1) गावो॒ वै वै गावो॒ गावो॒ वै । 
2) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
3) ए॒त-थ्स॒त्रग्ं स॒त्र मे॒त दे॒त-थ्स॒त्रम् । 
4) स॒त्र मा॑सता सत स॒त्रग्ं स॒त्र मा॑सत । 
5) आ॒स॒ता॒ शृ॒ङ्गा अ॑शृ॒ङ्गा आ॑सता सता शृ॒ङ्गाः । 
6) अ॒शृ॒ङ्गा-स्स॒ती-स्स॒ती र॑शृ॒ङ्गा अ॑शृ॒ङ्गा-स्स॒तीः । 
7) स॒ती-श्शृङ्गा॑णि॒ शृङ्गा॑णि स॒ती-स्स॒ती-श्शृङ्गा॑णि । 
8) शृङ्गा॑णि नो न॒-श्शृङ्गा॑णि॒ शृङ्गा॑णि नः । 
9) नो॒ जा॒य॒न्तै॒ जा॒य॒न्तै॒ नो॒ नो॒ जा॒य॒न्तै॒ । 
10) जा॒य॒न्ता॒ इतीति॑ जायन्तै जायन्ता॒ इति॑ । 
11) इति॒ कामे॑न॒ कामे॒नेतीति॒ कामे॑न । 
12) कामे॑न॒ तासा॒-न्तासा॒-ङ्कामे॑न॒ कामे॑न॒ तासा᳚म् । 
13) तासा॒-न्दश॒ दश॒ तासा॒-न्तासा॒-न्दश॑ । 
14) दश॒ मासा॒ मासा॒ दश॒ दश॒ मासाः᳚ । 
15) मासा॒ निष॑ण्णा॒ निष॑ण्णा॒ मासा॒ मासा॒ निष॑ण्णाः । 
16) निष॑ण्णा॒ आस॒-न्नास॒-न्निष॑ण्णा॒ निष॑ण्णा॒ आसन्न्॑ । 
16) निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । 
17) आस॒-न्नथा थास॒-न्नास॒-न्नथ॑ । 
18) अथ॒ शृङ्गा॑णि॒ शृङ्गा॒ ण्यथाथ॒ शृङ्गा॑णि । 
19) शृङ्गा᳚ ण्यजायन्ता जायन्त॒ शृङ्गा॑णि॒ शृङ्गा᳚ ण्यजायन्त । 
20) अ॒जा॒य॒न्त॒ ता स्ता अ॑जायन्ता जायन्त॒ ताः । 
21) ता उदु-त्ता स्ता उत् । 
22) उद॑तिष्ठ-न्नतिष्ठ॒-न्नुदु द॑तिष्ठन्न् । 
23) अ॒ति॒ष्ठ॒-न्नरा॒थ्स्मा रा᳚थ्स्मा तिष्ठ-न्नतिष्ठ॒-न्नरा᳚थ्स्म । 
24) अरा॒थ्स्मेतीत्य रा॒थ्स्मा रा॒थ्स्मेति॑ । 
25) इत्यथा थेती त्यथ॑ । 
26) अथ॒ यासां॒-याँसा॒ मथाथ॒ यासा᳚म् । 
27) यासा॒-न्न न यासां॒-याँसा॒-न्न । 
28) ना जा॑य॒न्ता जा॑यन्त॒ न ना जा॑यन्त । 
29) अजा॑यन्त॒ ता स्ता अजा॑य॒न्ता जा॑यन्त॒ ताः । 
30) ता-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-न्ता स्ता-स्सं॑वँथ्स॒रम् । 
31) सं॒वँ॒थ्स॒र मा॒प्त्वा ऽऽप्त्वा सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मा॒प्त्वा । 
31) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
32) आ॒प्त्वोदु दा॒प्त्वा ऽऽप्त्वोत् । 
33) उद॑तिष्ठ-न्नतिष्ठ॒-न्नुदु द॑तिष्ठन्न् । 
34) अ॒ति॒ष्ठ॒-न्नरा॒थ्स्मा रा᳚थ्स्मा तिष्ठ-न्नतिष्ठ॒-न्नरा᳚थ्स्म । 
35) अरा॒थ्स्मे तीत्य रा॒थ्स्मा रा॒थ्स्मेति॑ । 
36) इति॒ यासां॒-याँसा॒ मितीति॒ यासा᳚म् । 
37) यासा᳚-ञ्च च॒ यासां॒-याँसा᳚-ञ्च । 
38) चा जा॑य॒न्ता जा॑यन्त च॒ चा जा॑यन्त । 
39) अजा॑यन्त॒ यासां॒-याँसा॒ मजा॑य॒न्ता जा॑यन्त॒ यासा᳚म् । 
40) यासा᳚-ञ्च च॒ यासां॒-याँसा᳚-ञ्च । 
41) च॒ न न च॑ च॒ न । 
42) न ता स्ता न न ताः । 
43) ता उ॒भयी॑ रु॒भयी॒ स्ता स्ता उ॒भयीः᳚ । 
44) उ॒भयी॒ रुदु दु॒भयी॑ रु॒भयी॒ रुत् । 
45) उद॑तिष्ठ-न्नतिष्ठ॒-न्नुदु द॑तिष्ठन्न् । 
46) अ॒ति॒ष्ठ॒-न्नरा॒थ्स्मा रा᳚थ्स्मा तिष्ठ-न्नतिष्ठ॒-न्नरा᳚थ्स्म । 
47) अरा॒थ्स्मे तीत्य रा॒थ्स्मा रा॒थ्स्मेति॑ । 
48) इति॑ गोस॒त्र-ङ्गो॑स॒त्र मितीति॑ गोस॒त्रम् । 
49) गो॒स॒त्रं-वैँ वै गो॑स॒त्र-ङ्गो॑स॒त्रं-वैँ । 
49) गो॒स॒त्रमिति॑ गो - स॒त्रम् । 
50) वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै वै सं॑वँथ्स॒रः । 
॥ 1 ॥ (50/53)
1) सं॒वँ॒थ्स॒रो ये ये सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो ये । 
1) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
2) य ए॒व मे॒वं-येँ य ए॒वम् । 
3) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ । 
4) वि॒द्वाग्ंसः॑ संवँथ्स॒रग्ं सं॑वँथ्स॒रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंसः॑ संवँथ्स॒रम् । 
5) सं॒वँ॒थ्स॒र मु॑प॒य न्त्यु॑प॒यन्ति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑प॒यन्ति॑ । 
5) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
6) उ॒प॒य न्त्यृ॑द्ध्नु॒व न्त्यृ॑द्ध्नु॒व न्त्यु॑प॒य न्त्यु॑प॒य न्त्यृ॑द्ध्नु॒वन्ति॑ । 
6) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 
7) ऋ॒द्ध्नु॒व न्त्ये॒वैव र्ध्नु॒व न्त्यृ॑द्ध्नु॒व न्त्ये॒व । 
8) ए॒व तस्मा॒-त्तस्मा॑ दे॒वैव तस्मा᳚त् । 
9) तस्मा᳚-त्तूप॒रा तू॑प॒रा तस्मा॒-त्तस्मा᳚-त्तूप॒रा । 
10) तू॒प॒रा वार्षि॑कौ॒ वार्षि॑कौ तूप॒रा तू॑प॒रा वार्षि॑कौ । 
11) वार्षि॑कौ॒ मासौ॒ मासौ॒ वार्षि॑कौ॒ वार्षि॑कौ॒ मासौ᳚ । 
12) मासौ॒ पर्त्वा॒ पर्त्वा॒ मासौ॒ मासौ॒ पर्त्वा᳚ । 
13) पर्त्वा॑ चरति चरति॒ पर्त्वा॒ पर्त्वा॑ चरति । 
14) च॒र॒ति॒ स॒त्राभि॑जितग्ं स॒त्राभि॑जित-ञ्चरति चरति स॒त्राभि॑जितम् । 
15) स॒त्राभि॑जित॒ग्ं॒ हि हि स॒त्राभि॑जितग्ं स॒त्राभि॑जित॒ग्ं॒ हि । 
15) स॒त्राभि॑जित॒मिति॑ स॒त्र - अ॒भि॒जि॒त॒म् । 
16) ह्य॑स्या अस्यै॒ हि ह्य॑स्यै । 
17) अ॒स्यै॒ तस्मा॒-त्तस्मा॑ दस्या अस्यै॒ तस्मा᳚त् । 
18) तस्मा᳚-थ्संवँथ्सर॒सदः॑ संवँथ्सर॒सद॒ स्तस्मा॒-त्तस्मा᳚-थ्संवँथ्सर॒सदः॑ । 
19) सं॒वँ॒थ्स॒र॒सदो॒ य-द्य-थ्सं॑वँथ्सर॒सदः॑ संवँथ्सर॒सदो॒ यत् । 
19) सं॒वँ॒थ्स॒र॒सद॒ इति॑ संवँथ्सर - सदः॑ । 
20) य-त्कि-ङ्किं-यँ-द्य-त्किम् । 
21) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ । 
22) च॒ गृ॒हे गृ॒हे च॑ च गृ॒हे । 
23) गृ॒हे क्रि॒यते᳚ क्रि॒यते॑ गृ॒हे गृ॒हे क्रि॒यते᳚ । 
24) क्रि॒यते॒ त-त्त-त्क्रि॒यते᳚ क्रि॒यते॒ तत् । 
25) तदा॒प्त मा॒प्त-न्त-त्तदा॒प्तम् । 
26) आ॒प्त मव॑रुद्ध॒ मव॑रुद्ध मा॒प्त मा॒प्त मव॑रुद्धम् । 
27) अव॑रुद्ध म॒भिजि॑त म॒भिजि॑त॒ मव॑रुद्ध॒ मव॑रुद्ध म॒भिजि॑तम् । 
27) अव॑रुद्ध॒मित्यव॑ - रु॒द्ध॒म् । 
28) अ॒भिजि॑त-ङ्क्रियते क्रियते॒ ऽभिजि॑त म॒भिजि॑त-ङ्क्रियते । 
28) अ॒भिजि॑त॒मित्य॒भि - जि॒त॒म् । 
29) क्रि॒य॒ते॒ स॒मु॒द्रग्ं स॑मु॒द्र-ङ्क्रि॑यते क्रियते समु॒द्रम् । 
30) स॒मु॒द्रं-वैँ वै स॑मु॒द्रग्ं स॑मु॒द्रं-वैँ । 
31) वा ए॒त ए॒ते वै वा ए॒ते । 
32) ए॒ते प्र प्रैत ए॒ते प्र । 
33) प्र प्ल॑वन्ते प्लवन्ते॒ प्र प्र प्ल॑वन्ते । 
34) प्ल॒व॒न्ते॒ ये ये प्ल॑वन्ते प्लवन्ते॒ ये । 
35) ये सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रं-येँ ये सं॑वँथ्स॒रम् । 
36) सं॒वँ॒थ्स॒र मु॑प॒य न्त्यु॑प॒यन्ति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑प॒यन्ति॑ । 
36) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
37) उ॒प॒यन्ति॒ यो य उ॑प॒य न्त्यु॑प॒यन्ति॒ यः । 
37) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 
38) यो वै वै यो यो वै । 
39) वै स॑मु॒द्रस्य॑ समु॒द्रस्य॒ वै वै स॑मु॒द्रस्य॑ । 
40) स॒मु॒द्रस्य॑ पा॒र-म्पा॒रग्ं स॑मु॒द्रस्य॑ समु॒द्रस्य॑ पा॒रम् । 
41) पा॒र-न्न न पा॒र-म्पा॒र-न्न । 
42) न पश्य॑ति॒ पश्य॑ति॒ न न पश्य॑ति । 
43) पश्य॑ति॒ न न पश्य॑ति॒ पश्य॑ति॒ न । 
44) न वै वै न न वै । 
45) वै स स वै वै सः । 
46) स तत॒ स्तत॒-स्स स ततः॑ । 
47) तत॒ उदु-त्तत॒ स्तत॒ उत् । 
48) उदे᳚ त्ये॒त्युदु दे॑ति । 
49) ए॒ति॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र ए᳚त्येति संवँथ्स॒रः । 
50) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 
50) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
॥ 2 ॥ (50/60)
1) वै स॑मु॒द्र-स्स॑मु॒द्रो वै वै स॑मु॒द्रः । 
2) स॒मु॒द्र स्तस्य॒ तस्य॑ समु॒द्र-स्स॑मु॒द्र स्तस्य॑ । 
3) तस्यै॒त दे॒त-त्तस्य॒ तस्यै॒तत् । 
4) ए॒त-त्पा॒र-म्पा॒र मे॒त दे॒त-त्पा॒रम् । 
5) पा॒रं-यँ-द्य-त्पा॒र-म्पा॒रं-यँत् । 
6) यद॑तिरा॒त्रा व॑तिरा॒त्रौ य-द्यद॑तिरा॒त्रौ । 
7) अ॒ति॒रा॒त्रौ ये ये॑ ऽतिरा॒त्रा व॑तिरा॒त्रौ ये । 
7) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । 
8) य ए॒व मे॒वं-येँ य ए॒वम् । 
9) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ । 
10) वि॒द्वाग्ंसः॑ संवँथ्स॒रग्ं सं॑वँथ्स॒रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंसः॑ संवँथ्स॒रम् । 
11) सं॒वँ॒थ्स॒र मु॑प॒य न्त्यु॑प॒यन्ति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑प॒यन्ति॑ । 
11) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
12) उ॒प॒य न्त्यना᳚र्ता॒ अना᳚र्ता उप॒य न्त्यु॑प॒य न्त्यना᳚र्ताः । 
12) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 
13) अना᳚र्ता ए॒वैवा ना᳚र्ता॒ अना᳚र्ता ए॒व । 
14) ए॒वोदृच॑ मु॒दृच॑ मे॒वै वोदृच᳚म् । 
15) उ॒दृच॑-ङ्गच्छन्ति गच्छ न्त्यु॒दृच॑ मु॒दृच॑-ङ्गच्छन्ति । 
15) उ॒दृच॒मित्यु॑त् - ऋच᳚म् । 
16) ग॒च्छ॒न्ती॒य मि॒य-ङ्ग॑च्छन्ति गच्छन्ती॒यम् । 
17) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 
18) वै पूर्वः॒ पूर्वो॒ वै वै पूर्वः॑ । 
19) पूर्वो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रः पूर्वः॒ पूर्वो॑ ऽतिरा॒त्रः । 
20) अ॒ति॒रा॒त्रो॑ ऽसा व॒सा व॑तिरा॒त्रो॑ ऽतिरा॒त्रो॑ ऽसौ । 
20) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 
21) अ॒सा वुत्त॑र॒ उत्त॑रो॒ ऽसा व॒सा वुत्त॑रः । 
22) उत्त॑रो॒ मनो॒ मन॒ उत्त॑र॒ उत्त॑रो॒ मनः॑ । 
22) उत्त॑र॒ इत्युत् - त॒रः॒ । 
23) मनः॒ पूर्वः॒ पूर्वो॒ मनो॒ मनः॒ पूर्वः॑ । 
24) पूर्वो॒ वाग् वा-क्पूर्वः॒ पूर्वो॒ वाक् । 
25) वागुत्त॑र॒ उत्त॑रो॒ वाग् वागुत्त॑रः । 
26) उत्त॑रः प्रा॒णः प्रा॒ण उत्त॑र॒ उत्त॑रः प्रा॒णः । 
26) उत्त॑र॒ इत्युत् - त॒रः॒ । 
27) प्रा॒णः पूर्वः॒ पूर्वः॑ प्रा॒णः प्रा॒णः पूर्वः॑ । 
27) प्रा॒ण इति॑ प्र - अ॒नः । 
28) पूर्वो॑ ऽपा॒नो॑ ऽपा॒नः पूर्वः॒ पूर्वो॑ ऽपा॒नः । 
29) अ॒पा॒न उत्त॑र॒ उत्त॑रो ऽपा॒नो॑ ऽपा॒न उत्त॑रः । 
29) अ॒पा॒न इत्य॑प - अ॒नः । 
30) उत्त॑रः प्र॒रोध॑न-म्प्र॒रोध॑न॒ मुत्त॑र॒ उत्त॑रः प्र॒रोध॑नम् । 
30) उत्त॑र॒ इत्युत् - त॒रः॒ । 
31) प्र॒रोध॑न॒-म्पूर्वः॒ पूर्वः॑ प्र॒रोध॑न-म्प्र॒रोध॑न॒-म्पूर्वः॑ । 
31) प्र॒रोध॑न॒मिति॑ प्र - रोध॑नम् । 
32) पूर्व॑ उ॒दय॑न मु॒दय॑न॒-म्पूर्वः॒ पूर्व॑ उ॒दय॑नम् । 
33) उ॒दय॑न॒ मुत्त॑र॒ उत्त॑र उ॒दय॑न मु॒दय॑न॒ मुत्त॑रः । 
33) उ॒दय॑न॒मित्यु॑त् - अय॑नम् । 
34) उत्त॑रो॒ ज्योति॑ष्टोमो॒ ज्योति॑ष्टोम॒ उत्त॑र॒ उत्त॑रो॒ ज्योति॑ष्टोमः । 
34) उत्त॑र॒ इत्युत् - त॒रः॒ । 
35) ज्योति॑ष्टोमो वैश्वान॒रो वै᳚श्वान॒रो ज्योति॑ष्टोमो॒ ज्योति॑ष्टोमो वैश्वान॒रः । 
35) ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑ - स्तो॒मः॒ । 
36) वै॒श्वा॒न॒रो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रो वै᳚श्वान॒रो वै᳚श्वान॒रो॑ ऽतिरा॒त्रः । 
37) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति । 
37) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 
38) भ॒व॒ति॒ ज्योति॒-र्ज्योति॑-र्भवति भवति॒ ज्योतिः॑ । 
39) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 
40) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 
41) पु॒रस्ता᳚-द्दधते दधते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधते । 
42) द॒ध॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधते दधते सुव॒र्गस्य॑ । 
43) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 
43) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 
44) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 
45) अनु॑ख्यात्यै चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो ऽनु॑ख्यात्या॒ अनु॑ख्यात्यै चतुर्वि॒ग्ं॒शः । 
45) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 
46) च॒तु॒र्वि॒ग्ं॒शः प्रा॑य॒णीयः॑ प्राय॒णीय॑ श्चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शः प्रा॑य॒णीयः॑ । 
46) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः । 
47) प्रा॒य॒णीयो॑ भवति भवति प्राय॒णीयः॑ प्राय॒णीयो॑ भवति । 
47) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ । 
48) भ॒व॒ति॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति-र्भवति भवति॒ चतु॑र्विग्ंशतिः । 
49) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः । 
49) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ । 
50) अ॒र्ध॒मा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑वँथ्स॒रः । 
50) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 
॥ 3 ॥ (50/71)
1) सं॒वँ॒थ्स॒रः प्र॒यन्तः॑ प्र॒यन्तः॑ संवँथ्स॒र-स्सं॑वँथ्स॒रः प्र॒यन्तः॑ । 
1) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
2) प्र॒यन्त॑ ए॒वैव प्र॒यन्तः॑ प्र॒यन्त॑ ए॒व । 
2) प्र॒यन्त॒ इति॑ प्र - यन्तः॑ । 
3) ए॒व सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒वैव सं॑वँथ्स॒रे । 
4) सं॒वँ॒थ्स॒रे प्रति॒ प्रति॑ संवँथ्स॒रे सं॑वँथ्स॒रे प्रति॑ । 
4) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 
5) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
6) ति॒ष्ठ॒न्ति॒ तस्य॒ तस्य॑ तिष्ठन्ति तिष्ठन्ति॒ तस्य॑ । 
7) तस्य॒ त्रीणि॒ त्रीणि॒ तस्य॒ तस्य॒ त्रीणि॑ । 
8) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च । 
9) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ । 
10) श॒तानि॑ ष॒ष्टि ष्ष॒ष्टि-श्श॒तानि॑ श॒तानि॑ ष॒ष्टिः । 
11) ष॒ष्टिश्च॑ च ष॒ष्टि ष्ष॒ष्टिश्च॑ । 
12) च॒ स्तो॒त्रीया᳚-स्स्तो॒त्रीया᳚ श्च च स्तो॒त्रीयाः᳚ । 
13) स्तो॒त्रीया॒ स्ताव॑ती॒ स्ताव॑ती-स्स्तो॒त्रीया᳚-स्स्तो॒त्रीया॒ स्ताव॑तीः । 
14) ताव॑ती-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ ताव॑ती॒ स्ताव॑ती-स्संवँथ्स॒रस्य॑ । 
15) सं॒वँ॒थ्स॒रस्य॒ रात्र॑यो॒ रात्र॑य-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ रात्र॑यः । 
15) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 
16) रात्र॑य उ॒भे उ॒भे रात्र॑यो॒ रात्र॑य उ॒भे । 
17) उ॒भे ए॒वैवोभे उ॒भे ए॒व । 
17) उ॒भे इत्यु॒भे । 
18) ए॒व सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्यै॒ वैव सं॑वँथ्स॒रस्य॑ । 
19) सं॒वँ॒थ्स॒रस्य॑ रू॒पे रू॒पे सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ रू॒पे । 
19) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 
20) रू॒पे आ᳚प्नुव न्त्याप्नुवन्ति रू॒पे रू॒पे आ᳚प्नुवन्ति । 
20) रू॒पे इति॑ रू॒पे । 
21) आ॒प्नु॒व॒न्ति॒ ते त आ᳚प्नुव न्त्याप्नुवन्ति॒ ते । 
22) ते सग्ग्स्थि॑त्यै॒ सग्ग्स्थि॑त्यै॒ ते ते सग्ग्स्थि॑त्यै । 
23) सग्ग्स्थि॑त्या॒ अरि॑ष्ट्या॒ अरि॑ष्ट्यै॒ सग्ग्स्थि॑त्यै॒ सग्ग्स्थि॑त्या॒ अरि॑ष्ट्यै । 
23) सग्ग्स्थि॑त्या॒ इति॒ सं - स्थि॒त्यै॒ । 
24) अरि॑ष्ट्या॒ उत्त॑रै॒ रुत्त॑रै॒ ररि॑ष्ट्या॒ अरि॑ष्ट्या॒ उत्त॑रैः । 
25) उत्त॑रै॒ रहो॑भि॒ रहो॑भि॒ रुत्त॑रै॒ रुत्त॑रै॒ रहो॑भिः । 
25) उत्त॑रै॒रित्युत् - त॒रैः॒ । 
26) अहो॑भि श्चरन्ति चर॒ न्त्यहो॑भि॒ रहो॑भि श्चरन्ति । 
26) अहो॑भि॒रित्यहः॑ - भिः॒ । 
27) च॒र॒न्ति॒ ष॒ड॒हा ष्ष॑ड॒हा श्च॑रन्ति चरन्ति षड॒हाः । 
28) ष॒ड॒हा भ॑वन्ति भवन्ति षड॒हा ष्ष॑ड॒हा भ॑वन्ति । 
28) ष॒ड॒हा इति॑ षट् - अ॒हाः । 
29) भ॒व॒न्ति॒ ष-ट्थ्ष-ड्भ॑वन्ति भवन्ति॒ षट् । 
30) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 
31) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 
32) ऋ॒तवः॑ संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तव॑ ऋ॒तवः॑ संवँथ्स॒रः । 
33) सं॒वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तुषु॑ । 
33) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
34) ऋ॒तु ष्वे॒वैव र्तुष् वृ॒तु ष्वे॒व । 
35) ए॒व सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒वैव सं॑वँथ्स॒रे । 
36) सं॒वँ॒थ्स॒रे प्रति॒ प्रति॑ संवँथ्स॒रे सं॑वँथ्स॒रे प्रति॑ । 
36) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 
37) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
38) ति॒ष्ठ॒न्ति॒ गौ-र्गौ स्ति॑ष्ठन्ति तिष्ठन्ति॒ गौः । 
39) गौ श्च॑ च॒ गौ-र्गौ श्च॑ । 
40) चायु॒ रायु॑ श्च॒ चायुः॑ । 
41) आयु॑ श्च॒ चायु॒ रायु॑ श्च । 
42) च॒ म॒द्ध्य॒तो म॑द्ध्य॒त श्च॑ च मद्ध्य॒तः । 
43) म॒द्ध्य॒त-स्स्तोमौ॒ स्तोमौ॑ मद्ध्य॒तो म॑द्ध्य॒त-स्स्तोमौ᳚ । 
44) स्तोमौ॑ भवतो भवत॒-स्स्तोमौ॒ स्तोमौ॑ भवतः । 
45) भ॒व॒त॒-स्सं॒वँ॒थ्स॒रस्य॑ संवँथ्स॒रस्य॑ भवतो भवत-स्संवँथ्स॒रस्य॑ । 
46) सं॒वँ॒थ्स॒र स्यै॒वैव सं॑वँथ्स॒रस्य॑ संवँथ्स॒र स्यै॒व । 
46) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 
47) ए॒व त-त्तदे॒ वैव तत् । 
48) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् । 
49) मि॒थु॒न-म्म॑द्ध्य॒तो म॑द्ध्य॒तो मि॑थु॒न-म्मि॑थु॒न-म्म॑द्ध्य॒तः । 
50) म॒द्ध्य॒तो द॑धति दधति मद्ध्य॒तो म॑द्ध्य॒तो द॑धति । 
॥ 4 ॥ (50/64)
1) द॒ध॒ति॒ प्र॒जन॑नाय प्र॒जन॑नाय दधति दधति प्र॒जन॑नाय । 
2) प्र॒जन॑नाय॒ ज्योति॒-र्ज्योतिः॑ प्र॒जन॑नाय प्र॒जन॑नाय॒ ज्योतिः॑ । 
2) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 
3) ज्योति॑ र॒भितो॒ ऽभितो॒ ज्योति॒-र्ज्योति॑ र॒भितः॑ । 
4) अ॒भितो॑ भवति भव त्य॒भितो॒ ऽभितो॑ भवति । 
5) भ॒व॒ति॒ वि॒मोच॑नं-विँ॒मोच॑न-म्भवति भवति वि॒मोच॑नम् । 
6) वि॒मोच॑न मे॒वैव वि॒मोच॑नं-विँ॒मोच॑न मे॒व । 
6) वि॒मोच॑न॒मिति॑ वि - मोच॑नम् । 
7) ए॒व त-त्तदे॒वैव तत् । 
8) तच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ त-त्तच् छन्दाग्ं॑सि । 
9) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व । 
10) ए॒व त-त्तदे॒वैव तत् । 
11) त-द्वि॒मोकं॑-विँ॒मोक॒-न्त-त्त-द्वि॒मोक᳚म् । 
12) वि॒मोकं॑-यँन्ति यन्ति वि॒मोकं॑-विँ॒मोकं॑-यँन्ति । 
12) वि॒मोक॒मिति॑ वि - मोक᳚म् । 
13) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ । 
14) अथो॑ उभ॒यतो᳚ज्योति षोभ॒यतो᳚ज्योति॒षा ऽथो॒ अथो॑ उभ॒यतो᳚ज्योतिषा । 
14) अथो॒ इत्यथो᳚ । 
15) उ॒भ॒यतो᳚ज्योति षै॒वै वोभ॒यतो᳚ज्योति षोभ॒यतो᳚ज्योति षै॒व । 
15) उ॒भ॒यतो᳚ज्योति॒षेत्यु॑भ॒यतः॑ - ज्यो॒ति॒षा॒ । 
16) ए॒व ष॑ड॒हेन॑ षड॒हे नै॒वैव ष॑ड॒हेन॑ । 
17) ष॒ड॒हेन॑ सुव॒र्गग्ं सु॑व॒र्गग्ं ष॑ड॒हेन॑ षड॒हेन॑ सुव॒र्गम् । 
17) ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ । 
18) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 
18) सु॒व॒र्गमिति॑ सुवः - गम् । 
19) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति । 
20) य॒न्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ यन्ति यन्ति ब्रह्मवा॒दिनः॑ । 
21) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
21) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
22) व॒द॒ न्त्यास॑त॒ आस॑ते वदन्ति वद॒ न्त्यास॑ते । 
23) आस॑ते॒ केन॒ केनास॑त॒ आस॑ते॒ केन॑ । 
24) केन॑ यन्ति यन्ति॒ केन॒ केन॑ यन्ति । 
25) य॒न्तीतीति॑ यन्ति य॒न्तीति॑ । 
26) इति॑ देव॒याने॑न देव॒याने॒ नेतीति॑ देव॒याने॑न । 
27) दे॒व॒याने॑न प॒था प॒था दे॑व॒याने॑न देव॒याने॑न प॒था । 
27) दे॒व॒याने॒नेति॑ देव - याने॑न । 
28) प॒थेतीति॑ प॒था प॒थेति॑ । 
29) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् । 
30) ब्रू॒या॒च् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि ब्रूया-द्ब्रूया॒च् छन्दाग्ं॑सि । 
31) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 
32) वै दे॑व॒यानो॑ देव॒यानो॒ वै वै दे॑व॒यानः॑ । 
33) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ । 
33) दे॒व॒यान॒ इति॑ देव - यानः॑ । 
34) पन्था॑ गाय॒त्री गा॑य॒त्री पन्थाः॒ पन्था॑ गाय॒त्री । 
35) गा॒य॒त्री त्रि॒ष्टु-प्त्रि॒ष्टुब् गा॑य॒त्री गा॑य॒त्री त्रि॒ष्टुप् । 
36) त्रि॒ष्टु-ब्जग॑ती॒ जग॑ती त्रि॒ष्टु-प्त्रि॒ष्टु-ब्जग॑ती । 
37) जग॑ती॒ ज्योति॒-र्ज्योति॒-र्जग॑ती॒ जग॑ती॒ ज्योतिः॑ । 
38) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै । 
39) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री । 
40) गा॒य॒त्री गौ-र्गौ-र्गा॑य॒त्री गा॑य॒त्री गौः । 
41) गौ स्त्रि॒ष्टु-क्त्रि॒ष्टुग् गौ-र्गौ स्त्रि॒ष्टुक् । 
42) त्रि॒ष्टु गायु॒ रायु॑ष् ट्रि॒ष्टु-क्त्रि॒ष्टु गायुः॑ । 
43) आयु॒-र्जग॑ती॒ जग॒ त्यायु॒ रायु॒-र्जग॑ती । 
44) जग॑ती॒ य-द्यज् जग॑ती॒ जग॑ती॒ यत् । 
45) यदे॒त ए॒ते य-द्यदे॒ते । 
46) ए॒ते स्तोमा॒-स्स्तोमा॑ ए॒त ए॒ते स्तोमाः᳚ । 
47) स्तोमा॒ भव॑न्ति॒ भव॑न्ति॒ स्तोमा॒-स्स्तोमा॒ भव॑न्ति । 
48) भव॑न्ति दव॒याने॑न दव॒याने॑न॒ भव॑न्ति॒ भव॑न्ति दव॒याने॑न । 
49) द॒व॒याने॑ नै॒वैव द॑व॒याने॑न दव॒याने॑ नै॒व । 
49) द॒व॒याने॒नेति॑ देव - याने॑न । 
50) ए॒व त-त्तदे॒वैव तत् । 
॥ 5 ॥ (50/61)
1) त-त्प॒था प॒था त-त्त-त्प॒था । 
2) प॒था य॑न्ति यन्ति प॒था प॒था य॑न्ति । 
3) य॒न्ति॒ स॒मा॒नग्ं स॑मा॒नं-यँ॑न्ति यन्ति समा॒नम् । 
4) स॒मा॒नग्ं साम॒ साम॑ समा॒नग्ं स॑मा॒नग्ं साम॑ । 
5) साम॑ भवति भवति॒ साम॒ साम॑ भवति । 
6) भ॒व॒ति॒ दे॒व॒लो॒को दे॑वलो॒को भ॑वति भवति देवलो॒कः । 
7) दे॒व॒लो॒को वै वै दे॑वलो॒को दे॑वलो॒को वै । 
7) दे॒व॒लो॒क इति॑ देव - लो॒कः । 
8) वै साम॒ साम॒ वै वै साम॑ । 
9) साम॑ देवलो॒का-द्दे॑वलो॒का-थ्साम॒ साम॑ देवलो॒कात् । 
10) दे॒व॒लो॒का दे॒वैव दे॑वलो॒का-द्दे॑वलो॒का दे॒व । 
10) दे॒व॒लो॒कादिति॑ देव - लो॒कात् । 
11) ए॒व न नैवैव न । 
12) न य॑न्ति यन्ति॒ न न य॑न्ति । 
13) य॒न्त्य॒न्याअ॑न्या अ॒न्याअ॑न्या यन्ति यन्त्य॒न्याअ॑न्याः । 
14) अ॒न्याअ॑न्या॒ ऋच॒ ऋचो॒ ऽन्याअ॑न्या अ॒न्याअ॑न्या॒ ऋचः॑ । 
14) अ॒न्याअ॑न्या॒ इत्य॒न्याः - अ॒न्याः॒ । 
15) ऋचो॑ भवन्ति भव॒ न्त्यृच॒ ऋचो॑ भवन्ति । 
16) भ॒व॒न्ति॒ म॒नु॒ष्य॒लो॒को म॑नुष्यलो॒को भ॑वन्ति भवन्ति मनुष्यलो॒कः । 
17) म॒नु॒ष्य॒लो॒को वै वै म॑नुष्यलो॒को म॑नुष्यलो॒को वै । 
17) म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒कः । 
18) वा ऋच॒ ऋचो॒ वै वा ऋचः॑ । 
19) ऋचो॑ मनुष्यलो॒का-न्म॑नुष्यलो॒का दृच॒ ऋचो॑ मनुष्यलो॒कात् । 
20) म॒नु॒ष्य॒लो॒का दे॒वैव म॑नुष्यलो॒का-न्म॑नुष्यलो॒का दे॒व । 
20) म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । 
21) ए॒वा न्यम॑न्य म॒न्यम॑न्य मे॒वै वान्यम॑न्यम् । 
22) अ॒न्यम॑न्य-न्देवलो॒क-न्दे॑वलो॒क म॒न्यम॑न्य म॒न्यम॑न्य-न्देवलो॒कम् । 
22) अ॒न्यम॑न्य॒मित्य॒न्यम् - अ॒न्य॒म् । 
23) दे॒व॒लो॒क म॑भ्या॒रोह॑न्तो ऽभ्या॒रोह॑न्तो देवलो॒क-न्दे॑वलो॒क म॑भ्या॒रोह॑न्तः । 
23) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 
24) अ॒भ्या॒रोह॑न्तो यन्ति यन्त्यभ्या॒रोह॑न्तो ऽभ्या॒रोह॑न्तो यन्ति । 
24) अ॒भ्या॒रोह॑न्त॒ इत्य॑भि - आ॒रोह॑न्तः । 
25) य॒न्त्य॒भि॒व॒र्तो॑ ऽभिव॒र्तो य॑न्ति यन्त्यभिव॒र्तः । 
26) अ॒भि॒व॒र्तो ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म म॑भिव॒र्तो॑ ऽभिव॒र्तो ब्र॑ह्मसा॒मम् । 
26) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । 
27) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति । 
27) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 
28) भ॒व॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवति भवति सुव॒र्गस्य॑ । 
29) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 
29) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 
30) लो॒कस्या॒ भिवृ॑त्या अ॒भिवृ॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिवृ॑त्यै । 
31) अ॒भिवृ॑त्या अभि॒जि द॑भि॒जि द॒भिवृ॑त्या अ॒भिवृ॑त्या अभि॒जित् । 
31) अ॒भिवृ॑त्या॒ इत्य॒भि - वृ॒त्यै॒ । 
32) अ॒भि॒जि-द्भ॑वति भव त्यभि॒जि द॑भि॒जि-द्भ॑वति । 
32) अ॒भि॒जिदित्य॑भि - जित् । 
33) भ॒व॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवति भवति सुव॒र्गस्य॑ । 
34) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 
34) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 
35) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै । 
36) अ॒भिजि॑त्यै विश्व॒जि-द्वि॑श्व॒जि द॒भिजि॑त्या अ॒भिजि॑त्यै विश्व॒जित् । 
36) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 
37) वि॒श्व॒जि-द्भ॑वति भवति विश्व॒जि-द्वि॑श्व॒जि-द्भ॑वति । 
37) वि॒श्व॒जिदिति॑ विश्व - जित् । 
38) भ॒व॒ति॒ विश्व॑स्य॒ विश्व॑स्य भवति भवति॒ विश्व॑स्य । 
39) विश्व॑स्य॒ जित्यै॒ जित्यै॒ विश्व॑स्य॒ विश्व॑स्य॒ जित्यै᳚ । 
40) जित्यै॑ मा॒सिमा॑सि मा॒सिमा॑सि॒ जित्यै॒ जित्यै॑ मा॒सिमा॑सि । 
41) मा॒सिमा॑सि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ मा॒सिमा॑सि मा॒सिमा॑सि पृ॒ष्ठानि॑ । 
41) मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । 
42) पृ॒ष्ठा न्युपोप॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युप॑ । 
43) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
44) य॒न्ति॒ मा॒सिमा॑सि मा॒सिमा॑सि यन्ति यन्ति मा॒सिमा॑सि । 
45) मा॒सिमा᳚ स्यतिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ मा॒सिमा॑सि मा॒सिमा᳚ स्यतिग्रा॒ह्याः᳚ । 
45) मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । 
46) अ॒ति॒ग्रा॒ह्या॑ गृह्यन्ते गृह्यन्ते ऽतिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ गृह्यन्ते । 
46) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ । 
47) गृ॒ह्य॒न्ते॒ मा॒सिमा॑सि मा॒सिमा॑सि गृह्यन्ते गृह्यन्ते मा॒सिमा॑सि । 
48) मा॒सिमा᳚ स्ये॒वैव मा॒सिमा॑सि मा॒सिमा᳚ स्ये॒व । 
48) मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । 
49) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् । 
50) वी॒र्य॑-न्दधति दधति वी॒र्यं॑-वीँ॒र्य॑-न्दधति । 
51) द॒ध॒ति॒ मा॒सा-म्मा॒सा-न्द॑धति दधति मा॒साम् । 
52) मा॒सा-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै मा॒सा-म्मा॒सा-म्प्रति॑ष्ठित्यै । 
53) प्रति॑ष्ठित्या उ॒परि॑ष्टा दु॒परि॑ष्टा॒-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒परि॑ष्टात् । 
53) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 
54) उ॒परि॑ष्टा-न्मा॒सा-म्मा॒सा मु॒परि॑ष्टा दु॒परि॑ष्टा-न्मा॒साम् । 
55) मा॒सा-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ मा॒सा-म्मा॒सा-म्पृ॒ष्ठानि॑ । 
56) पृ॒ष्ठा न्युपोप॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युप॑ । 
57) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
58) य॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यन्ति यन्ति॒ तस्मा᳚त् । 
59) तस्मा॑ दु॒परि॑ष्टा दु॒परि॑ष्टा॒-त्तस्मा॒-त्तस्मा॑ दु॒परि॑ष्टात् । 
60) उ॒परि॑ष्टा॒ दोष॑धय॒ ओष॑धय उ॒परि॑ष्टा दु॒परि॑ष्टा॒ दोष॑धयः । 
61) ओष॑धयः॒ फल॒-म्फल॒ मोष॑धय॒ ओष॑धयः॒ फल᳚म् । 
62) फल॑-ङ्गृह्णन्ति गृह्णन्ति॒ फल॒-म्फल॑-ङ्गृह्णन्ति । 
63) गृ॒ह्ण॒न्तीति॑ गृह्णन्ति । 
॥ 6 ॥ (63/84)
॥ अ. 1 ॥
1) गावो॒ वै वै गावो॒ गावो॒ वै । 
2) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
3) ए॒त-थ्स॒त्रग्ं स॒त्र मे॒त दे॒त-थ्स॒त्रम् । 
4) स॒त्र मा॑सता सत स॒त्रग्ं स॒त्र मा॑सत । 
5) आ॒स॒ता॒ शृ॒ङ्गा अ॑शृ॒ङ्गा आ॑सता सता शृ॒ङ्गाः । 
6) अ॒शृ॒ङ्गा-स्स॒ती-स्स॒ती र॑शृ॒ङ्गा अ॑शृ॒ङ्गा-स्स॒तीः । 
7) स॒ती-श्शृङ्गा॑णि॒ शृङ्गा॑णि स॒ती-स्स॒ती-श्शृङ्गा॑णि । 
8) शृङ्गा॑णि॒ सिषा॑सन्ती॒-स्सिषा॑सन्ती॒-श्शृङ्गा॑णि॒ शृङ्गा॑णि॒ सिषा॑सन्तीः । 
9) सिषा॑सन्ती॒ स्तासा॒-न्तासा॒ग्ं॒ सिषा॑सन्ती॒-स्सिषा॑सन्ती॒ स्तासा᳚म् । 
10) तासा॒-न्दश॒ दश॒ तासा॒-न्तासा॒-न्दश॑ । 
11) दश॒ मासा॒ मासा॒ दश॒ दश॒ मासाः᳚ । 
12) मासा॒ निष॑ण्णा॒ निष॑ण्णा॒ मासा॒ मासा॒ निष॑ण्णाः । 
13) निष॑ण्णा॒ आस॒-न्नास॒-न्निष॑ण्णा॒ निष॑ण्णा॒ आसन्न्॑ । 
13) निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । 
14) आस॒-न्नथा थास॒-न्नास॒-न्नथ॑ । 
15) अथ॒ शृङ्गा॑णि॒ शृङ्गा॒ ण्यथाथ॒ शृङ्गा॑णि । 
16) शृङ्गा᳚ ण्यजायन्ता जायन्त॒ शृङ्गा॑णि॒ शृङ्गा᳚ ण्यजायन्त । 
17) अ॒जा॒य॒न्त॒ ता स्ता अ॑जायन्ता जायन्त॒ ताः । 
18) ता अ॑ब्रुव-न्नब्रुव॒-न्ता स्ता अ॑ब्रुवन्न् । 
19) अ॒ब्रु॒व॒-न्नरा॒थ्स्मा रा᳚थ्स्मा ब्रुव-न्नब्रुव॒-न्नरा᳚थ्स्म । 
20) अरा॒थ्स् मोदु दरा॒थ्स्मा रा॒थ्स्मोत् । 
21) उ-त्ति॑ष्ठाम तिष्ठा॒ मोदु-त्ति॑ष्ठाम । 
22) ति॒ष्ठा॒मा वाव॑ तिष्ठाम तिष्ठा॒ माव॑ । 
23) अव॒ त-न्त मवाव॒ तम् । 
24) त-ङ्काम॒-ङ्काम॒-न्त-न्त-ङ्काम᳚म् । 
25) काम॑ मरुथ्स्म ह्यरुथ्स्महि॒ काम॒-ङ्काम॑ मरुथ्स्महि । 
26) अ॒रु॒थ्स्म॒हि॒ येन॒ येना॑ रुथ्स्म ह्यरुथ्स्महि॒ येन॑ । 
27) येन॒ कामे॑न॒ कामे॑न॒ येन॒ येन॒ कामे॑न । 
28) कामे॑न॒ न्यष॑दाम॒ न्यष॑दाम॒ कामे॑न॒ कामे॑न॒ न्यष॑दाम । 
29) न्यष॑दा॒मेतीति॒ न्यष॑दाम॒ न्यष॑दा॒मेति॑ । 
29) न्यष॑दा॒मेति॑ नि - अस॑दाम । 
30) इति॒ तासा॒-न्तासा॒ मितीति॒ तासा᳚म् । 
31) तासा॑ मु वु॒ तासा॒-न्तासा॑ मु । 
32) उ॒ तु तू॑ तु । 
33) त्वै वै तुत्वै । 
34) वा अ॑ब्रुव-न्नब्रुव॒न्॒. वै वा अ॑ब्रुवन्न् । 
35) अ॒ब्रु॒व॒-न्न॒र्धा अ॒र्धा अ॑ब्रुव-न्नब्रुव-न्न॒र्धाः । 
36) अ॒र्धा वा॑ वा॒ ऽर्धा अ॒र्धा वा᳚ । 
37) वा॒ याव॑ती॒-र्याव॑ती-र्वा वा॒ याव॑तीः । 
38) याव॑ती-र्वा वा॒ याव॑ती॒-र्याव॑ती-र्वा । 
39) वा ऽऽसा॑महा॒ आसा॑महै वा॒ वा ऽऽसा॑महै । 
40) आसा॑महा ए॒वैवा सा॑महा॒ आसा॑महा ए॒व । 
41) ए॒वेमा वि॒मा वे॒वैवेमौ । 
42) इ॒मौ द्वा॑द॒शौ द्वा॑द॒शा वि॒मा वि॒मौ द्वा॑द॒शौ । 
43) द्वा॒द॒शौ मासौ॒ मासौ᳚ द्वाद॒शौ द्वा॑द॒शौ मासौ᳚ । 
44) मासौ॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र-म्मासौ॒ मासौ॑ संवँथ्स॒रम् । 
45) सं॒वँ॒थ्स॒रग्ं स॒म्पाद्य॑ स॒म्पाद्य॑ संवँथ्स॒रग्ं सं॑वँथ्स॒रग्ं स॒म्पाद्य॑ । 
45) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
46) स॒म्पा द्योदु-थ्स॒म्पाद्य॑ स॒म्पा द्योत् । 
46) स॒म्पाद्येति॑ सं - पाद्य॑ । 
47) उ-त्ति॑ष्ठाम तिष्ठा॒ मोदु-त्ति॑ष्ठाम । 
48) ति॒ष्ठा॒ मेतीति॑ तिष्ठाम तिष्ठा॒ मेति॑ । 
49) इति॒ तासा॒-न्तासा॒ मितीति॒ तासा᳚म् । 
50) तासा᳚-न्द्वाद॒शे द्वा॑द॒शे तासा॒-न्तासा᳚-न्द्वाद॒शे । 
॥ 7 ॥ (50/54)
1) द्वा॒द॒शे मा॒सि मा॒सि द्वा॑द॒शे द्वा॑द॒शे मा॒सि । 
2) मा॒सि शृङ्गा॑णि॒ शृङ्गा॑णि मा॒सि मा॒सि शृङ्गा॑णि । 
3) शृङ्गा॑णि॒ प्र प्र शृङ्गा॑णि॒ शृङ्गा॑णि॒ प्र । 
4) प्रा व॑र्तन्ता वर्तन्त॒ प्र प्रा व॑र्तन्त । 
5) अ॒व॒र्त॒न्त॒ श्र॒द्धया᳚ श्र॒द्धया॑ ऽवर्तन्ता वर्तन्त श्र॒द्धया᳚ । 
6) श्र॒द्धया॑ वा वा श्र॒द्धया᳚ श्र॒द्धया॑ वा । 
6) श्र॒द्धयेति॑ श्रत् - धया᳚ । 
7) वा ऽश्र॑द्ध॒या ऽश्र॑द्धया वा॒ वा ऽश्र॑द्धया । 
8) अश्र॑द्धया वा॒ वा ऽश्र॑द्ध॒या ऽश्र॑द्धया वा । 
8) अश्र॑द्ध॒येत्यश्र॑त् - ध॒या॒ । 
9) वा॒ ता स्ता वा॑ वा॒ ताः । 
10) ता इ॒मा इ॒मा स्ता स्ता इ॒माः । 
11) इ॒मा या या इ॒मा इ॒मा याः । 
12) या स्तू॑प॒रा स्तू॑प॒रा या या स्तू॑प॒राः । 
13) तू॒प॒रा उ॒भय्य॑ उ॒भय्य॑ स्तूप॒रा स्तू॑प॒रा उ॒भय्यः॑ । 
14) उ॒भय्यो॒ वाव वावोभय्य॑ उ॒भय्यो॒ वाव । 
15) वाव ता स्ता वाव वाव ताः । 
16) ता आ᳚र्ध्नुव-न्नार्ध्नुव॒-न्ता स्ता आ᳚र्ध्नुवन्न् । 
17) आ॒र्ध्नु॒व॒न्॒. या या आ᳚र्ध्नुव-न्नार्ध्नुव॒न्॒. याः । 
18) या श्च॑ च॒ या या श्च॑ । 
19) च॒ शृङ्गा॑णि॒ शृङ्गा॑णि च च॒ शृङ्गा॑णि । 
20) शृङ्गा॒ ण्यस॑न्व॒-न्नस॑न्व॒-ञ्छृङ्गा॑णि॒ शृङ्गा॒ ण्यस॑न्वन्न् । 
21) अस॑न्व॒न्॒. या या अस॑न्व॒-न्नस॑न्व॒न्॒. याः । 
22) या श्च॑ च॒ या या श्च॑ । 
23) चोर्ज॒ मूर्ज॑-ञ्च॒ चोर्ज᳚म् । 
24) ऊर्ज॑ म॒वारु॑न्धता॒ वारु॑न्ध॒ तोर्ज॒ मूर्ज॑ म॒वारु॑न्धत । 
25) अ॒वारु॑न्धत॒ र्द्ध्नो त्यृ॒द्ध्नो त्य॒वारु॑न्धता॒ वारु॑न्धत॒ र्द्ध्नोति॑ । 
25) अ॒वारु॑न्ध॒तेत्य॑व - अरु॑न्धत । 
26) ऋ॒द्ध्नोति॑ द॒शसु॑ द॒श स्वृ॒द्ध्नो त्यृ॒द्ध्नोति॑ द॒शसु॑ । 
27) द॒शसु॑ मा॒सु मा॒सु द॒शसु॑ द॒शसु॑ मा॒सु । 
27) द॒शस्विति॑ द॒श - सु॒ । 
28) मा॒सू᳚त्तिष्ठ॑-न्नु॒त्तिष्ठ॑-न्मा॒सु मा॒सू᳚त्तिष्ठन्न्॑ । 
29) उ॒त्तिष्ठ॑-न्नृ॒द्ध्नो त्यृ॒द्ध्नो त्यु॒त्तिष्ठ॑-न्नु॒त्तिष्ठ॑-न्नृ॒द्ध्नोति॑ । 
29) उ॒त्तिष्ठ॒न्नित्यु॑त् - तिष्ठन्न्॑ । 
30) ऋ॒द्ध्नोति॑ द्वाद॒शसु॑ द्वाद॒श स्वृ॒द्ध्नो त्यृ॒द्ध्नोति॑ द्वाद॒शसु॑ । 
31) द्वा॒द॒शसु॒ यो यो द्वा॑द॒शसु॑ द्वाद॒शसु॒ यः । 
31) द्वा॒द॒शस्विति॑ द्वाद॒श - सु॒ । 
32) य ए॒व मे॒वं-योँ य ए॒वम् । 
33) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 
34) वेद॑ प॒देन॑ प॒देन॒ वेद॒ वेद॑ प॒देन॑ । 
35) प॒देन॒ खलु॒ खलु॑ प॒देन॑ प॒देन॒ खलु॑ । 
36) खलु॒ वै वै खलु॒ खलु॒ वै । 
37) वा ए॒त ए॒ते वै वा ए॒ते । 
38) ए॒ते य॑न्ति यन्त्ये॒त ए॒ते य॑न्ति । 
39) य॒न्ति॒ वि॒न्दति॑ वि॒न्दति॑ यन्ति यन्ति वि॒न्दति॑ । 
40) वि॒न्दति॒ खलु॒ खलु॑ वि॒न्दति॑ वि॒न्दति॒ खलु॑ । 
41) खलु॒ वै वै खलु॒ खलु॒ वै । 
42) वै प॒देन॑ प॒देन॒ वै वै प॒देन॑ । 
43) प॒देन॒ यन्. य-न्प॒देन॑ प॒देन॒ यन्न् । 
44) य-न्त-त्त-द्यन्. य-न्तत् । 
45) त-द्वै वै त-त्त-द्वै । 
46) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
47) ए॒त दृ॒द्ध मृ॒द्ध मे॒त दे॒त दृ॒द्धम् । 
48) ऋ॒द्ध मय॑न॒ मय॑न मृ॒द्ध मृ॒द्ध मय॑नम् । 
49) अय॑न॒-न्तस्मा॒-त्तस्मा॒ दय॑न॒ मय॑न॒-न्तस्मा᳚त् । 
50) तस्मा॑ दे॒त दे॒त-त्तस्मा॒-त्तस्मा॑ दे॒तत् । 
51) ए॒त-द्गो॒सनि॑ गो॒स न्ये॒त दे॒त-द्गो॒सनि॑ । 
52) गो॒सनीति॑ गो - सनि॑ । 
॥ 8 ॥ (52/58)
॥ अ. 2 ॥
1) प्र॒थ॒मे मा॒सि मा॒सि प्र॑थ॒मे प्र॑थ॒मे मा॒सि । 
2) मा॒सि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ मा॒सि मा॒सि पृ॒ष्ठानि॑ । 
3) पृ॒ष्ठा न्युपोप॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युप॑ । 
4) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
5) य॒न्ति॒ म॒द्ध्य॒मे म॑द्ध्य॒मे य॑न्ति यन्ति मद्ध्य॒मे । 
6) म॒द्ध्य॒म उपोप॑ मद्ध्य॒मे म॑द्ध्य॒म उप॑ । 
7) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
8) य॒न्त्यु॒त्त॒म उ॑त्त॒मे य॑न्ति यन्त्युत्त॒मे । 
9) उ॒त्त॒म उपोपो᳚त्त॒म उ॑त्त॒म उप॑ । 
9) उ॒त्त॒म इत्यु॑त् - त॒मे । 
10) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
11) य॒न्ति॒ त-त्त-द्य॑न्ति यन्ति॒ तत् । 
12) तदा॑हु राहु॒ स्त-त्तदा॑हुः । 
13) आ॒हु॒-र्यां-याँ मा॑हु राहु॒-र्याम् । 
14) यां-वैँ वै यां-यांँ वै । 
15) वै त्रि स्त्रि-र्वै वै त्रिः । 
16) त्रि रेक॒ स्यैक॑स्य॒ त्रि स्त्रि रेक॑स्य । 
17) एक॒ स्याह्नो ऽह्न॒ एक॒ स्यैक॒ स्याह्नः॑ । 
18) अह्न॑ उप॒सीद॑ न्त्युप॒सीद॒ न्त्यह्नो ऽह्न॑ उप॒सीद॑न्ति । 
19) उ॒प॒सीद॑न्ति द॒ह्र-न्द॒ह्र मु॑प॒सीद॑ न्त्युप॒सीद॑न्ति द॒ह्रम् । 
19) उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । 
20) द॒ह्रं-वैँ वै द॒ह्र-न्द॒ह्रं-वैँ । 
21) वै सा सा वै वै सा । 
22) सा ऽप॑राभ्या॒ मप॑राभ्या॒ग्ं॒ सा सा ऽप॑राभ्याम् । 
23) अप॑राभ्या॒-न्दोहा᳚भ्या॒-न्दोहा᳚भ्या॒ मप॑राभ्या॒ मप॑राभ्या॒-न्दोहा᳚भ्याम् । 
24) दोहा᳚भ्या-न्दुहे दुहे॒ दोहा᳚भ्या॒-न्दोहा᳚भ्या-न्दुहे । 
25) दु॒हे ऽथाथ॑ दुहे दु॒हे ऽथ॑ । 
26) अथ॒ कुतः॒ कुतो ऽथाथ॒ कुतः॑ । 
27) कुत॒-स्सा सा कुतः॒ कुत॒-स्सा । 
28) सा धो᳚क्ष्यते धोक्ष्यते॒ सा सा धो᳚क्ष्यते । 
29) धो॒क्ष्य॒ते॒ यां-याँ-न्धो᳚क्ष्यते धोक्ष्यते॒ याम् । 
30) या-न्द्वाद॑श॒ द्वाद॑श॒ यां-याँ-न्द्वाद॑श । 
31) द्वाद॑श॒ कृत्वः॒ कृत्वो॒ द्वाद॑श॒ द्वाद॑श॒ कृत्वः॑ । 
32) कृत्व॑ उप॒सीद॑ न्त्युप॒सीद॑न्ति॒ कृत्वः॒ कृत्व॑ उप॒सीद॑न्ति । 
33) उ॒प॒सीद॒न्तीती त्यु॑प॒सीद॑ न्त्युप॒सीद॒न्तीति॑ । 
33) उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । 
34) इति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मितीति॑ संवँथ्स॒रम् । 
35) सं॒वँ॒थ्स॒रग्ं स॒म्पाद्य॑ स॒म्पाद्य॑ संवँथ्स॒रग्ं सं॑वँथ्स॒रग्ं स॒म्पाद्य॑ । 
35) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
36) स॒म्पाद्यो᳚त्त॒म उ॑त्त॒मे स॒म्पाद्य॑ स॒म्पाद्यो᳚त्त॒मे । 
36) स॒म्पाद्येति॑ सं - पाद्य॑ । 
37) उ॒त्त॒मे मा॒सि मा॒स्यु॑त्त॒म उ॑त्त॒मे मा॒सि । 
37) उ॒त्त॒म इत्यु॑त् - त॒मे । 
38) मा॒सि स॒कृ-थ्स॒कृ-न्मा॒सि मा॒सि स॒कृत् । 
39) स॒कृ-त्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ स॒कृ-थ्स॒कृ-त्पृ॒ष्ठानि॑ । 
40) पृ॒ष्ठा न्युपोप॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युप॑ । 
41) उपे॑यु रियु॒ रुपोपे॑युः । 
42) इ॒यु॒ स्त-त्तदि॑यु रियु॒ स्तत् । 
43) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
44) यज॑माना य॒ज्ञं-यँ॒ज्ञं-यँज॑माना॒ यज॑माना य॒ज्ञम् । 
45) य॒ज्ञ-म्प॒शू-न्प॒शून्. य॒ज्ञं-यँ॒ज्ञ-म्प॒शून् । 
46) प॒शूनवाव॑ प॒शू-न्प॒शूनव॑ । 
47) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
48) रु॒न्ध॒ते॒ स॒मु॒द्रग्ं स॑मु॒द्रग्ं रु॑न्धते रुन्धते समु॒द्रम् । 
49) स॒मु॒द्रं-वैँ वै स॑मु॒द्रग्ं स॑मु॒द्रं-वैँ । 
50) वा ए॒त ए॒ते वै वा ए॒ते । 
॥ 9 ॥ (50/56)
1) ए॒ते॑ ऽनवा॒र म॑नवा॒र मे॒त ए॒ते॑ ऽनवा॒रम् । 
2) अ॒न॒वा॒र म॑पा॒र म॑पा॒र म॑नवा॒र म॑नवा॒र म॑पा॒रम् । 
3) अ॒पा॒र-म्प्र प्रा पा॒र म॑पा॒र-म्प्र । 
4) प्र प्ल॑वन्ते प्लवन्ते॒ प्र प्र प्ल॑वन्ते । 
5) प्ल॒व॒न्ते॒ ये ये प्ल॑वन्ते प्लवन्ते॒ ये । 
6) ये सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रं-येँ ये सं॑वँथ्स॒रम् । 
7) सं॒वँ॒थ्स॒र मु॑प॒य न्त्यु॑प॒यन्ति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑प॒यन्ति॑ । 
7) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
8) उ॒प॒यन्ति॒ य-द्यदु॑प॒य न्त्यु॑प॒यन्ति॒ यत् । 
8) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 
9) य-द्बृ॑हद्रथन्त॒रे बृ॑हद्रथन्त॒रे य-द्य-द्बृ॑हद्रथन्त॒रे । 
10) बृ॒ह॒द्र॒थ॒न्त॒रे अ॒न्वर्जे॑यु र॒न्वर्जे॑यु-र्बृहद्रथन्त॒रे बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑युः । 
10) बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । 
11) अ॒न्वर्जे॑यु॒-र्यथा॒ यथा॒ ऽन्वर्जे॑यु र॒न्वर्जे॑यु॒-र्यथा᳚ । 
11) अ॒न्वर्जे॑यु॒रित्य॑नु - अर्जे॑युः । 
12) यथा॒ मद्ध्ये॒ मद्ध्ये॒ यथा॒ यथा॒ मद्ध्ये᳚ । 
13) मद्ध्ये॑ समु॒द्रस्य॑ समु॒द्रस्य॒ मद्ध्ये॒ मद्ध्ये॑ समु॒द्रस्य॑ । 
14) स॒मु॒द्रस्य॑ प्ल॒व-म्प्ल॒वग्ं स॑मु॒द्रस्य॑ समु॒द्रस्य॑ प्ल॒वम् । 
15) प्ल॒व म॒न्वर्जे॑यु र॒न्वर्जे॑युः प्ल॒व-म्प्ल॒व म॒न्वर्जे॑युः । 
16) अ॒न्वर्जे॑यु स्ता॒दृ-क्ता॒दृ ग॒न्वर्जे॑यु र॒न्वर्जे॑यु स्ता॒दृक् । 
16) अ॒न्वर्जे॑यु॒रित्य॑नु - अर्जे॑युः । 
17) ता॒दृ-क्त-त्त-त्ता॒दृ-क्ता॒दृ-क्तत् । 
18) तदनु॑थ्सर्ग॒ मनु॑थ्सर्ग॒-न्त-त्तदनु॑थ्सर्गम् । 
19) अनु॑थ्सर्ग-म्बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या॒ मनु॑थ्सर्ग॒ मनु॑थ्सर्ग-म्बृहद्रथन्त॒राभ्या᳚म् । 
19) अनु॑थ्सर्ग॒मित्यनु॑त् - स॒र्ग॒म् । 
20) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॑ मि॒त्वेत्वा बृ॑हद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या॑ मि॒त्वा । 
20) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । 
21) इ॒त्वा प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मि॒त्वेत्वा प्र॑ति॒ष्ठाम् । 
22) प्र॒ति॒ष्ठा-ङ्ग॑च्छन्ति गच्छन्ति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑च्छन्ति । 
22) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 
23) ग॒च्छ॒न्ति॒ सर्वे᳚भ्य॒-स्सर्वे᳚भ्यो गच्छन्ति गच्छन्ति॒ सर्वे᳚भ्यः । 
24) सर्वे᳚भ्यो॒ वै वै सर्वे᳚भ्य॒-स्सर्वे᳚भ्यो॒ वै । 
25) वै कामे᳚भ्यः॒ कामे᳚भ्यो॒ वै वै कामे᳚भ्यः । 
26) कामे᳚भ्य-स्स॒न्धि-स्स॒न्धिः कामे᳚भ्यः॒ कामे᳚भ्य-स्स॒न्धिः । 
27) स॒न्धि-र्दु॑हे दुहे स॒न्धि-स्स॒न्धि-र्दु॑हे । 
27) स॒न्धिरिति॑ सं - धिः । 
28) दु॒हे॒ त-त्त-द्दु॑हे दुहे॒ तत् । 
29) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
30) यज॑माना॒-स्सर्वा॒-न्थ्सर्वा॒न्॒. यज॑माना॒ यज॑माना॒-स्सर्वान्॑ । 
31) सर्वा॒न् कामा॒न् कामा॒-न्थ्सर्वा॒-न्थ्सर्वा॒न् कामान्॑ । 
32) कामा॒ नवाव॒ कामा॒न् कामा॒ नव॑ । 
33) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
34) रु॒न्ध॒त॒ इति॑ रुन्धते । 
॥ 10 ॥ (34/43)
॥ अ. 3 ॥
1) स॒मा॒न्य॑ ऋच॒ ऋचः॑ समा॒न्यः॑ समा॒न्य॑ ऋचः॑ । 
2) ऋचो॑ भवन्ति भव॒न्त्यृच॒ ऋचो॑ भवन्ति । 
3) भ॒व॒न्ति॒ म॒नु॒ष्य॒लो॒को म॑नुष्यलो॒को भ॑वन्ति भवन्ति मनुष्यलो॒कः । 
4) म॒नु॒ष्य॒लो॒को वै वै म॑नुष्यलो॒को म॑नुष्यलो॒को वै । 
4) म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒कः । 
5) वा ऋच॒ ऋचो॒ वै वा ऋचः॑ । 
6) ऋचो॑ मनुष्यलो॒का-न्म॑नुष्यलो॒का दृच॒ ऋचो॑ मनुष्यलो॒कात् । 
7) म॒नु॒ष्य॒लो॒का दे॒वैव म॑नुष्यलो॒का-न्म॑नुष्यलो॒का दे॒व । 
7) म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । 
8) ए॒व न नैवैव न । 
9) न य॑न्ति यन्ति॒ न न य॑न्ति । 
10) य॒न्त्य॒न्यद॑ न्यद॒न्यद॑न्य-द्यन्ति यन्त्य॒न्यद॑न्यत् । 
11) अ॒न्यद॑न्य॒-थ्साम॒ सामा॒ न्यद॑न्यद॒ न्यद॑न्य॒-थ्साम॑ । 
11) अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् । 
12) साम॑ भवति भवति॒ साम॒ साम॑ भवति । 
13) भ॒व॒ति॒ दे॒व॒लो॒को दे॑वलो॒को भ॑वति भवति देवलो॒कः । 
14) दे॒व॒लो॒को वै वै दे॑वलो॒को दे॑वलो॒को वै । 
14) दे॒व॒लो॒क इति॑ देव - लो॒कः । 
15) वै साम॒ साम॒ वै वै साम॑ । 
16) साम॑ देवलो॒का-द्दे॑वलो॒का-थ्साम॒ साम॑ देवलो॒कात् । 
17) दे॒व॒लो॒का दे॒वैव दे॑वलो॒का-द्दे॑वलो॒का दे॒व । 
17) दे॒व॒लो॒कादिति॑ देव - लो॒कात् । 
18) ए॒वा न्यम॑न्य म॒न्यम॑न्य मे॒वै वान्यम॑न्यम् । 
19) अ॒न्यम॑न्य-म्मनुष्यलो॒क-म्म॑नुष्यलो॒क म॒न्यम॑न्य म॒न्यम॑न्य-म्मनुष्यलो॒कम् । 
19) अ॒न्यम॑न्य॒मित्य॒न्यं - अ॒न्य॒म् । 
20) म॒नु॒ष्य॒लो॒क-म्प्र॑त्यव॒रोह॑न्तः प्रत्यव॒रोह॑न्तो मनुष्यलो॒क-म्म॑नुष्यलो॒क-म्प्र॑त्यव॒रोह॑न्तः । 
20) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । 
21) प्र॒त्य॒व॒रोह॑न्तो यन्ति यन्ति प्रत्यव॒रोह॑न्तः प्रत्यव॒रोह॑न्तो यन्ति । 
21) प्र॒त्य॒व॒रोह॑न्त॒ इति॑ प्रति - अ॒व॒रोह॑न्तः । 
22) य॒न्ति॒ जग॑ती॒-ञ्जग॑तीं-यँन्ति यन्ति॒ जग॑तीम् । 
23) जग॑ती॒ मग्रे ऽग्रे॒ जग॑ती॒-ञ्जग॑ती॒ मग्रे᳚ । 
24) अग्र॒ उपोपाग्रे ऽग्र॒ उप॑ । 
25) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
26) य॒न्ति॒ जग॑ती॒-ञ्जग॑तीं-यँन्ति यन्ति॒ जग॑तीम् । 
27) जग॑तीं॒-वैँ वै जग॑ती॒-ञ्जग॑तीं॒-वैँ । 
28) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 
29) छन्दाग्ं॑सि प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प्र॒त्यव॑रोहन्ति । 
30) प्र॒त्यव॑रोह न्त्याग्रय॒ण मा᳚ग्रय॒ण-म्प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोह न्त्याग्रय॒णम् । 
30) प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । 
31) आ॒ग्र॒य॒ण-ङ्ग्रहा॒ ग्रहा॑ आग्रय॒ण मा᳚ग्रय॒ण-ङ्ग्रहाः᳚ । 
32) ग्रहा॑ बृ॒ह-द्बृ॒ह-द्ग्रहा॒ ग्रहा॑ बृ॒हत् । 
33) बृ॒ह-त्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ बृ॒ह-द्बृ॒ह-त्पृ॒ष्ठानि॑ । 
34) पृ॒ष्ठानि॑ त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ त्रयस्त्रि॒ग्ं॒शम् । 
35) त्र॒य॒स्त्रि॒ग्ं॒शग्ग् स्तोमा॒-स्स्तोमा᳚ स्त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒शग्ग् स्तोमाः᳚ । 
35) त्र॒य॒स्त्रि॒ग्ं॒शमिति॑ त्रयः - त्रि॒ग्ं॒शम् । 
36) स्तोमा॒ स्तस्मा॒-त्तस्मा॒-थ्स्तोमा॒-स्स्तोमा॒ स्तस्मा᳚त् । 
37) तस्मा॒ज् ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स॒-न्तस्मा॒-त्तस्मा॒ज् ज्यायाग्ं॑सम् । 
38) ज्यायाग्ं॑स॒-ङ्कनी॑या॒न् कनी॑या॒न् ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स॒-ङ्कनी॑यान् । 
39) कनी॑या-न्प्र॒त्यव॑रोहति प्र॒त्यव॑रोहति॒ कनी॑या॒न् कनी॑या-न्प्र॒त्यव॑रोहति । 
40) प्र॒त्यव॑रोहति वैश्वकर्म॒णो वै᳚श्वकर्म॒णः प्र॒त्यव॑रोहति प्र॒त्यव॑रोहति वैश्वकर्म॒णः । 
40) प्र॒त्यव॑रोह॒तीति॑ प्रति - अव॑रोहति । 
41) वै॒श्व॒क॒र्म॒णो गृ॑ह्यते गृह्यते वैश्वकर्म॒णो वै᳚श्वकर्म॒णो गृ॑ह्यते । 
41) वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । 
42) गृ॒ह्य॒ते॒ विश्वा॑नि॒ विश्वा॑नि गृह्यते गृह्यते॒ विश्वा॑नि । 
43) विश्वा᳚न्ये॒वैव विश्वा॑नि॒ विश्वा᳚ न्ये॒व । 
44) ए॒व तेन॒ तेनै॒वैव तेन॑ । 
45) तेन॒ कर्मा॑णि॒ कर्मा॑णि॒ तेन॒ तेन॒ कर्मा॑णि । 
46) कर्मा॑णि॒ यज॑माना॒ यज॑मानाः॒ कर्मा॑णि॒ कर्मा॑णि॒ यज॑मानाः । 
47) यज॑माना॒ अवाव॒ यज॑माना॒ यज॑माना॒ अव॑ । 
48) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
49) रु॒न्ध॒त॒ आ॒दि॒त्य आ॑दि॒त्यो रु॑न्धते रुन्धत आदि॒त्यः । 
50) आ॒दि॒त्यो गृ॑ह्यते गृह्यत आदि॒त्य आ॑दि॒त्यो गृ॑ह्यते । 
॥ 11 ॥ (50/62)
1) गृ॒ह्य॒त॒ इ॒य मि॒य-ङ्गृ॑ह्यते गृह्यत इ॒यम् । 
2) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 
3) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः । 
4) अदि॑ति र॒स्या म॒स्या मदि॑ति॒ रदि॑ति र॒स्याम् । 
5) अ॒स्या मे॒वै वास्या म॒स्या मे॒व । 
6) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 
7) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
8) ति॒ष्ठ॒ न्त्य॒न्यो᳚न्यो॒ ऽन्यो᳚न्य स्तिष्ठन्ति तिष्ठ न्त्य॒न्यो᳚न्यः । 
