र्य॒ज्ञो य॒ज्ञो व॑सती॒वरीः᳚ । 
28) व॒स॒ती॒वरीर्॑. होतृचम॒सग्ं हो॑तृचम॒सं-वँ॑सती॒वरी᳚-र्वसती॒वरीर्॑. होतृचम॒सम् । 
29) हो॒तृ॒च॒म॒स-ञ्च॑ च होतृचम॒सग्ं हो॑तृचम॒स-ञ्च॑ । 
29) हो॒तृ॒च॒म॒समिति॑ होतृ - च॒म॒सम् । 
30) च॒ मै॒त्रा॒व॒रु॒ण॒च॒म॒स-म्मै᳚त्रावरुणचम॒स-ञ्च॑ च मैत्रावरुणचम॒सम् । 
31) मै॒त्रा॒व॒रु॒ण॒च॒म॒स-ञ्च॑ च मैत्रावरुणचम॒स-म्मै᳚त्रावरुणचम॒स-ञ्च॑ । 
31) मै॒त्रा॒व॒रु॒ण॒च॒म॒समिति॑ मैत्रावरुण - च॒म॒सम् । 
32) च॒ स॒ग्ग्॒स्पर्श्य॑ स॒ग्ग्॒स्पर्श्य॑ च च स॒ग्ग्॒स्पर्श्य॑ । 
33) स॒ग्ग्॒स्पर्श्य॑ वसती॒वरी᳚-र्वसती॒वरी᳚-स्स॒ग्ग्॒स्पर्श्य॑ स॒ग्ग्॒स्पर्श्य॑ वसती॒वरीः᳚ । 
33) स॒ग्ग्॒स्पर्श्येति॑ सं - स्पर्श्य॑ । 
34) व॒स॒ती॒वरी॒-र्व्यान॑यति॒ व्यान॑यति वसती॒वरी᳚-र्वसती॒वरी॒-र्व्यान॑यति । 
35) व्यान॑यति य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यान॑यति॒ व्यान॑यति य॒ज्ञस्य॑ । 
35) व्यान॑य॒तीति॑ वि - आन॑यति । 
36) य॒ज्ञस्य॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सयोनि॒त्वाय॑ । 
37) स॒यो॒नि॒त्वा याथो॒ अथो॑ सयोनि॒त्वाय॑ सयोनि॒त्वा याथो᳚ । 
37) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । 
38) अथो॒ स्वा-थ्स्वा दथो॒ अथो॒ स्वात् । 
38) अथो॒ इत्यथो᳚ । 
39) स्वा दे॒वैव स्वा-थ्स्वा दे॒व । 
40) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 
41) ए॒ना॒ योने॒-र्योने॑ रेना एना॒ योनेः᳚ । 
42) योनेः॒ प्र प्र योने॒-र्योनेः॒ प्र । 
43) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 
44) ज॒न॒य॒ त्यद्ध्व॒र्यो ऽद्ध्व॑र्यो जनयति जनय॒ त्यद्ध्व॑र्यो । 
45) अद्ध्व॒र्यो ऽवे॒ रवे॒ रद्ध्व॒र्यो ऽद्ध्व॒र्यो ऽवेः᳚ । 
45) अद्ध्व॑र्यो॒ इत्यद्ध्व॑र्यो । 
46) अवे॑ र॒पा(3) अ॒पा(3) अवे॒ रवे॑ र॒पा(3)ः । 
47) अ॒पा(3) इतीत्य॒पा(3) अ॒पा(3) इति॑ । 
48) इत्या॑हा॒हे तीत्या॑ह । 
49) आ॒हो॒ तोताहा॑ हो॒त । 
50) उ॒तेमी॑ मु॒तोतेम् । 
51) ई॒ म॒न॒न्न॒मु॒ र॒न॒न्न॒मु॒री॒ मी॒ म॒न॒न्न॒मुः॒ । 
52) अ॒न॒न्न॒मु॒ रु॒तो तान॑न्नमु रनन्नमु रु॒त । 
53) उ॒ते मा इ॒मा उ॒तोते माः । 
54) इ॒माः प॑श्य पश्ये॒ मा इ॒माः प॑श्य । 
55) प॒श्येतीति॑ पश्य प॒श्येति॑ । 
56) इति॒ वाव वावेतीति॒ वाव । 
57) वावैत दे॒त-द्वाव वावैतत् । 
58) ए॒त दा॑हा है॒त दे॒त दा॑ह । 
59) आ॒ह॒ यदि॒ यद्या॑ हाह॒ यदि॑ । 
60) यद्य॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मो यदि॒ यद्य॑ग्निष्टो॒मः । 
61) अ॒ग्नि॒ष्टो॒मो जु॒होति॑ जु॒हो त्य॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मो जु॒होति॑ । 
61) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 
62) जु॒होति॒ यदि॒ यदि॑ जु॒होति॑ जु॒होति॒ यदि॑ । 
63) यद्यु॒क्थ्य॑ उ॒क्थ्यो॑ यदि॒ यद्यु॒क्थ्यः॑ । 
64) उ॒क्थ्यः॑ परि॒धौ प॑रि॒धा वु॒क्थ्य॑ उ॒क्थ्यः॑ परि॒धौ । 
65) प॒रि॒धौ नि नि प॑रि॒धौ प॑रि॒धौ नि । 
65) प॒रि॒धाविति॑ परि - धौ । 
66) नि मा᳚र्ष्टि मार्ष्टि॒ नि नि मा᳚र्ष्टि । 
67) मा॒र्ष्टि॒ यदि॒ यदि॑ मार्ष्टि मार्ष्टि॒ यदि॑ । 
68) यद्य॑तिरा॒त्रो॑ ऽतिरा॒त्रो यदि॒ यद्य॑तिरा॒त्रः । 
69) अ॒ति॒रा॒त्रो यजु॒-र्यजु॑ रतिरा॒त्रो॑ ऽतिरा॒त्रो यजुः॑ । 
69) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 
70) यजु॒-र्वद॒न्॒. वद॒न्॒. यजु॒-र्यजु॒-र्वदन्न्॑ । 
71) वद॒-न्प्र प्र वद॒न्॒. वद॒-न्प्र । 
72) प्र प॑द्यते पद्यते॒ प्र प्र प॑द्यते । 
73) प॒द्य॒ते॒ य॒ज्ञ॒क्र॒तू॒नां-यँ॑ज्ञक्रतू॒ना-म्प॑द्यते पद्यते यज्ञक्रतू॒नाम् । 
74) य॒ज्ञ॒क्र॒तू॒नां-व्याँवृ॑त्त्यै॒ व्यावृ॑त्त्यै यज्ञक्रतू॒नां-यँ॑ज्ञक्रतू॒नां-व्याँवृ॑त्त्यै । 
74) य॒ज्ञ॒क्र॒तू॒नामिति॑ यज्ञ - क्र॒तू॒नाम् । 
75) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । 
॥ 15 ॥ (75/86)
॥ अ. 3 ॥
1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 
2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः । 
3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 
4) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ । 
4) प्र॒स॒व इति॑ प्र - स॒वे । 
5) इति॒ ग्रावा॑ण॒-ङ्ग्रावा॑ण॒ मितीति॒ ग्रावा॑णम् । 
6) ग्रावा॑ण॒ मा ग्रावा॑ण॒-ङ्ग्रावा॑ण॒ मा । 
7) आ द॑त्ते दत्त॒ आ द॑त्ते । 
8) द॒त्ते॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै दत्ते दत्ते॒ प्रसू᳚त्यै । 
9) प्रसू᳚त्या अ॒श्विनो॑ र॒श्विनोः॒ प्रसू᳚त्यै॒ प्रसू᳚त्या अ॒श्विनोः᳚ । 
9) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । 
10) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 
11) बा॒हुभ्या॒ मितीति॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मिति॑ । 
11) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 
12) इत्या॑हा॒हे तीत्या॑ह । 
13) आ॒हा॒श्विना॑ व॒श्विना॑ वाहा हा॒श्विनौ᳚ । 
14) अ॒श्विनौ॒ हि ह्य॑श्विना॑ व॒श्विनौ॒ हि । 
15) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् । 
16) दे॒वाना॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू दे॒वाना᳚-न्दे॒वाना॑ मद्ध्व॒र्यू । 
17) अ॒द्ध्व॒र्यू आस्ता॒ मास्ता॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू आस्ता᳚म् । 
17) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू । 
18) आस्ता᳚-म्पू॒ष्णः पू॒ष्ण आस्ता॒ मास्ता᳚-म्पू॒ष्णः । 
19) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 
20) हस्ता᳚भ्या॒ मितीति॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मिति॑ । 
21) इत्या॑हा॒हे तीत्या॑ह । 
22) आ॒ह॒ यत्यै॒ यत्या॑ आहाह॒ यत्यै᳚ । 
23) यत्यै॑ प॒शवः॑ प॒शवो॒ यत्यै॒ यत्यै॑ प॒शवः॑ । 
24) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 
25) वै सोम॒-स्सोमो॒ वै वै सोमः॑ । 
26) सोमो᳚ व्या॒नो व्या॒न-स्सोम॒-स्सोमो᳚ व्या॒नः । 
27) व्या॒न उ॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो व्या॒नो व्या॒न उ॑पाग्ंशु॒सव॑नः । 
27) व्या॒न इति॑ वि - अ॒नः । 
28) उ॒पा॒ग्ं॒शु॒सव॑नो॒ य-द्यदु॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो॒ यत् । 
28) उ॒पा॒ग्ं॒शु॒सव॑न॒ इत्यु॑पाग्ंशु - सव॑नः । 
29) यदु॑पाग्ंशु॒सव॑न मुपाग्ंशु॒सव॑नं॒-यँ-द्यदु॑पाग्ंशु॒सव॑नम् । 
30) उ॒पा॒ग्ं॒शु॒सव॑न म॒भ्या᳚(1॒)भ्यु॑ पाग्ंशु॒सव॑न मुपाग्ंशु॒सव॑न म॒भि । 
30) उ॒पा॒ग्ं॒शु॒सव॑न॒मित्यु॑पाग्ंशु - सव॑नम् । 
31) अ॒भि मिमी॑ते॒ मिमी॑ते॒ ऽभ्य॑भि मिमी॑ते । 
32) मिमी॑ते व्या॒नं-व्याँ॒न-म्मिमी॑ते॒ मिमी॑ते व्या॒नम् । 
33) व्या॒न मे॒वैव व्या॒नं-व्याँ॒न मे॒व । 
33) व्या॒नमिति॑ वि - अ॒नम् । 
34) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 
35) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 
36) द॒धा॒ तीन्द्रा॒ येन्द्रा॑य दधाति दधा॒ तीन्द्रा॑य । 
37) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा । 
38) त्वेन्द्रा॒ येन्द्रा॑य त्वा॒ त्वेन्द्रा॑य । 
39) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा । 
40) त्वेतीति॑ त्वा॒ त्वेति॑ । 
41) इति॑ मिमीते मिमीत॒ इतीति॑ मिमीते । 
42) मि॒मी॒त॒ इन्द्रा॒ येन्द्रा॑य मिमीते मिमीत॒ इन्द्रा॑य । 
43) इन्द्रा॑य॒ हि हीन्द्रा॒ येन्द्रा॑य॒ हि । 
44) हि सोम॒-स्सोमो॒ हि हि सोमः॑ । 
45) सोम॑ आह्रि॒यत॑ आह्रि॒यते॒ सोम॒-स्सोम॑ आह्रि॒यते᳚ । 
46) आ॒ह्रि॒यते॒ पञ्च॒ पञ्चा᳚ ह्रि॒यत॑ आह्रि॒यते॒ पञ्च॑ । 
46) आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । 
47) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 
48) कृत्वो॒ यजु॑षा॒ यजु॑षा॒ कृत्वः॒ कृत्वो॒ यजु॑षा । 
49) यजु॑षा मिमीते मिमीते॒ यजु॑षा॒ यजु॑षा मिमीते । 
50) मि॒मी॒ते॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा मिमीते मिमीते॒ पञ्चा᳚क्षरा । 
॥ 16 ॥ (50/59)
1) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 
1) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 
2) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 
3) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 
4) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 
5) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 
6) ए॒वावा वै॒वै वाव॑ । 
7) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
8) रु॒न्धे॒ पञ्च॒ पञ्च॑ रुन्धे रुन्धे॒ पञ्च॑ । 
9) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 
10) कृत्व॑ स्तू॒ष्णी-न्तू॒ष्णी-ङ्कृत्वः॒ कृत्व॑ स्तू॒ष्णीम् । 
11) तू॒ष्णी-न्दश॒ दश॑ तू॒ष्णी-न्तू॒ष्णी-न्दश॑ । 
12) दश॒ सग्ं स-न्दश॒ दश॒ सम् । 
13) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 
14) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा । 
15) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 
15) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 
16) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 
16) वि॒राडिति॑ वि - राट् । 
17) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 
18) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 
18) वि॒राडिति॑ वि - राट् । 
19) वि॒रा जै॒वैव वि॒राजा॑ वि॒रा जै॒व । 
19) वि॒राजेति॑ वि - राजा᳚ । 
20) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वैवान्नाद्य᳚म् । 
21) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 
21) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
22) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
23) रु॒न्धे॒ श्वा॒त्रा-श्श्वा॒त्रा रु॑न्धे रुन्धे श्वा॒त्राः । 
24) श्वा॒त्रा-स्स्थ॑ स्थ श्वा॒त्रा-श्श्वा॒त्रा-स्स्थ॑ । 
25) स्थ॒ वृ॒त्र॒तुरो॑ वृत्र॒तुरः॑ स्थ स्थ वृत्र॒तुरः॑ । 
26) वृ॒त्र॒तुर॒ इतीति॑ वृत्र॒तुरो॑ वृत्र॒तुर॒ इति॑ । 
26) वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरः॑ । 
27) इत्या॑हा॒हे तीत्या॑ह । 
28) आ॒है॒ष ए॒ष आ॑हा है॒षः । 
29) ए॒ष वै वा ए॒ष ए॒ष वै । 
30) वा अ॒पा म॒पां-वैँ वा अ॒पाम् । 
31) अ॒पाग्ं सो॑मपी॒थ-स्सो॑मपी॒थो॑ ऽपा म॒पाग्ं सो॑मपी॒थः । 
32) सो॒म॒पी॒थो यो य-स्सो॑मपी॒थ-स्सो॑मपी॒थो यः । 
32) सो॒म॒पी॒थ इति॑ सोम - पी॒थः । 
33) य ए॒व मे॒वं-योँ य ए॒वम् । 
34) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
35) वेद॒ न न वेद॒ वेद॒ न । 
36) नाफ्स्व॑फ्सु न नाफ्सु । 
37) अ॒फ्स्वार्ति॒ मार्ति॑ म॒फ्स्व॑ फ्स्वार्ति᳚म् । 
37) अ॒फ्स्वित्य॑प् - सु । 
38) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 
39) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 
40) ऋ॒च्छ॒ति॒ य-द्यदृ॑च्छ त्यृच्छति॒ यत् । 
41) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
42) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ । 
43) सो॒म॒ दि॒वि दि॒वि सो॑म सोम दि॒वि । 
44) दि॒वि ज्योति॒-र्ज्योति॑-र्दि॒वि दि॒वि ज्योतिः॑ । 
45) ज्योति॒ रितीति॒ ज्योति॒-र्ज्योति॒ रिति॑ । 
46) इत्या॑हा॒हे तीत्या॑ह । 
47) आ॒है॒भ्य ए॒भ्य आ॑हा है॒भ्यः । 
48) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व । 
49) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
50) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ । 
॥ 17 ॥ (50/59)
1) लो॒केभ्य॒-स्सग्ं सम् ँलो॒केभ्यो॑ लो॒केभ्य॒-स्सम् । 
2) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 
3) भ॒र॒ति॒ सोम॒-स्सोमो॑ भरति भरति॒ सोमः॑ । 
4) सोमो॒ वै वै सोम॒-स्सोमो॒ वै । 
5) वै राजा॒ राजा॒ वै वै राजा᳚ । 
6) राजा॒ दिशो॒ दिशो॒ राजा॒ राजा॒ दिशः॑ । 
7) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि । 
8) अ॒भ्य॑ द्ध्याय दद्ध्याय द॒भ्या᳚(1॒)भ्य॑ द्ध्यायत् । 
9) अ॒द्ध्या॒य॒-थ्स सो᳚ ऽद्ध्याय दद्ध्याय॒-थ्सः । 
10) स दिशो॒ दिश॒-स्स स दिशः॑ । 
11) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ । 
12) अनु॒ प्र प्राण्वनु॒ प्र । 
13) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 
14) अ॒वि॒श॒-त्प्रा-क्प्राग॑विश दविश॒-त्प्राक् । 
15) प्रा गपा॒ गपा॒-क्प्रा-क्प्रा गपा᳚क् । 
16) अपा॒ गुद॒ गुद॒ गपा॒ गपा॒ गुद॑क् । 
17) उद॑ गध॒रा ग॑ध॒रा गुद॒ गुद॑ गध॒राक् । 
18) अ॒ध॒रा गिती त्य॑ध॒रा ग॑ध॒रा गिति॑ । 
19) इत्या॑हा॒हे तीत्या॑ह । 
20) आ॒ह॒ दि॒ग्भ्यो दि॒ग्भ्य आ॑हाह दि॒ग्भ्यः । 
21) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 
21) दि॒ग्भ्य इति॑ दिक् - भ्यः । 
22) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
23) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 
24) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 
25) भ॒र॒ त्यथो॒ अथो॑ भरति भर॒ त्यथो᳚ । 
26) अथो॒ दिशो॒ दिशो ऽथो॒ अथो॒ दिशः॑ । 
26) अथो॒ इत्यथो᳚ । 
27) दिश॑ ए॒वैव दिशो॒ दिश॑ ए॒व । 
28) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
29) अ॒स्मा॒ अवावा᳚स्मा अस्मा॒ अव॑ । 
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
31) रु॒न्धे ऽम्बाम्ब॑ रुन्धे रु॒न्धे ऽम्ब॑ । 
32) अम्ब॒ नि न्यम्बाम्ब॒ नि । 
33) नि ष्व॑र स्वर॒ नि नि ष्व॑र । 
34) स्व॒रेतीति॑ स्वर स्व॒रेति॑ । 
35) इत्या॑हा॒हे तीत्या॑ह । 
36) आ॒ह॒ कामु॑काः॒ कामु॑का आहाह॒ कामु॑काः । 
37) कामु॑का एन मेन॒-ङ्कामु॑काः॒ कामु॑का एनम् । 
38) ए॒न॒ग्ग्॒ स्त्रिय॒-स्स्त्रिय॑ एन मेन॒ग्ग्॒ स्त्रियः॑ । 
39) स्त्रियो॑ भवन्ति भवन्ति॒ स्त्रिय॒-स्स्त्रियो॑ भवन्ति । 
40) भ॒व॒न्ति॒ यो यो भ॑वन्ति भवन्ति॒ यः । 
41) य ए॒व मे॒वं-योँ य ए॒वम् । 
42) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
43) वेद॒ य-द्य-द्वेद॒ वेद॒ यत् । 
44) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
45) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ । 
46) सो॒मादा᳚भ्य॒ मदा᳚भ्यग्ं सोम सो॒मादा᳚भ्यम् । 
47) अदा᳚भ्य॒-न्नाम॒ नामादा᳚भ्य॒ मदा᳚भ्य॒-न्नाम॑ । 
48) नाम॒ जागृ॑वि॒ जागृ॑वि॒ नाम॒ नाम॒ जागृ॑वि । 
49) जागृ॒वीतीति॒ जागृ॑वि॒ जागृ॒वीति॑ । 
50) इत्या॑हा॒हे तीत्या॑ह । 
॥ 18 ॥ (50/52)
1) आ॒है॒ष ए॒ष आ॑हा है॒षः । 
2) ए॒ष वै वा ए॒ष ए॒ष वै । 
3) वै सोम॑स्य॒ सोम॑स्य॒ वै वै सोम॑स्य । 
4) सोम॑स्य सोमपी॒थ-स्सो॑मपी॒थ-स्सोम॑स्य॒ सोम॑स्य सोमपी॒थः । 
5) सो॒म॒पी॒थो यो य-स्सो॑मपी॒थ-स्सो॑मपी॒थो यः । 
5) सो॒म॒पी॒थ इति॑ सोम - पी॒थः । 
6) य ए॒व मे॒वं-योँ य ए॒वम् । 
7) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
8) वेद॒ न न वेद॒ वेद॒ न । 
9) न सौ॒म्याग्ं सौ॒म्या-न्न न सौ॒म्याम् । 
10) सौ॒म्या मार्ति॒ मार्तिग्ं॑ सौ॒म्याग्ं सौ॒म्या मार्ति᳚म् । 
11) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 
12) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 
13) ऋ॒च्छ॒ति॒ घ्नन्ति॒ घ्न-न्त्यृ॑च्छ त्यृच्छति॒ घ्नन्ति॑ । 
14) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै । 
15) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
16) ए॒त-थ्सोम॒ग्ं॒ सोम॑ मे॒त दे॒त-थ्सोम᳚म् । 
17) सोमं॒-यँ-द्य-थ्सोम॒ग्ं॒ सोमं॒-यँत् । 
18) यद॑भिषु॒ण्व न्त्य॑भिषु॒ण्वन्ति॒ य-द्यद॑भिषु॒ण्वन्ति॑ । 
19) अ॒भि॒षु॒ण्व न्त्य॒ग्ं॒शू न॒ग्ं॒शू न॑भिषु॒ण्व-न्त्य॑भिषु॒ण्व न्त्य॒ग्ं॒शून् । 
19) अ॒भि॒षु॒ण्वन्तीत्य॑भि - सु॒न्वन्ति॑ । 
20) अ॒ग्ं॒शू नपापा॒ग्ं॒शू न॒ग्ं॒शू नप॑ । 
21) अप॑ गृह्णाति गृह्णा॒ त्यपाप॑ गृह्णाति । 
22) गृ॒ह्णा॒ति॒ त्राय॑ते॒ त्राय॑ते गृह्णाति गृह्णाति॒ त्राय॑ते । 
23) त्राय॑त ए॒वैव त्राय॑ते॒ त्राय॑त ए॒व । 
24) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
25) ए॒न॒-म्प्रा॒णाः प्रा॒णा ए॑न मेन-म्प्रा॒णाः । 
26) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
26) प्रा॒णा इति॑ प्र - अ॒नाः । 
27) वा अ॒ग्ं॒शवो॒ ऽग्ं॒शवो॒ वै वा अ॒ग्ं॒शवः॑ । 
28) अ॒ग्ं॒शवः॑ प॒शवः॑ प॒शवो॒ ऽग्ं॒शवो॒ ऽग्ं॒शवः॑ प॒शवः॑ । 
29) प॒शव॒-स्सोम॒-स्सोमः॑ प॒शवः॑ प॒शव॒-स्सोमः॑ । 
30) सोमो॒ ऽग्ं॒शू न॒ग्ं॒शू-न्थ्सोम॒-स्सोमो॒ ऽग्ं॒शून् । 
31) अ॒ग्ं॒शू-न्पुनः॒ पुन॑ र॒ग्ं॒शू न॒ग्ं॒शू-न्पुनः॑ । 
32) पुन॒ रप्यपि॒ पुनः॒ पुन॒ रपि॑ । 
33) अपि॑ सृजति सृज॒ त्यप्यपि॑ सृजति । 
34) सृ॒ज॒ति॒ प्रा॒णा-न्प्रा॒णा-न्थ्सृ॑जति सृजति प्रा॒णान् । 
35) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 
35) प्रा॒णानिति॑ प्र - अ॒नान् । 
36) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 
37) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 
38) द॒धा॒ति॒ द्वौद्वौ॒ द्वौद्वौ॑ दधाति दधाति॒ द्वौद्वौ᳚ । 
39) द्वौद्वा॒ वप्यपि॒ द्वौद्वौ॒ द्वौद्वा॒ वपि॑ । 
39) द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । 
40) अपि॑ सृजति सृज॒ त्यप्यपि॑ सृजति । 
41) सृ॒ज॒ति॒ तस्मा॒-त्तस्मा᳚-थ्सृजति सृजति॒ तस्मा᳚त् । 
42) तस्मा॒-द्द्वौद्वौ॒ द्वौद्वौ॒ तस्मा॒-त्तस्मा॒-द्द्वौद्वौ᳚ । 
43) द्वौद्वौ᳚ प्रा॒णाः प्रा॒णा द्वौद्वौ॒ द्वौद्वौ᳚ प्रा॒णाः । 
43) द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । 
44) प्रा॒णा इति॑ प्र - अ॒नाः । 
॥ 19 ॥ (44/50)
॥ अ. 4 ॥
1) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 
1) प्रा॒ण इति॑ प्र - अ॒नः । 
2) वा ए॒ष ए॒ष वै वा ए॒षः । 
3) ए॒ष य-द्यदे॒ष ए॒ष यत् । 
4) यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शुः । 