9) अ॒न्यो᳚न्यो गृह्येते गृह्येते अ॒न्यो᳚न्यो॒ ऽन्यो᳚न्यो गृह्येते । 
9) अ॒न्यो᳚न्य॒ इत्य॒न्यः - अ॒न्यः॒ । 
10) गृ॒ह्ये॒ते॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ गृह्येते गृह्येते मिथुन॒त्वाय॑ । 
10) गृ॒ह्ये॒ते॒ इति॑ गृह्येते । 
11) मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै॒ प्रजा᳚त्यै मिथुन॒त्वाय॑ मिथुन॒त्वाय॒ प्रजा᳚त्यै । 
11) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 
12) प्रजा᳚त्या अवान्त॒र म॑वान्त॒र-म्प्रजा᳚त्यै॒ प्रजा᳚त्या अवान्त॒रम् । 
12) प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । 
13) अ॒वा॒न्त॒रं-वैँ वा अ॑वान्त॒र म॑वान्त॒रं-वैँ । 
13) अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् । 
14) वै द॑शरा॒त्रेण॑ दशरा॒त्रेण॒ वै वै द॑शरा॒त्रेण॑ । 
15) द॒श॒रा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दशरा॒त्रेण॑ दशरा॒त्रेण॑ प्र॒जाप॑तिः । 
15) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 
16) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 
16) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
17) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 
17) प्र॒जा इति॑ प्र - जाः । 
18) अ॒सृ॒ज॒त॒ य-द्यद॑सृजता सृजत॒ यत् । 
19) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 
20) द॒श॒रा॒त्रो भव॑ति॒ भव॑ति दशरा॒त्रो द॑शरा॒त्रो भव॑ति । 
20) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 
21) भव॑ति प्र॒जाः प्र॒जा भव॑ति॒ भव॑ति प्र॒जाः । 
22) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
22) प्र॒जा इति॑ प्र - जाः । 
23) ए॒व त-त्तदे॒वैव तत् । 
24) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
25) यज॑माना-स्सृजन्ते सृजन्ते॒ यज॑माना॒ यज॑माना-स्सृजन्ते । 
26) सृ॒ज॒न्त॒ ए॒ता मे॒ताग्ं सृ॑जन्ते सृजन्त ए॒ताम् । 
27) ए॒ताग्ं ह॑ है॒ता मे॒ताग्ं ह॑ । 
28) ह॒ वै वै ह॑ ह॒ वै । 
29) वा उ॑द॒ङ्क उ॑द॒ङ्को वै वा उ॑द॒ङ्कः । 
30) उ॒द॒ङ्क-श्शौ᳚ल्बाय॒न-श्शौ᳚ल्बाय॒न उ॑द॒ङ्क उ॑द॒ङ्क-श्शौ᳚ल्बाय॒नः । 
31) शौ॒ल्बा॒य॒न-स्स॒त्रस्य॑ स॒त्रस्य॑ शौल्बाय॒न-श्शौ᳚ल्बाय॒न-स्स॒त्रस्य॑ । 
32) स॒त्रस्य र्द्धि॒ मृद्धिग्ं॑ स॒त्रस्य॑ स॒त्रस्य र्द्धि᳚म् । 
33) ऋद्धि॑ मुवाचो वा॒च र्द्धि॒ मृद्धि॑ मुवाच । 
34) उ॒वा॒च॒ य-द्यदु॑वाचो वाच॒ यत् । 
35) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 
36) द॒श॒रा॒त्रो य-द्य-द्द॑शरा॒त्रो द॑शरा॒त्रो यत् । 
36) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 
37) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 
38) द॒श॒रा॒त्रो भव॑ति॒ भव॑ति दशरा॒त्रो द॑शरा॒त्रो भव॑ति । 
38) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 
39) भव॑ति स॒त्रस्य॑ स॒त्रस्य॒ भव॑ति॒ भव॑ति स॒त्रस्य॑ । 
40) स॒त्रस्य र्द्ध्या॒ ऋद्ध्यै॑ स॒त्रस्य॑ स॒त्रस्य र्द्ध्यै᳚ । 
41) ऋद्ध्या॒ अथो॒ अथो॒ ऋद्ध्या॒ ऋद्ध्या॒ अथो᳚ । 
42) अथो॒ य-द्यदथो॒ अथो॒ यत् । 
42) अथो॒ इत्यथो᳚ । 
43) यदे॒ वैव य-द्यदे॒व । 
44) ए॒व पूर्वे॑षु॒ पूर्वे᳚ ष्वे॒वैव पूर्वे॑षु । 
45) पूर्वे॒ष्वह॒ स्स्वह॑स्सु॒ पूर्वे॑षु॒ पूर्वे॒ ष्वह॑स्सु । 
46) अह॑स्सु॒ विलो॑म॒ विलो॒मा ह॒ स्स्वह॑स्सु॒ विलो॑म । 
46) अह॒स्स्वित्यहः॑ - सु॒ । 
47) विलो॑म क्रि॒यते᳚ क्रि॒यते॒ विलो॑म॒ विलो॑म क्रि॒यते᳚ । 
47) विलो॒मेति॒ वि - लो॒म॒ । 
48) क्रि॒यते॒ तस्य॒ तस्य॑ क्रि॒यते᳚ क्रि॒यते॒ तस्य॑ । 
49) तस्यै॒वैव तस्य॒ तस्यै॒व । 
50) ए॒वैषैषै वैवैषा । 
51) ए॒षा शान्ति॒-श्शान्ति॑ रे॒षैषा शान्तिः॑ । 
52) शान्ति॒रिति॒ शान्तिः॑ । 
॥ 12 ॥ (52/67)
॥ अ. 4 ॥
1) यदि॒ सोमौ॒ सोमौ॒ यदि॒ यदि॒ सोमौ᳚ । 
2) सोमौ॒ सग्ंसु॑तौ॒ सग्ंसु॑तौ॒ सोमौ॒ सोमौ॒ सग्ंसु॑तौ । 
3) सग्ंसु॑तौ॒ स्याता॒ग्॒ स्याता॒ग्ं॒ सग्ंसु॑तौ॒ सग्ंसु॑तौ॒ स्याता᳚म् । 
3) सग्ंसु॑ता॒विति॒ सं - सु॒तौ॒ । 
4) स्याता᳚-म्मह॒ति म॑ह॒ति स्याता॒ग्॒ स्याता᳚-म्मह॒ति । 
5) म॒ह॒ति रात्रि॑यै॒ रात्रि॑यै मह॒ति म॑ह॒ति रात्रि॑यै । 
6) रात्रि॑यै प्रातरनुवा॒क-म्प्रा॑तरनुवा॒कग्ं रात्रि॑यै॒ रात्रि॑यै प्रातरनुवा॒कम् । 
7) प्रा॒त॒र॒नु॒वा॒क मु॒पाकु॑र्या दु॒पाकु॑र्या-त्प्रातरनुवा॒क-म्प्रा॑तरनुवा॒क मु॒पाकु॑र्यात् । 
7) प्रा॒त॒र॒नु॒वा॒कमिति॑ प्रातः - अ॒नु॒वा॒कम् । 
8) उ॒पाकु॑र्या॒-त्पूर्वः॒ पूर्व॑ उ॒पाकु॑र्या दु॒पाकु॑र्या॒-त्पूर्वः॑ । 
8) उ॒पाकु॑र्या॒दित्यु॑प - आकु॑र्यात् । 
9) पूर्वो॒ वाचं॒-वाँच॒-म्पूर्वः॒ पूर्वो॒ वाच᳚म् । 
10) वाच॒-म्पूर्वः॒ पूर्वो॒ वाचं॒-वाँच॒-म्पूर्वः॑ । 
11) पूर्वो॑ दे॒वता॑ दे॒वताः॒ पूर्वः॒ पूर्वो॑ दे॒वताः᳚ । 
12) दे॒वताः॒ पूर्वः॒ पूर्वो॑ दे॒वता॑ दे॒वताः॒ पूर्वः॑ । 
13) पूर्व॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ पूर्वः॒ पूर्व॒ श्छन्दाग्ं॑सि । 
14) छन्दाग्ं॑सि वृङ्क्ते वृङ्क्ते॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि वृङ्क्ते । 
15) वृ॒ङ्क्ते॒ वृष॑ण्वतीं॒-वृँष॑ण्वतीं-वृँङ्क्ते वृङ्क्ते॒ वृष॑ण्वतीम् । 
16) वृष॑ण्वती-म्प्रति॒पद॑-म्प्रति॒पदं॒-वृँष॑ण्वतीं॒-वृँष॑ण्वती-म्प्रति॒पद᳚म् । 
16) वृष॑ण्वती॒मिति॒ वृषण्ण्॑ - व॒ती॒म् । 
17) प्र॒ति॒पद॑-ङ्कुर्या-त्कुर्या-त्प्रति॒पद॑-म्प्रति॒पद॑-ङ्कुर्यात् । 
17) प्र॒ति॒पद॒मिति॑ प्रति - पद᳚म् । 
18) कु॒र्या॒-त्प्रा॒त॒स्स॒व॒ना-त्प्रा॑तस्सव॒ना-त्कु॑र्या-त्कुर्या-त्प्रातस्सव॒नात् । 
19) प्रा॒त॒स्स॒व॒ना दे॒वैव प्रा॑तस्सव॒ना-त्प्रा॑तस्सव॒ना दे॒व । 
19) प्रा॒त॒स्स॒व॒नादिति॑ प्रातः - स॒व॒नात् । 
20) ए॒वैषा॑ मेषा मे॒वै वैषा᳚म् । 
21) ए॒षा॒ मिन्द्र॒ मिन्द्र॑ मेषा मेषा॒ मिन्द्र᳚म् । 
22) इन्द्रं॑-वृँङ्क्ते वृङ्क्त॒ इन्द्र॒ मिन्द्रं॑-वृँङ्क्ते । 
23) वृ॒ङ्क्ते ऽथो॒ अथो॑ वृङ्क्ते वृ॒ङ्क्ते ऽथो᳚ । 
24) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 
24) अथो॒ इत्यथो᳚ । 
25) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 
26) आ॒हु॒-स्स॒व॒न॒मु॒खेस॑वनमुखे सवनमु॒खेस॑वनमुख आहु राहु-स्सवनमु॒खेस॑वनमुखे । 
27) स॒व॒न॒मु॒खेस॑वनमुखे का॒र्या॑ का॒र्या॑ सवनमु॒खेस॑वनमुखे सवनमु॒खेस॑वनमुखे का॒र्या᳚ । 
27) स॒व॒न॒मु॒खेस॑वनमुख॒ इति॑ सवनमु॒खे - स॒व॒न॒मु॒खे॒ । 
28) का॒र्येतीति॑ का॒र्या॑ का॒र्येति॑ । 
29) इति॑ सवनमु॒खाथ्स॑वनमुखा-थ्सवनमु॒खाथ्स॑वनमुखा॒ दितीति॑ सवनमु॒खाथ्स॑वनमुखात् । 
30) स॒व॒न॒मु॒खाथ्स॑वनमुखा दे॒वैव स॑वनमु॒खाथ्स॑वनमुखा-थ्सवनमु॒खाथ्स॑वनमुखा दे॒व । 
30) स॒व॒न॒मु॒खाथ्स॑वनमुखा॒दिति॑ सवनमु॒खात् - स॒व॒न॒मु॒खा॒त् । 
31) ए॒वैषा॑ मेषा मे॒वै वैषा᳚म् । 
32) ए॒षा॒ मिन्द्र॒ मिन्द्र॑ मेषा मेषा॒ मिन्द्र᳚म् । 
33) इन्द्रं॑-वृँङ्क्ते वृङ्क्त॒ इन्द्र॒ मिन्द्रं॑-वृँङ्क्ते । 
34) वृ॒ङ्क्ते॒ सं॒वेँ॒शाय॑ संवेँ॒शाय॑ वृङ्क्ते वृङ्क्ते संवेँ॒शाय॑ । 
35) सं॒वेँ॒शा यो॑पवे॒शा यो॑पवे॒शाय॑ संवेँ॒शाय॑ संवेँ॒शा यो॑पवे॒शाय॑ । 
35) सं॒वेँ॒शायेति॑ सं - वे॒शाय॑ । 
36) उ॒प॒वे॒शाय॑ गायत्रि॒या गा॑यत्रि॒या उ॑पवे॒शा यो॑पवे॒शाय॑ गायत्रि॒याः । 
36) उ॒प॒वे॒शायेत्यु॑प - वे॒शाय॑ । 
37) गा॒य॒त्रि॒या स्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॑ गायत्रि॒या गा॑यत्रि॒या स्त्रि॒ष्टुभः॑ । 
38) त्रि॒ष्टुभो॒ जग॑त्या॒ जग॑त्या स्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॒ जग॑त्याः । 
39) जग॑त्या अनु॒ष्टुभो॑ ऽनु॒ष्टुभो॒ जग॑त्या॒ जग॑त्या अनु॒ष्टुभः॑ । 
40) अ॒नु॒ष्टुभः॑ प॒ङ्क्त्याः प॒ङ्क्त्या अ॑नु॒ष्टुभो॑ ऽनु॒ष्टुभः॑ प॒ङ्क्त्याः । 
40) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । 
41) प॒ङ्क्त्या अ॒भिभू᳚त्या अ॒भिभू᳚त्यै प॒ङ्क्त्याः प॒ङ्क्त्या अ॒भिभू᳚त्यै । 
42) अ॒भिभू᳚त्यै॒ स्वाहा॒ स्वाहा॒ ऽभिभू᳚त्या अ॒भिभू᳚त्यै॒ स्वाहा᳚ । 
42) अ॒भिभू᳚त्या॒ इत्य॒भि - भू॒त्यै॒ । 
43) स्वाहा॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ स्वाहा॒ स्वाहा॒ छन्दाग्ं॑सि । 
44) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 
45) वै सं॑वेँ॒श-स्सं॑वेँ॒शो वै वै सं॑वेँ॒शः । 
46) सं॒वेँ॒श उ॑पवे॒श उ॑पवे॒श-स्सं॑वेँ॒श-स्सं॑वेँ॒श उ॑पवे॒शः । 
46) सं॒वेँ॒श इति॑ सं - वे॒शः । 
47) उ॒प॒वे॒श श्छन्दो॑भि॒ श्छन्दो॑भि रुपवे॒श उ॑पवे॒श श्छन्दो॑भिः । 
47) उ॒प॒वे॒श इत्यु॑प - वे॒शः । 
48) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 
48) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 
49) ए॒वैषा॑ मेषा मे॒वै वैषा᳚म् । 
50) ए॒षा॒-ञ्छन्दाग्ं॑सि॒ छन्दाग्॑ स्येषा मेषा॒-ञ्छन्दाग्ं॑सि । 
॥ 13 ॥ (50/66)
1) छन्दाग्ं॑सि वृङ्क्ते वृङ्क्ते॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि वृङ्क्ते । 
2) वृ॒ङ्क्ते॒ स॒ज॒नीयग्ं॑ सज॒नीयं॑-वृँङ्क्ते वृङ्क्ते सज॒नीय᳚म् । 
3) स॒ज॒नीय॒ग्ं॒ शस्य॒ग्ं॒ शस्यग्ं॑ सज॒नीयग्ं॑ सज॒नीय॒ग्ं॒ शस्य᳚म् । 
3) स॒ज॒नीय॒मिति॑ स - ज॒नीय᳚म् । 
4) शस्यं॑-विँह॒व्यं॑-विँह॒व्यग्ं॑ शस्य॒ग्ं॒ शस्यं॑-विँह॒व्य᳚म् । 
5) वि॒ह॒व्यग्ं॑ शस्य॒ग्ं॒ शस्यं॑-विँह॒व्यं॑-विँह॒व्यग्ं॑ शस्य᳚म् । 
5) वि॒ह॒व्य॑मिति॑ वि - ह॒व्य᳚म् । 
6) शस्य॑ म॒गस्त्य॑स्या॒ गस्त्य॑स्य॒ शस्य॒ग्ं॒ शस्य॑ म॒गस्त्य॑स्य । 
7) अ॒गस्त्य॑स्य कयाशु॒भीय॑-ङ्कयाशु॒भीय॑ म॒गस्त्य॑स्या॒ गस्त्य॑स्य कयाशु॒भीय᳚म् । 
8) क॒या॒शु॒भीय॒ग्ं॒ शस्य॒ग्ं॒ शस्य॑-ङ्कयाशु॒भीय॑-ङ्कयाशु॒भीय॒ग्ं॒ शस्य᳚म् । 
8) क॒या॒शु॒भीय॒मिति॑ कया - शु॒भीय᳚म् । 
9) शस्य॑ मे॒ताव॑ दे॒ताव॒च् छस्य॒ग्ं॒ शस्य॑ मे॒ताव॑त् । 
10) ए॒ताव॒-द्वै वा ए॒ताव॑ दे॒ताव॒-द्वै । 
11) वा अ॑स्त्यस्ति॒ वै वा अ॑स्ति । 
12) अ॒स्ति॒ याव॒-द्याव॑ दस्त्यस्ति॒ याव॑त् । 
13) याव॑ दे॒त दे॒त-द्याव॒-द्याव॑ दे॒तत् । 
14) ए॒त-द्याव॒-द्याव॑ दे॒त दे॒त-द्याव॑त् । 
15) याव॑ दे॒वैव याव॒-द्याव॑ दे॒व । 
16) ए॒वास्त्य स्त्ये॒वै वास्ति॑ । 
17) अस्ति॒ त-त्तद स्त्यस्ति॒ तत् । 
18) तदे॑षा मेषा॒-न्त-त्तदे॑षाम् । 
19) ए॒षां॒-वृँ॒ङ्क्ते॒ वृ॒ङ्क्त॒ ए॒षा॒ मे॒षां॒-वृँ॒ङ्क्ते॒ । 
20) वृ॒ङ्क्ते॒ यदि॒ यदि॑ वृङ्क्ते वृङ्क्ते॒ यदि॑ । 
21) यदि॑ प्रातस्सव॒ने प्रा॑तस्सव॒ने यदि॒ यदि॑ प्रातस्सव॒ने । 
22) प्रा॒त॒स्स॒व॒ने क॒लशः॑ क॒लशः॑ प्रातस्सव॒ने प्रा॑तस्सव॒ने क॒लशः॑ । 
22) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । 
23) क॒लशो॒ दीर्ये॑त॒ दीर्ये॑त क॒लशः॑ क॒लशो॒ दीर्ये॑त । 
24) दीर्ये॑त वैष्ण॒वीषु॑ वैष्ण॒वीषु॒ दीर्ये॑त॒ दीर्ये॑त वैष्ण॒वीषु॑ । 
25) वै॒ष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु शिपिवि॒ष्टव॑तीषु वैष्ण॒वीषु॑ वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु । 
26) शि॒पि॒वि॒ष्टव॑तीषु स्तुवीर-न्थ्स्तुवीरन् च्छिपिवि॒ष्टव॑तीषु शिपिवि॒ष्टव॑तीषु स्तुवीरन्न् । 
26) शि॒पि॒वि॒ष्टव॑ती॒ष्विति॑ शिपिवि॒ष्ट - व॒ती॒षु॒ । 
27) स्तु॒वी॒र॒न्॒. य-द्य-थ्स्तु॑वीर-न्थ्स्तुवीर॒न्॒. यत् । 
28) य-द्वै वै य-द्य-द्वै । 
29) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
30) य॒ज्ञस्या॑ ति॒रिच्य॑ते ऽति॒रिच्य॑ते य॒ज्ञस्य॑ य॒ज्ञस्या॑ ति॒रिच्य॑ते । 
31) अ॒ति॒रिच्य॑ते॒ विष्णुं॒-विँष्णु॑ मति॒रिच्य॑ते ऽति॒रिच्य॑ते॒ विष्णु᳚म् । 
31) अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । 
32) विष्णु॒-न्त-त्त-द्विष्णुं॒-विँष्णु॒-न्तत् । 
33) तच्छि॑पिवि॒ष्टग्ं शि॑पिवि॒ष्ट-न्त-त्तच्छि॑पिवि॒ष्टम् । 
34) शि॒पि॒वि॒ष्ट म॒भ्य॑भि शि॑पिवि॒ष्टग्ं शि॑पिवि॒ष्ट म॒भि । 
34) शि॒पि॒वि॒ष्टमिति॑ शिपि - वि॒ष्टम् । 
35) अ॒भ्य त्य त्य॒भ्य॑ भ्यति॑ । 
36) अति॑ रिच्यते रिच्य॒ते ऽत्यति॑ रिच्यते । 
37) रि॒च्य॒ते॒ त-त्त-द्रि॑च्यते रिच्यते॒ तत् । 
38) त-द्विष्णु॒-र्विष्णु॒ स्त-त्त-द्विष्णुः॑ । 
39) विष्णुः॑ शिपिवि॒ष्ट-श्शि॑पिवि॒ष्टो विष्णु॒-र्विष्णुः॑ शिपिवि॒ष्टः । 
40) शि॒पि॒वि॒ष्टो ऽति॑रि॒क्ते ऽति॑रिक्ते शिपिवि॒ष्ट-श्शि॑पिवि॒ष्टो ऽति॑रिक्ते । 
40) शि॒पि॒वि॒ष्ट इति॑ शिपि - वि॒ष्टः । 
41) अति॑रिक्त ए॒वै वाति॑रि॒क्ते ऽति॑रिक्त ए॒व । 
41) अति॑रिक्त॒ इत्यति॑ - रि॒क्ते॒ । 
42) ए॒वा ति॑रिक्त॒ मति॑रिक्त मे॒वै वाति॑रिक्तम् । 
43) अति॑रिक्त-न्दधाति दधा॒ त्यति॑रिक्त॒ मति॑रिक्त-न्दधाति । 
43) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 
44) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 
45) अथो॒ अति॑रिक्ते॒ना ति॑रिक्ते॒नाथो॒ अथो॒ अति॑रिक्तेन । 
45) अथो॒ इत्यथो᳚ । 
46) अति॑रिक्ते नै॒वै वाति॑रिक्ते॒ना ति॑रिक्तेनै॒व । 
46) अति॑रिक्ते॒नेत्यति॑ - रि॒क्ते॒न॒ । 
47) ए॒वा ति॑रिक्त॒ मति॑रिक्त मे॒वै वाति॑रिक्तम् । 
48) अति॑रिक्त मा॒प्त्वा ऽऽप्त्वा ऽति॑रिक्त॒ मति॑रिक्त मा॒प्त्वा । 
48) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 
49) आ॒प्त्वा ऽवावा॒ प्त्वा ऽऽप्त्वा ऽव॑ । 
50) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
51) रु॒न्ध॒ते॒ यदि॒ यदि॑ रुन्धते रुन्धते॒ यदि॑ । 
52) यदि॑ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने॒ यदि॒ यदि॑ म॒द्ध्यन्दि॑ने । 
53) म॒द्ध्यन्दि॑ने॒ दीर्ये॑त॒ दीर्ये॑त म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने॒ दीर्ये॑त । 
54) दीर्ये॑त वषट्का॒रनि॑धनं-वँषट्का॒रनि॑धन॒-न्दीर्ये॑त॒ दीर्ये॑त वषट्का॒रनि॑धनम् । 
55) व॒ष॒ट्का॒रनि॑धन॒ग्ं॒ साम॒ साम॑ वषट्का॒रनि॑धनं-वँषट्का॒रनि॑धन॒ग्ं॒ साम॑ । 
55) व॒ष॒ट्का॒रनि॑धन॒मिति॑ वषट्का॒र - नि॒ध॒न॒म् । 
56) साम॑ कुर्युः कुर्यु॒-स्साम॒ साम॑ कुर्युः । 
57) कु॒र्यु॒-र्व॒ष॒ट्का॒रो व॑षट्का॒रः कु॑र्युः कुर्यु-र्वषट्का॒रः । 
58) व॒ष॒ट्का॒रो वै वै व॑षट्का॒रो व॑षट्का॒रो वै । 
58) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 
59) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 
60) य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठा य॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रति॒ष्ठा । 
61) प्र॒ति॒ष्ठा प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा प्र॑ति॒ष्ठाम् । 
61) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 
62) प्र॒ति॒ष्ठा मे॒वैव प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मे॒व । 
62) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 
63) ए॒वैन॑ देन दे॒वै वैन॑त् । 
64) ए॒न॒-द्ग॒म॒य॒न्ति॒ ग॒म॒य॒ न्त्ये॒न॒ दे॒न॒-द्ग॒म॒य॒न्ति॒ । 
65) ग॒म॒य॒न्ति॒ यदि॒ यदि॑ गमयन्ति गमयन्ति॒ यदि॑ । 
66) यदि॑ तृतीयसव॒ने तृ॑तीयसव॒ने यदि॒ यदि॑ तृतीयसव॒ने । 
67) तृ॒ती॒य॒स॒व॒न ए॒त दे॒त-त्तृ॑तीयसव॒ने तृ॑तीयसव॒न ए॒तत् । 
67) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । 
68) ए॒त दे॒वै वैत दे॒त दे॒व । 
69) ए॒वेत्ये॒व । 
॥ 14 ॥ (69/87)
॥ अ. 5 ॥
1) ष॒ड॒है-र्मासा॒-न्मासा᳚न् षड॒है ष्ष॑ड॒है-र्मासान्॑ । 
1) ष॒ड॒हैरिति॑ षट् - अ॒हैः । 
2) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
3) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्या हः॑ । 
3) स॒म्पाद्येति॑ सं - पाद्य॑ । 
4) अह॒ रुदु दह॒ रह॒ रुत् । 
5) उ-थ्सृ॑जन्ति सृज॒ न्त्युदु-थ्सृ॑जन्ति । 
6) सृ॒ज॒न्ति॒ ष॒ड॒है ष्ष॑ड॒है-स्सृ॑जन्ति सृजन्ति षड॒हैः । 
7) ष॒ड॒हैर्-हि हि ष॑ड॒है ष्ष॑ड॒हैर्-हि । 
7) ष॒ड॒हैरिति॑ षट् - अ॒हैः । 
8) हि मासा॒-न्मासा॒न्॒. हि हि मासान्॑ । 
9) मासा᳚-न्थ्स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति॒ मासा॒-न्मासा᳚-न्थ्स॒म्पश्य॑न्ति । 
10) स॒म्पश्य॑ न्त्यर्धमा॒सै र॑र्धमा॒सै-स्स॒म्पश्य॑न्ति स॒म्पश्य॑ न्त्यर्धमा॒सैः । 
10) स॒म्पश्य॒न्तीति॑ सं - पश्य॑न्ति । 
11) अ॒र्ध॒मा॒सै-र्मासा॒-न्मासा॑न-र्धमा॒सै र॑र्धमा॒सै-र्मासान्॑ । 
11) अ॒र्ध॒मा॒सैरित्य॑र्ध - मा॒सैः । 
12) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
13) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्या हः॑ । 
13) स॒म्पाद्येति॑ सं - पाद्य॑ । 
14) अह॒ रुदु दह॒ रह॒ रुत् । 
15) उ-थ्सृ॑जन्ति सृज॒ न्त्युदु-थ्सृ॑जन्ति । 
16) सृ॒ज॒ न्त्य॒र्ध॒मा॒सै र॑र्धमा॒सै-स्सृ॑जन्ति सृज न्त्यर्धमा॒सैः । 
17) अ॒र्ध॒मा॒सैर्-हि ह्य॑र्धमा॒सै र॑र्धमा॒सैर्-हि । 
17) अ॒र्ध॒मा॒सैरित्य॑र्ध - मा॒सैः । 
18) हि मासा॒-न्मासा॒न्॒. हि हि मासान्॑ । 
19) मासा᳚-न्थ्स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति॒ मासा॒-न्मासा᳚-न्थ्स॒म्पश्य॑न्ति । 
20) स॒म्पश्य॑ न्त्यमावा॒स्य॑या ऽमावा॒स्य॑या स॒म्पश्य॑न्ति स॒म्पश्य॑ न्त्यमावा॒स्य॑या । 
20) स॒म्पश्य॒न्तीति॑ सं - पश्य॑न्ति । 
21) अ॒मा॒वा॒स्य॑या॒ मासा॒-न्मासा॑ नमावा॒स्य॑या ऽमावा॒स्य॑या॒ मासान्॑ । 
21) अ॒मा॒वा॒स्य॑येत्य॑मा - वा॒स्य॑या । 
22) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
23) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्या हः॑ । 
23) स॒म्पाद्येति॑ सं - पाद्य॑ । 
24) अह॒ रुदु दह॒ रह॒ रुत् । 
25) उ-थ्सृ॑जन्ति सृज॒ न्त्युदु-थ्सृ॑जन्ति । 
26) सृ॒ज॒ न्त्य॒मा॒वा॒स्य॑या ऽमावा॒स्य॑या सृजन्ति सृज न्त्यमावा॒स्य॑या । 
27) अ॒मा॒वा॒स्य॑या॒ हि ह्य॑मावा॒स्य॑या ऽमावा॒स्य॑या॒ हि । 
27) अ॒मा॒वा॒स्य॑येत्य॑मा - वा॒स्य॑या । 
28) हि मासा॒-न्मासा॒न्॒. हि हि मासान्॑ । 
29) मासा᳚-न्थ्स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति॒ मासा॒-न्मासा᳚-न्थ्स॒म्पश्य॑न्ति । 
30) स॒म्पश्य॑न्ति पौर्णमा॒स्या पौ᳚र्णमा॒स्या स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति पौर्णमा॒स्या । 
30) स॒म्पश्य॒न्तीति॑ सं - पश्य॑न्ति । 
31) पौ॒र्ण॒मा॒स्या मासा॒-न्मासा᳚-न्पौर्णमा॒स्या पौ᳚र्णमा॒स्या मासान्॑ । 
31) पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । 
32) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
33) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्याहः॑ । 
33) स॒म्पाद्येति॑ सं - पाद्य॑ । 
34) अह॒ रुदु दह॒ रह॒ रुत् । 
35) उ-थ्सृ॑जन्ति सृज॒ न्त्युदु-थ्सृ॑जन्ति । 
36) सृ॒ज॒न्ति॒ पौ॒र्ण॒मा॒स्या पौ᳚र्णमा॒स्या सृ॑जन्ति सृजन्ति पौर्णमा॒स्या । 
37) पौ॒र्ण॒मा॒स्या हि हि पौ᳚र्णमा॒स्या पौ᳚र्णमा॒स्या हि । 
37) पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । 
38) हि मासा॒-न्मासा॒न्॒. हि हि मासान्॑ । 
39) मासा᳚-न्थ्स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति॒ मासा॒-न्मासा᳚-न्थ्स॒म्पश्य॑न्ति । 
40) स॒म्पश्य॑न्ति॒ यो य-स्स॒म्पश्य॑न्ति स॒म्पश्य॑न्ति॒ यः । 
40) स॒म्पश्य॒न्तीति॑ सं - पश्य॑न्ति । 
41) यो वै वै यो यो वै । 
42) वै पू॒र्णे पू॒र्णे वै वै पू॒र्णे । 
43) पू॒र्ण आ॑सि॒ञ्च त्या॑सि॒ञ्चति॑ पू॒र्णे पू॒र्ण आ॑सि॒ञ्चति॑ । 
44) आ॒सि॒ञ्चति॒ परा॒ परा॑ ऽऽसि॒ञ्च त्या॑सि॒ञ्चति॒ परा᳚ । 
44) आ॒सि॒ञ्चतीत्या᳚ - सि॒ञ्चति॑ । 
45) परा॒ स स परा॒ परा॒ सः । 
46) स सि॑ञ्चति सिञ्चति॒ स स सि॑ञ्चति । 
47) सि॒ञ्च॒ति॒ यो य-स्सि॑ञ्चति सिञ्चति॒ यः । 
48) यः पू॒र्णा-त्पू॒र्णा-द्यो यः पू॒र्णात् । 
49) पू॒र्णा दु॒दच॑ त्यु॒दच॑ति पू॒र्णा-त्पू॒र्णा दु॒दच॑ति । 
50) उ॒दच॑ति प्रा॒ण-म्प्रा॒ण मु॒दच॑ त्यु॒दच॑ति प्रा॒णम् । 
50) उ॒दच॒तीत्यु॑त् - अच॑ति । 
॥ 15 ॥ (50/68)
1) प्रा॒ण म॑स्मि-न्नस्मि-न्प्रा॒ण-म्प्रा॒ण म॑स्मिन्न् । 
1) प्रा॒णमिति॑ प्र - अ॒नम् । 
2) अ॒स्मि॒-न्थ्स सो᳚ ऽस्मि-न्नस्मि॒-न्थ्सः । 
3) स द॑धाति दधाति॒ स स द॑धाति । 
4) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् । 
5) य-त्पौ᳚र्णमा॒स्या पौ᳚र्णमा॒स्या य-द्य-त्पौ᳚र्णमा॒स्या । 
6) पौ॒र्ण॒मा॒स्या मासा॒-न्मासा᳚-न्पौर्णमा॒स्या पौ᳚र्णमा॒स्या मासान्॑ । 
6) पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । 
7) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
8) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्याहः॑ । 
8) स॒म्पाद्येति॑ सं - पाद्य॑ । 
9) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
10) उ॒थ्सृ॒जन्ति॑ संवँथ्स॒राय॑ संवँथ्स॒रा यो᳚थ्सृ॒ज न्त्यु॑थ्सृ॒जन्ति॑ संवँथ्स॒राय॑ । 
10) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
11) सं॒वँ॒थ्स॒रा यै॒वैव सं॑वँथ्स॒राय॑ संवँथ्स॒रा यै॒व । 
11) सं॒वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । 
12) ए॒व त-त्तदे॒वैव तत् । 
13) त-त्प्रा॒ण-म्प्रा॒ण-न्त-त्त-त्प्रा॒णम् । 
14) प्रा॒ण-न्द॑धति दधति प्रा॒ण-म्प्रा॒ण-न्द॑धति । 
14) प्रा॒णमिति॑ प्र - अ॒नम् । 
15) द॒ध॒ति॒ त-त्त-द्द॑धति दधति॒ तत् । 
16) तदन् वनु॒ त-त्तदनु॑ । 
17) अनु॑ स॒त्रिणः॑ स॒त्रिणो ऽन्वनु॑ स॒त्रिणः॑ । 
18) स॒त्रिणः॒ प्र प्र स॒त्रिणः॑ स॒त्रिणः॒ प्र । 
19) प्राण॑ न्त्यनन्ति॒ प्र प्राण॑न्ति । 
20) अ॒न॒न्ति॒ य-द्यद॑न न्त्यनन्ति॒ यत् । 
21) यदह॒ रह॒-र्य-द्यदहः॑ । 
22) अह॒-र्न नाह॒ रह॒-र्न । 
23) नोथ्सृ॒जेयु॑ रुथ्सृ॒जेयु॒-र्न नोथ्सृ॒जेयुः॑ । 
24) उ॒थ्सृ॒जेयु॒-र्यथा॒ यथो᳚थ्सृ॒जेयु॑ रुथ्सृ॒जेयु॒-र्यथा᳚ । 
24) उ॒थ्सृ॒जेयु॒रित्यु॑त् - सृ॒जेयुः॑ । 
25) यथा॒ दृति॒-र्दृति॒-र्यथा॒ यथा॒ दृतिः॑ । 
26) दृति॒ रुप॑नद्ध॒ उप॑नद्धो॒ दृति॒-र्दृति॒ रुप॑नद्धः । 
27) उप॑नद्धो वि॒पत॑ति वि॒पत॒ त्युप॑नद्ध॒ उप॑नद्धो वि॒पत॑ति । 
27) उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । 
28) वि॒पत॑ त्ये॒व मे॒वं-विँ॒पत॑ति वि॒पत॑ त्ये॒वम् । 
28) वि॒पत॒तीति॑ वि - पत॑ति । 
29) ए॒वग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र ए॒व मे॒वग्ं सं॑वँथ्स॒रः । 
30) सं॒वँ॒थ्स॒रो वि वि सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि । 
30) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
31) वि प॑ते-त्पते॒-द्वि वि प॑तेत् । 
32) प॒ते॒ दार्ति॒ मार्ति॑-म्पते-त्पते॒ दार्ति᳚म् । 
33) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 
34) आर्च्छे॑युर्-ऋच्छेयु॒ रार्च्छे॑युः । 
35) ऋ॒च्छे॒यु॒-र्य-द्यदृ॑च्छेयुर्-ऋच्छेयु॒-र्यत् । 
36) य-त्पौ᳚र्णमा॒स्या पौ᳚र्णमा॒स्या य-द्य-त्पौ᳚र्णमा॒स्या । 
37) पौ॒र्ण॒मा॒स्या मासा॒-न्मासा᳚-न्पौर्णमा॒स्या पौ᳚र्णमा॒स्या मासान्॑ । 
37) पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । 
38) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
39) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्याहः॑ । 
39) स॒म्पाद्येति॑ सं - पाद्य॑ । 
40) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
41) उ॒थ्सृ॒जन्ति॑ संवँथ्स॒राय॑ संवँथ्स॒रा यो᳚थ्सृ॒ज न्त्यु॑थ्सृ॒जन्ति॑ संवँथ्स॒राय॑ । 
41) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
42) सं॒वँ॒थ्स॒रा यै॒वैव सं॑वँथ्स॒राय॑ संवँथ्स॒रा यै॒व । 
42) सं॒वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । 
43) ए॒व त-त्तदे॒वैव तत् । 
44) तदु॑दा॒न मु॑दा॒न-न्त-त्तदु॑दा॒नम् । 
45) उ॒दा॒न-न्द॑धति दध त्युदा॒न मु॑दा॒न-न्द॑धति । 
45) उ॒दा॒नमित्यु॑त् - अ॒नम् । 
46) द॒ध॒ति॒ त-त्त-द्द॑धति दधति॒ तत् । 
47) तदन् वनु॒ त-त्तदनु॑ । 
48) अनु॑ स॒त्रिणः॑ स॒त्रिणो ऽन्वनु॑ स॒त्रिणः॑ । 
49) स॒त्रिण॒ उदु-थ्स॒त्रिणः॑ स॒त्रिण॒ उत् । 
50) उद॑न न्त्यन॒ न्त्युदु द॑नन्ति । 
॥ 16 ॥ (50/65)
1) अ॒न॒न्ति॒ न नान॑ न्त्यनन्ति॒ न । 
2) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 
3) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 
4) आर्च्छ॑ न्त्यृच्छ॒ न्त्यार्च्छ॑न्ति । 
5) ऋ॒च्छ॒न्ति॒ पू॒र्णमा॑से पू॒र्णमा॑स ऋच्छ न्त्यृच्छन्ति पू॒र्णमा॑से । 
6) पू॒र्णमा॑से॒ वै वै पू॒र्णमा॑से पू॒र्णमा॑से॒ वै । 
6) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 
7) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 
8) दे॒वानाग्ं॑ सु॒त-स्सु॒तो दे॒वाना᳚-न्दे॒वानाग्ं॑ सु॒तः । 
9) सु॒तो य-द्य-थ्सु॒त-स्सु॒तो यत् । 
10) य-त्पौ᳚र्णमा॒स्या पौ᳚र्णमा॒स्या य-द्य-त्पौ᳚र्णमा॒स्या । 
11) पौ॒र्ण॒मा॒स्या मासा॒-न्मासा᳚-न्पौर्णमा॒स्या पौ᳚र्णमा॒स्या मासान्॑ । 
11) पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । 
12) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
13) स॒म्पाद्या ह॒ रहः॑ स॒म्पाद्य॑ स॒म्पाद्याहः॑ । 
13) स॒म्पाद्येति॑ सं - पाद्य॑ । 
14) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
15) उ॒थ्सृ॒जन्ति॑ दे॒वाना᳚-न्दे॒वाना॑ मुथ्सृ॒ज न्त्यु॑थ्सृ॒जन्ति॑ दे॒वाना᳚म् । 
15) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
16) दे॒वाना॑ मे॒वैव दे॒वाना᳚-न्दे॒वाना॑ मे॒व । 
17) ए॒व त-त्तदे॒वैव तत् । 
18) त-द्य॒ज्ञेन॑ य॒ज्ञेन॒ त-त्त-द्य॒ज्ञेन॑ । 
19) य॒ज्ञेन॑ य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञेन॑ य॒ज्ञेन॑ य॒ज्ञम् । 
20) य॒ज्ञ-म्प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति य॒ज्ञं-यँ॒ज्ञ-म्प्र॒त्यव॑रोहन्ति । 
21) प्र॒त्यव॑रोहन्ति॒ वि वि प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति॒ वि । 
21) प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । 
22) वि वै वै वि वि वै । 
23) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
24) ए॒त-द्य॒ज्ञं-यँ॒ज्ञ मे॒त दे॒त-द्य॒ज्ञम् । 
25) य॒ज्ञ-ञ्छि॑न्दन्ति छिन्दन्ति य॒ज्ञं-यँ॒ज्ञ-ञ्छि॑न्दन्ति । 
26) छि॒न्द॒न्ति॒ य-द्यच् छि॑न्दन्ति छिन्दन्ति॒ यत् । 
27) यथ्ष॑ड॒हस॑न्ततग्ं षड॒हस॑न्ततं॒-यँ-द्यथ्ष॑ड॒हस॑न्ततम् । 
28) ष॒ड॒हस॑न्तत॒ग्ं॒ सन्त॒ग्ं॒ सन्तग्ं॑ षड॒हस॑न्ततग्ं षड॒हस॑न्तत॒ग्ं॒ सन्त᳚म् । 
28) ष॒ड॒हस॑न्तत॒मिति॑ षड॒ह - स॒न्त॒त॒म् । 
29) सन्त॒ मथाथ॒ सन्त॒ग्ं॒ सन्त॒ मथ॑ । 
30) अथाह॒ रह॒ रथा थाहः॑ । 
31) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
32) उ॒थ्सृ॒जन्ति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मु॑थ्सृ॒ज न्त्यु॑थ्सृ॒जन्ति॑ प्राजाप॒त्यम् । 
32) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
33) प्रा॒जा॒प॒त्य-म्प॒शु-म्प॒शु-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-म्प॒शुम् । 
33) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 
34) प॒शु मा प॒शु-म्प॒शु मा । 
35) आ ल॑भन्ते लभन्त॒ आ ल॑भन्ते । 
36) ल॒भ॒न्ते॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्लभन्ते लभन्ते प्र॒जाप॑तिः । 
37) प्र॒जाप॑ति॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सर्वाः᳚ । 
37) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
38) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 
39) दे॒वता॑ दे॒वता॑भि-र्दे॒वता॑भि-र्दे॒वता॑ दे॒वता॑ दे॒वता॑भिः । 
40) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व । 
41) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
42) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 
43) स-न्त॑न्वन्ति तन्वन्ति॒ सग्ं स-न्त॑न्वन्ति । 
44) त॒न्व॒न्ति॒ यन्ति॒ यन्ति॑ तन्वन्ति तन्वन्ति॒ यन्ति॑ । 
45) यन्ति॒ वै वै यन्ति॒ यन्ति॒ वै । 
46) वा ए॒त ए॒ते वै वा ए॒ते । 
47) ए॒ते सव॑ना॒-थ्सव॑ना दे॒त ए॒ते सव॑नात् । 
48) सव॑ना॒-द्ये ये सव॑ना॒-थ्सव॑ना॒-द्ये । 
49) ये ऽह॒ रह॒-र्ये ये ऽहः॑ । 
50) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
॥ 17 ॥ (50/59)
1) उ॒थ्सृ॒जन्ति॑ तु॒रीय॑-न्तु॒रीय॑ मुथ्सृ॒ज न्त्यु॑थ्सृ॒जन्ति॑ तु॒रीय᳚म् । 
1) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
2) तु॒रीय॒-ङ्खलु॒ खलु॑ तु॒रीय॑-न्तु॒रीय॒-ङ्खलु॑ । 
3) खलु॒ वै वै खलु॒ खलु॒ वै । 
4) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
5) ए॒त-थ्सव॑न॒ग्ं॒ सव॑न मे॒त दे॒त-थ्सव॑नम् । 
6) सव॑नं॒-यँ-द्य-थ्सव॑न॒ग्ं॒ सव॑नं॒-यँत् । 
7) य-थ्सा᳚न्ना॒य्यग्ं सा᳚न्ना॒य्यं-यँ-द्य-थ्सा᳚न्ना॒य्यम् । 
8) सा॒न्ना॒य्यं-यँ-द्य-थ्सा᳚न्ना॒य्यग्ं सा᳚न्ना॒य्यं-यँत् । 
8) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् । 
9) य-थ्सा᳚न्ना॒य्यग्ं सा᳚न्ना॒य्यं-यँ-द्य-थ्सा᳚न्ना॒य्यम् । 
10) सा॒न्ना॒य्य-म्भव॑ति॒ भव॑ति सान्ना॒य्यग्ं सा᳚न्ना॒य्य-म्भव॑ति । 
10) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् । 
11) भव॑ति॒ तेन॒ तेन॒ भव॑ति॒ भव॑ति॒ तेन॑ । 
12) तेनै॒वैव तेन॒ तेनै॒व । 
13) ए॒व सव॑ना॒-थ्सव॑ना दे॒वैव सव॑नात् । 
14) सव॑ना॒-न्न न सव॑ना॒-थ्सव॑ना॒-न्न । 
15) न य॑न्ति यन्ति॒ न न य॑न्ति । 
16) य॒न्ति॒ स॒मु॒प॒हूय॑ समुप॒हूय॑ यन्ति यन्ति समुप॒हूय॑ । 
17) स॒मु॒प॒हूय॑ भक्षयन्ति भक्षयन्ति समुप॒हूय॑ समुप॒हूय॑ भक्षयन्ति । 
17) स॒मु॒प॒हूयेति॑ सं - उ॒प॒हूय॑ । 
18) भ॒क्ष॒य॒ न्त्ये॒तथ्सो॑मपीथा ए॒तथ्सो॑मपीथा भक्षयन्ति भक्षय न्त्ये॒तथ्सो॑मपीथाः । 
19) ए॒तथ्सो॑मपीथा॒ हि ह्ये॑तथ्सो॑मपीथा ए॒तथ्सो॑मपीथा॒ हि । 
19) ए॒तथ्सो॑मपीथा॒ इत्ये॒तत् - सो॒म॒पी॒थाः॒ । 
20) ह्ये॑तर्-ह्ये॒तर्हि॒ हि ह्ये॑तर्हि॑ । 
21) ए॒तर्हि॑ यथायत॒नं-यँ॑थायत॒न मे॒तर्-ह्ये॒तर्हि॑ यथायत॒नम् । 
22) य॒था॒य॒त॒नं-वैँ वै य॑थायत॒नं-यँ॑थायत॒नं-वैँ । 
22) य॒था॒य॒त॒नमिति॑ यथा - अ॒य॒त॒नम् । 
23) वा ए॒तेषा॑ मे॒तेषां॒-वैँ वा ए॒तेषा᳚म् । 
24) ए॒तेषाग्ं॑ सवन॒भाजः॑ सवन॒भाज॑ ए॒तेषा॑ मे॒तेषाग्ं॑ सवन॒भाजः॑ । 
25) स॒व॒न॒भाजो॑ दे॒वता॑ दे॒वता᳚-स्सवन॒भाजः॑ सवन॒भाजो॑ दे॒वताः᳚ । 
25) स॒व॒न॒भाज॒ इति॑ सवन - भाजः॑ । 
26) दे॒वता॑ गच्छन्ति गच्छन्ति दे॒वता॑ दे॒वता॑ गच्छन्ति । 
27) ग॒च्छ॒न्ति॒ ये ये ग॑च्छन्ति गच्छन्ति॒ ये । 
28) ये ऽह॒ रह॒-र्ये ये ऽहः॑ । 
29) अह॑ रुथ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्यह॒ रह॑ रुथ्सृ॒जन्ति॑ । 
30) उ॒थ्सृ॒ज न्त्य॑नुसव॒न म॑नुसव॒न मु॑थ्सृ॒ज न्त्यु॑थ्सृ॒ज न्त्य॑नुसव॒नम् । 
30) उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । 
31) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशा᳚-न्पुरो॒डाशा॑ ननुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशान्॑ । 
31) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । 
32) पु॒रो॒डाशा॒-न्नि-र्णिष् पु॑रो॒डाशा᳚-न्पुरो॒डाशा॒-न्निः । 
33) नि-र्व॑पन्ति वपन्ति॒ नि-र्णि-र्व॑पन्ति । 
34) व॒प॒न्ति॒ य॒था॒य॒त॒ना-द्य॑थायत॒ना-द्व॑पन्ति वपन्ति यथायत॒नात् । 
35) य॒था॒य॒त॒ना दे॒वैव य॑थायत॒ना-द्य॑थायत॒ना दे॒व । 
35) य॒था॒य॒त॒नादिति॑ यथा - आ॒य॒त॒नात् । 
36) ए॒व स॑वन॒भाजः॑ सवन॒भाज॑ ए॒वैव स॑वन॒भाजः॑ । 
37) स॒व॒न॒भाजो॑ दे॒वता॑ दे॒वता᳚-स्सवन॒भाजः॑ सवन॒भाजो॑ दे॒वताः᳚ । 
37) स॒व॒न॒भाज॒ इति॑ सवन - भाजः॑ । 
38) दे॒वता॒ अवाव॑ दे॒वता॑ दे॒वता॒ अव॑ । 
39) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
40) रु॒न्ध॒ते॒ ऽष्टाक॑पाला न॒ष्टाक॑पाला-न्रुन्धते रुन्धते॒ ऽष्टाक॑पालान् । 
41) अ॒ष्टाक॑पाला-न्प्रातस्सव॒ने प्रा॑तस्सव॒ने᳚ ऽष्टाक॑पाला न॒ष्टाक॑पाला-न्प्रातस्सव॒ने । 
41) अ॒ष्टाक॑पाला॒नित्य॒ष्टा - क॒पा॒ला॒न् । 
42) प्रा॒त॒स्स॒व॒न एका॑दशकपाला॒ नेका॑दशकपाला-न्प्रातस्सव॒ने प्रा॑तस्सव॒न एका॑दशकपालान् । 
42) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । 
43) एका॑दशकपाला॒-न्माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिन॒ एका॑दशकपाला॒ नेका॑दशकपाला॒-न्माद्ध्य॑न्दिने । 
43) एका॑दशकपाला॒नित्येका॑दश - क॒पा॒ला॒न् । 
44) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने । 
45) सव॑ने॒ द्वाद॑शकपाला॒-न्द्वाद॑शकपाला॒-न्थ्सव॑ने॒ सव॑ने॒ द्वाद॑शकपालान् । 
46) द्वाद॑शकपालाग् स्तृतीयसव॒ने तृ॑तीयसव॒ने द्वाद॑शकपाला॒-न्द्वाद॑शकपालाग् स्तृतीयसव॒ने । 
46) द्वाद॑शकपाला॒निति॒ द्वाद॑श - क॒पा॒ला॒न् । 
47) तृ॒ती॒य॒स॒व॒ने छन्दाग्ं॑सि॒ छन्दाग्ं॑सि तृतीयसव॒ने तृ॑तीयसव॒ने छन्दाग्ं॑सि । 
47) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । 
48) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व । 
49) ए॒वाप्त्वा ऽऽप्त्वै वैवाप्त्वा । 
50) आ॒प्त्वा ऽवावा॒ प्त्वा ऽऽप्त्वा ऽव॑ । 
51) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
52) रु॒न्ध॒ते॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वग्ं रु॑न्धते रुन्धते वैश्वदे॒वम् । 
53) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् । 
53) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 
54) च॒रु-न्तृ॑तीयसव॒ने तृ॑तीयसव॒ने च॒रु-ञ्च॒रु-न्तृ॑तीयसव॒ने । 
55) तृ॒ती॒य॒स॒व॒ने नि-र्णिष् टृ॑तीयसव॒ने तृ॑तीयसव॒ने निः । 
55) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । 
56) नि-र्व॑पन्ति वपन्ति॒ नि-र्णि-र्व॑पन्ति । 
57) व॒प॒न्ति॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वं-वँ॑पन्ति वपन्ति वैश्वदे॒वम् । 
58) वै॒श्व॒दे॒वं-वैँ वै वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ । 
58) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 
59) वै तृ॑तीयसव॒न-न्तृ॑तीयसव॒नं-वैँ वै तृ॑तीयसव॒नम् । 
60) तृ॒ती॒य॒स॒व॒न-न्तेन॒ तेन॑ तृतीयसव॒न-न्तृ॑तीयसव॒न-न्तेन॑ । 
60) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 
61) तेनै॒वैव तेन॒ तेनै॒व । 
62) ए॒व तृ॑तीयसव॒ना-त्तृ॑तीयसव॒ना दे॒वैव तृ॑तीयसव॒नात् । 
63) तृ॒ती॒य॒स॒व॒ना-न्न न तृ॑तीयसव॒ना-त्तृ॑तीयसव॒ना-न्न । 
63) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । 
64) न य॑न्ति यन्ति॒ न न य॑न्ति । 
65) य॒न्तीति॑ यन्ति । 
॥ 18 ॥ (65/86)
॥ अ. 6 ॥
1) उ॒थ्सृज्या(3)-न्न नोथ्सृज्या(3) मु॒थ्सृज्या(3)-न्न । 
1) उ॒थ्सृज्या(3)मित्यु॑त् - सृज्या(3)म् । 
2) नोथ्सृज्या(3) मु॒थ्सृज्या(3)-न्न नोथ्सृज्या(3)म् । 
3) उ॒थ्सृज्या(3) मिती त्यु॒थ्सृज्या(3) मु॒थ्सृज्या(3) मिति॑ । 
3) उ॒थ्सृज्या(3)मित्यु॑त् - सृज्या(3)म् । 