5) उ॒पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्यत् । 
5) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः । 
6) यदु॑पा॒ग्॒श्व॑ग्रा उपा॒ग्॒श्व॑ग्रा॒ य-द्यदु॑पा॒ग्॒श्व॑ग्राः । 
7) उ॒पा॒ग्॒श्व॑ग्रा॒ ग्रहा॒ ग्रहा॑ उपा॒ग्॒श्व॑ग्रा उपा॒ग्॒श्व॑ग्रा॒ ग्रहाः᳚ । 
7) उ॒पा॒ग्॒श्व॑ग्रा॒ इत्यु॑पा॒ग्ं॒शु - अ॒ग्राः॒ । 
8) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 
9) गृ॒ह्यन्ते᳚ प्रा॒ण-म्प्रा॒ण-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते᳚ प्रा॒णम् । 
10) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 
10) प्रा॒णमिति॑ प्र - अ॒नम् । 
11) ए॒वान् वन् वे॒वै वानु॑ । 
12) अनु॒ प्र प्राण्वनु॒ प्र । 
13) प्र य॑न्ति यन्ति॒ प्र प्र य॑न्ति । 
14) य॒न्त्य॒रु॒णो॑ ऽरु॒णो य॑न्ति यन्त्यरु॒णः । 
15) अ॒रु॒णो ह॑ हारु॒णो॑ ऽरु॒णो ह॑ । 
16) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 
17) स्मा॒ हा॒ह॒ स्म॒ स्मा॒ह॒ । 
18) आ॒हौप॑वेशि॒ रौप॑वेशि राहा॒ हौप॑वेशिः । 
19) औप॑वेशिः प्रातस्सव॒ने प्रा॑तस्सव॒न औप॑वेशि॒ रौप॑वेशिः प्रातस्सव॒ने । 
19) औप॑वेशि॒रित्यौप॑ - वे॒शिः॒ । 
20) प्रा॒त॒स्स॒व॒न ए॒वैव प्रा॑तस्सव॒ने प्रा॑तस्सव॒न ए॒व । 
20) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । 
21) ए॒वाह म॒ह मे॒वै वाहम् । 
22) अ॒हं-यँ॒ज्ञं-यँ॒ज्ञ म॒ह म॒हं-यँ॒ज्ञम् । 
23) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 
24) सग्ग् स्था॑पयामि स्थापयामि॒ सग्ं सग्ग् स्था॑पयामि । 
25) स्था॒प॒या॒मि॒ तेन॒ तेन॑ स्थापयामि स्थापयामि॒ तेन॑ । 
26) तेन॒ तत॒ स्तत॒ स्तेन॒ तेन॒ ततः॑ । 
27) तत॒-स्सग्ग्स्थि॑तेन॒ सग्ग्स्थि॑तेन॒ तत॒ स्तत॒-स्सग्ग्स्थि॑तेन । 
28) सग्ग्स्थि॑तेन चरामि चरामि॒ सग्ग्स्थि॑तेन॒ सग्ग्स्थि॑तेन चरामि । 
28) सग्ग्स्थि॑ते॒नेति॒ सं - स्थि॒ते॒न॒ । 
29) च॒रा॒मीतीति॑ चरामि चरा॒मीति॑ । 
30) इत्य॒ष्टा व॒ष्टा विती त्य॒ष्टौ । 
31) अ॒ष्टौ कृत्वः॒ कृत्वो॒ ऽष्टा व॒ष्टौ कृत्वः॑ । 
32) कृत्वो ऽग्रे ऽग्रे॒ कृत्वः॒ कृत्वो ऽग्रे᳚ । 
33) अग्रे॒ ऽभ्य॑भ्यग्रे ऽग्रे॒ ऽभि । 
34) अ॒भि षु॑णोति सुनो त्य॒भ्य॑भि षु॑णोति । 
35) सु॒नो॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा सुनोति सुनो त्य॒ष्टाक्ष॑रा । 
36) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 
36) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 
37) गा॒य॒त्री गा॑य॒त्र-ङ्गा॑य॒त्र-ङ्गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रम् । 
38) गा॒य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र-म्प्रा॑तस्सव॒नम् । 
39) प्रा॒त॒स्स॒व॒न-म्प्रा॑तस्सव॒नम् । 
39) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 
40) प्रा॒त॒स्स॒व॒न मे॒वैव प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न मे॒व । 
40) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 
41) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 
42) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति । 
43) आ॒प्नो॒ त्येका॑द॒ शैका॑दशाप्नो त्याप्नो॒ त्येका॑दश । 
44) एका॑दश॒ कृत्वः॒ कृत्व॒ एका॑द॒ शैका॑दश॒ कृत्वः॑ । 
45) कृत्वो᳚ द्वि॒तीय॑-न्द्वि॒तीय॒-ङ्कृत्वः॒ कृत्वो᳚ द्वि॒तीय᳚म् । 
46) द्वि॒तीय॒ मेका॑दशाक्ष॒ रैका॑दशाक्षरा द्वि॒तीय॑-न्द्वि॒तीय॒ मेका॑दशाक्षरा । 
47) एका॑दशाक्षरा त्रि॒ष्टु-प्त्रि॒ष्टु बेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुप् । 
47) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । 
48) त्रि॒ष्टु-प्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-न्त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्रैष्टु॑भम् । 
49) त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिनम् । 
50) माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् । 
॥ 20 ॥ (50/61)
1) सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिनम् । 
2) माद्ध्य॑न्दिन मे॒वैव माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन मे॒व । 
3) ए॒व सव॑न॒ग्ं॒ सव॑न मे॒वैव सव॑नम् । 
4) सव॑न॒-न्तेन॒ तेन॒ सव॑न॒ग्ं॒ सव॑न॒-न्तेन॑ । 
5) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति । 
6) आ॒प्नो॒ति॒ द्वाद॑श॒ द्वाद॑शाप्नो त्याप्नोति॒ द्वाद॑श । 
7) द्वाद॑श॒ कृत्वः॒ कृत्वो॒ द्वाद॑श॒ द्वाद॑श॒ कृत्वः॑ । 
8) कृत्व॑ स्तृ॒तीय॑-न्तृ॒तीय॒-ङ्कृत्वः॒ कृत्व॑ स्तृ॒तीय᳚म् । 
9) तृ॒तीय॒-न्द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा तृ॒तीय॑-न्तृ॒तीय॒-न्द्वाद॑शाक्षरा । 
10) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती । 
10) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । 
11) जग॑ती॒ जाग॑त॒-ञ्जाग॑त॒-ञ्जग॑ती॒ जग॑ती॒ जाग॑तम् । 
12) जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒न-ञ्जाग॑त॒-ञ्जाग॑त-न्तृतीयसव॒नम् । 
13) तृ॒ती॒य॒स॒व॒न-न्तृ॑तीयसव॒नम् । 
13) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 
14) तृ॒ती॒य॒स॒व॒न मे॒वैव तृ॑तीयसव॒न-न्तृ॑तीयसव॒न मे॒व । 
14) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 
15) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 
16) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति । 
17) आ॒प्नो॒ त्ये॒ता मे॒ता मा᳚प्नो त्याप्नो त्ये॒ताम् । 
18) ए॒ताग्ं ह॑ है॒ता मे॒ताग्ं ह॑ । 
19) ह॒ वाव वाव ह॑ ह॒ वाव । 
20) वाव स स वाव वाव सः । 
21) स य॒ज्ञस्य॑ य॒ज्ञस्य॒ स स य॒ज्ञस्य॑ । 
22) य॒ज्ञस्य॒ सग्ग्स्थि॑ति॒ग्ं॒ सग्ग्स्थि॑तिं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ सग्ग्स्थि॑तिम् । 
23) सग्ग्स्थि॑ति मुवा चोवाच॒ सग्ग्स्थि॑ति॒ग्ं॒ सग्ग्स्थि॑ति मुवाच । 
23) सग्ग्स्थि॑ति॒मिति॒ सं - स्थि॒ति॒म् । 
24) उ॒वा॒चा स्क॑न्दा॒या स्क॑न्दा योवाचो वा॒चा स्क॑न्दाय । 
25) अस्क॑न्दा॒या स्क॑न्न॒ मस्क॑न्न॒ मस्क॑न्दा॒या स्क॑न्दा॒या स्क॑न्नम् । 
26) अस्क॑न्न॒ग्ं॒ हि ह्यस्क॑न्न॒ मस्क॑न्न॒ग्ं॒ हि । 
27) हि त-त्तद्धि हि तत् । 
28) त-द्य-द्य-त्त-त्त-द्यत् । 
29) य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ । 
30) य॒ज्ञस्य॒ सग्ग्स्थि॑तस्य॒ सग्ग्स्थि॑तस्य य॒ज्ञस्य॑ य॒ज्ञस्य॒ सग्ग्स्थि॑तस्य । 
31) सग्ग्स्थि॑तस्य॒ स्कन्द॑ति॒ स्कन्द॑ति॒ सग्ग्स्थि॑तस्य॒ सग्ग्स्थि॑तस्य॒ स्कन्द॑ति । 
31) सग्ग्स्थि॑त॒स्येति॒ सं - स्थि॒त॒स्य॒ । 
32) स्कन्द॒ त्यथो॒ अथो॒ स्कन्द॑ति॒ स्कन्द॒ त्यथो᳚ । 
33) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 
33) अथो॒ इत्यथो᳚ । 
34) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 
35) आ॒हु॒-र्गा॒य॒त्री गा॑य॒ त्र्या॑हु राहु-र्गाय॒त्री । 
36) गा॒य॒त्री वाव वाव गा॑य॒त्री गा॑य॒त्री वाव । 
37) वाव प्रा॑तस्सव॒ने प्रा॑तस्सव॒ने वाव वाव प्रा॑तस्सव॒ने । 
38) प्रा॒त॒स्स॒व॒ने न न प्रा॑तस्सव॒ने प्रा॑तस्सव॒ने न । 
38) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । 
39) नाति॒वादे॑ ऽति॒वादे॒ न नाति॒वादे᳚ । 
40) अ॒ति॒वाद॒ इती त्य॑ति॒वादे॑ ऽति॒वाद॒ इति॑ । 
40) अ॒ति॒वाद॒ इत्य॑ति - वादे᳚ । 
41) इत्यन॑तिवादु॒को ऽन॑तिवादुक॒ इती त्यन॑तिवादुकः । 
42) अन॑तिवादुक एन मेन॒ मन॑तिवादु॒को ऽन॑तिवादुक एनम् । 
42) अन॑तिवादुक॒ इत्यन॑ति - वा॒दु॒कः॒ । 
43) ए॒न॒-म्भ्रातृ॑व्यो॒ भ्रातृ॑व्य एन मेन॒-म्भ्रातृ॑व्यः । 
44) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 
45) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 
46) य ए॒व मे॒वं-योँ य ए॒वम् । 
47) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
48) वेद॒ तस्मा॒-त्तस्मा॒-द्वेद॒ वेद॒ तस्मा᳚त् । 
49) तस्मा॑ द॒ष्टाव॑ष्टा व॒ष्टाव॑ष्टौ॒ तस्मा॒-त्तस्मा॑ द॒ष्टाव॑ष्टौ । 
50) अ॒ष्टाव॑ष्टौ॒ कृत्वः॒ कृत्वो॒ ऽष्टाव॑ष्टा व॒ष्टाव॑ष्टौ॒ कृत्वः॑ । 
50) अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ - अ॒ष्टौ॒ । 
॥ 21 ॥ (50/60)
1) कृत्वो॑ ऽभि॒षुत्य॑ मभि॒षुत्य॒-ङ्कृत्वः॒ कृत्वो॑ ऽभि॒षुत्य᳚म् । 
2) अ॒भि॒षुत्य॑-म्ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ ऽभि॒षुत्य॑ मभि॒षुत्य॑-म्ब्रह्मवा॒दिनः॑ । 
2) अ॒भि॒षुत्य॒मित्य॑भि - सुत्य᳚म् । 
3) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
3) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
4) व॒द॒न्ति॒ प॒वित्र॑वन्तः प॒वित्र॑वन्तो वदन्ति वदन्ति प॒वित्र॑वन्तः । 
5) प॒वित्र॑वन्तो॒ ऽन्ये᳚ ऽन्ये प॒वित्र॑वन्तः प॒वित्र॑वन्तो॒ ऽन्ये । 
5) प॒वित्र॑वन्त॒ इति॑ प॒वित्र॑ - व॒न्तः॒ । 
6) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ । 
7) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 
8) गृ॒ह्यन्ते॒ किम्प॑वित्रः॒ किम्प॑वित्रो गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ किम्प॑वित्रः । 
9) किम्प॑वित्र उपा॒ग्ं॒शु रु॑पा॒ग्ं॒शुः किम्प॑वित्रः॒ किम्प॑वित्र उपा॒ग्ं॒शुः । 
9) किम्प॑वित्र॒ इति॒ किम् - प॒वि॒त्रः॒ । 
10) उ॒पा॒ग्ं॒शु रिती त्यु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु रिति॑ । 
10) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः । 
11) इति॒ वाक्प॑वित्रो॒ वाक्प॑वित्र॒ इतीति॒ वाक्प॑वित्रः । 
12) वाक्प॑वित्र॒ इतीति॒ वाक्प॑वित्रो॒ वाक्प॑वित्र॒ इति॑ । 
12) वाक्प॑वित्र॒ इति॒ वाक् - प॒वि॒त्रः॒ । 
13) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् । 
14) ब्रू॒या॒-द्वा॒चो वा॒चो ब्रू॑या-द्ब्रूया-द्वा॒चः । 
15) वा॒चस् पत॑ये॒ पत॑ये वा॒चो वा॒चस् पत॑ये । 
16) पत॑ये पवस्व पवस्व॒ पत॑ये॒ पत॑ये पवस्व । 
17) प॒व॒स्व॒ वा॒जि॒न्॒. वा॒जि॒-न्प॒व॒स्व॒ प॒व॒स्व॒ वा॒जि॒न्न् । 
18) वा॒जि॒न्नितीति॑ वाजिन्. वाजि॒-न्निति॑ । 
19) इत्या॑हा॒हे तीत्या॑ह । 
20) आ॒ह॒ वा॒चा वा॒चा ऽऽहा॑ह वा॒चा । 
21) वा॒चै वैव वा॒चा वा॒चैव । 
22) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
23) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 
24) प॒व॒य॒ति॒ वृष्णो॒ वृष्णः॑ पवयति पवयति॒ वृष्णः॑ । 
25) वृष्णो॑ अ॒ग्ं॒शुभ्या॑ म॒ग्ं॒शुभ्यां॒-वृँष्णो॒ वृष्णो॑ अ॒ग्ं॒शुभ्या᳚म् । 
26) अ॒ग्ं॒शुभ्या॒ मिती त्य॒ग्ं॒शुभ्या॑ म॒ग्ं॒शुभ्या॒ मिति॑ । 
26) अ॒ग्ं॒शुभ्या॒मित्य॒ग्ं॒शु - भ्या॒म् । 
27) इत्या॑हा॒हे तीत्या॑ह । 
28) आ॒ह॒ वृष्णो॒ वृष्ण॑ आहाह॒ वृष्णः॑ । 
29) वृष्णो॒ हि हि वृष्णो॒ वृष्णो॒ हि । 
30) ह्ये॑ता वे॒तौ हि ह्ये॑तौ । 
31) ए॒ता व॒ग्ं॒शू अ॒ग्ं॒शू ए॒ता वे॒ता व॒ग्ं॒शू । 
32) अ॒ग्ं॒शू यौ या व॒ग्ं॒शू अ॒ग्ं॒शू यौ । 
32) अ॒ग्ं॒शू इत्य॒ग्ं॒शू । 
33) यौ सोम॑स्य॒ सोम॑स्य॒ यौ यौ सोम॑स्य । 
34) सोम॑स्य॒ गभ॑स्तिपूतो॒ गभ॑स्तिपूत॒-स्सोम॑स्य॒ सोम॑स्य॒ गभ॑स्तिपूतः । 
35) गभ॑स्तिपूत॒ इतीति॒ गभ॑स्तिपूतो॒ गभ॑स्तिपूत॒ इति॑ । 
35) गभ॑स्तिपूत॒ इति॒ गभ॑स्ति - पू॒तः॒ । 
36) इत्या॑हा॒हे तीत्या॑ह । 
37) आ॒ह॒ गभ॑स्तिना॒ गभ॑स्तिना ऽऽहाह॒ गभ॑स्तिना । 
38) गभ॑स्तिना॒ हि हि गभ॑स्तिना॒ गभ॑स्तिना॒ हि । 
39) ह्ये॑न मेन॒ग्ं॒ हि ह्ये॑नम् । 
40) ए॒न॒-म्प॒वय॑ति प॒वय॑ त्येन मेन-म्प॒वय॑ति । 
41) प॒वय॑ति दे॒वो दे॒वः प॒वय॑ति प॒वय॑ति दे॒वः । 
42) दे॒वो दे॒वाना᳚-न्दे॒वाना᳚-न्दे॒वो दे॒वो दे॒वाना᳚म् । 
43) दे॒वाना᳚-म्प॒वित्र॑-म्प॒वित्र॑-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प॒वित्र᳚म् । 
44) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि । 
45) अ॒सीती त्य॑स्य॒ सीति॑ । 
46) इत्या॑हा॒हे तीत्या॑ह । 
47) आ॒ह॒ दे॒वो दे॒व आ॑हाह दे॒वः । 
48) दे॒वो हि हि दे॒वो दे॒वो हि । 
49) ह्ये॑ष ए॒ष हि ह्ये॑षः । 
50) ए॒ष स-न्थ्स-न्ने॒ष ए॒ष सन्न् । 
॥ 22 ॥ (50/59)
1) स-न्दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ स-न्थ्स-न्दे॒वाना᳚म् । 
2) दे॒वाना᳚-म्प॒वित्र॑-म्प॒वित्र॑-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प॒वित्र᳚म् । 
3) प॒वित्रं॒-येँषां॒-येँषा᳚-म्प॒वित्र॑-म्प॒वित्रं॒-येँषा᳚म् । 
4) येषा᳚-म्भा॒गो भा॒गो येषां॒-येँषा᳚-म्भा॒गः । 
5) भा॒गो ऽस्यसि॑ भा॒गो भा॒गो ऽसि॑ । 
6) असि॒ तेभ्य॒ स्तेभ्यो ऽस्यसि॒ तेभ्यः॑ । 
7) तेभ्य॑ स्त्वा त्वा॒ तेभ्य॒ स्तेभ्य॑ स्त्वा । 
8) त्वेतीति॑ त्वा॒ त्वेति॑ । 
9) इत्या॑हा॒हे तीत्या॑ह । 
10) आ॒ह॒ येषां॒-येँषा॑ माहाह॒ येषा᳚म् । 
11) येषा॒ग्ं॒ हि हि येषां॒-येँषा॒ग्ं॒ हि । 
12) ह्ये॑ष ए॒ष हि ह्ये॑षः । 
13) ए॒ष भा॒गो भा॒ग ए॒ष ए॒ष भा॒गः । 
14) भा॒ग स्तेभ्य॒ स्तेभ्यो॑ भा॒गो भा॒ग स्तेभ्यः॑ । 
15) तेभ्य॑ एन मेन॒-न्तेभ्य॒ स्तेभ्य॑ एनम् । 
16) ए॒न॒-ङ्गृ॒ह्णाति॑ गृ॒ह्णा त्ये॑न मेन-ङ्गृ॒ह्णाति॑ । 
17) गृ॒ह्णाति॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑तो गृ॒ह्णाति॑ गृ॒ह्णाति॒ स्वाङ्कृ॑तः । 
18) स्वाङ्कृ॑तो ऽस्यसि॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑तो ऽसि । 
19) अ॒सीती त्य॑स्य॒ सीति॑ । 
20) इत्या॑हा॒हे तीत्या॑ह । 
21) आ॒ह॒ प्रा॒ण-म्प्रा॒ण मा॑हाह प्रा॒णम् । 
22) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 
22) प्रा॒णमिति॑ प्र - अ॒नम् । 
23) ए॒व स्वग्ग् स्व मे॒वैव स्वम् । 
24) स्व म॑कृता कृत॒ स्वग्ग् स्व म॑कृत । 
25) अ॒कृ॒त॒ मधु॑मती॒-र्मधु॑मती रकृता कृत॒ मधु॑मतीः । 
26) मधु॑मती-र्नो नो॒ मधु॑मती॒-र्मधु॑मती-र्नः । 
26) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 
27) न॒ इष॒ इषो॑ नो न॒ इषः॑ । 
28) इष॑ स्कृधि कृ॒धीष॒ इष॑ स्कृधि । 
29) कृ॒धीतीति॑ कृधि कृ॒धीति॑ । 
30) इत्या॑हा॒हे तीत्या॑ह । 
31) आ॒ह॒ सर्व॒ग्ं॒ सर्व॑ माहाह॒ सर्व᳚म् । 
32) सर्व॑ मे॒वैव सर्व॒ग्ं॒ सर्व॑ मे॒व । 
33) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 
34) अ॒स्मा॒ इ॒द मि॒द म॑स्मा अस्मा इ॒दम् । 
35) इ॒दग्ग् स्व॑दयति स्वदयती॒द मि॒दग्ग् स्व॑दयति । 
36) स्व॒द॒य॒ति॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य-स्स्वदयति स्वदयति॒ विश्वे᳚भ्यः । 
37) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 
38) त्वे॒न्द्रि॒येभ्य॑ इन्द्रि॒येभ्य॑ स्त्वा त्वेन्द्रि॒येभ्यः॑ । 
39) इ॒न्द्रि॒येभ्यो॑ दि॒व्येभ्यो॑ दि॒व्येभ्य॑ इन्द्रि॒येभ्य॑ इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॑ । 
40) दि॒व्येभ्यः॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्यो दि॒व्येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः । 
41) पार्थि॑वेभ्य॒ इतीति॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्य॒ इति॑ । 
42) इत्या॑हा॒हे तीत्या॑ह । 
43) आ॒हो॒ भये॑षू॒ भये᳚ ष्वाहाहो॒ भये॑षु । 
44) उ॒भये᳚ ष्वे॒वै वोभये॑षू॒ भये᳚ ष्वे॒व । 
45) ए॒व दे॑वमनु॒ष्येषु॑ देवमनु॒ष्ये ष्वे॒वैव दे॑वमनु॒ष्येषु॑ । 
46) दे॒व॒म॒नु॒ष्येषु॑ प्रा॒णा-न्प्रा॒णा-न्दे॑वमनु॒ष्येषु॑ देवमनु॒ष्येषु॑ प्रा॒णान् । 
46) दे॒व॒म॒नु॒ष्येष्विति॑ देव - म॒नु॒ष्येषु॑ । 
47) प्रा॒णा-न्द॑धाति दधाति प्रा॒णा-न्प्रा॒णा-न्द॑धाति । 
47) प्रा॒णानिति॑ प्र - अ॒नान् । 
48) द॒धा॒ति॒ मनो॒ मनो॑ दधाति दधाति॒ मनः॑ । 
49) मन॑ स्त्वा त्वा॒ मनो॒ मन॑ स्त्वा । 
50) त्वा॒ ऽष्ट् व॒ष्टु॒ त्वा॒ त्वा॒ ऽष्टु॒ । 
॥ 23 ॥ (50/54)
1) अ॒ष्ट् विती त्य॑ष्ट् व॒ष्ट् विति॑ । 
2) इत्या॑हा॒हे तीत्या॑ह । 
3) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ । 
4) मन॑ ए॒वैव मनो॒ मन॑ ए॒व । 
5) ए॒वाश्ञु॑ते ऽश्ञुत ए॒वैवा श्ञु॑ते । 
6) अ॒श्ञु॒त॒ उ॒रू᳚(1॒)र्व॑श्ञुते ऽश्ञुत उ॒रु । 
7) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 
8) अ॒न्तरि॑क्ष॒ मन् वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 
9) अन्वि॑ही॒ ह्यन्वन् वि॑हि । 
10) इ॒ही तीती॑ ही॒हीति॑ । 
11) इत्या॑हा॒हे तीत्या॑ह । 
12) आ॒हा॒ न्त॒रि॒क्ष॒दे॒व॒त्यो᳚ ऽन्तरिक्षदेव॒त्य॑ आहाहा न्तरिक्षदेव॒त्यः॑ । 
13) अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि ह्य॑न्तरिक्षदेव॒त्यो᳚ ऽन्तरिक्षदेव॒त्यो॑ हि । 
13) अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष - दे॒व॒त्यः॑ । 
14) हि प्रा॒णः प्रा॒णो हि हि प्रा॒णः । 
15) प्रा॒ण-स्स्वाहा॒ स्वाहा᳚ प्रा॒णः प्रा॒ण-स्स्वाहा᳚ । 
15) प्रा॒ण इति॑ प्र - अ॒नः । 
16) स्वाहा᳚ त्वा त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा । 
17) त्वा॒ सु॒भ॒व॒-स्सु॒भ॒व॒ स्त्वा॒ त्वा॒ सु॒भ॒वः॒ । 
18) सु॒भ॒व॒-स्सूर्या॑य॒ सूर्या॑य सुभव-स्सुभव॒-स्सूर्या॑य । 
18) सु॒भ॒व॒ इति॑ सु - भ॒वः॒ । 
19) सूर्या॒येतीति॒ सूर्या॑य॒ सूर्या॒येति॑ । 
20) इत्या॑हा॒हे तीत्या॑ह । 
21) आ॒ह॒ प्रा॒णाः प्रा॒णा आ॑हाह प्रा॒णाः । 
22) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
22) प्रा॒णा इति॑ प्र - अ॒नाः । 
23) वै स्वभ॑वस॒-स्स्वभ॑वसो॒ वै वै स्वभ॑वसः । 
24) स्वभ॑वसो दे॒वा दे॒वा-स्स्वभ॑वस॒-स्स्वभ॑वसो दे॒वाः । 
24) स्वभ॑वस॒ इति॒ स्व - भ॒व॒सः॒ । 
25) दे॒वा स्तेषु॒ तेषु॑ दे॒वा दे॒वा स्तेषु॑ । 
26) तेष्वे॒वैव तेषु॒ तेष्वे॒व । 
27) ए॒व प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒वैव प॒रोक्ष᳚म् । 
28) प॒रोक्ष॑-ञ्जुहोति जुहोति प॒रोक्ष॑-म्प॒रोक्ष॑-ञ्जुहोति । 
28) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । 
29) जु॒हो॒ति॒ दे॒वेभ्यो॑ दे॒वेभ्यो॑ जुहोति जुहोति दे॒वेभ्यः॑ । 
30) दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा । 
31) त्वा॒ म॒री॒चि॒पेभ्यो॑ मरीचि॒पेभ्य॑ स्त्वा त्वा मरीचि॒पेभ्यः॑ । 
32) म॒री॒चि॒पेभ्य॒ इतीति॑ मरीचि॒पेभ्यो॑ मरीचि॒पेभ्य॒ इति॑ । 
32) म॒री॒चि॒पेभ्य॒ इति॑ मरीचि - पेभ्यः॑ । 
33) इत्या॑हा॒हे तीत्या॑ह । 
34) आ॒हा॒ दि॒त्यस्या॑ दि॒त्यस्या॑ हाहा दि॒त्यस्य॑ । 
35) आ॒दि॒त्यस्य॒ वै वा आ॑दि॒त्यस्या॑ दि॒त्यस्य॒ वै । 
36) वै र॒श्मयो॑ र॒श्मयो॒ वै वै र॒श्मयः॑ । 
37) र॒श्मयो॑ दे॒वा दे॒वा र॒श्मयो॑ र॒श्मयो॑ दे॒वाः । 
38) दे॒वा म॑रीचि॒पा म॑रीचि॒पा दे॒वा दे॒वा म॑रीचि॒पाः । 
39) म॒री॒चि॒पा स्तेषा॒-न्तेषा᳚-म्मरीचि॒पा म॑रीचि॒पा स्तेषा᳚म् । 
39) म॒री॒चि॒पा इति॑ मरीचि - पाः । 
40) तेषा॒-न्त-त्त-त्तेषा॒-न्तेषा॒-न्तत् । 
41) त-द्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्त-त्त-द्भा॑ग॒धेय᳚म् । 
42) भा॒ग॒धेय॒-न्ताग् स्ता-न्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तान् । 
42) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 
43) ताने॒वैव ताग् स्ता ने॒व । 
44) ए॒वते न॒ते नै॒वैव तेन॑ । 
45) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति । 
46) प्री॒णा॒ति॒ यदि॒ यदि॑ प्रीणाति प्रीणाति॒ यदि॑ । 
47) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 
48) का॒मये॑त॒ वर्षु॑को॒ वर्षु॑कः का॒मये॑त का॒मये॑त॒ वर्षु॑कः । 
49) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ । 
50) प॒र्जन्यः॑ स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्यः॑ स्यात् । 
॥ 24 ॥ (50/59)
1) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 
2) इति॒ नीचा॒ नीचे तीति॒ नीचा᳚ । 
3) नीचा॒ हस्ते॑न॒ हस्ते॑न॒ नीचा॒ नीचा॒ हस्ते॑न । 
4) हस्ते॑न॒ नि नि हस्ते॑न॒ हस्ते॑न॒ नि । 
5) नि मृ॑ज्या-न्मृज्या॒-न्नि नि मृ॑ज्यात् । 
6) मृ॒ज्या॒-द्वृष्टिं॒-वृँष्टि॑-म्मृज्या-न्मृज्या॒-द्वृष्टि᳚म् । 
7) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 
8) ए॒व नि न्ये॑वैव नि । 
9) नि य॑च्छति यच्छति॒ नि नि य॑च्छति । 
10) य॒च्छ॒ति॒ यदि॒ यदि॑ यच्छति यच्छति॒ यदि॑ । 
11) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 
12) का॒मये॒ता व॑र्षु॒को ऽव॑र्षुकः का॒मये॑त का॒मये॒ता व॑र्षुकः । 
13) अव॑र्षुक-स्स्या-थ्स्या॒ दव॑र्षु॒को ऽव॑र्षुक-स्स्यात् । 
14) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ । 
15) इत्यु॑त्ता॒नेनो᳚ त्ता॒नेने तीत्यु॑त्ता॒नेन॑ । 
16) उ॒त्ता॒नेन॒ नि न्यु॑त्ता॒ नेनो᳚त्ता॒नेन॒ नि । 
16) उ॒त्ता॒नेनेत्यु॑त् - ता॒नेन॑ । 
17) नि मृ॑ज्या-न्मृज्या॒-न्नि नि मृ॑ज्यात् । 
18) मृ॒ज्या॒-द्वृष्टिं॒-वृँष्टि॑-म्मृज्या-न्मृज्या॒-द्वृष्टि᳚म् । 
19) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 
20) ए॒वोदु दे॒वैवोत् । 
21) उ-द्य॑च्छति यच्छ॒ त्युदु-द्य॑च्छति । 
22) य॒च्छ॒ति॒ यदि॒ यदि॑ यच्छति यच्छति॒ यदि॑ । 
23) यद्य॑भि॒चरे॑ दभि॒चरे॒-द्यदि॒ यद्य॑भि॒चरे᳚त् । 
24) अ॒भि॒चरे॑ द॒मु म॒मु म॑भि॒चरे॑ दभि॒चरे॑ द॒मुम् । 
24) अ॒भि॒चरे॒दित्य॑भि - चरे᳚त् । 
25) अ॒मु-ञ्ज॑हि जह्य॒मु म॒मु-ञ्ज॑हि । 
26) ज॒ह्य थाथ॑ जहि ज॒ह्यथ॑ । 
27) अथ॑ त्वा॒ त्वा ऽथाथ॑ त्वा । 
28) त्वा॒ हो॒ष्या॒मि॒ हो॒ष्या॒मि॒ त्वा॒ त्वा॒ हो॒ष्या॒मि॒ । 
29) हो॒ष्या॒मी तीति॑ होष्यामि होष्या॒ मीति॑ । 
30) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 
31) ब्रू॒या॒ दाहु॑ति॒ माहु॑ति-म्ब्रूया-द्ब्रूया॒ दाहु॑तिम् । 
32) आहु॑ति मे॒वै वाहु॑ति॒ माहु॑ति मे॒व । 
32) आहु॑ति॒मित्या - हु॒ति॒म् । 
33) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
34) ए॒न॒-म्प्रे॒फ्स-न्प्रे॒फ्स-न्ने॑न मेन-म्प्रे॒फ्सन्न् । 
35) प्रे॒फ्सन्. ह॑न्ति हन्ति प्रे॒फ्स-न्प्रे॒फ्सन्. ह॑न्ति । 
35) प्रे॒फ्सन्निति॑ प्र - ई॒फ्सन्न् । 
36) ह॒न्ति॒ यदि॒ यदि॑ हन्ति हन्ति॒ यदि॑ । 
37) यदि॑ दू॒रे दू॒रे यदि॒ यदि॑ दू॒रे । 
38) दू॒रे स्या-थ्स्या-द्दू॒रे दू॒रे स्यात् । 
39) स्यादा स्या-थ्स्यादा । 
40) आ तमि॑तो॒ स्तमि॑तो॒रा तमि॑तोः । 
41) तमि॑तो स्तिष्ठे-त्तिष्ठे॒-त्तमि॑तो॒ स्तमि॑तो स्तिष्ठेत् । 
42) ति॒ष्ठे॒-त्प्रा॒ण-म्प्रा॒ण-न्ति॑ष्ठे-त्तिष्ठे-त्प्रा॒णम् । 
43) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 
43) प्रा॒णमिति॑ प्र - अ॒नम् । 
44) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
45) अ॒स्या॒ नु॒गत्या॑ नु॒गत्या᳚ स्यास्या नु॒गत्य॑ । 
46) अ॒नु॒गत्य॑ हन्ति हन्त्य नु॒गत्या॑ नु॒गत्य॑ हन्ति । 
46) अ॒नु॒गत्येत्य॑नु - गत्य॑ । 
47) ह॒न्ति॒ यदि॒ यदि॑ हन्ति हन्ति॒ यदि॑ । 
48) यद्य॑भि॒चरे॑ दभि॒चरे॒-द्यदि॒ यद्य॑भि॒चरे᳚त् । 
49) अ॒भि॒चरे॑ द॒मुष्या॒ मुष्या॑ भि॒चरे॑ दभि॒चरे॑ द॒मुष्य॑ । 
49) अ॒भि॒चरे॒दित्य॑भि - चरे᳚त् । 
50) अ॒मुष्य॑ त्वा त्वा॒ ऽमुष्या॒ मुष्य॑ त्वा । 
॥ 25 ॥ (50/57)
1) त्वा॒ प्रा॒णे प्रा॒णे त्वा᳚ त्वा प्रा॒णे । 
2) प्रा॒णे सा॑दयामि सादयामि प्रा॒णे प्रा॒णे सा॑दयामि । 
2) प्रा॒ण इति॑ प्र - अ॒ने । 
3) सा॒द॒या॒मी तीति॑ सादयामि सादया॒ मीति॑ । 
4) इति॑ सादये-थ्सादये॒ दितीति॑ सादयेत् । 
5) सा॒द॒ये॒ दस॒न्नो ऽस॑न्न-स्सादये-थ्सादये॒ दस॑न्नः । 
6) अस॑न्नो॒ वै वा अस॒न्नो ऽस॑न्नो॒ वै । 
7) वै प्रा॒णः प्रा॒णो वै वै प्रा॒णः । 
8) प्रा॒णः प्रा॒ण-म्प्रा॒ण-म्प्रा॒णः प्रा॒णः प्रा॒णम् । 
8) प्रा॒ण इति॑ प्र - अ॒नः । 
9) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 
9) प्रा॒णमिति॑ प्र - अ॒नम् । 
10) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
11) अ॒स्य॒ सा॒द॒य॒ति॒ सा॒द॒य॒ त्य॒स्या॒स्य॒ सा॒द॒य॒ति॒ । 
12) सा॒द॒य॒ति॒ ष॒ड्भि ष्ष॒ड्भि-स्सा॑दयति सादयति ष॒ड्भिः । 
13) ष॒ड्भि र॒ग्ं॒शुभि॑ र॒ग्ं॒शुभि॑ ष्ष॒ड्भि ष्ष॒ड्भि र॒ग्ं॒शुभिः॑ । 
13) ष॒ड्भिरिति॑ षट् - भिः । 
14) अ॒ग्ं॒शुभिः॑ पवयति पवय त्य॒ग्ं॒शुभि॑ र॒ग्ं॒शुभिः॑ पवयति । 
14) अ॒ग्ं॒शुभि॒रित्य॒ग्ं॒शु - भिः॒ । 
15) प॒व॒य॒ति॒ ष-ट्थ्षट् प॑वयति पवयति॒ षट् । 
16) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 
17) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 
18) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ । 
19) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 
19) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 
20) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
21) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 
22) प॒व॒य॒ति॒ त्रि स्त्रिः प॑वयति पवयति॒ त्रिः । 
23) त्रिः प॑वयति पवयति॒ त्रि स्त्रिः प॑वयति । 
24) प॒व॒य॒ति॒ त्रय॒ स्त्रयः॑ पवयति पवयति॒ त्रयः॑ । 
25) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 
26) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 
27) लो॒का ए॒भि रे॒भि-र्लो॒का लो॒का ए॒भिः । 
28) ए॒भि रे॒वै वैभि रे॒भि रे॒व । 
29) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
30) ए॒न॒म् ँलो॒कै-र्लो॒कै रे॑न मेनम् ँलो॒कैः । 
31) लो॒कैः प॑वयति पवयति लो॒कै-र्लो॒कैः प॑वयति । 
32) प॒व॒य॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ पवयति पवयति ब्रह्मवा॒दिनः॑ । 
33) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
33) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
34) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 
35) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 
36) स॒त्या-त्त्रय॒ स्त्रयः॑ स॒त्या-थ्स॒त्या-त्त्रयः॑ । 
37) त्रयः॑ पशू॒ना-म्प॑शू॒ना-न्त्रय॒ स्त्रयः॑ पशू॒नाम् । 
38) प॒शू॒नाग्ं हस्ता॑दाना॒ हस्ता॑दानाः पशू॒ना-म्प॑शू॒नाग्ं हस्ता॑दानाः । 
39) हस्ता॑दाना॒ इतीति॒ हस्ता॑दाना॒ हस्ता॑दाना॒ इति॑ । 
39) हस्ता॑दाना॒ इति॒ हस्त॑ - आ॒दा॒नाः॒ । 
40) इति॒ य-द्यदि तीति॒ यत् । 
41) य-त्त्रि स्त्रि-र्य-द्य-त्त्रिः । 
42) त्रि रु॑पा॒ग्ं॒शु मु॑पा॒ग्ं॒शु-न्त्रि स्त्रि रु॑पा॒ग्ं॒शुम् । 
43) उ॒पा॒ग्ं॒शुग्ं हस्ते॑न॒ हस्ते॑नोपा॒ग्ं॒शु मु॑पा॒ग्ं॒शुग्ं हस्ते॑न । 
43) उ॒पा॒ग्ं॒शुमित्यु॑प - अ॒ग्ं॒शुम् । 
44) हस्ते॑न विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ हस्ते॑न॒ हस्ते॑न विगृ॒ह्णाति॑ । 
45) वि॒गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-द्विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ तस्मा᳚त् । 
45) वि॒गृ॒ह्णातीति॑ वि - गृ॒ह्णाति॑ । 
46) तस्मा॒-त्त्रय॒ स्त्रय॒ स्तस्मा॒-त्तस्मा॒-त्त्रयः॑ । 
47) त्रयः॑ पशू॒ना-म्प॑शू॒ना-न्त्रय॒ स्त्रयः॑ पशू॒नाम् । 
48) प॒शू॒नाग्ं हस्ता॑दाना॒ हस्ता॑दानाः पशू॒ना-म्प॑शू॒नाग्ं हस्ता॑दानाः । 
49) हस्ता॑दानाः॒ पुरु॑षः॒ पुरु॑षो॒ हस्ता॑दाना॒ हस्ता॑दानाः॒ पुरु॑षः । 
49) हस्ता॑दाना॒ इति॒ हस्त॑ - आ॒दा॒नाः॒ । 
50) पुरु॑षो ह॒स्ती ह॒स्ती पुरु॑षः॒ पुरु॑षो ह॒स्ती । 
51) ह॒स्ती म॒र्कटो॑ म॒र्कटो॑ ह॒स्ती ह॒स्ती म॒र्कटः॑ । 
52) म॒र्कट॒ इति॑ म॒र्कटः॑ । 
॥ 26 ॥ (52/63)
॥ अ. 5 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 
2) वै य-द्य-द्वै वै यत् । 
3) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे । 
4) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत । 
5) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् । 
6) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 
7) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत । 
8) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते । 
9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
10) दे॒वा उ॑पा॒ग्ं॒शा वु॑पा॒ग्ं॒शौ दे॒वा दे॒वा उ॑पा॒ग्ं॒शौ । 
11) उ॒पा॒ग्ं॒शौ य॒ज्ञं-यँ॒ज्ञ मु॑पा॒ग्ं॒शा वु॑पा॒ग्ं॒शौ य॒ज्ञम् । 
11) उ॒पा॒ग्ं॒शावित्यु॑प - अ॒ग्ं॒शौ । 
12) य॒ज्ञग्ं स॒ग्ग्॒स्थाप्यग्ं॑ स॒ग्ग्॒स्थाप्यं॑-यँ॒ज्ञं-यँ॒ज्ञग्ं स॒ग्ग्॒स्थाप्य᳚म् । 
13) स॒ग्ग्॒स्थाप्य॑ मपश्य-न्नपश्य-न्थ्स॒ग्ग्॒स्थाप्यग्ं॑ स॒ग्ग्॒स्थाप्य॑ मपश्यन्न् । 
13) स॒ग्ग्॒स्थाप्य॒मिति॑ सं - स्थाप्य᳚म् । 
14) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् । 
15) त मु॑पा॒ग्ं॒शा वु॑पा॒ग्ं॒शौ त-न्त मु॑पा॒ग्ं॒शौ । 
16) उ॒पा॒ग्ं॒शौ सग्ं स मु॑पा॒ग्ं॒शा वु॑पा॒ग्ं॒शौ सम् । 
16) उ॒पा॒ग्ं॒शावित्यु॑प - अ॒ग्ं॒शौ । 
17) स म॑स्थापय-न्नस्थापय॒-न्थ्सग्ं स म॑स्थापयन्न् । 
18) अ॒स्था॒प॒य॒-न्ते ते᳚ ऽस्थापय-न्नस्थापय॒-न्ते । 
19) ते ऽसु॑रा॒ असु॑रा॒ स्ते ते ऽसु॑राः । 
20) असु॑रा॒ वज्रं॒-वँज्र॒ मसु॑रा॒ असु॑रा॒ वज्र᳚म् । 
21) वज्र॑ मु॒द्यत्यो॒ द्यत्य॒ वज्रं॒-वँज्र॑ मु॒द्यत्य॑ । 
22) उ॒द्यत्य॑ दे॒वा-न्दे॒वा नु॒द्य त्यो॒द्यत्य॑ दे॒वान् । 
22) उ॒द्यत्येत्यु॑त् - यत्य॑ । 
23) दे॒वान॒ भ्य॑भि दे॒वा-न्दे॒वान॒भि । 
24) अ॒भ्या॑ यन्ता यन्ता॒ भ्या᳚(1॒)भ्या॑ यन्त । 
25) आ॒य॒न्त॒ ते त आ॑यन्ता यन्त॒ ते । 
26) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
27) दे॒वा बिभ्य॑तो॒ बिभ्य॑तो दे॒वा दे॒वा बिभ्य॑तः । 
28) बिभ्य॑त॒ इन्द्र॒ मिन्द्र॒-म्बिभ्य॑तो॒ बिभ्य॑त॒ इन्द्र᳚म् । 
29) इन्द्र॒ मुपोपेन्द्र॒ मिन्द्र॒ मुप॑ । 
30) उपा॑धाव-न्नधाव॒-न्नुपोपा॑ धावन्न् । 
31) अ॒धा॒व॒-न्ताग् स्तान॑ धाव-न्नधाव॒-न्तान् । 
32) तानिन्द्र॒ इन्द्र॒ स्ताग् स्तानिन्द्रः॑ । 
33) इन्द्रो᳚ ऽन्तर्या॒मेणा᳚ न्तर्या॒मेणेन्द्र॒ इन्द्रो᳚ ऽन्तर्या॒मेण॑ । 
34) अ॒न्त॒र्या॒मेणा॒न्त र॒न्त र॑न्तर्या॒मेणा᳚ न्तर्या॒मेणा॒न्तः । 
34) अ॒न्त॒र्या॒मेणेत्य॑न्तः - या॒मेन॑ । 
35) अ॒न्त र॑धत्ता धत्ता॒न्त र॒न्त र॑धत्त । 
36) अ॒ध॒त्त॒ त-त्तद॑धत्ता धत्त॒ तत् । 
37) तद॑न्तर्या॒मस्या᳚ न्तर्या॒मस्य॒ त-त्तद॑न्तर्या॒मस्य॑ । 
38) अ॒न्त॒र्या॒मस्या᳚ न्तर्याम॒त्व म॑न्तर्याम॒त्व म॑न्तर्या॒मस्या᳚ न्तर्या॒मस्या᳚ न्तर्याम॒त्वम् । 
38) अ॒न्त॒र्या॒मस्येत्य॑न्तः - या॒मस्य॑ । 
39) अ॒न्त॒र्या॒म॒त्वं-यँ-द्यद॑न्तर्याम॒त्व म॑न्तर्याम॒त्वं-यँत् । 
39) अ॒न्त॒र्या॒म॒त्वमित्य॑न्तर्याम - त्वम् । 
40) यद॑न्तर्या॒मो᳚ ऽन्तर्या॒मो य-द्यद॑न्तर्या॒मः । 
41) अ॒न्त॒र्या॒मो गृ॒ह्यते॑ गृ॒ह्यते᳚ ऽन्तर्या॒मो᳚ ऽन्तर्या॒मो गृ॒ह्यते᳚ । 
41) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मः । 
42) गृ॒ह्यते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्गृ॒ह्यते॑ गृ॒ह्यते॒ भ्रातृ॑व्यान् । 
43) भ्रातृ॑व्याने॒ वैव भ्रातृ॑व्या॒-न्भ्रातृ॑व्याने॒व । 
44) ए॒व त-त्तदे॒ वैव तत् । 
45) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 
46) यज॑मानो॒ ऽन्त र॒न्त-र्यज॑मानो॒ यज॑मानो॒ ऽन्तः । 
47) अ॒न्त-र्ध॑त्ते धत्ते॒ ऽन्त र॒न्त-र्ध॑त्ते । 
48) ध॒त्ते॒ ऽन्त र॒न्त-र्ध॑त्ते धत्ते॒ ऽन्तः । 
49) अ॒न्त स्ते॑ ते॒ ऽन्त र॒न्त स्ते᳚ । 
50) ते॒ द॒धा॒मि॒ द॒धा॒मि॒ ते॒ ते॒ द॒धा॒मि॒ । 
॥ 27 ॥ (50/58)
1) द॒धा॒मि॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी द॑धामि दधामि॒ द्यावा॑पृथि॒वी । 
2) द्यावा॑पृथि॒वी अ॒न्त र॒न्त-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒न्तः । 
2) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
3) अ॒न्त रु॒रू᳚(1॒) र्व॑न्त र॒न्त रु॒रु । 
4) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒) र्व॑न्तरि॑क्षम् । 
5) अ॒न्तरि॑क्ष॒ मिती त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मिति॑ । 
6) इत्या॑हा॒हे तीत्या॑ह । 
7) आ॒है॒भि रे॒भि रा॑हा है॒भिः । 
8) ए॒भि रे॒वै वैभि रे॒भि रे॒व । 
9) ए॒व लो॒कै-र्लो॒कै रे॒वैव लो॒कैः । 
10) लो॒कै-र्यज॑मानो॒ यज॑मानो लो॒कै-र्लो॒कै-र्यज॑मानः । 
11) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 
12) भ्रातृ॑व्या न॒न्त र॒न्त-र्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या न॒न्तः । 
13) अ॒न्त-र्ध॑त्ते धत्ते॒ ऽन्त र॒न्त-र्ध॑त्ते । 
14) ध॒त्ते॒ ते ते ध॑त्ते धत्ते॒ ते । 
15) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
16) दे॒वा अ॑मन्यन्ता मन्यन्त दे॒वा दे॒वा अ॑मन्यन्त । 
17) अ॒म॒न्य॒न्तेन्द्र॒ इन्द्रो॑ ऽमन्यन्ता मन्य॒न्तेन्द्रः॑ । 
18) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै । 
19) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 
20) इ॒द म॑भू दभू दि॒द मि॒द म॑भूत् । 
21) अ॒भू॒-द्य-द्यद॑भू दभू॒-द्यत् । 
22) य-द्व॒यं-वँ॒यं-यँ-द्य-द्व॒यम् । 
23) व॒यग्ग् स्म-स्स्मो व॒यं-वँ॒यग्ग् स्मः । 
24) स्म इतीति॒ स्म-स्स्म इति॑ । 
25) इति॒ ते त इतीति॒ ते । 
26) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् । 
27) अ॒ब्रु॒व॒-न्मघ॑व॒-न्मघ॑व-न्नब्रुव-न्नब्रुव॒-न्मघ॑वन्न् । 
28) मघ॑व॒-न्नन्वनु॒ मघ॑व॒-न्मघ॑व॒-न्ननु॑ । 
28) मघ॑व॒न्निति॒ मघ॑ - व॒न्न् । 
29) अनु॑ नो॒ नो ऽन्वनु॑ नः । 
30) न॒ आ नो॑ न॒ आ । 
31) आ भ॑ज भ॒जा भ॑ज । 
32) भ॒जेतीति॑ भज भ॒जेति॑ । 
33) इति॑ स॒जोषा᳚-स्स॒जोषा॒ इतीति॑ स॒जोषाः᳚ । 
34) स॒जोषा॑ दे॒वै-र्दे॒वै-स्स॒जोषा᳚-स्स॒जोषा॑ दे॒वैः । 
34) स॒जोषा॒ इति॑ स - जोषाः᳚ । 
35) दे॒वै रव॑रै॒ रव॑रै-र्दे॒वै-र्दे॒वै रव॑रैः । 
36) अव॑रैः॒ परैः॒ परै॒ रव॑रै॒ रव॑रैः॒ परैः᳚ । 
37) परै᳚ श्च च॒ परैः॒ परै᳚ श्च । 
38) चेतीति॑ च॒ चेति॑ । 
39) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 
40) अ॒ब्र॒वी॒-द्ये ये᳚ ऽब्रवी दब्रवी॒-द्ये । 
41) ये च॑ च॒ ये ये च॑ । 
42) चै॒वैव च॑ चै॒व । 
43) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः । 
44) दे॒वाः परे॒ परे॑ दे॒वा दे॒वाः परे᳚ । 
45) परे॒ ये ये परे॒ परे॒ ये । 
46) ये च॑ च॒ ये ये च॑ । 
47) चाव॒रे ऽव॑रे च॒ चाव॑रे । 
48) अव॑रे॒ ताग् स्ता नव॒रे ऽव॑रे॒ तान् । 
49) तानु॒भया॑ नु॒भया॒-न्ताग् स्ता नु॒भयान्॑ । 
50) उ॒भया॑ न॒न्वाभ॑ज द॒न्वाभ॑ज दु॒भया॑ नु॒भया॑ न॒न्वाभ॑जत् । 
॥ 28 ॥ (50/53)
1) अ॒न्वाभ॑ज-थ्स॒जोषा᳚-स्स॒जोषा॑ अ॒न्वाभ॑ज द॒न्वाभ॑ज-थ्स॒जोषाः᳚ । 
1) अ॒न्वाभ॑ज॒दित्य॑नु - आभ॑जत् । 
2) स॒जोषा॑ दे॒वै-र्दे॒वै-स्स॒जोषा᳚-स्स॒जोषा॑ दे॒वैः । 
2) स॒जोषा॒ इति॑ स - जोषाः᳚ । 
3) दे॒वै रव॑रै॒ रव॑रै-र्दे॒वै-र्दे॒वै रव॑रैः । 
4) अव॑रैः॒ परैः॒ परै॒ रव॑रै॒ रव॑रैः॒ परैः᳚ । 
5) परै᳚ श्च च॒ परैः॒ परै᳚ श्च । 
6) चेतीति॑ च॒ चेति॑ । 
7) इत्या॑हा॒हे तीत्या॑ह । 
8) आ॒ह॒ ये य आ॑हाह॒ ये । 
9) ये च॑ च॒ ये ये च॑ । 
10) चै॒वैव च॑ चै॒व । 
11) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः । 
12) दे॒वाः परे॒ परे॑ दे॒वा दे॒वाः परे᳚ । 
13) परे॒ ये ये परे॒ परे॒ ये । 
14) ये च॑ च॒ ये ये च॑ । 
15) चाव॒रे ऽव॑रे च॒ चाव॑रे । 
16) अव॑रे॒ ताग् स्तान व॒रे ऽव॑रे॒ तान् । 
17) तानु॒भया॑ नु॒भया॒-न्ताग् स्ता नु॒भयान्॑ । 
18) उ॒भया॑ न॒न्वाभ॑ज त्य॒न्वाभ॑ज त्यु॒भया॑ नु॒भया॑ न॒न्वाभ॑जति । 
19) अ॒न्वाभ॑ज त्यन्तर्या॒मे᳚ ऽन्तर्या॒मे᳚ ऽन्वाभ॑ज त्य॒न्वाभ॑ज त्यन्तर्या॒मे । 
19) अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति । 
20) अ॒न्त॒र्या॒मे म॑घव-न्मघव-न्नन्तर्या॒मे᳚ ऽन्तर्या॒मे म॑घवन्न् । 
20) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मे । 
21) म॒घ॒व॒-न्मा॒द॒य॒स्व॒ मा॒द॒य॒स्व॒ म॒घ॒व॒-न्म॒घ॒व॒-न्मा॒द॒य॒स्व॒ । 
21) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 
22) मा॒द॒य॒ स्वेतीति॑ मादयस्व मादय॒स्वेति॑ । 
23) इत्या॑हा॒हे तीत्या॑ह । 
24) आ॒ह॒ य॒ज्ञा-द्य॒ज्ञा दा॑हाह य॒ज्ञात् । 
25) य॒ज्ञा दे॒वैव य॒ज्ञा-द्य॒ज्ञा दे॒व । 
26) ए॒व यज॑मानं॒-यँज॑मान मे॒वैव यज॑मानम् । 
27) यज॑मान॒-न्न न यज॑मानं॒-यँज॑मान॒-न्न । 
28) नान्त र॒न्त-र्न नान्तः । 
29) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति । 
30) ए॒त्यु॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीत एत्येत्युपया॒मगृ॑हीतः । 
31) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
31) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
32) अ॒सीती त्य॑स्य॒ सीति॑ । 
33) इत्या॑हा॒हे तीत्या॑ह । 
34) आ॒हा॒ पा॒नस्या॑ पा॒नस्या॑ हाहा पा॒नस्य॑ । 
35) अ॒पा॒नस्य॒ धृत्यै॒ धृत्या॑ अपा॒नस्या॑ पा॒नस्य॒ धृत्यै᳚ । 
35) अ॒पा॒नस्येत्य॑प - अ॒नस्य॑ । 
36) धृत्यै॒ य-द्य-द्धृत्यै॒ धृत्यै॒ यत् । 
37) यदु॒भा वु॒भौ य-द्यदु॒भौ । 
38) उ॒भा व॑पवि॒त्रा व॑पवि॒त्रा वु॒भा वु॒भा व॑पवि॒त्रौ । 
39) अ॒प॒वि॒त्रौ गृ॒ह्येया॑ता-ङ्गृ॒ह्येया॑ता मपवि॒त्रा व॑पवि॒त्रौ गृ॒ह्येया॑ताम् । 
40) गृ॒ह्येया॑ता-म्प्रा॒ण-म्प्रा॒ण-ङ्गृ॒ह्येया॑ता-ङ्गृ॒ह्येया॑ता-म्प्रा॒णम् । 
41) प्रा॒ण म॑पा॒नो॑ ऽपा॒नः प्रा॒ण-म्प्रा॒ण म॑पा॒नः । 
41) प्रा॒णमिति॑ प्र - अ॒नम् । 
42) अ॒पा॒नो ऽन्वन् व॑पा॒नो॑ ऽपा॒नो ऽनु॑ । 
42) अ॒पा॒न इत्य॑प - अ॒नः । 
43) अनु॒ नि न्यन् वनु॒ नि । 
44) न्यृ॑च्छे दृच्छे॒-न्नि न्यृ॑च्छेत् । 
45) ऋ॒च्छे॒-त्प्र॒मायु॑कः प्र॒मायु॑क ऋच्छे दृच्छे-त्प्र॒मायु॑कः । 
46) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 
46) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 
47) स्या॒-त्प॒वित्र॑वा-न्प॒वित्र॑वा-न्थ्स्या-थ्स्या-त्प॒वित्र॑वान् । 
48) प॒वित्र॑वा नन्तर्या॒मो᳚ ऽन्तर्या॒मः प॒वित्र॑वा-न्प॒वित्र॑वा नन्तर्या॒मः । 
48) प॒वित्र॑वा॒निति॑ प॒वित्र॑ - वा॒न् । 
49) अ॒न्त॒र्या॒मो गृ॑ह्यते गृह्यते ऽन्तर्या॒मो᳚ ऽन्तर्या॒मो गृ॑ह्यते । 
49) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मः । 
50) गृ॒ह्य॒ते॒ प्रा॒णा॒पा॒नयोः᳚ प्राणापा॒नयो᳚-र्गृह्यते गृह्यते प्राणापा॒नयोः᳚ । 
॥ 29 ॥ (50/62)
1) प्रा॒णा॒पा॒नयो॒-र्विधृ॑त्यै॒ विधृ॑त्यै प्राणापा॒नयोः᳚ प्राणापा॒नयो॒-र्विधृ॑त्यै । 
1) प्रा॒णा॒पा॒नयो॒रिति॑ प्राण - अ॒पा॒नयोः᳚ । 
2) विधृ॑त्यै प्राणापा॒नौ प्रा॑णापा॒नौ विधृ॑त्यै॒ विधृ॑त्यै प्राणापा॒नौ । 
2) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 
3) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै । 
3) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 
4) वा ए॒ता वे॒तौ वै वा ए॒तौ । 
5) ए॒तौ य-द्यदे॒ता वे॒तौ यत् । 
6) यदु॑पाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मौ य-द्यदु॑पाग्श्वन्तर्या॒मौ । 
7) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मौ व्या॒नो व्या॒न उ॑पाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मौ व्या॒नः । 
7) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मावित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मौ । 
8) व्या॒न उ॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो व्या॒नो व्या॒न उ॑पाग्ंशु॒सव॑नः । 
8) व्या॒न इति॑ वि - अ॒नः । 
9) उ॒पा॒ग्ं॒शु॒सव॑नो॒ यं-यँ मु॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो॒ यम् । 
9) उ॒पा॒ग्ं॒शु॒सव॑न॒ इत्यु॑पाग्ंशु - सव॑नः । 
10) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 
11) का॒मये॑त प्र॒मायु॑कः प्र॒मायु॑कः का॒मये॑त का॒मये॑त प्र॒मायु॑कः । 
12) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 
12) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 
13) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 
14) इत्य सग्ग्॑स्पृष्टा॒ वसग्ग्॑स्पृष्टा॒ विती त्यसग्ग्॑स्पृष्टौ । 
15) असग्ग्॑स्पृष्टौ॒ तस्य॒ तस्या सग्ग्॑स्पृष्टा॒ वसग्ग्॑स्पृष्टौ॒ तस्य॑ । 
15) असग्ग्॑स्पृष्टा॒वित्यसं᳚ - स्पृ॒ष्टौ॒ । 
16) तस्य॑ सादये-थ्सादये॒-त्तस्य॒ तस्य॑ सादयेत् । 
17) सा॒द॒ये॒-द्व्या॒नेन॑ व्या॒नेन॑ सादये-थ्सादये-द्व्या॒नेन॑ । 
18) व्या॒ने नै॒वैव व्या॒नेन॑ व्या॒ने नै॒व । 
18) व्या॒नेनेति॑ वि - अ॒नेन॑ । 
19) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
20) अ॒स्य॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना व॑स्यास्य प्राणापा॒नौ । 
21) प्रा॒णा॒पा॒नौ वि वि प्रा॑णापा॒नौ प्रा॑णापा॒नौ वि । 
21) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 
22) वि च्छि॑नत्ति छिनत्ति॒ वि वि च्छि॑नत्ति । 
23) छि॒न॒त्ति॒ ता॒ज-क्ता॒जक् छि॑नत्ति छिनत्ति ता॒जक् । 
24) ता॒ज-क्प्र प्र ता॒ज-क्ता॒ज-क्प्र । 
25) प्र मी॑यते मीयते॒ प्र प्र मी॑यते । 
26) मी॒य॒ते॒ यं-यँ-म्मी॑यते मीयते॒ यम् । 
27) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 
28) का॒मये॑त॒ सर्व॒ग्ं॒ सर्व॑-ङ्का॒मये॑त का॒मये॑त॒ सर्व᳚म् । 
29) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 
30) आयु॑ रिया दिया॒ दायु॒ रायु॑ रियात् । 
31) इ॒या॒ दिती ती॑या दिया॒ दिति॑ । 
32) इति॒ सग्ग्स्पृ॑ष्टौ॒ सग्ग्स्पृ॑ष्टा॒ वितीति॒ सग्ग्स्पृ॑ष्टौ । 
33) सग्ग्स्पृ॑ष्टौ॒ तस्य॒ तस्य॒ सग्ग्स्पृ॑ष्टौ॒ सग्ग्स्पृ॑ष्टौ॒ तस्य॑ । 
33) सग्ग्स्पृ॑ष्टा॒विति॒ सं - स्पृ॒ष्टौ॒ । 
34) तस्य॑ सादये-थ्सादये॒-त्तस्य॒ तस्य॑ सादयेत् । 
35) सा॒द॒ये॒-द्व्या॒नेन॑ व्या॒नेन॑ सादये-थ्सादये-द्व्या॒नेन॑ । 
36) व्या॒ने नै॒वैव व्या॒नेन॑ व्या॒ने नै॒व । 
36) व्या॒नेनेति॑ वि - अ॒नेन॑ । 
37) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
38) अ॒स्य॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना व॑स्यास्य प्राणापा॒नौ । 
39) प्रा॒णा॒पा॒नौ सग्ं स-म्प्रा॑णापा॒नौ प्रा॑णापा॒नौ सम् । 
39) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 
40) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 
41) त॒नो॒ति॒ सर्व॒ग्ं॒ सर्व॑-न्तनोति तनोति॒ सर्व᳚म् । 
42) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 
43) आयु॑ रेत्ये॒ त्यायु॒ रायु॑रेति । 
44) ए॒तीत्ये॑ति । 
॥ 30 ॥ (44/57)
॥ अ. 6 ॥
1) वाग् वै वै वाग् वाग् वै । 
2) वा ए॒षैषा वै वा ए॒षा । 
3) ए॒षा य-द्यदे॒षैषा यत् । 
4) यदै᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो य-द्यदै᳚न्द्रवाय॒वः । 
5) ऐ॒न्द्र॒वा॒य॒वो य-द्यदै᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो यत् । 
5) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 
6) यदै᳚न्द्रवाय॒वाग्रा॑ ऐन्द्रवाय॒वाग्रा॒ य-द्यदै᳚न्द्रवाय॒वाग्राः᳚ । 
7) ऐ॒न्द्र॒वा॒य॒वाग्रा॒ ग्रहा॒ ग्रहा॑ ऐन्द्रवाय॒वाग्रा॑ ऐन्द्रवाय॒वाग्रा॒ ग्रहाः᳚ । 
7) ऐ॒न्द्र॒वा॒य॒वाग्रा॒ इत्यै᳚न्द्रवाय॒व - अ॒ग्राः॒ । 
8) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 
9) गृ॒ह्यन्ते॒ वाचं॒-वाँच॑-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ वाच᳚म् । 
10) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व । 
11) ए॒वान् वन् वे॒वैवानु॑ । 
12) अनु॒ प्र प्राण् वनु॒ प्र । 
13) प्र य॑न्ति यन्ति॒ प्र प्र य॑न्ति । 
14) य॒न्ति॒ वा॒युं-वाँ॒युं-यँ॑न्ति यन्ति वा॒युम् । 
15) वा॒यु-न्दे॒वा दे॒वा वा॒युं-वाँ॒यु-न्दे॒वाः । 
16) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 
17) अ॒ब्रु॒व॒-न्थ्सोम॒ग्ं॒ सोम॑ मब्रुव-न्नब्रुव॒-न्थ्सोम᳚म् । 
18) सोम॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ं॒ राजा॑नम् । 
19) राजा॑नग्ं हनाम हनाम॒ राजा॑न॒ग्ं॒ राजा॑नग्ं हनाम । 
20) ह॒ना॒मे तीति॑ हनाम हना॒ मेति॑ । 
21) इति॒ स स इतीति॒ सः । 
22) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
23) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
24) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
25) वृ॒णै॒ मद॑ग्रा॒ मद॑ग्रा वृणै वृणै॒ मद॑ग्राः । 
26) मद॑ग्रा ए॒वैव मद॑ग्रा॒ मद॑ग्रा ए॒व । 
26) मद॑ग्रा॒ इति॒ मत् - अ॒ग्राः॒ । 
27) ए॒व वो॑ व ए॒वैव वः॑ । 
28) वो॒ ग्रहा॒ ग्रहा॑ वो वो॒ ग्रहाः᳚ । 
29) ग्रहा॑ गृह्यान्तै गृह्यान्तै॒ ग्रहा॒ ग्रहा॑ गृह्यान्तै । 
30) गृ॒ह्या॒न्ता॒ इतीति॑ गृह्यान्तै गृह्यान्ता॒ इति॑ । 
31) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
32) तस्मा॑ दैन्द्रवाय॒वाग्रा॑ ऐन्द्रवाय॒वाग्रा॒ स्तस्मा॒-त्तस्मा॑ दैन्द्रवाय॒वाग्राः᳚ । 
33) ऐ॒न्द्र॒वा॒य॒वाग्रा॒ ग्रहा॒ ग्रहा॑ ऐन्द्रवाय॒वाग्रा॑ ऐन्द्रवाय॒वाग्रा॒ ग्रहाः᳚ । 
33) ऐ॒न्द्र॒वा॒य॒वाग्रा॒ इत्यै᳚न्द्रवाय॒व - अ॒ग्राः॒ । 
34) ग्रहा॑ गृह्यन्ते गृह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृह्यन्ते । 
35) गृ॒ह्य॒न्ते॒ त-न्त-ङ्गृ॑ह्यन्ते गृह्यन्ते॒ तम् । 
36) त म॑घ्न-न्नघ्न॒-न्त-न्त म॑घ्नन्न् । 
37) अ॒घ्न॒-न्थ्स सो᳚ ऽघ्न-न्नघ्न॒-न्थ्सः । 
38) सो॑ ऽपूय दपूय॒-थ्स सो॑ ऽपूयत् । 
39) अ॒पू॒य॒-त्त-न्त म॑पूय दपूय॒-त्तम् । 
40) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 
41) दे॒वा न न दे॒वा दे॒वा न । 
42) नोपोप॒ न नोप॑ । 
43) उपा॑ धृष्णुव-न्नधृष्णुव॒-न्नुपोपा॑ धृष्णुवन्न् । 
44) अ॒धृ॒ष्णु॒व॒-न्ते ते॑ ऽधृष्णुव-न्नधृष्णुव॒-न्ते । 
45) ते वा॒युं-वाँ॒यु-न्ते ते वा॒युम् । 
46) वा॒यु म॑ब्रुव-न्नब्रुवन्. वा॒युं-वाँ॒यु म॑ब्रुवन्न् । 
47) अ॒ब्रु॒व॒-न्नि॒म मि॒म म॑ब्रुव-न्नब्रुव-न्नि॒मम् । 
48) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ । 
49) न॒-स्स्व॒द॒य॒ स्व॒द॒य॒ नो॒ न॒-स्स्व॒द॒य॒ । 
50) स्व॒द॒येतीति॑ स्वदय स्वद॒येति॑ । 
॥ 31 ॥ (50/54)
1) इति॒ स स इतीति॒ सः । 
2) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
3) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
4) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
5) वृ॒णै॒ म॒द्दे॒व॒त्या॑नि मद्देव॒त्या॑नि वृणै वृणै मद्देव॒त्या॑नि । 
6) म॒द्दे॒व॒त्या᳚ न्ये॒वैव म॑द्देव॒त्या॑नि मद्देव॒त्या᳚ न्ये॒व । 
6) म॒द्दे॒व॒त्या॑नीति॑ मत् - दे॒व॒त्या॑नि । 
7) ए॒व वो॑ व ए॒वैव वः॑ । 
8) वः॒ पात्रा॑णि॒ पात्रा॑णि वो वः॒ पात्रा॑णि । 
9) पात्रा᳚ ण्युच्यान्ता उच्यान्तै॒ पात्रा॑णि॒ पात्रा᳚ ण्युच्यान्तै । 
10) उ॒च्या॒न्ता॒ इती त्यु॑च्यान्ता उच्यान्ता॒ इति॑ । 
11) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
12) तस्मा᳚-न्नानादेव॒त्या॑नि नानादेव॒त्या॑नि॒ तस्मा॒-त्तस्मा᳚-न्नानादेव॒त्या॑नि । 
13) ना॒ना॒दे॒व॒त्या॑नि॒ सन्ति॒ सन्ति॑ नानादेव॒त्या॑नि नानादेव॒त्या॑नि॒ सन्ति॑ । 
13) ना॒ना॒दे॒व॒त्या॑नीति॑ नाना - दे॒व॒त्या॑नि । 
14) सन्ति॑ वाय॒व्या॑नि वाय॒व्या॑नि॒ सन्ति॒ सन्ति॑ वाय॒व्या॑नि । 
15) वा॒य॒व्या᳚ न्युच्यन्त उच्यन्ते वाय॒व्या॑नि वाय॒व्या᳚ न्युच्यन्ते । 
16) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् । 
17) त मे᳚भ्य एभ्य॒ स्त-न्त मे᳚भ्यः । 
18) ए॒भ्यो॒ वा॒यु-र्वा॒यु रे᳚भ्य एभ्यो वा॒युः । 
19) वा॒यु रे॒वैव वा॒यु-र्वा॒यु रे॒व । 
20) ए॒वा स्व॑दय दस्वदय दे॒वै वास्व॑दयत् । 
21) अ॒स्व॒द॒य॒-त्तस्मा॒-त्तस्मा॑ दस्वदय दस्वदय॒-त्तस्मा᳚त् । 
22) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् । 
23) य-त्पूय॑ति॒ पूय॑ति॒ य-द्य-त्पूय॑ति । 
24) पूय॑ति॒ त-त्त-त्पूय॑ति॒ पूय॑ति॒ तत् । 
25) त-त्प्र॑वा॒ते प्र॑वा॒ते त-त्त-त्प्र॑वा॒ते । 
26) प्र॒वा॒ते वि वि प्र॑वा॒ते प्र॑वा॒ते वि । 
26) प्र॒वा॒त इति॑ प्र - वा॒ते । 
27) वि ष॑जन्ति सजन्ति॒ वि वि ष॑जन्ति । 
28) स॒ज॒न्ति॒ वा॒यु-र्वा॒यु-स्स॑जन्ति सजन्ति वा॒युः । 
29) वा॒युर्-हि हि वा॒यु-र्वा॒युर्-हि । 
30) हि तस्य॒ तस्य॒ हि हि तस्य॑ । 
31) तस्य॑ पवयि॒ता प॑वयि॒ता तस्य॒ तस्य॑ पवयि॒ता । 
32) प॒व॒यि॒ता स्व॑दयि॒ता स्व॑दयि॒ता प॑वयि॒ता प॑वयि॒ता स्व॑दयि॒ता । 
33) स्व॒द॒यि॒ता तस्य॒ तस्य॑ स्वदयि॒ता स्व॑दयि॒ता तस्य॑ । 
34) तस्य॑ वि॒ग्रह॑णं-विँ॒ग्रह॑ण॒-न्तस्य॒ तस्य॑ वि॒ग्रह॑णम् । 
35) वि॒ग्रह॑ण॒-न्न न वि॒ग्रह॑णं-विँ॒ग्रह॑ण॒-न्न । 
35) वि॒ग्रह॑ण॒मिति॑ वि - ग्रह॑णम् । 
36) नावि॑न्द-न्नविन्द॒-न्न नावि॑न्दन्न् । 
37) अ॒वि॒न्द॒-न्थ्सा सा ऽवि॑न्द-न्नविन्द॒-न्थ्सा । 
38) सा ऽदि॑ति॒ रदि॑ति॒-स्सा सा ऽदि॑तिः । 
39) अदि॑ति रब्रवी दब्रवी॒ ददि॑ति॒ रदि॑ति रब्रवीत् । 
40) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
41) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
42) वृ॒णा॒ अथाथ॑ वृणै वृणा॒ अथ॑ । 
43) अथ॒ मया॒ मया ऽथाथ॒ मया᳚ । 
44) मया॒ वि वि मया॒ मया॒ वि । 
45) वि गृ॑ह्णीद्ध्व-ङ्गृह्णीद्ध्वं॒-विँ वि गृ॑ह्णीद्ध्वम् । 
46) गृ॒ह्णी॒द्ध्व॒-म्म॒द्दे॒व॒त्या॑ मद्देव॒त्या॑ गृह्णीद्ध्व-ङ्गृह्णीद्ध्व-म्मद्देव॒त्याः᳚ । 
47) म॒द्दे॒व॒त्या॑ ए॒वैव म॑द्देव॒त्या॑ मद्देव॒त्या॑ ए॒व । 
47) म॒द्दे॒व॒त्या॑ इति॑ मत् - दे॒व॒त्याः᳚ । 
48) ए॒व वो॑ व ए॒वैव वः॑ । 
49) व॒-स्सोमा॒-स्सोमा॑ वो व॒-स्सोमाः᳚ । 
50) सोमा᳚-स्स॒न्ना-स्स॒न्ना-स्सोमा॒-स्सोमा᳚-स्स॒न्नाः । 
॥ 32 ॥ (50/55)
1) स॒न्ना अ॑स-न्नस-न्थ्स॒न्ना-स्स॒न्ना अ॑सन्न् । 
2) अ॒स॒-न्निती त्य॑स-न्नस॒-न्निति॑ । 
3) इत्यु॑पया॒मगृ॑हीत उपया॒मगृ॑हीत॒ इती त्यु॑पया॒मगृ॑हीतः । 
4) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
4) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
5) अ॒सीती त्य॑स्य॒ सीति॑ । 
6) इत्या॑हा॒हे तीत्या॑ह । 
7) आ॒हा॒ दि॒ति॒दे॒व॒त्या॑ अदितिदेव॒त्या॑ आहाहा दितिदेव॒त्याः᳚ । 
8) अ॒दि॒ति॒दे॒व॒त्या᳚ स्तेन॒ तेना॑ दितिदेव॒त्या॑ अदितिदेव॒त्या᳚ स्तेन॑ । 
8) अ॒दि॒ति॒दे॒व॒त्या॑ इत्य॑दिति - दे॒व॒त्याः᳚ । 
9) तेन॒ यानि॒ यानि॒ तेन॒ तेन॒ यानि॑ । 
10) यानि॒ हि हि यानि॒ यानि॒ हि । 
11) हि दा॑रु॒मया॑णि दारु॒मया॑णि॒ हि हि दा॑रु॒मया॑णि । 
12) दा॒रु॒मया॑णि॒ पात्रा॑णि॒ पात्रा॑णि दारु॒मया॑णि दारु॒मया॑णि॒ पात्रा॑णि । 
12) दा॒रु॒मया॒णीति॑ दारु - मया॑नि । 
13) पात्रा᳚ ण्य॒स्या अ॒स्यै पात्रा॑णि॒ पात्रा᳚ ण्य॒स्यै । 
14) अ॒स्यै तानि॒ तान्य॒स्या अ॒स्यै तानि॑ । 
15) तानि॒ योने॒-र्योने॒ स्तानि॒ तानि॒ योनेः᳚ । 
16) योने॒-स्सम्भू॑तानि॒ सम्भू॑तानि॒ योने॒-र्योने॒-स्सम्भू॑तानि । 
17) सम्भू॑तानि॒ यानि॒ यानि॒ सम्भू॑तानि॒ सम्भू॑तानि॒ यानि॑ । 
17) सम्भू॑ता॒नीति॒ सं - भू॒ता॒नि॒ । 
18) यानि॑ मृ॒न्मया॑नि मृ॒न्मया॑नि॒ यानि॒ यानि॑ मृ॒न्मया॑नि । 
19) मृ॒न्मया॑नि सा॒क्षा-थ्सा॒क्षा-न्मृ॒न्मया॑नि मृ॒न्मया॑नि सा॒क्षात् । 
19) मृ॒न्मया॒नीति॑ मृत् - मया॑नि । 
20) सा॒क्षा-त्तानि॒ तानि॑ सा॒क्षा-थ्सा॒क्षा-त्तानि॑ । 
20) सा॒क्षादिति॑ स - अ॒क्षात् । 
21) तान्य॒स्या अ॒स्यै तानि॒ तान्य॒स्यै । 
22) अ॒स्यै तस्मा॒-त्तस्मा॑ द॒स्या अ॒स्यै तस्मा᳚त् । 
23) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 
24) ए॒व मा॑हा है॒व मे॒व मा॑ह । 
25) आ॒ह॒ वाग् वागा॑ हाह॒ वाक् । 
26) वाग् वै वै वाग् वाग् वै । 
27) वै परा॑ची॒ परा॑ची॒ वै वै परा॑ची । 
28) परा॒ च्यव्या॑कृ॒ता ऽव्या॑कृता॒ परा॑ची॒ परा॒ च्यव्या॑कृता । 
29) अव्या॑कृता ऽवद दवद॒ दव्या॑कृ॒ता ऽव्या॑कृता ऽवदत् । 
29) अव्या॑कृ॒तेत्यवि॑ - आ॒कृ॒ता॒ । 
30) अ॒व॒द॒-त्ते ते॑ ऽवद दवद॒-त्ते । 
31) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
32) दे॒वा इन्द्र॒ मिन्द्र॑-न्दे॒वा दे॒वा इन्द्र᳚म् । 
33) इन्द्र॑ मब्रुव-न्नब्रुव॒-न्निन्द्र॒ मिन्द्र॑ मब्रुवन्न् । 
34) अ॒ब्रु॒व॒-न्नि॒मा मि॒मा म॑ब्रुव-न्नब्रुव-न्नि॒माम् । 
35) इ॒मा-न्नो॑ न इ॒मा मि॒मा-न्नः॑ । 
36) नो॒ वाचं॒-वाँच॑-न्नो नो॒ वाच᳚म् । 
37) वाचं॒-व्याँकु॑रु॒ व्याकु॑रु॒ वाचं॒-वाँचं॒-व्याँकु॑रु । 
38) व्याकु॒-र्वितीति॒ व्याकु॑रु॒ व्याकु॒-र्विति॑ । 
38) व्याकु॒र्विति॑ वि - आकु॑रु । 
39) इति॒ स स इतीति॒ सः । 
40) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
41) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
42) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
43) वृ॒णै॒ मह्य॒-म्मह्यं॑-वृँणै वृणै॒ मह्य᳚म् । 
44) मह्य॑-ञ्च च॒ मह्य॒-म्मह्य॑-ञ्च । 
45) चै॒वैव च॑ चै॒व । 
46) ए॒वैष ए॒ष ए॒वै वैषः । 
47) ए॒ष वा॒यवे॑ वा॒यव॑ ए॒ष ए॒ष वा॒यवे᳚ । 
48) वा॒यवे॑ च च वा॒यवे॑ वा॒यवे॑ च । 
49) च॒ स॒ह स॒ह च॑ च स॒ह । 
50) स॒ह गृ॑ह्यातै गृह्यातै स॒ह स॒ह गृ॑ह्यातै । 
51) गृ॒ह्या॒ता॒ इतीति॑ गृह्यातै गृह्याता॒ इति॑ । 
52) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
53) तस्मा॑ दैन्द्रवाय॒व ऐ᳚न्द्रवाय॒व स्तस्मा॒-त्तस्मा॑ दैन्द्रवाय॒वः । 
54) ऐ॒न्द्र॒वा॒य॒व-स्स॒ह स॒हैन्द्र॑वाय॒व ऐ᳚न्द्रवाय॒व-स्स॒ह । 
54) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 
55) स॒ह गृ॑ह्यते गृह्यते स॒ह स॒ह गृ॑ह्यते । 
56) गृ॒ह्य॒ते॒ ता-न्ता-ङ्गृ॑ह्यते गृह्यते॒ ताम् । 
57) ता मिन्द्र॒ इन्द्र॒ स्ता-न्ता मिन्द्रः॑ । 
58) इन्द्रो॑ मद्ध्य॒तो म॑द्ध्य॒त इन्द्र॒ इन्द्रो॑ मद्ध्य॒तः । 
59) म॒द्ध्य॒तो॑ ऽव॒क्रम्या॑ व॒क्रम्य॑ मद्ध्य॒तो म॑द्ध्य॒तो॑ ऽव॒क्रम्य॑ । 
60) अ॒व॒क्रम्य॒ व्याक॑रो॒-द्व्याक॑रो दव॒क्रम्या॑ व॒क्रम्य॒ व्याक॑रोत् । 
60) अ॒व॒क्रम्येत्य॑व - क्रम्य॑ । 
61) व्याक॑रो॒-त्तस्मा॒-त्तस्मा॒-द्व्याक॑रो॒-द्व्याक॑रो॒-त्तस्मा᳚त् । 
61) व्याक॑रो॒दिति॑ वि - आक॑रोत् । 
62) तस्मा॑ दि॒य मि॒य-न्तस्मा॒-त्तस्मा॑ दि॒यम् । 
63) इ॒यं-व्याँकृ॑ता॒ व्याकृ॑ते॒य मि॒यं-व्याँकृ॑ता । 
64) व्याकृ॑ता॒ वाग् वाग् व्याकृ॑ता॒ व्याकृ॑ता॒ वाक् । 
64) व्याकृ॒तेति॑ वि - आकृ॑ता । 
65) वागु॑द्यत उद्यते॒ वाग् वागु॑द्यते । 
66) उ॒द्य॒ते॒ तस्मा॒-त्तस्मा॑ दुद्यत उद्यते॒ तस्मा᳚त् । 
67) तस्मा᳚-थ्स॒कृ-थ्स॒कृ-त्तस्मा॒-त्तस्मा᳚-थ्स॒कृत् । 
68) स॒कृ दिन्द्रा॒ येन्द्रा॑य स॒कृ-थ्स॒कृ दिन्द्रा॑य । 
69) इन्द्रा॑य मद्ध्य॒तो म॑द्ध्य॒त इन्द्रा॒ येन्द्रा॑य मद्ध्य॒तः । 
70) म॒द्ध्य॒तो गृ॑ह्यते गृह्यते मद्ध्य॒तो म॑द्ध्य॒तो गृ॑ह्यते । 
71) गृ॒ह्य॒ते॒ द्वि-र्द्वि-र्गृ॑ह्यते गृह्यते॒ द्विः । 
72) द्वि-र्वा॒यवे॑ वा॒यवे॒ द्वि-र्द्वि-र्वा॒यवे᳚ । 
73) वा॒यवे॒ द्वौ द्वौ वा॒यवे॑ वा॒यवे॒ द्वौ । 
74) द्वौ हि हि द्वौ द्वौ हि । 
75) हि स स हि हि सः । 
76) स वरौ॒ वरौ॒ स स वरौ᳚ । 
77) वरा॒ ववृ॑णी॒ता वृ॑णीत॒ वरौ॒ वरा॒ ववृ॑णीत । 
78) अवृ॑णी॒तेत्यवृ॑णीत । 
॥ 33 ॥ (78/90)
॥ अ. 7 ॥
1) मि॒त्र-न्दे॒वा दे॒वा मि॒त्र-म्मि॒त्र-न्दे॒वाः । 
2) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 
3) अ॒ब्रु॒व॒-न्थ्सोम॒ग्ं॒ सोम॑ मब्रुव-न्नब्रुव॒-न्थ्सोम᳚म् । 
4) सोम॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ं॒ राजा॑नम् । 
5) राजा॑नग्ं हनाम हनाम॒ राजा॑न॒ग्ं॒ राजा॑नग्ं हनाम । 
6) ह॒ना॒ मेतीति॑ हनाम हना॒मेति॑ । 
7) इति॒ स स इतीति॒ सः । 
8) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
9) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न । 
10) नाह म॒ह-न्न नाहम् । 
11) अ॒हग्ं सर्व॑स्य॒ सर्व॑स्या॒ह म॒हग्ं सर्व॑स्य । 
12) सर्व॑स्य॒ वै वै सर्व॑स्य॒ सर्व॑स्य॒ वै । 
13) वा अ॒ह म॒हं-वैँ वा अ॒हम् । 
14) अ॒ह-म्मि॒त्र-म्मि॒त्र म॒ह म॒ह-म्मि॒त्रम् । 
15) मि॒त्र म॑स्म्यस्मि मि॒त्र-म्मि॒त्र म॑स्मि । 
16) अ॒स्मी तीत्य॑स्म्य॒ स्मीति॑ । 
17) इति॒ त-न्त मितीति॒ तम् । 
18) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् । 
19) अ॒ब्रु॒व॒न्॒. हना॑म॒ हना॑मा ब्रुव-न्नब्रुव॒न्॒. हना॑म । 
20) हना॑ मै॒वैव हना॑म॒ हना॑ मै॒व । 
21) ए॒वेती त्ये॒ वैवेति॑ । 
22) इति॒ स स इतीति॒ सः । 
23) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
24) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
25) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
26) वृ॒णै॒ पय॑सा॒ पय॑सा वृणै वृणै॒ पय॑सा । 
27) पय॑ सै॒वैव पय॑सा॒ पय॑ सै॒व । 
28) ए॒व मे॑ म ए॒वैव मे᳚ । 
29) मे॒ सोम॒ग्ं॒ सोम॑-म्मे मे॒ सोम᳚म् । 
30) सोमग्ग्॑ श्रीण-ञ्छ्रीण॒-न्थ्सोम॒ग्ं॒ सोमग्ग्॑ श्रीणन्न् । 
31) श्री॒ण॒-न्नितीति॑ श्रीण-ञ्छ्रीण॒-न्निति॑ । 
32) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
33) तस्मा᳚-न्मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण-न्तस्मा॒-त्तस्मा᳚-न्मैत्रावरु॒णम् । 
34) मै॒त्रा॒व॒रु॒ण-म्पय॑सा॒ पय॑सा मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण-म्पय॑सा । 
34) मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । 
35) पय॑सा श्रीणन्ति श्रीणन्ति॒ पय॑सा॒ पय॑सा श्रीणन्ति । 
36) श्री॒ण॒न्ति॒ तस्मा॒-त्तस्मा᳚च् छ्रीणन्ति श्रीणन्ति॒ तस्मा᳚त् । 
37) तस्मा᳚-त्प॒शवः॑ प॒शव॒ स्तस्मा॒-त्तस्मा᳚-त्प॒शवः॑ । 
38) प॒शवो ऽपाप॑ प॒शवः॑ प॒शवो ऽप॑ । 
39) अपा᳚ क्राम-न्नक्राम॒-न्नपापा᳚ क्रामन्न् । 
40) अ॒क्रा॒म॒-न्मि॒त्रो मि॒त्रो᳚ ऽक्राम-न्नक्राम-न्मि॒त्रः । 
41) मि॒त्र-स्स-न्थ्स-न्मि॒त्रो मि॒त्र-स्सन्न् । 
42) सन् क्रू॒र-ङ्क्रू॒रग्ं स-न्थ्सन् क्रू॒रम् । 
43) क्रू॒र म॑क रकः क्रू॒र-ङ्क्रू॒र म॑कः । 
44) अ॒क॒ रिती त्य॑क रक॒ रिति॑ । 
45) इति॑ क्रू॒र-ङ्क्रू॒र मितीति॑ क्रू॒रम् । 
46) क्रू॒र मि॑वेव क्रू॒र-ङ्क्रू॒र मि॑व । 
47) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 
48) खलु॒ वै वै खलु॒ खलु॒ वै । 
49) वा ए॒ष ए॒ष वै वा ए॒षः । 
50) ए॒ष क॑रोति करो त्ये॒ष ए॒ष क॑रोति । 
॥ 34 ॥ (50/51)
1) क॒रो॒ति॒ यो यः क॑रोति करोति॒ यः । 
2) य-स्सोमे॑न॒ सोमे॑न॒ यो य-स्सोमे॑न । 
3) सोमे॑न॒ यज॑ते॒ यज॑ते॒ सोमे॑न॒ सोमे॑न॒ यज॑ते । 
4) यज॑ते॒ तस्मा॒-त्तस्मा॒-द्यज॑ते॒ यज॑ते॒ तस्मा᳚त् । 
5) तस्मा᳚-त्प॒शवः॑ प॒शव॒ स्तस्मा॒-त्तस्मा᳚-त्प॒शवः॑ । 
6) प॒शवो ऽपाप॑ प॒शवः॑ प॒शवो ऽप॑ । 
7) अप॑ क्रामन्ति क्राम॒ न्त्यपाप॑ क्रामन्ति । 
8) क्रा॒म॒न्ति॒ य-द्य-त्क्रा॑मन्ति क्रामन्ति॒ यत् । 
9) य-न्मै᳚त्रावरु॒ण-म्मै᳚त्रावरु॒णं-यँ-द्य-न्मै᳚त्रावरु॒णम् । 
10) मै॒त्रा॒व॒रु॒ण-म्पय॑सा॒ पय॑सा मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण-म्पय॑सा । 
10) मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । 
11) पय॑सा श्री॒णाति॑ श्री॒णाति॒ पय॑सा॒ पय॑सा श्री॒णाति॑ । 
12) श्री॒णाति॑ प॒शुभिः॑ प॒शुभिः॑ श्री॒णाति॑ श्री॒णाति॑ प॒शुभिः॑ । 
13) प॒शुभि॑ रे॒वैव प॒शुभिः॑ प॒शुभि॑ रे॒व । 
13) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 
14) ए॒व त-त्तदे॒ वैव तत् । 
15) त-न्मि॒त्र-म्मि॒त्र-न्त-त्त-न्मि॒त्रम् । 
16) मि॒त्रग्ं स॑म॒र्धय॑ति सम॒र्धय॑ति मि॒त्र-म्मि॒त्रग्ं स॑म॒र्धय॑ति । 
17) स॒म॒र्धय॑ति प॒शुभिः॑ प॒शुभिः॑ सम॒र्धय॑ति सम॒र्धय॑ति प॒शुभिः॑ । 
17) स॒म॒र्धय॒तीति॑ सं - अ॒र्धय॑ति । 
18) प॒शुभि॒-र्यज॑मानं॒-यँज॑मान-म्प॒शुभिः॑ प॒शुभि॒-र्यज॑मानम् । 
18) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 
19) यज॑मान-म्पु॒रा पु॒रा यज॑मानं॒-यँज॑मान-म्पु॒रा । 
20) पु॒रा खलु॒ खलु॑ पु॒रा पु॒रा खलु॑ । 
21) खलु॒ वाव वाव खलु॒ खलु॒ वाव । 
22) वावैव मे॒वं-वाँव वावैवम् । 
23) ए॒व-म्मि॒त्रो मि॒त्र ए॒व मे॒व-म्मि॒त्रः । 
24) मि॒त्रो॑ ऽवे दवे-न्मि॒त्रो मि॒त्रो॑ ऽवेत् । 
25) अ॒वे॒ दपापा॑ वे दवे॒ दप॑ । 
26) अप॒ म-न्मद पाप॒ मत् । 
27) म-त्क्रू॒र-ङ्क्रू॒र-म्म-न्म-त्क्रू॒रम् । 
28) क्रू॒र-ञ्च॒क्रुष॑ श्च॒क्रुषः॑ क्रू॒र-ङ्क्रू॒र-ञ्च॒क्रुषः॑ । 
29) च॒क्रुषः॑ प॒शवः॑ प॒शव॑ श्च॒क्रुष॑ श्च॒क्रुषः॑ प॒शवः॑ । 
30) प॒शवः॑ क्रमिष्यन्ति क्रमिष्यन्ति प॒शवः॑ प॒शवः॑ क्रमिष्यन्ति । 
31) क्र॒मि॒ष्य॒न्ती तीति॑ क्रमिष्यन्ति क्रमिष्य॒न्तीति॑ । 
32) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
33) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 
34) ए॒व म॑वृणीता वृणीतै॒व मे॒व म॑वृणीत । 
35) अ॒वृ॒णी॒त॒ वरु॑णं॒-वँरु॑ण मवृणीता वृणीत॒ वरु॑णम् । 
36) वरु॑ण-न्दे॒वा दे॒वा वरु॑णं॒-वँरु॑ण-न्दे॒वाः । 
37) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 
38) अ॒ब्रु॒व॒-न्त्वया॒ त्वया᳚ ऽब्रुव-न्नब्रुव॒-न्त्वया᳚ । 
39) त्वया ऽग्ं॑श॒भुवा ऽग्ं॑श॒भुवा॒ त्वया॒ त्वया ऽग्ं॑श॒भुवा᳚ । 
40) अ॒ग्ं॒श॒भुवा॒ सोम॒ग्ं॒ सोम॑ मग्ंश॒भुवा ऽग्ं॑श॒भुवा॒ सोम᳚म् । 
40) अ॒ग्ं॒श॒भुवेत्यग्ं॑श - भुवा᳚ । 
41) सोम॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ं॒ राजा॑नम् । 
42) राजा॑नग्ं हनाम हनाम॒ राजा॑न॒ग्ं॒ राजा॑नग्ं हनाम । 
43) ह॒ना॒मेतीति॑ हनाम हना॒मेति॑ । 
44) इति॒ स स इतीति॒ सः । 
45) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
46) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 
47) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 
48) वृ॒णै॒ मह्य॒-म्मह्यं॑-वृँणै वृणै॒ मह्य᳚म् । 
49) मह्य॑-ञ्च च॒ मह्य॒-म्मह्य॑-ञ्च । 
50) चै॒वैव च॑ चै॒व । 
॥ 35 ॥ (50/55)
1) ए॒वैष ए॒ष ए॒वै वैषः । 
2) ए॒ष मि॒त्राय॑ मि॒त्रा यै॒ष ए॒ष मि॒त्राय॑ । 
3) मि॒त्राय॑ च च मि॒त्राय॑ मि॒त्राय॑ च । 
4) च॒ स॒ह स॒ह च॑ च स॒ह । 
5) स॒ह गृ॑ह्यातै गृह्यातै स॒ह स॒ह गृ॑ह्यातै । 
6) गृ॒ह्या॒ता॒ इतीति॑ गृह्यातै गृह्याता॒ इति॑ । 
7) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
8) तस्मा᳚-न्मैत्रावरु॒णो मै᳚त्रावरु॒ण स्तस्मा॒-त्तस्मा᳚-न्मैत्रावरु॒णः । 
9) मै॒त्रा॒व॒रु॒ण-स्स॒ह स॒ह मै᳚त्रावरु॒णो मै᳚त्रावरु॒ण-स्स॒ह । 
9) मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । 
10) स॒ह गृ॑ह्यते गृह्यते स॒ह स॒ह गृ॑ह्यते । 
11) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 
12) तस्मा॒-द्राज्ञा॒ राज्ञा॒ तस्मा॒-त्तस्मा॒-द्राज्ञा᳚ । 
13) राज्ञा॒ राजा॑न॒ग्ं॒ राजा॑न॒ग्ं॒ राज्ञा॒ राज्ञा॒ राजा॑नम् । 
14) राजा॑न मग्ंश॒भुवा ऽग्ं॑श॒भुवा॒ राजा॑न॒ग्ं॒ राजा॑न मग्ंश॒भुवा᳚ । 
15) अ॒ग्ं॒श॒भुवा᳚ घ्नन्ति घ्नन्त्यग्ंश॒भुवा ऽग्ं॑श॒भुवा᳚ घ्नन्ति । 
15) अ॒ग्ं॒श॒भुवेत्यग्ं॑श - भुवा᳚ । 
16) घ्न॒न्ति॒ वैश्ये॑न॒ वैश्ये॑न घ्नन्ति घ्नन्ति॒ वैश्ये॑न । 
17) वैश्ये॑न॒ वैश्यं॒-वैँश्यं॒-वैँश्ये॑न॒ वैश्ये॑न॒ वैश्य᳚म् । 
18) वैश्यग्ं॑ शू॒द्रेण॑ शू॒द्रेण॒ वैश्यं॒-वैँश्यग्ं॑ शू॒द्रेण॑ । 
19) शू॒द्रेण॑ शू॒द्रग्ं शू॒द्रग्ं शू॒द्रेण॑ शू॒द्रेण॑ शू॒द्रम् । 
20) शू॒द्र-न्न न शू॒द्रग्ं शू॒द्र-न्न । 
21) न वै वै न न वै । 
22) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 
23) इ॒द-न्दिवा॒ दिवे॒द मि॒द-न्दिवा᳚ । 
24) दिवा॒ न न दिवा॒ दिवा॒ न । 
25) न नक्त॒-न्नक्त॒-न्न न नक्त᳚म् । 
26) नक्त॑ मासी दासी॒-न्नक्त॒-न्नक्त॑ मासीत् । 
27) आ॒सी॒ दव्या॑वृत्त॒ मव्या॑वृत्त मासी दासी॒ दव्या॑वृत्तम् । 
28) अव्या॑वृत्त॒-न्ते ते ऽव्या॑वृत्त॒ मव्या॑वृत्त॒-न्ते । 
28) अव्या॑वृत्त॒मित्यवि॑ - आ॒वृ॒त्त॒म् । 
29) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
30) दे॒वा मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ दे॒वा दे॒वा मि॒त्रावरु॑णौ । 
31) मि॒त्रावरु॑णा वब्रुव-न्नब्रुव-न्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वब्रुवन्न् । 
31) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 
32) अ॒ब्रु॒व॒-न्नि॒द मि॒द म॑ब्रुव-न्नब्रुव-न्नि॒दम् । 
33) इ॒द-न्नो॑ न इ॒द मि॒द-न्नः॑ । 
34) नो॒ वि वि नो॑ नो॒ वि । 
35) वि वा॑सयतं-वाँसयतं॒-विँ वि वा॑सयतम् । 
36) वा॒स॒य॒त॒ मितीति॑ वासयतं-वाँसयत॒ मिति॑ । 
37) इति॒ तौ ता वितीति॒ तौ । 
38) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 
39) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् । 
40) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै । 
41) वृ॒णा॒व॒हा॒ एक॒ एको॑ वृणावहै वृणावहा॒ एकः॑ । 
42) एक॑ ए॒वै वैक॒ एक॑ ए॒व । 
43) ए॒वा व दा॒व दे॒वै वावत् । 
44) आ॒व-त्पूर्वः॒ पूर्व॑ आ॒व दा॒व-त्पूर्वः॑ । 
45) पूर्वो॒ ग्रहो॒ ग्रहः॒ पूर्वः॒ पूर्वो॒ ग्रहः॑ । 
46) ग्रहो॑ गृह्यातै गृह्यातै॒ ग्रहो॒ ग्रहो॑ गृह्यातै । 
47) गृ॒ह्या॒ता॒ इतीति॑ गृह्यातै गृह्याता॒ इति॑ । 
48) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
49) तस्मा॑ दैन्द्रवाय॒व ऐ᳚न्द्रवाय॒व स्तस्मा॒-त्तस्मा॑ दैन्द्रवाय॒वः । 
50) ऐ॒न्द्र॒वा॒य॒वः पूर्वः॒ पूर्व॑ ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वः पूर्वः॑ । 
50) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 
51) पूर्वो॑ मैत्रावरु॒णा-न्मै᳚त्रावरु॒णा-त्पूर्वः॒ पूर्वो॑ मैत्रावरु॒णात् । 
52) मै॒त्रा॒व॒रु॒णा-द्गृ॑ह्यते गृह्यते मैत्रावरु॒णा-न्मै᳚त्रावरु॒णा-द्गृ॑ह्यते । 
52) मै॒त्रा॒व॒रु॒णादिति॑ मैत्रा - व॒रु॒णात् । 
53) गृ॒ह्य॒ते॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒नौ गृ॑ह्यते गृह्यते प्राणापा॒नौ । 
54) प्रा॒णा॒पा॒नौ हि हि प्रा॑णापा॒नौ प्रा॑णापा॒नौ हि । 
54) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 
55) ह्ये॑ता वे॒तौ हि ह्ये॑तौ । 
56) ए॒तौ य-द्यदे॒ता वे॒तौ यत् । 
57) यदु॑पाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मौ य-द्यदु॑पाग्श्वन्तर्या॒मौ । 
58) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मौ मि॒त्रो मि॒त्र उ॑पाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मौ मि॒त्रः । 
58) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मावित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मौ । 
59) मि॒त्रो ऽह॒ रह॑-र्मि॒त्रो मि॒त्रो ऽहः॑ । 
60) अह॒ रज॑नय॒ दज॑नय॒ दह॒ रह॒ रज॑नयत् । 
61) अज॑नय॒-द्वरु॑णो॒ वरु॒णो ऽज॑नय॒ दज॑नय॒-द्वरु॑णः । 
62) वरु॑णो॒ रात्रि॒ग्ं॒ रात्रिं॒-वँरु॑णो॒ वरु॑णो॒ रात्रि᳚म् । 
63) रात्रि॒-न्तत॒ स्ततो॒ रात्रि॒ग्ं॒ रात्रि॒-न्ततः॑ । 
64) ततो॒ वै वै तत॒ स्ततो॒ वै । 
65) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 
66) इ॒दं-विँ वीद मि॒दं-विँ । 
67) व्यौ᳚च्छ दौच्छ॒-द्वि व्यौ᳚च्छत् । 
68) औ॒च्छ॒-द्य-द्यदौ᳚च्छ दौच्छ॒-द्यत् । 
69) य-न्मै᳚त्रावरु॒णो मै᳚त्रावरु॒णो य-द्य-न्मै᳚त्रावरु॒णः । 
70) मै॒त्रा॒व॒रु॒णो गृ॒ह्यते॑ गृ॒ह्यते॑ मैत्रावरु॒णो मै᳚त्रावरु॒णो गृ॒ह्यते᳚ । 
70) मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । 
71) गृ॒ह्यते॒ व्यु॑ष्ट्यै॒ व्यु॑ष्ट्यै गृ॒ह्यते॑ गृ॒ह्यते॒ व्यु॑ष्ट्यै । 
72) व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ । 
॥ 36 ॥ (72/81)
॥ अ. 8 ॥
1) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ । 
2) शिरो᳚ ऽच्छिद्यता च्छिद्यत॒ शिर॒-श्शिरो᳚ ऽच्छिद्यत । 
3) अ॒च्छि॒द्य॒त॒ ते ते᳚ ऽच्छिद्यता च्छिद्यत॒ ते । 
4) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
5) दे॒वा अ॒श्विना॑ व॒श्विनौ॑ दे॒वा दे॒वा अ॒श्विनौ᳚ । 
6) अ॒श्विना॑ वब्रुव-न्नब्रुव-न्न॒श्विना॑ व॒श्विना॑ वब्रुवन्न् । 
7) अ॒ब्रु॒व॒-न्भि॒षजौ॑ भि॒षजा॑ वब्रुव-न्नब्रुव-न्भि॒षजौ᳚ । 
8) भि॒षजौ॒ वै वै भि॒षजौ॑ भि॒षजौ॒ वै । 
9) वै स्थः॑ स्थो॒ वै वै स्थः॑ । 
10) स्थ॒ इ॒द मि॒दग्ग् स्थः॑ स्थ इ॒दम् । 
11) इ॒दं-यँ॒ज्ञस्य॑ य॒ज्ञस्ये॒द मि॒दं-यँ॒ज्ञस्य॑ । 
12) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ । 
13) शिरः॒ प्रति॒ प्रति॒ शिर॒-श्शिरः॒ प्रति॑ । 
14) प्रति॑ धत्त-न्धत्त॒-म्प्रति॒ प्रति॑ धत्तम् । 
15) ध॒त्त॒ मितीति॑ धत्त-न्धत्त॒ मिति॑ । 
16) इति॒ तौ ता वितीति॒ तौ । 
17) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 
18) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् । 
19) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै । 
20) वृ॒णा॒व॒है॒ ग्रहो॒ ग्रहो॑ वृणावहै वृणावहै॒ ग्रहः॑ । 
21) ग्रह॑ ए॒वैव ग्रहो॒ ग्रह॑ ए॒व । 
22) ए॒व नौ॑ ना वे॒वैव नौ᳚ । 
23) ना॒ वत्रात्र॑ नौ ना॒ वत्र॑ । 
24) अत्रा प्यप्य त्रा त्रापि॑ । 
25) अपि॑ गृह्यता-ङ्गृह्यता॒ मप्यपि॑ गृह्यताम् । 
26) गृ॒ह्य॒ता॒ मितीति॑ गृह्यता-ङ्गृह्यता॒ मिति॑ । 
27) इति॒ ताभ्या॒-न्ताभ्या॒ मितीति॒ ताभ्या᳚म् । 
28) ताभ्या॑ मे॒त मे॒त-न्ताभ्या॒-न्ताभ्या॑ मे॒तम् । 
29) ए॒त मा᳚श्वि॒न मा᳚श्वि॒न मे॒त मे॒त मा᳚श्वि॒नम् । 
30) आ॒श्वि॒न म॑गृह्ण-न्नगृह्ण-न्नाश्वि॒न मा᳚श्वि॒न म॑गृह्णन्न् । 
31) अ॒गृ॒ह्ण॒-न्तत॒ स्ततो॑ ऽगृह्ण-न्नगृह्ण॒-न्ततः॑ । 
32) ततो॒ वै वै तत॒ स्ततो॒ वै । 
33) वै तौ तौ वै वै तौ । 
34) तौ य॒ज्ञस्य॑ य॒ज्ञस्य॒ तौ तौ य॒ज्ञस्य॑ । 
35) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ । 
36) शिरः॒ प्रति॒ प्रति॒ शिर॒-श्शिरः॒ प्रति॑ । 
37) प्रत्य॑ धत्ता मधत्ता॒-म्प्रति॒ प्रत्य॑ धत्ताम् । 
38) अ॒ध॒त्तां॒-यँ-द्यद॑धत्ता मधत्तां॒-यँत् । 
39) यदा᳚श्वि॒न आ᳚श्वि॒नो य-द्यदा᳚श्वि॒नः । 
40) आ॒श्वि॒नो गृ॒ह्यते॑ गृ॒ह्यत॑ आश्वि॒न आ᳚श्वि॒नो गृ॒ह्यते᳚ । 
41) गृ॒ह्यते॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ गृ॒ह्यते॑ गृ॒ह्यते॑ य॒ज्ञस्य॑ । 
42) य॒ज्ञस्य॒ निष्कृ॑त्यै॒ निष्कृ॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ निष्कृ॑त्यै । 
43) निष्कृ॑त्यै॒ तौ तौ निष्कृ॑त्यै॒ निष्कृ॑त्यै॒ तौ । 
43) निष्कृ॑त्या॒ इति॒ निः - कृ॒त्यै॒ । 
44) तौ दे॒वा दे॒वा स्तौ तौ दे॒वाः । 
45) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 
46) अ॒ब्रु॒व॒-न्नपू॑ता॒ वपू॑ता वब्रुव-न्नब्रुव॒-न्नपू॑तौ । 
47) अपू॑तौ॒ वै वा अपू॑ता॒ वपू॑तौ॒ वै । 
48) वा इ॒मा वि॒मौ वै वा इ॒मौ । 
49) इ॒मौ म॑नुष्यच॒रौ म॑नुष्यच॒रा वि॒मा वि॒मौ म॑नुष्यच॒रौ । 
50) म॒नु॒ष्य॒च॒रौ भि॒षजौ॑ भि॒षजौ॑ मनुष्यच॒रौ म॑नुष्यच॒रौ भि॒षजौ᳚ । 
50) म॒नु॒ष्य॒च॒राविति॑ मनुष्य - च॒रौ । 
॥ 37 ॥ (50/52)
1) भि॒षजा॒ वितीति॑ भि॒षजौ॑ भि॒षजा॒ विति॑ । 
2) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 
3) तस्मा᳚-द्ब्राह्म॒णेन॑ ब्राह्म॒णेन॒ तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णेन॑ । 
4) ब्रा॒ह्म॒णेन॑ भेष॒ज-म्भे॑ष॒ज-म्ब्रा᳚ह्म॒णेन॑ ब्राह्म॒णेन॑ भेष॒जम् । 
5) भे॒ष॒ज-न्न न भे॑ष॒ज-म्भे॑ष॒ज-न्न । 
6) न का॒र्य॑-ङ्का॒र्य॑-न्न न का॒र्य᳚म् । 
7) का॒र्य॑ मपू॒तो ऽपू॑तः का॒र्य॑-ङ्का॒र्य॑ मपू॑तः । 
8) अपू॑तो॒ हि ह्यपू॒तो ऽपू॑तो॒ हि । 
9) ह्ये॑ष ए॒ष हि ह्ये॑षः । 
10) ए॒षो॑ ऽमे॒द्ध्यो॑ ऽमे॒द्ध्य ए॒ष ए॒षो॑ ऽमे॒द्ध्यः । 
11) अ॒मे॒द्ध्यो यो यो॑ ऽमे॒द्ध्यो॑ ऽमे॒द्ध्यो यः । 
12) यो भि॒षग् भि॒षग् यो यो भि॒षक् । 
13) भि॒ष-क्तौ तौ भि॒षग् भि॒ष-क्तौ । 
14) तौ ब॑हिष्पवमा॒नेन॑ बहिष्पवमा॒नेन॒ तौ तौ ब॑हिष्पवमा॒नेन॑ । 
15) ब॒हि॒ष्प॒व॒मा॒नेन॑ पवयि॒त्वा प॑वयि॒त्वा ब॑हिष्पवमा॒नेन॑ बहिष्पवमा॒नेन॑ पवयि॒त्वा । 
15) ब॒हि॒ष्प॒व॒मा॒नेनेति॑ बहिः - प॒व॒मा॒नेन॑ । 
16) प॒व॒यि॒त्वा ताभ्या॒-न्ताभ्या᳚-म्पवयि॒त्वा प॑वयि॒त्वा ताभ्या᳚म् । 
17) ताभ्या॑ मे॒त मे॒त-न्ताभ्या॒-न्ताभ्या॑ मे॒तम् । 
18) ए॒त मा᳚श्वि॒न मा᳚श्वि॒न मे॒त मे॒त मा᳚श्वि॒नम् । 
19) आ॒श्वि॒न म॑गृह्ण-न्नगृह्ण-न्नाश्वि॒न मा᳚श्वि॒न म॑गृह्णन्न् । 
20) अ॒गृ॒ह्ण॒-न्तस्मा॒-त्तस्मा॑ दगृह्ण-न्नगृह्ण॒-न्तस्मा᳚त् । 
21) तस्मा᳚-द्बहिष्पवमा॒ने ब॑हिष्पवमा॒ने तस्मा॒-त्तस्मा᳚-द्बहिष्पवमा॒ने । 
22) ब॒हि॒ष्प॒व॒मा॒ने स्तु॒ते स्तु॒ते ब॑हिष्पवमा॒ने ब॑हिष्पवमा॒ने स्तु॒ते । 
22) ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒ने । 
23) स्तु॒त आ᳚श्वि॒न आ᳚श्वि॒न-स्स्तु॒ते स्तु॒त आ᳚श्वि॒नः । 
24) आ॒श्वि॒नो गृ॑ह्यते गृह्यत आश्वि॒न आ᳚श्वि॒नो गृ॑ह्यते । 
25) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 
26) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 
27) ए॒वं-विँ॒दुषा॑ वि॒दुषै॒व मे॒वं-विँ॒दुषा᳚ । 
28) वि॒दुषा॑ बहिष्पवमा॒नो ब॑हिष्पवमा॒नो वि॒दुषा॑ वि॒दुषा॑ बहिष्पवमा॒नः । 
29) ब॒हि॒ष्प॒व॒मा॒न उ॑प॒सद्य॑ उप॒सद्यो॑ बहिष्पवमा॒नो ब॑हिष्पवमा॒न उ॑प॒सद्यः॑ । 
29) ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒नः । 
30) उ॒प॒सद्यः॑ प॒वित्र॑-म्प॒वित्र॑ मुप॒सद्य॑ उप॒सद्यः॑ प॒वित्र᳚म् । 
30) उ॒प॒सद्य॒ इत्यु॑प - सद्यः॑ । 
31) प॒वित्रं॒-वैँ वै प॒वित्र॑-म्प॒वित्रं॒-वैँ । 
32) वै ब॑हिष्पवमा॒नो ब॑हिष्पवमा॒नो वै वै ब॑हिष्पवमा॒नः । 
33) ब॒हि॒ष्प॒व॒मा॒न आ॒त्मान॑ मा॒त्मान॑-म्बहिष्पवमा॒नो ब॑हिष्पवमा॒न आ॒त्मान᳚म् । 
33) ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒नः । 
34) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व । 
35) ए॒व प॑वयते पवयत ए॒वैव प॑वयते । 
36) प॒व॒य॒ते॒ तयो॒ स्तयोः᳚ पवयते पवयते॒ तयोः᳚ । 
37) तयो᳚ स्त्रे॒धा त्रे॒धा तयो॒ स्तयो᳚ स्त्रे॒धा । 
38) त्रे॒धा भैष॑ज्य॒-म्भैष॑ज्य-न्त्रे॒धा त्रे॒धा भैष॑ज्यम् । 
39) भैष॑ज्यं॒-विँ वि भैष॑ज्य॒-म्भैष॑ज्यं॒-विँ । 
40) वि नि नि वि वि नि । 
41) न्य॑दधु रदधु॒-र्नि न्य॑दधुः । 
42) अ॒द॒धु॒ र॒ग्ना व॒ग्ना व॑दधु रदधु र॒ग्नौ । 
43) अ॒ग्नौ तृती॑य॒-न्तृती॑य म॒ग्ना व॒ग्नौ तृती॑यम् । 
44) तृती॑य म॒फ्स्व॑फ्सु तृती॑य॒-न्तृती॑य म॒फ्सु । 
45) अ॒फ्सु तृती॑य॒-न्तृती॑य म॒फ्स्व॑फ्सु तृती॑यम् । 
45) अ॒फ्स्वित्य॑प् - सु । 
46) तृती॑य-म्ब्राह्म॒णे ब्रा᳚ह्म॒णे तृती॑य॒-न्तृती॑य-म्ब्राह्म॒णे । 
47) ब्रा॒ह्म॒णे तृती॑य॒-न्तृती॑य-म्ब्राह्म॒णे ब्रा᳚ह्म॒णे तृती॑यम् । 
48) तृती॑य॒-न्तस्मा॒-त्तस्मा॒-त्तृती॑य॒-न्तृती॑य॒-न्तस्मा᳚त् । 
49) तस्मा॑ दुदपा॒त्र मु॑दपा॒त्र-न्तस्मा॒-त्तस्मा॑ दुदपा॒त्रम् । 
50) उ॒द॒पा॒त्र मु॑पनि॒धा यो॑पनि॒धा यो॑दपा॒त्र मु॑दपा॒त्र मु॑पनि॒धाय॑ । 
50) उ॒द॒पा॒त्रमित्यु॑द - पा॒त्रम् । 
॥ 38 ॥ (50/57)
1) उ॒प॒नि॒धाय॑ ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण मु॑पनि॒धा यो॑पनि॒धाय॑ ब्राह्म॒णम् । 
1) उ॒प॒नि॒धायेत्यु॑प - नि॒धाय॑ । 
2) ब्रा॒ह्म॒ण-न्द॑क्षिण॒तो द॑क्षिण॒तो ब्रा᳚ह्म॒ण-म्ब्रा᳚ह्म॒ण-न्द॑क्षिण॒तः । 
3) द॒क्षि॒ण॒तो नि॒षाद्य॑ नि॒षाद्य॑ दक्षिण॒तो द॑क्षिण॒तो नि॒षाद्य॑ । 
4) नि॒षाद्य॑ भेष॒ज-म्भे॑ष॒ज-न्नि॒षाद्य॑ नि॒षाद्य॑ भेष॒जम् । 
4) नि॒षाद्येति॑ नि - साद्य॑ । 
5) भे॒ष॒ज-ङ्कु॑र्या-त्कुर्या-द्भेष॒ज-म्भे॑ष॒ज-ङ्कु॑र्यात् । 
6) कु॒र्या॒-द्याव॒-द्याव॑-त्कुर्या-त्कुर्या॒-द्याव॑त् । 
7) याव॑दे॒ वैव याव॒-द्याव॑ दे॒व । 
8) ए॒व भे॑ष॒ज-म्भे॑ष॒ज मे॒वैव भे॑ष॒जम् । 
9) भे॒ष॒ज-न्तेन॒ तेन॑ भेष॒ज-म्भे॑ष॒ज-न्तेन॑ । 
10) तेन॑ करोति करोति॒ तेन॒ तेन॑ करोति । 
11) क॒रो॒ति॒ स॒मर्धु॑कग्ं स॒मर्धु॑क-ङ्करोति करोति स॒मर्धु॑कम् । 
12) स॒मर्धु॑क मस्यास्य स॒मर्धु॑कग्ं स॒मर्धु॑क मस्य । 
12) स॒मर्धु॑क॒मिति॑ सं - अर्धु॑कम् । 
13) अ॒स्य॒ कृ॒त-ङ्कृ॒त म॑स्यास्य कृ॒तम् । 
14) कृ॒त-म्भ॑वति भवति कृ॒त-ङ्कृ॒त-म्भ॑वति । 
15) भ॒व॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भवति भवति ब्रह्मवा॒दिनः॑ । 
16) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
16) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
17) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 
18) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 
19) स॒त्या देक॑पात्रा॒ एक॑पात्रा-स्स॒त्या-थ्स॒त्या देक॑पात्राः । 
20) एक॑पात्रा द्विदेव॒त्या᳚ द्विदेव॒त्या॑ एक॑पात्रा॒ एक॑पात्रा द्विदेव॒त्याः᳚ । 
20) एक॑पात्रा॒ इत्येक॑ - पा॒त्राः॒ । 
21) द्वि॒दे॒व॒त्या॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते᳚ द्विदेव॒त्या᳚ द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ । 
21) द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ । 
22) गृ॒ह्यन्ते᳚ द्वि॒पात्रा᳚ द्वि॒पात्रा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते᳚ द्वि॒पात्राः᳚ । 
23) द्वि॒पात्रा॑ हूयन्ते हूयन्ते द्वि॒पात्रा᳚ द्वि॒पात्रा॑ हूयन्ते । 
23) द्वि॒पात्रा॒ इति॑ द्वि - पात्राः᳚ । 
24) हू॒य॒न्त॒ इतीति॑ हूयन्ते हूयन्त॒ इति॑ । 
25) इति॒ य-द्यदितीति॒ यत् । 
26) यदेक॑पात्रा॒ एक॑पात्रा॒ य-द्यदेक॑पात्राः । 
27) एक॑पात्रा गृ॒ह्यन्ते॑ गृ॒ह्यन्त॒ एक॑पात्रा॒ एक॑पात्रा गृ॒ह्यन्ते᳚ । 
27) एक॑पात्रा॒ इत्येक॑ - पा॒त्राः॒ । 
28) गृ॒ह्यन्ते॒ तस्मा॒-त्तस्मा᳚-द्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ तस्मा᳚त् । 
29) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ । 
30) एको᳚ ऽन्तर॒तो᳚ ऽन्तर॒त एक॒ एको᳚ ऽन्तर॒तः । 
31) अ॒न्त॒र॒तः प्रा॒णः प्रा॒णो᳚ ऽन्तर॒तो᳚ ऽन्तर॒तः प्रा॒णः । 
32) प्रा॒णो द्वि॒पात्रा᳚ द्वि॒पात्राः᳚ प्रा॒णः प्रा॒णो द्वि॒पात्राः᳚ । 
32) प्रा॒ण इति॑ प्र - अ॒नः । 
33) द्वि॒पात्रा॑ हूयन्ते हूयन्ते द्वि॒पात्रा᳚ द्वि॒पात्रा॑ हूयन्ते । 
33) द्वि॒पात्रा॒ इति॑ द्वि - पात्राः᳚ । 
34) हू॒य॒न्ते॒ तस्मा॒-त्तस्मा᳚ द्धूयन्ते हूयन्ते॒ तस्मा᳚त् । 
35) तस्मा॒-द्द्वौद्वौ॒ द्वौद्वौ॒ तस्मा॒-त्तस्मा॒-द्द्वौद्वौ᳚ । 
36) द्वौद्वौ॑ ब॒हिष्टा᳚-द्ब॒हिष्टा॒-द्द्वौद्वौ॒ द्वौद्वौ॑ ब॒हिष्टा᳚त् । 
36) द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । 
37) ब॒हिष्टा᳚-त्प्रा॒णाः प्रा॒णा ब॒हिष्टा᳚-द्ब॒हिष्टा᳚-त्प्रा॒णाः । 
38) प्रा॒णाः प्रा॒णाः । 
38) प्रा॒णा इति॑ प्र - अ॒नाः । 
39) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
39) प्रा॒णा इति॑ प्र - अ॒नाः । 
40) वा ए॒त ए॒ते वै वा ए॒ते । 
41) ए॒ते य-द्यदे॒त ए॒ते यत् । 
42) य-द्द्वि॑देव॒त्या᳚ द्विदेव॒त्या॑ य-द्य-द्द्वि॑देव॒त्याः᳚ । 
43) द्वि॒दे॒व॒त्याः᳚ प॒शवः॑ प॒शवो᳚ द्विदेव॒त्या᳚ द्विदेव॒त्याः᳚ प॒शवः॑ । 
43) द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ । 
44) प॒शव॒ इडेडा॑ प॒शवः॑ प॒शव॒ इडा᳚ । 
45) इडा॒ य-द्यदिडेडा॒ यत् । 
46) यदिडा॒ मिडां॒-यँ-द्यदिडा᳚म् । 
47) इडा॒-म्पूर्वा॒-म्पूर्वा॒ मिडा॒ मिडा॒-म्पूर्वा᳚म् । 
48) पूर्वा᳚-न्द्विदेव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्यः॒ पूर्वा॒-म्पूर्वा᳚-न्द्विदेव॒त्ये᳚भ्यः । 
49) द्वि॒दे॒व॒त्ये᳚भ्य उप॒ह्वये॑तो प॒ह्वये॑त द्विदेव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त । 
49) द्वि॒दे॒व॒त्ये᳚भ्य॒ इति॑ द्वि - दे॒व॒त्ये᳚भ्यः । 
50) उ॒प॒ह्वये॑त प॒शुभिः॑ प॒शुभि॑ रुप॒ह्वये॑तो प॒ह्वये॑त प॒शुभिः॑ । 
50) उ॒प॒ह्वये॒तेत्यु॑प - ह्वये॑त । 
॥ 39 ॥ (50/66)
1) प॒शुभिः॑ प्रा॒णा-न्प्रा॒णा-न्प॒शुभिः॑ प॒शुभिः॑ प्रा॒णान् । 
1) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 
2) प्रा॒णा न॒न्त र॒न्तः प्रा॒णा-न्प्रा॒णा न॒न्तः । 
2) प्रा॒णानिति॑ प्र - अ॒नान् । 
3) अ॒न्त-र्द॑धीत दधीता॒न्त र॒न्त-र्द॑धीत । 
4) द॒धी॒त॒ प्र॒मायु॑कः प्र॒मायु॑को दधीत दधीत प्र॒मायु॑कः । 
5) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 
5) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 
6) स्या॒-द्द्वि॒दे॒व॒त्या᳚-न्द्विदेव॒त्या᳚-न्थ्स्या-थ्स्या-द्द्विदेव॒त्यान्॑ । 
7) द्वि॒दे॒व॒त्या᳚-न्भक्षयि॒त्वा भ॑क्षयि॒त्वा द्वि॑देव॒त्या᳚-न्द्विदेव॒त्या᳚-न्भक्षयि॒त्वा । 
7) द्वि॒दे॒व॒त्या॑निति॑ द्वि - दे॒व॒त्यान्॑ । 
8) भ॒क्ष॒यि॒त्वेडा॒ मिडा᳚-म्भक्षयि॒त्वा भ॑क्षयि॒त्वेडा᳚म् । 
9) इडा॒ मुपोपेडा॒ मिडा॒ मुप॑ । 
10) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते । 
11) ह्व॒य॒ते॒ प्रा॒णा-न्प्रा॒णान् ह्व॑यते ह्वयते प्रा॒णान् । 
12) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 
12) प्रा॒णानिति॑ प्र - अ॒नान् । 
13) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 
14) आ॒त्म-न्धि॒त्वा धि॒त्वा ऽऽत्म-न्ना॒त्म-न्धि॒त्वा । 
15) धि॒त्वा प॒शू-न्प॒शू-न्धि॒त्वा धि॒त्वा प॒शून् । 
16) प॒शूनु पोप॑ प॒शू-न्प॒शूनुप॑ । 
17) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते । 
18) ह्व॒य॒ते॒ वाग् वाघ्व॑यते ह्वयते॒ वाक् । 
19) वाग् वै वै वाग् वाग् वै । 
20) वा ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो वै वा ऐ᳚न्द्रवाय॒वः । 
21) ऐ॒न्द्र॒वा॒य॒व श्चक्षु॒ श्चक्षु॑ रैन्द्रवाय॒व ऐ᳚न्द्रवाय॒व श्चक्षुः॑ । 
21) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 
22) चक्षु॑-र्मैत्रावरु॒णो मै᳚त्रावरु॒ण श्चक्षु॒ श्चक्षु॑-र्मैत्रावरु॒णः । 
23) मै॒त्रा॒व॒रु॒ण-श्श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्मैत्रावरु॒णो मै᳚त्रावरु॒ण-श्श्रोत्र᳚म् । 
23) मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । 
24) श्रोत्र॑ माश्वि॒न आ᳚श्वि॒न-श्श्रोत्र॒ग्ग्॒ श्रोत्र॑ माश्वि॒नः । 
25) आ॒श्वि॒नः पु॒रस्ता᳚-त्पु॒रस्ता॑ दाश्वि॒न आ᳚श्वि॒नः पु॒रस्ता᳚त् । 
26) पु॒रस्ता॑ दैन्द्रवाय॒व मै᳚न्द्रवाय॒व-म्पु॒रस्ता᳚-त्पु॒रस्ता॑ दैन्द्रवाय॒वम् । 
27) ऐ॒न्द्र॒वा॒य॒व-म्भ॑क्षयति भक्षय त्यैन्द्रवाय॒व मै᳚न्द्रवाय॒व-म्भ॑क्षयति । 
27) ऐ॒न्द्र॒वा॒य॒वमित्यै᳚न्द्र - वा॒य॒वम् । 
28) भ॒क्ष॒य॒ति॒ तस्मा॒-त्तस्मा᳚-द्भक्षयति भक्षयति॒ तस्मा᳚त् । 
29) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् । 
30) पु॒रस्ता᳚-द्वा॒चा वा॒चा पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्वा॒चा । 
31) वा॒चा व॑दति वदति वा॒चा वा॒चा व॑दति । 
32) व॒द॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्वदति वदति पु॒रस्ता᳚त् । 
33) पु॒रस्ता᳚-न्मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्मैत्रावरु॒णम् । 
34) मै॒त्रा॒व॒रु॒ण-न्तस्मा॒-त्तस्मा᳚-न्मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण-न्तस्मा᳚त् । 
34) मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । 
35) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् । 
36) पु॒रस्ता॒च् चक्षु॑षा॒ चक्षु॑षा पु॒रस्ता᳚-त्पु॒रस्ता॒च् चक्षु॑षा । 
37) चक्षु॑षा पश्यति पश्यति॒ चक्षु॑षा॒ चक्षु॑षा पश्यति । 
38) प॒श्य॒ति॒ स॒र्वतः॑ स॒र्वतः॑ पश्यति पश्यति स॒र्वतः॑ । 
39) स॒र्वतः॑ परि॒हार॑-म्परि॒हारग्ं॑ स॒र्वतः॑ स॒र्वतः॑ परि॒हार᳚म् । 
40) प॒रि॒हार॑ माश्वि॒न मा᳚श्वि॒न-म्प॑रि॒हार॑-म्परि॒हार॑ माश्वि॒नम् । 
40) प॒रि॒हार॒मिति॑ परि - हार᳚म् । 
41) आ॒श्वि॒न-न्तस्मा॒-त्तस्मा॑ दाश्वि॒न मा᳚श्वि॒न-न्तस्मा᳚त् । 
42) तस्मा᳚-थ्स॒र्वतः॑ स॒र्वत॒ स्तस्मा॒-त्तस्मा᳚-थ्स॒र्वतः॑ । 
43) स॒र्वत॒-श्श्रोत्रे॑ण॒ श्रोत्रे॑ण स॒र्वतः॑ स॒र्वत॒-श्श्रोत्रे॑ण । 
44) श्रोत्रे॑ण शृणोति शृणोति॒ श्रोत्रे॑ण॒ श्रोत्रे॑ण शृणोति । 
45) शृ॒णो॒ति॒ प्रा॒णाः प्रा॒णा-श्शृ॑णोति शृणोति प्रा॒णाः । 
46) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
46) प्रा॒णा इति॑ प्र - अ॒नाः । 
47) वा ए॒त ए॒ते वै वा ए॒ते । 
48) ए॒ते य-द्यदे॒त ए॒ते यत् । 
49) य-द्द्वि॑देव॒त्या᳚ द्विदेव॒त्या॑ य-द्य-द्द्वि॑देव॒त्याः᳚ । 
50) द्वि॒दे॒व॒त्या॑ अरि॑क्ता॒ न्यरि॑क्तानि द्विदेव॒त्या᳚ द्विदेव॒त्या॑ अरि॑क्तानि । 
50) द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ । 
॥ 40 ॥ (50/62)
1) अरि॑क्तानि॒ पात्रा॑णि॒ पात्रा॒ ण्यरि॑क्ता॒ न्यरि॑क्तानि॒ पात्रा॑णि । 
2) पात्रा॑णि सादयति सादयति॒ पात्रा॑णि॒ पात्रा॑णि सादयति । 
3) सा॒द॒य॒ति॒ तस्मा॒-त्तस्मा᳚-थ्सादयति सादयति॒ तस्मा᳚त् । 
4) तस्मा॒ दरि॑क्ता॒ अरि॑क्ता॒ स्तस्मा॒-त्तस्मा॒ दरि॑क्ताः । 
5) अरि॑क्ता अन्तर॒तो᳚ ऽन्तर॒तो ऽरि॑क्ता॒ अरि॑क्ता अन्तर॒तः । 
6) अ॒न्त॒र॒तः प्रा॒णाः प्रा॒णा अ॑न्तर॒तो᳚ ऽन्तर॒तः प्रा॒णाः । 
7) प्रा॒णा यतो॒ यतः॑ प्रा॒णाः प्रा॒णा यतः॑ । 
7) प्रा॒णा इति॑ प्र - अ॒नाः । 
8) यतः॒ खलु॒ खलु॒ यतो॒ यतः॒ खलु॑ । 
9) खलु॒ वै वै खलु॒ खलु॒ वै । 
10) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
11) य॒ज्ञस्य॒ वित॑तस्य॒ वित॑तस्य य॒ज्ञस्य॑ य॒ज्ञस्य॒ वित॑तस्य । 
12) वित॑तस्य॒ न न वित॑तस्य॒ वित॑तस्य॒ न । 
12) वित॑त॒स्येति॒ वि - त॒त॒स्य॒ । 
13) न क्रि॒यते᳚ क्रि॒यते॒ न न क्रि॒यते᳚ । 
14) क्रि॒यते॒ त-त्त-त्क्रि॒यते᳚ क्रि॒यते॒ तत् । 
15) तदन् वनु॒ त-त्तदनु॑ । 
16) अनु॑ य॒ज्ञं-यँ॒ज्ञ मन् वनु॑ य॒ज्ञम् । 
17) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 
18) रक्षा॒ग्॒ स्यवाव॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यव॑ । 
19) अव॑ चरन्ति चर॒ न्त्यवाव॑ चरन्ति । 
20) च॒र॒न्ति॒ य-द्यच् च॑रन्ति चरन्ति॒ यत् । 
21) यदरि॑क्ता॒ न्यरि॑क्तानि॒ य-द्यदरि॑क्तानि । 
22) अरि॑क्तानि॒ पात्रा॑णि॒ पात्रा॒ ण्यरि॑क्ता॒ न्यरि॑क्तानि॒ पात्रा॑णि । 
23) पात्रा॑णि सा॒दय॑ति सा॒दय॑ति॒ पात्रा॑णि॒ पात्रा॑णि सा॒दय॑ति । 
24) सा॒दय॑ति क्रि॒यमा॑ण-ङ्क्रि॒यमा॑णग्ं सा॒दय॑ति सा॒दय॑ति क्रि॒यमा॑णम् । 
25) क्रि॒यमा॑ण मे॒वैव क्रि॒यमा॑ण-ङ्क्रि॒यमा॑ण मे॒व । 
26) ए॒व त-त्तदे॒ वैव तत् । 
27) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ । 
28) य॒ज्ञस्य॑ शये शये य॒ज्ञस्य॑ य॒ज्ञस्य॑ शये । 
29) श॒ये॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं शये शये॒ रक्ष॑साम् । 
30) रक्ष॑सा॒ मन॑न्ववचारा॒या न॑न्ववचाराय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मन॑न्ववचाराय । 
31) अन॑न्ववचाराय॒ दक्षि॑णस्य॒ दक्षि॑ण॒स्या न॑न्ववचारा॒या न॑न्ववचाराय॒ दक्षि॑णस्य । 
31) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । 
32) दक्षि॑णस्य हवि॒र्धान॑स्य हवि॒र्धान॑स्य॒ दक्षि॑णस्य॒ दक्षि॑णस्य हवि॒र्धान॑स्य । 
33) ह॒वि॒र्धान॒स्यो त्त॑रस्या॒ मुत्त॑रस्याग्ं हवि॒र्धान॑स्य हवि॒र्धान॒स्यो त्त॑रस्याम् । 
33) ह॒वि॒र्धान॒स्येति॑ हविः - धान॑स्य । 
34) उत्त॑रस्यां-वँर्त॒न्यां-वँ॑र्त॒न्या मुत्त॑रस्या॒ मुत्त॑रस्यां-वँर्त॒न्याम् । 
34) उत्त॑रस्या॒मित्युत् - त॒र॒स्या॒म् । 
35) व॒र्त॒न्याग्ं सा॑दयति सादयति वर्त॒न्यां-वँ॑र्त॒न्याग्ं सा॑दयति । 
36) सा॒द॒य॒ति॒ वा॒चि वा॒चि सा॑दयति सादयति वा॒चि । 
37) वा॒च्ये॑वैव वा॒चि वा॒च्ये॑व । 
38) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् । 
39) वाच॑-न्दधाति दधाति॒ वाचं॒-वाँच॑-न्दधाति । 
40) द॒धा॒त्या द॑धाति दधा॒त्या । 
41) आ तृ॑तीयसव॒ना-त्तृ॑तीयसव॒नादा तृ॑तीयसव॒नात् । 
42) तृ॒ती॒य॒स॒व॒ना-त्परि॒ परि॑ तृतीयसव॒ना-त्तृ॑तीयसव॒ना-त्परि॑ । 
42) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । 
43) परि॑ शेरे शेरे॒ परि॒ परि॑ शेरे । 
44) शे॒रे॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ शेरे शेरे य॒ज्ञस्य॑ । 
45) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै । 
46) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 
॥ 41 ॥ (46/52)
॥ अ. 9 ॥
1) बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚म् । 
2) दे॒वाना᳚-म्पु॒रोहि॑तः पु॒रोहि॑तो दे॒वाना᳚-न्दे॒वाना᳚-म्पु॒रोहि॑तः । 
3) पु॒रोहि॑त॒ आसी॒ दासी᳚-त्पु॒रोहि॑तः पु॒रोहि॑त॒ आसी᳚त् । 
3) पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ । 
4) आसी॒च् छण्डा॒मर्कौ॒ शण्डा॒मर्का॒ वासी॒ दासी॒च् छण्डा॒मर्कौ᳚ । 
5) शण्डा॒मर्का॒ वसु॑राणा॒ मसु॑राणा॒ग्ं॒ शण्डा॒मर्कौ॒ शण्डा॒मर्का॒ वसु॑राणाम् । 
5) शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । 
6) असु॑राणा॒-म्ब्रह्म॑ण्वन्तो॒ ब्रह्म॑ण्व॒न्तो ऽसु॑राणा॒ मसु॑राणा॒-म्ब्रह्म॑ण्वन्तः । 
7) ब्रह्म॑ण्वन्तो दे॒वा दे॒वा ब्रह्म॑ण्वन्तो॒ ब्रह्म॑ण्वन्तो दे॒वाः । 
7) ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑ - व॒न्तः॒ । 
8) दे॒वा आस॒-न्नास॑-न्दे॒वा दे॒वा आसन्न्॑ । 
9) आस॒-न्ब्रह्म॑ण्वन्तो॒ ब्रह्म॑ण्वन्त॒ आस॒-न्नास॒-न्ब्रह्म॑ण्वन्तः । 
10) ब्रह्म॑ण्व॒न्तो ऽसु॑रा॒ असु॑रा॒ ब्रह्म॑ण्वन्तो॒ ब्रह्म॑ण्व॒न्तो ऽसु॑राः । 
10) ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑ - व॒न्तः॒ । 
11) असु॑रा॒ स्ते ते ऽसु॑रा॒ असु॑रा॒ स्ते । 
12) ते᳚(1॒) ऽन्यो᳚ ऽन्यस्ते ते᳚ ऽन्यः । 
13) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् । 
14) अ॒न्य-न्न नान्य म॒न्य-न्न । 
15) नाश॑क्नुव-न्नशक्नुव॒-न्न नाश॑क्नुवन्न् । 
16) अ॒श॒क्नु॒व॒-न्न॒भिभ॑वितु म॒भिभ॑वितु मशक्नुव-न्नशक्नुव-न्न॒भिभ॑वितुम् । 
17) अ॒भिभ॑वितु॒-न्ते ते॑ ऽभिभ॑वितु म॒भिभ॑वितु॒-न्ते । 
17) अ॒भिभ॑वितु॒मित्य॒भि - भ॒वि॒तु॒म् । 
18) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
19) दे॒वा-श्शण्डा॒मर्कौ॒ शण्डा॒मर्कौ॑ दे॒वा दे॒वा-श्शण्डा॒मर्कौ᳚ । 
20) शण्डा॒मर्का॒ वुपोप॒ शण्डा॒मर्कौ॒ शण्डा॒मर्का॒ वुप॑ । 
20) शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । 
21) उपा॑ मन्त्रयन्त् आमन्त्रय॒ न्तोपोपा॑ मन्त्रयन्त । 
22) अ॒म॒न्त्र॒य॒न्त॒ तौ ता व॑मन्त्रयन्ता मन्त्रयन्त॒ तौ । 
23) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 
24) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् । 
25) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै । 
26) वृ॒णा॒व॒है॒ ग्रहौ॒ ग्रहौ॑ वृणावहै वृणावहै॒ ग्रहौ᳚ । 
27) ग्रहा॑ वे॒वैव ग्रहौ॒ ग्रहा॑ वे॒व । 
28) ए॒व नौ॑ ना वे॒वैव नौ᳚ । 
29) ना॒ वत्रात्र॑ नौ ना॒ वत्र॑ । 
30) अत्रा प्यप्य त्रा त्रापि॑ । 
31) अपि॑ गृह्येता-ङ्गृह्येता॒ मप्यपि॑ गृह्येताम् । 
32) गृ॒ह्ये॒ता॒ मितीति॑ गृह्येता-ङ्गृह्येता॒ मिति॑ । 
33) इति॒ ताभ्या॒-न्ताभ्या॒ मितीति॒ ताभ्या᳚म् । 
34) ताभ्या॑ मे॒ता वे॒तौ ताभ्या॒-न्ताभ्या॑ मे॒तौ । 
35) ए॒तौ शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिना॑ वे॒ता वे॒तौ शु॒क्राम॒न्थिनौ᳚ । 
36) शु॒क्राम॒न्थिना॑ वगृह्ण-न्नगृह्ण-ञ्छु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिना॑ वगृह्णन्न् । 
36) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 
37) अ॒गृ॒ह्ण॒-न्तत॒ स्ततो॑ ऽगृह्ण-न्नगृह्ण॒-न्ततः॑ । 
38) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 
39) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 
40) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 
41) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 
42) असु॑रा॒ यस्य॒ यस्या सु॑रा॒ असु॑रा॒ यस्य॑ । 
43) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् । 
44) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ । 
45) वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॑ वि॒दुषो॑ वि॒दुषः॑ शु॒क्राम॒न्थिनौ᳚ । 
46) शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॑ गृ॒ह्येते॑ शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते᳚ । 
46) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 
47) गृ॒ह्येते॒ भव॑ति॒ भव॑ति गृ॒ह्येते॑ गृ॒ह्येते॒ भव॑ति । 
47) गृ॒ह्येते॒ इति॑ गृ॒ह्येते᳚ । 
48) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 
49) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 
50) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 
॥ 42 ॥ (50/59)
1) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 
2) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 
3) भ॒व॒ति॒ तौ तौ भ॑वति भवति॒ तौ । 
4) तौ दे॒वा दे॒वा स्तौ तौ दे॒वाः । 
5) दे॒वा अ॑प॒नुद्या॑ प॒नुद्य॑ दे॒वा दे॒वा अ॑प॒नुद्य॑ । 
6) अ॒प॒नुद्या॒ त्मन॑ आ॒त्मने॑ ऽप॒नुद्या॑ प॒नुद्या॒ त्मने᳚ । 
6) अ॒प॒नुद्येत्य॑प - नुद्य॑ । 
7) आ॒त्मन॒ इन्द्रा॒ येन्द्रा॑या॒ त्मन॑ आ॒त्मन॒ इन्द्रा॑य । 
8) इन्द्रा॑या जुहवु रजुहवु॒ रिन्द्रा॒ येन्द्रा॑या जुहवुः । 
9) अ॒जु॒ह॒वु॒ रप॑नुत्ता॒ वप॑नुत्ता वजुहवु रजुहवु॒ रप॑नुत्तौ । 
10) अप॑नुत्तौ॒ शण्डा॒मर्कौ॒ शण्डा॒मर्का॒ वप॑नुत्ता॒ वप॑नुत्तौ॒ शण्डा॒मर्कौ᳚ । 
10) अप॑नुत्ता॒वित्यप॑ - नु॒त्तौ॒ । 
11) शण्डा॒मर्कौ॑ स॒ह स॒ह शण्डा॒मर्कौ॒ शण्डा॒मर्कौ॑ स॒ह । 
11) शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । 
12) स॒हामुना॒ ऽमुना॑ स॒ह स॒हामुना᳚ । 
13) अ॒मुनेती त्य॒मुना॒ ऽमुनेति॑ । 
14) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 
15) ब्रू॒या॒-द्यं-यँ-म्ब्रू॑या-द्ब्रूया॒-द्यम् । 
16) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 
17) द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यम् । 
18) य मे॒वैव यं-यँ मे॒व । 
19) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ । 
20) द्वेष्टि॒ तेन॒ तेन॒ द्वेष्टि॒ द्वेष्टि॒ तेन॑ । 
21) तेनै॑ना वेनौ॒ तेन॒ तेनै॑नौ ।
22) ए॒नौ॒ स॒ह स॒हैना॑ वेनौ स॒हा ।
23) स॒हा पाप॑ स॒ह स॒हाप॑ । 
24) अप॑ नुदते नुद॒ते ऽपाप॑ नुदते । 
25) नु॒द॒ते॒ स स नु॑दते नुदते॒ सः । 
26) स प्र॑थ॒मः प्र॑थ॒म-स्स स प्र॑थ॒मः । 
27) प्र॒थ॒म-स्सङ्कृ॑ति॒-स्सङ्कृ॑तिः प्रथ॒मः प्र॑थ॒म-स्सङ्कृ॑तिः । 
28) सङ्कृ॑ति-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ सङ्कृ॑ति॒-स्सङ्कृ॑ति-र्वि॒श्वक॑र्मा । 
28) सङ्कृ॑ति॒रिति॒ सं - कृ॒तिः॒ । 
29) वि॒श्वक॒र्मेतीति॑ वि॒श्वक॑र्मा वि॒श्वक॒र्मेति॑ । 
29) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
30) इत्ये॒ वैवे तीत्ये॒व । 
31) ए॒वैना॑ वेना वे॒वै वैनौ᳚ । 
32) ए॒ना॒ वा॒त्मन॑ आ॒त्मन॑ एना वेना वा॒त्मने᳚ । 
33) आ॒त्मन॒ इन्द्रा॒ येन्द्रा॑या॒ त्मन॑ आ॒त्मन॒ इन्द्रा॑य । 
34) इन्द्रा॑या जुहवु रजुहवु॒ रिन्द्रा॒ येन्द्रा॑या जुहवुः । 
35) अ॒जु॒ह॒वु॒ रिन्द्र॒ इन्द्रो॑ ऽजुहवु रजुहवु॒ रिन्द्रः॑ । 
36) इन्द्रो॒ हि हीन्द्र॒ इन्द्रो॒ हि । 
37) ह्ये॑ता न्ये॒तानि॒ हि ह्ये॑तानि॑ । 
38) ए॒तानि॑ रू॒पाणि॑ रू॒पा ण्ये॒ता न्ये॒तानि॑ रू॒पाणि॑ । 
39) रू॒पाणि॒ करि॑क्र॒-त्करि॑क्र-द्रू॒पाणि॑ रू॒पाणि॒ करि॑क्रत् । 
40) करि॑क्र॒ दच॑र॒ दच॑र॒-त्करि॑क्र॒-त्करि॑क्र॒ दच॑रत् । 
41) अच॑र द॒सा व॒सा वच॑र॒ दच॑र द॒सौ । 
42) अ॒सौ वै वा अ॒सा व॒सौ वै । 
43) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः । 
44) आ॒दि॒त्य-श्शु॒क्र-श्शु॒क्र आ॑दि॒त्य आ॑दि॒त्य-श्शु॒क्रः । 
45) शु॒क्र श्च॒न्द्रमा᳚ श्च॒न्द्रमा᳚-श्शु॒क्र-श्शु॒क्र श्च॒न्द्रमाः᳚ । 
46) च॒न्द्रमा॑ म॒न्थी म॒न्थी च॒न्द्रमा᳚ श्च॒न्द्रमा॑ म॒न्थी । 
47) म॒न्थ्य॑ पि॒गृह्या॑ पि॒गृह्य॑ म॒न्थी म॒न्थ्य॑ पि॒गृह्य॑ । 
48) अ॒पि॒गृह्य॒ प्राञ्चौ॒ प्राञ्चा॑ वपि॒गृह्या॑ पि॒गृह्य॒ प्राञ्चौ᳚ । 
48) अ॒पि॒गृह्येत्य॑पि - गृह्य॑ । 
49) प्राञ्चौ॒ निः णिष् प्राञ्चौ॒ प्राञ्चौ॒ निः । 
50) नि ष्क्रा॑मतः क्रामतो॒ नि-र्णिष्क्रा॑मतः ।
॥ 43 ॥ (50/56)
1) क्रा॒म॒त॒ स्तस्मा॒-त्तस्मा᳚-त्क्रामतः क्रामत॒ स्तस्मा᳚त् । 
2) तस्मा॒-त्प्राञ्चौ॒ प्राञ्चौ॒ तस्मा॒-त्तस्मा॒-त्प्राञ्चौ᳚ । 
3) प्राञ्चौ॒ यन्तौ॒ यन्तौ॒ प्राञ्चौ॒ प्राञ्चौ॒ यन्तौ᳚ । 
4) यन्तौ॒ न न यन्तौ॒ यन्तौ॒ न । 
5) न प॑श्यन्ति पश्यन्ति॒ न न प॑श्यन्ति । 
6) प॒श्य॒न्ति॒ प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चौ॑ पश्यन्ति पश्यन्ति प्र॒त्यञ्चौ᳚ । 
7) प्र॒त्यञ्चा॑ वा॒वृत्या॒ वृत्य॑ प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चा॑ वा॒वृत्य॑ । 
8) आ॒वृत्य॑ जुहुतो जुहुत आ॒वृत्या॒ वृत्य॑ जुहुतः । 
8) आ॒वृत्येत्या᳚ - वृत्य॑ । 
9) जु॒हु॒त॒ स्तस्मा॒-त्तस्मा᳚ज् जुहुतो जुहुत॒ स्तस्मा᳚त् । 
10) तस्मा᳚-त्प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चौ॒ तस्मा॒-त्तस्मा᳚-त्प्र॒त्यञ्चौ᳚ । 
11) प्र॒त्यञ्चौ॒ यन्तौ॒ यन्तौ᳚ प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चौ॒ यन्तौ᳚ । 
12) यन्तौ॑ पश्यन्ति पश्यन्ति॒ यन्तौ॒ यन्तौ॑ पश्यन्ति । 
13) प॒श्य॒न्ति॒ चक्षु॑षी॒ चक्षु॑षी पश्यन्ति पश्यन्ति॒ चक्षु॑षी । 
14) चक्षु॑षी॒ वै वै चक्षु॑षी॒ चक्षु॑षी॒ वै । 
14) चक्षु॑षी॒ इति॒ चक्षु॑षी । 
15) वा ए॒ते ए॒ते वै वा ए॒ते । 
16) ए॒ते य॒ज्ञस्य॑ य॒ज्ञस्यै॒ते ए॒ते य॒ज्ञस्य॑ । 
16) ए॒ते इत्ये॒ते । 
17) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 
18) यच् छु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॒ य-द्यच् छु॒क्राम॒न्थिनौ᳚ । 
19) शु॒क्राम॒न्थिनौ॒ नासि॑का॒ नासि॑का शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॒ नासि॑का । 
19) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 
20) नासि॑ कोत्तरवे॒दि रु॑त्तरवे॒दि-र्नासि॑का॒ नासि॑ कोत्तरवे॒दिः । 
21) उ॒त्त॒र॒वे॒दि र॒भितो॒ ऽभित॑ उत्तरवे॒दि रु॑त्तरवे॒दि र॒भितः॑ । 
21) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 
22) अ॒भितः॑ परि॒क्रम्य॑ परि॒क्र म्या॒भितो॒ ऽभितः॑ परि॒क्रम्य॑ । 
23) प॒रि॒क्रम्य॑ जुहुतो जुहुतः परि॒क्रम्य॑ परि॒क्रम्य॑ जुहुतः । 
23) प॒रि॒क्रम्येति॑ परि - क्रम्य॑ । 
24) जु॒हु॒त॒ स्तस्मा॒-त्तस्मा᳚ज् जुहुतो जुहुत॒ स्तस्मा᳚त् । 
25) तस्मा॑ द॒भितो॒ ऽभित॒ स्तस्मा॒-त्तस्मा॑ द॒भितः॑ । 
26) अ॒भितो॒ नासि॑का॒-न्नासि॑का म॒भितो॒ ऽभितो॒ नासि॑काम् । 
27) नासि॑का॒-ञ्चक्षु॑षी॒ चक्षु॑षी॒ नासि॑का॒-न्नासि॑का॒-ञ्चक्षु॑षी । 
28) चक्षु॑षी॒ तस्मा॒-त्तस्मा॒च् चक्षु॑षी॒ चक्षु॑षी॒ तस्मा᳚त् । 
28) चक्षु॑षी॒ इति॒ चक्षु॑षी । 
29) तस्मा॒-न्नासि॑कया॒ नासि॑कया॒ तस्मा॒-त्तस्मा॒-न्नासि॑कया । 
30) नासि॑कया॒ चक्षु॑षी॒ चक्षु॑षी॒ नासि॑कया॒ नासि॑कया॒ चक्षु॑षी । 
31) चक्षु॑षी॒ विधृ॑ते॒ विधृ॑ते॒ चक्षु॑षी॒ चक्षु॑षी॒ विधृ॑ते । 
31) चक्षु॑षी॒ इति॒ चक्षु॑षी । 
32) विधृ॑ते स॒र्वतः॑ स॒र्वतो॒ विधृ॑ते॒ विधृ॑ते स॒र्वतः॑ । 
32) विधृ॑ते॒ इति॒ वि - धृ॒ते॒ । 
33) स॒र्वतः॒ परि॒ परि॑ स॒र्वतः॑ स॒र्वतः॒ परि॑ । 
34) परि॑ क्रामतः क्रामतः॒ परि॒ परि॑ क्रामतः । 
35) क्रा॒म॒तो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-ङ्क्रामतः क्रामतो॒ रक्ष॑साम् । 
36) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 
37) अप॑हत्यै दे॒वा दे॒वा अप॑हत्या॒ अप॑हत्यै दे॒वाः । 
37) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 
38) दे॒वा वै वै दे॒वा दे॒वा वै । 
39) वै या या वै वै याः । 
40) याः प्राचीः॒ प्राची॒-र्या याः प्राचीः᳚ । 
41) प्राची॒ राहु॑ती॒ राहु॑तीः॒ प्राचीः॒ प्राची॒ राहु॑तीः । 
42) आहु॑ती॒ रजु॑हवु॒ रजु॑हवु॒ राहु॑ती॒ राहु॑ती॒ रजु॑हवुः । 
42) आहु॑ती॒रित्या - हु॒तीः॒ । 
43) अजु॑हवु॒-र्ये ये ऽजु॑हवु॒ रजु॑हवु॒-र्ये । 
44) ये पु॒रस्ता᳚-त्पु॒रस्ता॒-द्ये ये पु॒रस्ता᳚त् । 
45) पु॒रस्ता॒ दसु॑रा॒ असु॑राः पु॒रस्ता᳚-त्पु॒रस्ता॒ दसु॑राः । 
46) असु॑रा॒ आस॒-न्नास॒-न्नसु॑रा॒ असु॑रा॒ आसन्न्॑ । 
47) आस॒-न्ताग् स्ता नास॒-न्नास॒-न्तान् । 
48) ताग् स्ताभि॒ स्ताभि॒ स्ताग् स्ताग् स्ताभिः॑ । 
49) ताभिः॒ प्र प्र ताभि॒ स्ताभिः॒ प्र । 
50) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त । 
॥ 44 ॥ (50/61)
1) अ॒नु॒द॒न्त॒ या या अ॑नुदन्ता नुदन्त॒ याः । 
2) याः प्र॒तीचीः᳚ प्र॒तीची॒-र्या याः प्र॒तीचीः᳚ । 
3) प्र॒तीची॒-र्ये ये प्र॒तीचीः᳚ प्र॒तीची॒-र्ये । 
4) ये प॒श्चा-त्प॒श्चा-द्ये ये प॒श्चात् । 
5) प॒श्चा दसु॑रा॒ असु॑राः प॒श्चा-त्प॒श्चा दसु॑राः । 
6) असु॑रा॒ आस॒-न्नास॒-न्नसु॑रा॒ असु॑रा॒ आसन्न्॑ । 
7) आस॒-न्ताग् स्ता नास॒-न्नास॒-न्तान् । 
8) ताग् स्ताभि॒ स्ताभि॒ स्ताग् स्ताग् स्ताभिः॑ । 
9) ताभि॒ रपाप॒ ताभि॒ स्ताभि॒ रप॑ । 
10) अपा॑नुदन्ता नुद॒न्ता पापा॑ नुदन्त । 
11) अ॒नु॒द॒न्त॒ प्राचीः॒ प्राची॑ रनुदन्ता नुदन्त॒ प्राचीः᳚ । 
12) प्राची॑ र॒न्या अ॒न्याः प्राचीः॒ प्राची॑ र॒न्याः । 
13) अ॒न्या आहु॑तय॒ आहु॑तयो॒ ऽन्या अ॒न्या आहु॑तयः । 
14) आहु॑तयो हू॒यन्ते॑ हू॒यन्त॒ आहु॑तय॒ आहु॑तयो हू॒यन्ते᳚ । 
14) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 
15) हू॒यन्ते᳚ प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चौ॑ हू॒यन्ते॑ हू॒यन्ते᳚ प्र॒त्यञ्चौ᳚ । 
16) प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ᳚ प्र॒त्यञ्चौ᳚ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ᳚ । 
17) शु॒क्राम॒न्थिनौ॑ प॒श्चा-त्प॒श्चाच् छु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चात् । 
17) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 
18) प॒श्चाच् च॑ च प॒श्चा-त्प॒श्चाच् च॑ । 
19) चै॒वैव च॑ चै॒व । 
20) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 
21) पु॒रस्ता᳚च् च च पु॒रस्ता᳚-त्पु॒रस्ता᳚च् च । 
22) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः । 
23) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 
24) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र । 
25) प्र णु॑दते नुदते॒ प्र प्र णु॑दते । 
26) नु॒द॒ते॒ तस्मा॒-त्तस्मा᳚-न्नुदते नुदते॒ तस्मा᳚त् । 
27) तस्मा॒-त्परा॑चीः॒ परा॑ची॒ स्तस्मा॒-त्तस्मा॒-त्परा॑चीः । 
28) परा॑चीः प्र॒जाः प्र॒जाः परा॑चीः॒ परा॑चीः प्र॒जाः । 
29) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
29) प्र॒जा इति॑ प्र - जाः । 
30) प्र वी॑यन्ते वीयन्ते॒ प्र प्र वी॑यन्ते । 
31) वी॒य॒न्ते॒ प्र॒तीचीः᳚ प्र॒तीची᳚-र्वीयन्ते वीयन्ते प्र॒तीचीः᳚ । 
32) प्र॒तीची᳚-र्जायन्ते जायन्ते प्र॒तीचीः᳚ प्र॒तीची᳚-र्जायन्ते । 
33) जा॒य॒न्ते॒ शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॑ जायन्ते जायन्ते शु॒क्राम॒न्थिनौ᳚ । 
34) शु॒क्राम॒न्थिनौ॒ वै वै शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॒ वै । 
34) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 
35) वा अन् वनु॒ वै वा अनु॑ । 
36) अनु॑ प्र॒जाः प्र॒जा अन् वनु॑ प्र॒जाः । 
37) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
37) प्र॒जा इति॑ प्र - जाः । 
38) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 
39) जा॒य॒न्ते॒ ऽत्री र॒त्री-र्जा॑यन्ते जायन्ते॒ ऽत्रीः । 
40) अ॒त्री श्च॑ चा॒त्री र॒त्री श्च॑ । 
41) चा॒द्या॑ आ॒द्या᳚ श्च चा॒द्याः᳚ । 
42) आ॒द्या᳚ श्च चा॒द्या॑ आ॒द्या᳚ श्च । 
43) च॒ सु॒वीरा᳚-स्सु॒वीरा᳚ श्च च सु॒वीराः᳚ । 
44) सु॒वीराः᳚ प्र॒जाः प्र॒जा-स्सु॒वीरा᳚-स्सु॒वीराः᳚ प्र॒जाः । 
44) सु॒वीरा॒ इति॑ सु - वीराः᳚ । 
45) प्र॒जाः प्र॑ज॒नय॑-न्प्रज॒नय॑-न्प्र॒जाः प्र॒जाः प्र॑ज॒नयन्न्॑ । 
45) प्र॒जा इति॑ प्र - जाः । 
46) प्र॒ज॒नय॒-न्परि॒ परि॑ प्रज॒नय॑-न्प्रज॒नय॒-न्परि॑ । 
46) प्र॒ज॒नय॒न्निति॑ प्र - ज॒नयन्न्॑ । 
47) परी॑ हीहि॒ परि॒ परी॑हि । 
48) इ॒हि॒ शु॒क्र-श्शु॒क्र इ॑हीहि शु॒क्रः । 
49) शु॒क्र-श्शु॒क्रशो॑चिषा शु॒क्रशो॑चिषा शु॒क्र-श्शु॒क्र-श्शु॒क्रशो॑चिषा । 
50) शु॒क्रशो॑चिषा सुप्र॒जा-स्सु॑प्र॒जा-श्शु॒क्रशो॑चिषा शु॒क्रशो॑चिषा सुप्र॒जाः । 
50) शु॒क्रशो॑चि॒षेति॑ शु॒क्र - शो॒चि॒षा॒ । 
॥ 45 ॥ (50/59)
1) सु॒प्र॒जाः प्र॒जाः प्र॒जा-स्सु॑प्र॒जा-स्सु॑प्र॒जाः प्र॒जाः । 
1) सु॒प्र॒जा इति॑ सु - प्र॒जाः । 
2) प्र॒जाः प्र॑ज॒नय॑-न्प्रज॒नय॑-न्प्र॒जाः प्र॒जाः प्र॑ज॒नयन्न्॑ । 
2) प्र॒जा इति॑ प्र - जाः । 
3) प्र॒ज॒नय॒-न्परि॒ परि॑ प्रज॒नय॑-न्प्रज॒नय॒-न्परि॑ । 
3) प्र॒ज॒नय॒न्निति॑ प्र - ज॒नयन्न्॑ । 
4) परी॑ हीहि॒ परि॒ परी॑हि । 
5) इ॒हि॒ म॒न्थी म॒न्थी ही॑हि म॒न्थी । 
6) म॒न्थी म॒न्थिशो॑चिषा म॒न्थिशो॑चिषा म॒न्थी म॒न्थी म॒न्थिशो॑चिषा । 
7) म॒न्थिशो॑चि॒षेतीति॑ म॒न्थिशो॑चिषा म॒न्थिशो॑चि॒षेति॑ । 
7) म॒न्थिशो॑चि॒षेति॑ म॒न्थि - शो॒चि॒षा॒ । 
8) इत्या॑हा॒हे तीत्या॑ह । 
9) आ॒है॒ता ए॒ता आ॑हा है॒ताः । 
10) ए॒ता वै वा ए॒ता ए॒ता वै । 
11) वै सु॒वीरा᳚-स्सु॒वीरा॒ वै वै सु॒वीराः᳚ । 
12) सु॒वीरा॒ या या-स्सु॒वीरा᳚-स्सु॒वीरा॒ याः । 
12) सु॒वीरा॒ इति॑ सु - वीराः᳚ । 
13) या अ॒त्री र॒त्री-र्या या अ॒त्रीः । 
14) अ॒त्री रे॒ता ए॒ता अ॒त्री र॒त्री रे॒ताः । 
15) ए॒ता-स्सु॑प्र॒जा-स्सु॑प्र॒जा ए॒ता ए॒ता-स्सु॑प्र॒जाः । 
16) सु॒प्र॒जा या या-स्सु॑प्र॒जा-स्सु॑प्र॒जा याः । 
16) सु॒प्र॒जा इति॑ सु - प्र॒जाः । 
17) या आ॒द्या॑ आ॒द्या॑ या या आ॒द्याः᳚ । 
18) आ॒द्या॑ यो य आ॒द्या॑ आ॒द्या॑ यः । 
19) य ए॒व मे॒वं-योँ य ए॒वम् । 
20) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
21) वेदा॒ त्र्य॑त्री वेद॒ वेदा॒त्री । 
22) अ॒त्र्य॑ स्यास्या॒ त्र्या᳚(1॒)त्र्य॑स्य । 
23) अ॒स्य॒ प्र॒जा प्र॒जा ऽस्या᳚स्य प्र॒जा । 
24) प्र॒जा जा॑यते जायते प्र॒जा प्र॒जा जा॑यते । 
24) प्र॒जेति॑ प्र - जा । 
25) जा॒य॒ते॒ न न जा॑यते जायते॒ न । 
26) नाद्या᳚(1॒) ऽऽद्या॑ न नाद्या᳚ । 
27) आ॒द्या᳚ प्र॒जाप॑तेः प्र॒जाप॑ते रा॒द्या᳚(1॒) ऽऽद्या᳚ प्र॒जाप॑तेः । 
28) प्र॒जाप॑ते॒ रक्ष्यक्षि॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒ रक्षि॑ । 
28) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 
29) अक्ष्य॑ श्वय दश्वय॒ दक्ष्यक्ष्य॑ श्वयत् । 
30) अ॒श्व॒य॒-त्त-त्तद॑श्वय दश्वय॒-त्तत् । 
31) त-त्परा॒ परा॒ त-त्त-त्परा᳚ । 
32) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् । 
33) अ॒प॒त॒-त्त-त्तद॑पत दपत॒-त्तत् । 
34) त-द्विक॑ङ्कतं॒-विँक॑ङ्कत॒-न्त-त्त-द्विक॑ङ्कतम् । 
35) विक॑ङ्कत॒-म्प्र प्र विक॑ङ्कतं॒-विँक॑ङ्कत॒-म्प्र । 
35) विक॑ङ्कत॒मिति॒ वि - क॒ङ्क॒त॒म् । 
36) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 
37) अ॒वि॒श॒-त्त-त्तद॑विश दविश॒-त्तत् । 
38) त-द्विक॑ङ्कते॒ विक॑ङ्कते॒ त-त्त-द्विक॑ङ्कते । 
39) विक॑ङ्कते॒ न न विक॑ङ्कते॒ विक॑ङ्कते॒ न । 
39) विक॑ङ्कत॒ इति॒ वि - क॒ङ्क॒ते॒ । 
40) नार॑मता रमत॒ न नार॑मत । 
41) अ॒र॒म॒त॒ त-त्तद॑रमता रमत॒ तत् । 
42) त-द्यवं॒-यँव॒-न्त-त्त-द्यव᳚म् । 
43) यव॒-म्प्र प्र यवं॒-यँव॒-म्प्र । 
44) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 
45) अ॒वि॒श॒-त्त-त्तद॑विश दविश॒-त्तत् । 
46) त-द्यवे॒ यवे॒ त-त्त-द्यवे᳚ । 
47) यवे॑ ऽरमता रमत॒ यवे॒ यवे॑ ऽरमत । 
48) अ॒र॒म॒त॒ त-त्तद॑रमता रमत॒ तत् । 
49) त-द्यव॑स्य॒ यव॑स्य॒ त-त्त-द्यव॑स्य । 
50) यव॑स्य यव॒त्वं-यँ॑व॒त्वं-यँव॑स्य॒ यव॑स्य यव॒त्वम् । 
॥ 46 ॥ (50/60)
1) य॒व॒त्वं-यँ-द्य-द्य॑व॒त्वं-यँ॑व॒त्वं-यँत् । 
1) य॒व॒त्वमिति॑ यव - त्वम् । 
2) य-द्वैक॑ङ्कतं॒-वैँक॑ङ्कतं॒-यँ-द्य-द्वैक॑ङ्कतम् । 
3) वैक॑ङ्कत-म्मन्थिपा॒त्र-म्म॑न्थिपा॒त्रं-वैँक॑ङ्कतं॒-वैँक॑ङ्कत-म्मन्थिपा॒त्रम् । 
4) म॒न्थि॒पा॒त्र-म्भव॑ति॒ भव॑ति मन्थिपा॒त्र-म्म॑न्थिपा॒त्र-म्भव॑ति । 
4) म॒न्थि॒पा॒त्रमिति॑ मन्थि - पा॒त्रम् । 
5) भव॑ति॒ सक्तु॑भि॒-स्सक्तु॑भि॒-र्भव॑ति॒ भव॑ति॒ सक्तु॑भिः । 
6) सक्तु॑भि-श्श्री॒णाति॑ श्री॒णाति॒ सक्तु॑भि॒-स्सक्तु॑भि-श्श्री॒णाति॑ । 
6) सक्तु॑भि॒रिति॒ सक्तु॑ - भिः॒ । 
7) श्री॒णाति॑ प्र॒जाप॑तेः प्र॒जाप॑ते-श्श्री॒णाति॑ श्री॒णाति॑ प्र॒जाप॑तेः । 
8) प्र॒जाप॑ते रे॒वैव प्र॒जाप॑तेः प्र॒जाप॑ते रे॒व । 
8) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 
9) ए॒व त-त्तदे॒ वैव तत् । 
10) तच् चक्षु॒ श्चक्षु॒ स्त-त्तच् चक्षुः॑ । 
11) चक्षु॒-स्सग्ं स-ञ्चक्षु॒ श्चक्षु॒-स्सम् । 
12) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 
13) भ॒र॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भरति भरति ब्रह्मवा॒दिनः॑ । 
14) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
14) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
15) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 
16) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 
17) स॒त्या-न्म॑न्थिपा॒त्र-म्म॑न्थिपा॒त्रग्ं स॒त्या-थ्स॒त्या-न्म॑न्थिपा॒त्रम् । 
18) म॒न्थि॒पा॒त्रग्ं सद॒-स्सदो॑ मन्थिपा॒त्र-म्म॑न्थिपा॒त्रग्ं सदः॑ । 
18) म॒न्थि॒पा॒त्रमिति॑ मन्थि - पा॒त्रम् । 
19) सदो॒ न न सद॒-स्सदो॒ न । 
20) नाश्ञु॑ते ऽश्ञुते॒ न नाश्ञु॑ते । 
21) अ॒श्ञु॒त॒ इती त्य॑श्ञुते ऽश्ञुत॒ इति॑ । 
22) इत्या᳚र्तपा॒त्र मा᳚र्तपा॒त्र मिती त्या᳚र्तपा॒त्रम् । 
23) आ॒र्त॒पा॒त्रग्ं हि ह्या᳚र्तपा॒त्र मा᳚र्तपा॒त्रग्ं हि । 
23) आ॒र्त॒पा॒त्रमित्या᳚र्त - पा॒त्रम् । 
24) हीतीति॒ हि हीति॑ । 
25) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 
26) ब्रू॒या॒-द्य-द्य-द्ब्रू॑या-द्ब्रूया॒-द्यत् । 
27) यद॑श्ञुवी॒ता श्ञु॑वी॒त य-द्यद॑श्ञुवी॒त । 
28) अ॒श्ञु॒वी॒ता न्धो᳚(1॒) ऽन्धो᳚ ऽश्ञुवी॒ता श्ञु॑वी॒ तान्धः । 
29) अ॒न्धो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु र॒न्धो᳚(1॒) ऽन्धो᳚ ऽद्ध्व॒र्युः । 
30) अ॒द्ध्व॒र्यु-स्स्या᳚-थ्स्या दद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्या᳚त् । 
31) स्या॒ दार्ति॒ मार्तिग्ग्॑ स्या-थ्स्या॒ दार्ति᳚म् । 
32) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 
33) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् । 
34) ऋ॒च्छे॒-त्तस्मा॒-त्तस्मा॑ दृच्छे दृच्छे॒-त्तस्मा᳚त् । 
35) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 
36) नाश्ञु॑ते ऽश्ञुते॒ न नाश्ञु॑ते । 
37) अ॒श्ञु॒त॒ इत्य॑श्न्नुते । 
॥ 47 ॥ (37/44)
॥ अ. 10 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 
2) वै य-द्य-द्वै वै यत् । 
3) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे । 
4) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत । 
5) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् । 
6) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 
7) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत । 
8) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते । 
9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
10) दे॒वा आ᳚ग्रय॒णाग्रा॑ नाग्रय॒णाग्रा᳚-न्दे॒वा दे॒वा आ᳚ग्रय॒णाग्रान्॑ । 
11) आ॒ग्र॒य॒णाग्रा॒-न्ग्रहा॒-न्ग्रहा॑ नाग्रय॒णाग्रा॑ नाग्रय॒णाग्रा॒-न्ग्रहान्॑ । 
11) आ॒ग्र॒य॒णाग्रा॒नित्या᳚ग्रय॒ण - अ॒ग्रा॒न् । 
12) ग्रहा॑ नपश्य-न्नपश्य॒-न्ग्रहा॒-न्ग्रहा॑ नपश्यन्न् । 
13) अ॒प॒श्य॒-न्ताग् स्तान॑ पश्यन्न पश्य॒-न्तान् । 
14) तान॑ गृह्णता गृह्णत॒ ताग् स्तान॑ गृह्णत । 
15) अ॒गृ॒ह्ण॒त॒ तत॒ स्ततो॑ ऽगृह्णता गृह्णत॒ ततः॑ । 
16) ततो॒ वै वै तत॒ स्ततो॒ वै । 
17) वै ते ते वै वै ते । 
18) ते ऽग्र॒ मग्र॒-न्ते ते ऽग्र᳚म् । 
19) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ । 
20) पर्या॑य-न्नाय॒-न्परि॒ पर्या॑यन्न् । 
21) आ॒य॒न्॒. यस्य॒ यस्या॑य-न्नाय॒न्॒. यस्य॑ । 
22) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् । 
23) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ । 
24) वि॒दुष॑ आग्रय॒णाग्रा॑ आग्रय॒णाग्रा॑ वि॒दुषो॑ वि॒दुष॑ आग्रय॒णाग्राः᳚ । 
25) आ॒ग्र॒य॒णाग्रा॒ ग्रहा॒ ग्रहा॑ आग्रय॒णाग्रा॑ आग्रय॒णाग्रा॒ ग्रहाः᳚ । 
25) आ॒ग्र॒य॒णाग्रा॒ इत्या᳚ग्रय॒ण - अ॒ग्राः॒ । 
26) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 
27) गृ॒ह्यन्ते ऽग्र॒ मग्र॑-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते ऽग्र᳚म् । 
28) अग्र॑ मे॒वै वाग्र॒ मग्र॑ मे॒व । 
29) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् । 
30) स॒मा॒नाना॒-म्परि॒ परि॑ समा॒नानाग्ं॑ समा॒नाना॒-म्परि॑ । 
31) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति । 
32) ए॒ति॒ रु॒ग्णव॑त्या रु॒ग्णव॑ त्यैत्येति रु॒ग्णव॑त्या । 
33) रु॒ग्णव॑त्य॒ र्च र्चा रु॒ग्णव॑त्या रु॒ग्णव॑त्य॒ र्चा । 
33) रु॒ग्णव॒त्येति॑ रु॒ग्ण - व॒त्या॒ । 
34) ऋ॒चा भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवत ऋ॒च र्चा भ्रातृ॑व्यवतः । 
35) भ्रातृ॑व्यवतो गृह्णीया-द्गृह्णीया॒-द्भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवतो गृह्णीयात् । 
35) भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ । 
36) गृ॒ह्णी॒या॒-द्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य गृह्णीया-द्गृह्णीया॒-द्भ्रातृ॑व्यस्य । 
37) भ्रातृ॑व्य स्यै॒वैव भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य स्यै॒व । 
38) ए॒व रु॒क्त्वा रु॒क्त्वै वैव रु॒क्त्वा । 
39) रु॒क्त्वा ऽग्र॒ मग्रग्ं॑ रु॒क्त्वा रु॒क्त्वा ऽग्र᳚म् । 
40) अग्रग्ं॑ समा॒नानाग्ं॑ समा॒नाना॒ मग्र॒ मग्रग्ं॑ समा॒नाना᳚म् । 
41) स॒मा॒नाना॒-म्परि॒ परि॑ समा॒नानाग्ं॑ समा॒नाना॒-म्परि॑ । 
42) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति । 
43) ए॒ति॒ ये य ए᳚त्येति॒ ये । 
44) ये दे॑वा देवा॒ ये ये दे॑वाः । 
45) दे॒वा॒ दि॒वि दि॒वि दे॑वा देवा दि॒वि । 
46) दि॒व्येका॑द॒ शैका॑दश दि॒वि दि॒व्येका॑दश । 
47) एका॑दश॒ स्थ स्थैका॑द॒ शैका॑दश॒ स्थ । 
48) स्थेतीति॒ स्थ स्थेति॑ । 
49) इत्या॑हा॒हे तीत्या॑ह । 
50) आ॒है॒ताव॑ती रे॒ताव॑ती राहा है॒ताव॑तीः । 
॥ 48 ॥ (50/54)
1) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै । 
2) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 
3) दे॒वता॒ स्ताभ्य॒ स्ताभ्यो॑ दे॒वता॑ दे॒वता॒ स्ताभ्यः॑ । 
4) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व । 
5) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
6) ए॒न॒ग्ं॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य एन मेन॒ग्ं॒ सर्वा᳚भ्यः । 
7) सर्वा᳚भ्यो गृह्णाति गृह्णाति॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो गृह्णाति । 
8) गृ॒ह्णा॒ त्ये॒ष ए॒ष गृ॑ह्णाति गृह्णा त्ये॒षः । 
9) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 
10) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 
11) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 
12) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 
13) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 
14) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ । 
15) इत्या॑हा॒हे तीत्या॑ह । 
16) आ॒ह॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒व आ॑हाह वैश्वदे॒वः । 
17) वै॒श्व॒दे॒वो हि हि वै᳚श्वदे॒वो वै᳚श्वदे॒वो हि । 
17) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । 
18) ह्ये॑ष ए॒ष हि ह्ये॑षः । 
19) ए॒ष दे॒वत॑या दे॒वत॑ यै॒ष ए॒ष दे॒वत॑या । 
20) दे॒वत॑या॒ वाग् वाग् दे॒वत॑या दे॒वत॑या॒ वाक् । 
21) वाग् वै वै वाग् वाग् वै । 
22) वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै वै दे॒वेभ्यः॑ । 
23) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ । 
24) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् । 
25) अ॒क्रा॒म॒-द्य॒ज्ञाय॑ य॒ज्ञाया᳚ क्राम दक्राम-द्य॒ज्ञाय॑ । 
26) य॒ज्ञाया ति॑ष्ठमा॒ना ऽति॑ष्ठमाना य॒ज्ञाय॑ य॒ज्ञाया ति॑ष्ठमाना । 
27) अति॑ष्ठमाना॒ ते ते ऽति॑ष्ठमा॒ना ऽति॑ष्ठमाना॒ ते । 
28) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 
29) दे॒वा वा॒चि वा॒चि दे॒वा दे॒वा वा॒चि । 
30) वा॒च्यप॑क्रान्ताया॒ मप॑क्रान्तायां-वाँ॒चि वा॒च्यप॑क्रान्तायाम् । 
31) अप॑क्रान्ताया-न्तू॒ष्णी-न्तू॒ष्णी मप॑क्रान्ताया॒ मप॑क्रान्ताया-न्तू॒ष्णीम् । 
31) अप॑क्रान्ताया॒मित्यप॑ - क्रा॒न्ता॒या॒म् । 
32) तू॒ष्णी-ङ्ग्रहा॒-न्ग्रहा᳚-न्तू॒ष्णी-न्तू॒ष्णी-ङ्ग्रहान्॑ । 
33) ग्रहा॑ नगृह्णता गृह्णत॒ ग्रहा॒-न्ग्रहा॑ नगृह्णत । 
34) अ॒गृ॒ह्ण॒त॒ सा सा ऽगृ॑ह्णता गृह्णत॒ सा । 
35) सा ऽम॑न्यता मन्यत॒ सा सा ऽम॑न्यत । 
36) अ॒म॒न्य॒त॒ वाग् वा ग॑मन्यता मन्यत॒ वाक् । 
37) वाग॒न्त र॒न्त-र्वाग् वाग॒न्तः । 
38) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति । 
39) य॒न्ति॒ वै वै य॑न्ति यन्ति॒ वै । 
40) वै मा॑ मा॒ वै वै मा᳚ । 
41) मेतीति॑ मा॒ मेति॑ । 
42) इति॒ सा सेतीति॒ सा । 
43) सा ऽऽग्र॑य॒ण मा᳚ग्रय॒णग्ं सा सा ऽऽग्र॑य॒णम् । 
44) आ॒ग्र॒य॒ण-म्प्रति॒ प्रत्या᳚ग्रय॒ण मा᳚ग्रय॒ण-म्प्रति॑ । 
45) प्रत्या प्रति॒ प्रत्या । 
46) आ ऽग॑च्छ दगच्छ॒दा ऽग॑च्छत् । 
47) अ॒ग॒च्छ॒-त्त-त्तद॑गच्छ दगच्छ॒-त्तत् । 
48) तदा᳚ग्रय॒णस्या᳚ ग्रय॒णस्य॒ त-त्तदा᳚ग्रय॒णस्य॑ । 
49) आ॒ग्र॒य॒णस्या᳚ ग्रयण॒त्व मा᳚ग्रयण॒त्व मा᳚ग्रय॒णस्या᳚ ग्रय॒णस्या᳚ ग्रयण॒त्वम् । 
50) आ॒ग्र॒य॒ण॒त्व-न्तस्मा॒-त्तस्मा॑ दाग्रयण॒त्व मा᳚ग्रयण॒त्व-न्तस्मा᳚त् । 
50) आ॒ग्र॒य॒ण॒त्वमित्या᳚ग्रयण - त्वम् । 
॥ 49 ॥ (50/53)
1) तस्मा॑ दाग्रय॒ण आ᳚ग्रय॒णे तस्मा॒-त्तस्मा॑ दाग्रय॒णे । 
2) आ॒ग्र॒य॒णे वाग् वागा᳚ग्रय॒ण आ᳚ग्रय॒णे वाक् । 
3) वाग् वि वि वाग् वाग् वि । 
4) वि सृ॑ज्यते सृज्यते॒ वि वि सृ॑ज्यते । 
5) सृ॒ज्य॒ते॒ य-द्य-थ्सृ॑ज्यते सृज्यते॒ यत् । 
6) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् । 
7) तू॒ष्णी-म्पूर्वे॒ पूर्वे॑ तू॒ष्णी-न्तू॒ष्णी-म्पूर्वे᳚ । 
8) पूर्वे॒ ग्रहा॒ ग्रहाः॒ पूर्वे॒ पूर्वे॒ ग्रहाः᳚ । 
9) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 
10) गृ॒ह्यन्ते॒ यथा॒ यथा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ यथा᳚ । 
11) यथा᳚ थ्सा॒री थ्सा॒री यथा॒ यथा᳚ थ्सा॒री । 
12) थ्सा॒री य॒ती य॑ति थ्सा॒री थ्सा॒री य॑ति । 
13) इय॑ति मे म॒ इय॒ती य॑ति मे । 
14) म॒ आख॒ आखो॑ मे म॒ आखः॑ । 
15) आख॒ इय॒ती य॒ त्याख॒ आख॒ इय॑ति । 
16) इय॑ति॒ न नेय॒ती य॑ति॒ न । 
17) नापाप॒ न नाप॑ । 
18) अप॑ राथ्स्यामि राथ्स्या॒ म्यपाप॑ राथ्स्यामि । 
19) रा॒थ्स्या॒मी तीति॑ राथ्स्यामि राथ्स्या॒ मीति॑ । 
20) इत्यु॑पावसृ॒ज त्यु॑पावसृ॒ज तीती त्यु॑पावसृ॒जति॑ । 
21) उ॒पा॒व॒सृ॒ज त्ये॒व मे॒व मु॑पावसृ॒ज त्यु॑पावसृ॒ज त्ये॒वम् । 
21) उ॒पा॒व॒सृ॒जतीत्यु॑प - अ॒व॒सृ॒जति॑ । 
22) ए॒व मे॒वै वैव मे॒व मे॒व । 
23) ए॒व त-त्तदे॒ वैव तत् । 
24) तद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु स्त-त्तद॑द्ध्व॒र्युः । 
25) अ॒द्ध्व॒र्यु रा᳚ग्रय॒ण मा᳚ग्रय॒ण म॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रा᳚ग्रय॒णम् । 
26) आ॒ग्र॒य॒ण-ङ्गृ॑ही॒त्वा गृ॑ही॒त्वा ऽऽग्र॑य॒ण मा᳚ग्रय॒ण-ङ्गृ॑ही॒त्वा । 
27) गृ॒ही॒त्वा य॒ज्ञं-यँ॒ज्ञ-ङ्गृ॑ही॒त्वा गृ॑ही॒त्वा य॒ज्ञम् । 
28) य॒ज्ञ मा॒रभ्या॒ रभ्य॑ य॒ज्ञं-यँ॒ज्ञ मा॒रभ्य॑ । 
29) आ॒रभ्य॒ वाचं॒-वाँच॑ मा॒रभ्या॒ रभ्य॒ वाच᳚म् । 
29) आ॒रभ्येत्या᳚ - रभ्य॑ । 
30) वाचं॒-विँ वि वाचं॒-वाँचं॒-विँ । 
31) वि सृ॑जते सृजते॒ वि वि सृ॑जते । 
32) सृ॒ज॒ते॒ त्रि स्त्रि-स्सृ॑जते सृजते॒ त्रिः । 
33) त्रिर्-हिग्ं हि-न्त्रि स्त्रिर्-हिम् । 
34) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति । 
35) क॒रो॒ त्यु॒द्गा॒तॄ नु॑द्गा॒तॄन् क॑रोति करो त्युद्गा॒तॄन् । 
36) उ॒द्गा॒तॄ ने॒वै वोद्गा॒तॄ नु॑द्गा॒तॄने॒व । 
36) उ॒द्गा॒तॄनित्यु॑त् - गा॒तॄन् । 
37) ए॒व त-त्तदे॒ वैव तत् । 
38) त-द्वृ॑णीते वृणीते॒ त-त्त-द्वृ॑णीते । 
39) वृ॒णी॒ते॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्वृणीते वृणीते प्र॒जाप॑तिः । 
40) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 
40) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
41) वा ए॒ष ए॒ष वै वा ए॒षः । 
42) ए॒ष य-द्यदे॒ष ए॒ष यत् । 
43) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 
44) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् । 
45) यदा᳚ग्रय॒ण मा᳚ग्रय॒णं-यँ-द्यदा᳚ग्रय॒णम् । 
46) आ॒ग्र॒य॒ण-ङ्गृ॑ही॒त्वा गृ॑ही॒त्वा ऽऽग्र॑य॒ण मा᳚ग्रय॒ण-ङ्गृ॑ही॒त्वा । 
47) गृ॒ही॒त्वा हि॑ङ्क॒रोति॑ हिङ्क॒रोति॑ गृही॒त्वा गृ॑ही॒त्वा हि॑ङ्क॒रोति॑ । 
48) हि॒ङ्क॒रोति॑ प्र॒जाप॑तिः प्र॒जाप॑तिर्-हिङ्क॒रोति॑ हिङ्क॒रोति॑ प्र॒जाप॑तिः । 
48) हि॒ङ्क॒रोतीति॑ हिम् - क॒रोति॑ । 
49) प्र॒जाप॑ति रे॒वैव प्र॒जाप॑तिः प्र॒जाप॑ति रे॒व । 
49) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
50) ए॒व त-त्तदे॒ वैव तत् । 
॥ 50 ॥ (50/56)
1) त-त्प्र॒जाः प्र॒जा स्त-त्त-त्प्र॒जाः । 
2) प्र॒जा अ॒भ्य॑भि प्र॒जाः प्र॒जा अ॒भि । 
2) प्र॒जा इति॑ प्र - जाः । 
3) अ॒भि जि॑घ्रति जिघ्र त्य॒भ्य॑भि जि॑घ्रति । 
4) जि॒घ्र॒ति॒ तस्मा॒-त्तस्मा᳚ज् जिघ्रति जिघ्रति॒ तस्मा᳚त् । 
5) तस्मा᳚-द्व॒थ्सं-वँ॒थ्स-न्तस्मा॒-त्तस्मा᳚-द्व॒थ्सम् । 
6) व॒थ्स-ञ्जा॒त-ञ्जा॒तं-वँ॒थ्सं-वँ॒थ्स-ञ्जा॒तम् । 
7) जा॒त-ङ्गौ-र्गौ-र्जा॒त-ञ्जा॒त-ङ्गौः । 
8) गौर॒ भ्य॑भि गौ-र्गौर॒भि । 
9) अ॒भि जि॑घ्रति जिघ्र त्य॒भ्य॑भि जि॑घ्रति । 
10) जि॒घ्र॒ त्या॒त्मा ऽऽत्मा जि॑घ्रति जिघ्र त्या॒त्मा । 
11) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै । 
12) वा ए॒ष ए॒ष वै वा ए॒षः । 
13) ए॒ष य॒ज्ञस्य॑ य॒ज्ञस्यै॒ष ए॒ष य॒ज्ञस्य॑ । 
14) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 
15) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 
16) आ॒ग्र॒य॒ण-स्सव॑नेसवने॒ सव॑नेसवन आग्रय॒ण आ᳚ग्रय॒ण-स्सव॑नेसवने । 
17) सव॑नेसवने॒ ऽभ्य॑भि सव॑नेसवने॒ सव॑नेसवने॒ ऽभि । 
17) सव॑नेसवन॒ इति॒ सव॑ने - स॒व॒ने॒ । 
18) अ॒भि गृ॑ह्णाति गृह्णा त्य॒भ्य॑भि गृ॑ह्णाति । 
19) गृ॒ह्णा॒ त्या॒त्म-न्ना॒त्म-न्गृ॑ह्णाति गृह्णा त्या॒त्मन्न् । 
20) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व । 
21) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
22) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 
23) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 
24) त॒नो॒ त्यु॒परि॑ष्टा दु॒परि॑ष्टा-त्तनोति तनो त्यु॒परि॑ष्टात् । 
25) उ॒परि॑ष्टा॒दो परि॑ष्टा दु॒परि॑ष्टा॒दा । 
26) आ न॑यति नय॒त्या न॑यति । 
27) न॒य॒ति॒ रेतो॒ रेतो॑ नयति नयति॒ रेतः॑ । 
28) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 
29) ए॒व त-त्तदे॒ वैव तत् । 
30) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति । 
31) द॒धा॒ त्य॒धस्ता॑ द॒धस्ता᳚-द्दधाति दधा त्य॒धस्ता᳚त् । 
32) अ॒धस्ता॒ दुपोपा॒ धस्ता॑ द॒धस्ता॒ दुप॑ । 
33) उप॑ गृह्णाति गृह्णा॒ त्युपोप॑ गृह्णाति । 
34) गृ॒ह्णा॒ति॒ प्र प्र गृ॑ह्णाति गृह्णाति॒ प्र । 
35) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 
36) ज॒न॒य॒त्ये॒ वैव ज॑नयति जनय त्ये॒व । 
37) ए॒व त-त्तदे॒ वैव तत् । 
38) त-द्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिन॒ स्त-त्त-द्ब्र॑ह्मवा॒दिनः॑ । 
39) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
39) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
40) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 
41) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 
42) स॒त्या-द्गा॑य॒त्री गा॑य॒त्री स॒त्या-थ्स॒त्या-द्गा॑य॒त्री । 
43) गा॒य॒त्री कनि॑ष्ठा॒ कनि॑ष्ठा गाय॒त्री गा॑य॒त्री कनि॑ष्ठा । 
44) कनि॑ष्ठा॒ छन्द॑सा॒-ञ्छन्द॑सा॒-ङ्कनि॑ष्ठा॒ कनि॑ष्ठा॒ छन्द॑साम् । 
45) छन्द॑साग्ं स॒ती स॒ती छन्द॑सा॒-ञ्छन्द॑साग्ं स॒ती । 
46) स॒ती सर्वा॑णि॒ सर्वा॑णि स॒ती स॒ती सर्वा॑णि । 
47) सर्वा॑णि॒ सव॑नानि॒ सव॑नानि॒ सर्वा॑णि॒ सर्वा॑णि॒ सव॑नानि । 
48) सव॑नानि वहति वहति॒ सव॑नानि॒ सव॑नानि वहति । 
49) व॒ह॒ती तीति॑ वहति वह॒ तीति॑ । 
50) इत्ये॒ष ए॒ष इतीत्ये॒षः । 
51) ए॒ष वै वा ए॒ष ए॒ष वै । 
52) वै गा॑यत्रि॒यै गा॑यत्रि॒यै वै वै गा॑यत्रि॒यै । 
53) गा॒य॒त्रि॒यै व॒थ्सो व॒थ्सो गा॑यत्रि॒यै गा॑यत्रि॒यै व॒थ्सः । 
54) व॒थ्सो य-द्य-द्व॒थ्सो व॒थ्सो यत् । 
55) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 
56) आ॒ग्र॒य॒णस्त-न्त मा᳚ग्रय॒ण आ᳚ग्रय॒णस्तम् । 
57) त मे॒वैव त-न्त मे॒व । 
58) ए॒व त-त्तदे॒ वैव तत् । 
59) तद॑भिनि॒वर्त॑ मभिनि॒वर्त॒-न्त-त्तद॑भिनि॒वर्त᳚म् । 
60) अ॒भि॒नि॒वर्त॒ग्ं॒ सर्वा॑णि॒ सर्वा᳚ ण्यभिनि॒वर्त॑ मभिनि॒वर्त॒ग्ं॒ सर्वा॑णि । 
60) अ॒भि॒नि॒वर्त॒मित्य॑भि - नि॒वर्त᳚म् । 
61) सर्वा॑णि॒ सव॑नानि॒ सव॑नानि॒ सर्वा॑णि॒ सर्वा॑णि॒ सव॑नानि । 
62) सव॑नानि वहति वहति॒ सव॑नानि॒ सव॑नानि वहति । 
63) व॒ह॒ति॒ तस्मा॒-त्तस्मा᳚-द्वहति वहति॒ तस्मा᳚त् । 
64) तस्मा᳚-द्व॒थ्सं-वँ॒थ्स-न्तस्मा॒-त्तस्मा᳚-द्व॒थ्सम् । 
65) व॒थ्स म॒पाकृ॑त म॒पाकृ॑तं-वँ॒थ्सं-वँ॒थ्स म॒पाकृ॑तम् । 
66) अ॒पाकृ॑त॒-ङ्गौ-र्गौ र॒पाकृ॑त म॒पाकृ॑त॒-ङ्गौः । 
66) अ॒पाकृ॑त॒मित्य॑प - आकृ॑तम् । 
67) गौर॒ भ्य॑भि गौ-र्गौर॒भि । 
68) अ॒भि नि न्या᳚(1॒)भ्य॑भि नि । 
69) नि व॑र्तते वर्तते॒ नि नि व॑र्तते । 
70) व॒र्त॒त॒ इति॑ वर्तते । 
॥ 51 ॥ (70, 75)
॥ अ. 11 ॥