4) इति॑ मीमाग्ंसन्ते मीमाग्ंसन्त॒ इतीति॑ मीमाग्ंसन्ते । 
5) मी॒मा॒ग्ं॒स॒न्ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ मीमाग्ंसन्ते मीमाग्ंसन्ते ब्रह्मवा॒दिनः॑ । 
6) ब्र॒ह्म॒वा॒दिन॒ स्त-त्त-द्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिन॒ स्तत् । 
6) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
7) तदू॒ त-त्तदु॑ । 
8) उ॒ वा॒हु॒ रा॒हु॒ रु॒ वु॒ वा॒हुः॒ । 
9) आ॒हु॒ रु॒थ्सृज्य॑ मु॒थ्सृज्य॑ माहु राहु रु॒थ्सृज्य᳚म् । 
10) उ॒थ्सृज्य॑ मे॒वै वोथ्सृज्य॑ मु॒थ्सृज्य॑ मे॒व । 
10) उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । 
11) ए॒वेती त्ये॒वैवेति॑ । 
12) इत्य॑ मावा॒स्या॑या ममावा॒स्या॑या॒ मिती त्य॑मावा॒स्या॑याम् । 
13) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च । 
13) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 
14) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् । 
15) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ । 
15) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । 
16) चो॒थ्सृज्य॑ मु॒थ्सृज्य॑-ञ्च चो॒थ्सृज्य᳚म् । 
17) उ॒थ्सृज्य॒ मिती त्यु॒थ्सृज्य॑ मु॒थ्सृज्य॒ मिति॑ । 
17) उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । 
18) इत्या॑हु राहु॒ रिती त्या॑हुः । 
19) आ॒हु॒ रे॒ते ए॒ते आ॑हु राहु रे॒ते । 
20) ए॒ते हि ह्ये॑ते ए॒ते हि । 
20) ए॒ते इत्ये॒ते । 
21) हि य॒ज्ञं-यँ॒ज्ञग्ं हि हि य॒ज्ञम् । 
22) य॒ज्ञं-वँह॑तो॒ वह॑तो य॒ज्ञं-यँ॒ज्ञं-वँह॑तः । 
23) वह॑त॒ इतीति॒ वह॑तो॒ वह॑त॒ इति॑ । 
24) इति॒ ते ते इतीति॒ ते । 
25) ते तु तु ते ते तु । 
25) ते इति॒ ते । 
26) त्वाव वाव तु त्वाव । 
27) वाव न न वाव वाव न । 
28) नोथ्सृज्ये॑ उ॒थ्सृज्ये॒ न नोथ्सृज्ये᳚ । 
29) उ॒थ्सृज्ये॒ इतीत्यु॒थ्सृज्ये॑ उ॒थ्सृज्ये॒ इति॑ । 
29) उ॒थ्सृज्ये॒ इत्यु॑त् - सृज्ये᳚ । 
30) इत्या॑हु राहु॒ रिती त्या॑हुः । 
31) आ॒हु॒-र्ये ये आ॑हु राहु॒-र्ये । 
32) ये अ॑वान्त॒र म॑वान्त॒रं-येँ ये अ॑वान्त॒रम् । 
32) ये इति॒ ये । 
33) अ॒वा॒न्त॒रं-यँ॒ज्ञं-यँ॒ज्ञ म॑वान्त॒र म॑वान्त॒रं-यँ॒ज्ञम् । 
33) अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् । 
34) य॒ज्ञ-म्भे॒जाते॑ भे॒जाते॑ य॒ज्ञं-यँ॒ज्ञ-म्भे॒जाते᳚ । 
35) भे॒जाते॒ इतीति॑ भे॒जाते॑ भे॒जाते॒ इति॑ । 
35) भे॒जाते॒ इति॑ भे॒जाते᳚ । 
36) इति॒ या येतीति॒ या । 
37) या प्र॑थ॒मा प्र॑थ॒मा या या प्र॑थ॒मा । 
38) प्र॒थ॒मा व्य॑ष्टका॒ व्य॑ष्टका प्रथ॒मा प्र॑थ॒मा व्य॑ष्टका । 
39) व्य॑ष्टका॒ तस्या॒-न्तस्यां॒-व्यँ॑ष्टका॒ व्य॑ष्टका॒ तस्या᳚म् । 
39) व्य॑ष्ट॒केति॒ वि - अ॒ष्ट॒का॒ । 
40) तस्या॑ मु॒थ्सृज्य॑ मु॒थ्सृज्य॒-न्तस्या॒-न्तस्या॑ मु॒थ्सृज्य᳚म् । 
41) उ॒थ्सृज्य॒ मिती त्यु॒थ्सृज्य॑ मु॒थ्सृज्य॒ मिति॑ । 
41) उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । 
42) इत्या॑हु राहु॒ रिती त्या॑हुः । 
43) आ॒हु॒ रे॒ष ए॒ष आ॑हु राहु रे॒षः । 
44) ए॒ष वै वा ए॒ष ए॒ष वै । 
45) वै मा॒सो मा॒सो वै वै मा॒सः । 
46) मा॒सो वि॑श॒रो वि॑श॒रो मा॒सो मा॒सो वि॑श॒रः । 
47) वि॒श॒र इतीति॑ विश॒रो वि॑श॒र इति॑ । 
47) वि॒श॒र इति॑ वि - श॒रः । 
48) इति॒ न नेतीति॒ न । 
49) नादि॑ष्ट॒ मादि॑ष्ट॒-न्न नादि॑ष्टम् । 
50) आदि॑ष्ट॒ मुदु दादि॑ष्ट॒ मादि॑ष्ट॒ मुत् । 
50) आदि॑ष्ट॒मित्या - दि॒ष्ट॒म् । 
॥ 19 ॥ (50/67)
1) उ-थ्सृ॑जेयु-स्सृजेयु॒ रुदु-थ्सृ॑जेयुः । 
2) सृ॒जे॒यु॒-र्य-द्य-थ्सृ॑जेयु-स्सृजेयु॒-र्यत् । 
3) यदादि॑ष्ट॒ मादि॑ष्टं॒-यँ-द्यदादि॑ष्टम् । 
4) आदि॑ष्ट मुथ्सृ॒जेयु॑ रुथ्सृ॒जेयु॒ रादि॑ष्ट॒ मादि॑ष्ट मुथ्सृ॒जेयुः॑ । 
4) आदि॑ष्ट॒मित्या - दि॒ष्ट॒म् । 
5) उ॒थ्सृ॒जेयु॑-र्या॒दृशे॑ या॒दृश॑ उथ्सृ॒जेयु॑ रुथ्सृ॒जेयु॑-र्या॒दृशे᳚ । 
5) उ॒थ्सृ॒जेयु॒रित्यु॑त् - सृ॒जेयुः॑ । 
6) या॒दृशे॒ पुनः॒ पुन॑-र्या॒दृशे॑ या॒दृशे॒ पुनः॑ । 
7) पुनः॑ पर्याप्ला॒वे प॑र्याप्ला॒वे पुनः॒ पुनः॑ पर्याप्ला॒वे । 
8) प॒र्या॒प्ला॒वे मद्ध्ये॒ मद्ध्ये॑ पर्याप्ला॒वे प॑र्याप्ला॒वे मद्ध्ये᳚ । 
8) प॒र्या॒प्ला॒व इति॑ परि - आ॒प्ला॒वे । 
9) मद्ध्ये॑ षड॒हस्य॑ षड॒हस्य॒ मद्ध्ये॒ मद्ध्ये॑ षड॒हस्य॑ । 
10) ष॒ड॒हस्य॑ स॒म्पद्ये॑त स॒म्पद्ये॑त षड॒हस्य॑ षड॒हस्य॑ स॒म्पद्ये॑त । 
10) ष॒ड॒हस्येति॑ षट् - अ॒हस्य॑ । 
11) स॒म्पद्ये॑त षड॒है ष्ष॑ड॒है-स्स॒म्पद्ये॑त स॒म्पद्ये॑त षड॒हैः । 
11) स॒म्पद्ये॒तेति॑ सं - पद्ये॑त । 
12) ष॒ड॒है-र्मासा॒-न्मासा᳚न् षड॒है ष्ष॑ड॒है-र्मासान्॑ । 
12) ष॒ड॒हैरिति॑ षट् - अ॒हैः । 
13) मासा᳚-न्थ्स॒म्पाद्य॑ स॒म्पाद्य॒ मासा॒-न्मासा᳚-न्थ्स॒म्पाद्य॑ । 
14) स॒म्पाद्य॒ य-द्य-थ्स॒म्पाद्य॑ स॒म्पाद्य॒ यत् । 
14) स॒म्पाद्येति॑ सं - पाद्य॑ । 
15) य-थ्स॑प्त॒मग्ं स॑प्त॒मं-यँ-द्य-थ्स॑प्त॒मम् । 
16) स॒प्त॒म मह॒ रहः॑ सप्त॒मग्ं स॑प्त॒म महः॑ । 
17) अह॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्नह॒ रह॒ स्तस्मिन्न्॑ । 
18) तस्मि॒-न्नुदु-त्तस्मि॒ग्ग्॒ स्तस्मि॒-न्नुत् । 
19) उ-थ्सृ॑जेयु-स्सृजेयु॒ रुदु-थ्सृ॑जेयुः । 
20) सृ॒जे॒यु॒ स्त-त्त-थ्सृ॑जेयु-स्सृजेयु॒ स्तत् । 
21) तद॒ग्नये॒ ऽग्नये॒ त-त्तद॒ग्नये᳚ । 
22) अ॒ग्नये॒ वसु॑मते॒ वसु॑मते॒ ऽग्नये॒ ऽग्नये॒ वसु॑मते । 
23) वसु॑मते पुरो॒डाश॑-म्पुरो॒डाशं॒-वँसु॑मते॒ वसु॑मते पुरो॒डाश᳚म् । 
23) वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ । 
24) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 
25) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 
25) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 
26) नि-र्व॑पेयु-र्वपेयु॒-र्नि-र्णि-र्व॑पेयुः । 
27) व॒पे॒यु॒ रै॒न्द्र मै॒न्द्रं-वँ॑पेयु-र्वपेयु रै॒न्द्रम् । 
28) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 
29) दधीन्द्रा॒ येन्द्रा॑य॒ दधि॒ दधीन्द्रा॑य । 
30) इन्द्रा॑य म॒रुत्व॑ते म॒रुत्व॑त॒ इन्द्रा॒ येन्द्रा॑य म॒रुत्व॑ते । 
31) म॒रुत्व॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-म्म॒रुत्व॑ते म॒रुत्व॑ते पुरो॒डाश᳚म् । 
32) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् । 
33) एका॑दशकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व मेका॑दशकपाल॒ मेका॑दशकपालं-वैँश्वदे॒वम् । 
33) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 
34) वै॒श्व॒दे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपालम् । 
34) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 
35) द्वाद॑शकपाल म॒ग्ने र॒ग्ने-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल म॒ग्नेः । 
35) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 
36) अ॒ग्ने-र्वै वा अ॒ग्ने र॒ग्ने-र्वै । 
37) वै वसु॑मतो॒ वसु॑मतो॒ वै वै वसु॑मतः । 
38) वसु॑मतः प्रातस्सव॒न-म्प्रा॑तस्सव॒नं-वँसु॑मतो॒ वसु॑मतः प्रातस्सव॒नम् । 
38) वसु॑मत॒ इति॒ वसु॑ - म॒तः॒ । 
39) प्रा॒त॒स्स॒व॒नं-यँ-द्य-त्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒नं-यँत् । 
39) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 
40) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ । 
41) अ॒ग्नये॒ वसु॑मते॒ वसु॑मते॒ ऽग्नये॒ ऽग्नये॒ वसु॑मते । 
42) वसु॑मते पुरो॒डाश॑-म्पुरो॒डाशं॒-वँसु॑मते॒ वसु॑मते पुरो॒डाश᳚म् । 
42) वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ । 
43) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 
44) अ॒ष्टाक॑पाल-न्नि॒र्वप॑न्ति नि॒र्वप॑ न्त्य॒ष्टाक॑पाल म॒ष्टाक॑पाल-न्नि॒र्वप॑न्ति । 
44) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 
45) नि॒र्वप॑न्ति दे॒वता᳚-न्दे॒वता᳚-न्नि॒र्वप॑न्ति नि॒र्वप॑न्ति दे॒वता᳚म् । 
45) नि॒र्वप॒न्तीति॑ निः - वप॑न्ति । 
46) दे॒वता॑ मे॒वैव दे॒वता᳚-न्दे॒वता॑ मे॒व । 
47) ए॒व त-त्तदे॒ वैव तत् । 
48) त-द्भा॒गिनी᳚-म्भा॒गिनी॒-न्त-त्त-द्भा॒गिनी᳚म् । 
49) भा॒गिनी᳚-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॑ भा॒गिनी᳚-म्भा॒गिनी᳚-ङ्कु॒र्वन्ति॑ । 
50) कु॒र्वन्ति॒ सव॑न॒ग्ं॒ सव॑न-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॒ सव॑नम् । 
॥ 20 ॥ (50/67)
1) सव॑न मष्टा॒भि र॑ष्टा॒भि-स्सव॑न॒ग्ं॒ सव॑न मष्टा॒भिः । 
2) अ॒ष्टा॒भि रुपोपा᳚ ष्टा॒भि र॑ष्टा॒भि रुप॑ । 
3) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
4) य॒न्ति॒ य-द्य-द्य॑न्ति यन्ति॒ यत् । 
5) यदै॒न्द्र मै॒न्द्रं-यँ-द्यदै॒न्द्रम् । 
6) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 
7) दधि॒ भव॑ति॒ भव॑ति॒ दधि॒ दधि॒ भव॑ति । 
8) भव॒तीन्द्र॒ मिन्द्र॒-म्भव॑ति॒ भव॒तीन्द्र᳚म् । 
9) इन्द्र॑ मे॒वैवेन्द्र॒ मिन्द्र॑ मे॒व । 
10) ए॒व त-त्तदे॒वैव तत् । 
11) त-द्भा॑ग॒धेया᳚-द्भाग॒धेया॒-त्त-त्त-द्भा॑ग॒धेया᳚त् । 
12) भा॒ग॒धेया॒-न्न न भा॑ग॒धेया᳚-द्भाग॒धेया॒-न्न । 
12) भा॒ग॒धेया॒दिति॑ भाग - धेया᳚त् । 
13) न च्या॑वयन्ति च्यावयन्ति॒ न न च्या॑वयन्ति । 
14) च्या॒व॒य॒-न्तीन्द्र॒ स्येन्द्र॑स्य च्यावयन्ति च्यावय॒ न्तीन्द्र॑स्य । 
15) इन्द्र॑स्य॒ वै वा इन्द्र॒ स्येन्द्र॑स्य॒ वै । 
16) वै म॒रुत्व॑तो म॒रुत्व॑तो॒ वै वै म॒रुत्व॑तः । 
17) म॒रुत्व॑तो॒ माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन-म्म॒रुत्व॑तो म॒रुत्व॑तो॒ माद्ध्य॑न्दिनम् । 
18) माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् । 
19) सव॑नं॒-यँ-द्य-थ्सव॑न॒ग्ं॒ सव॑नं॒-यँत् । 
20) यदिन्द्रा॒ येन्द्रा॑य॒ य-द्यदिन्द्रा॑य । 
21) इन्द्रा॑य म॒रुत्व॑ते म॒रुत्व॑त॒ इन्द्रा॒ येन्द्रा॑य म॒रुत्व॑ते । 
22) म॒रुत्व॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-म्म॒रुत्व॑ते म॒रुत्व॑ते पुरो॒डाश᳚म् । 
23) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् । 
24) एका॑दशकपाल-न्नि॒र्वप॑न्ति नि॒र्वप॒ न्त्येका॑दशकपाल॒ मेका॑दशकपाल-न्नि॒र्वप॑न्ति । 
24) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 
25) नि॒र्वप॑न्ति दे॒वता᳚-न्दे॒वता᳚-न्नि॒र्वप॑न्ति नि॒र्वप॑न्ति दे॒वता᳚म् । 
25) नि॒र्वप॒न्तीति॑ निः - वप॑न्ति । 
26) दे॒वता॑ मे॒वैव दे॒वता᳚-न्दे॒वता॑ मे॒व । 
27) ए॒व त-त्तदे॒ वैव तत् । 
28) त-द्भा॒गिनी᳚-म्भा॒गिनी॒-न्त-त्त-द्भा॒गिनी᳚म् । 
29) भा॒गिनी᳚-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॑ भा॒गिनी᳚-म्भा॒गिनी᳚-ङ्कु॒र्वन्ति॑ । 
30) कु॒र्वन्ति॒ सव॑न॒ग्ं॒ सव॑न-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॒ सव॑नम् । 
31) सव॑न मेकाद॒शभि॑ रेकाद॒शभि॒-स्सव॑न॒ग्ं॒ सव॑न मेकाद॒शभिः॑ । 
32) ए॒का॒द॒शभि॒ रुपो पै॑काद॒शभि॑ रेकाद॒शभि॒ रुप॑ । 
32) ए॒का॒द॒शभि॒रित्ये॑काद॒श - भिः॒ । 
33) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
34) य॒न्ति॒ विश्वे॑षां॒-विँश्वे॑षां-यँन्ति यन्ति॒ विश्वे॑षाम् । 
35) विश्वे॑षां॒-वैँ वै विश्वे॑षां॒-विँश्वे॑षां॒-वैँ । 
36) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 
37) दे॒वाना॑ मृभु॒मता॑ मृभु॒मता᳚-न्दे॒वाना᳚-न्दे॒वाना॑ मृभु॒मता᳚म् । 
38) ऋ॒भु॒मता᳚-न्तृतीयसव॒न-न्तृ॑तीयसव॒न मृ॑भु॒मता॑ मृभु॒मता᳚-न्तृतीयसव॒नम् । 
38) ऋ॒भु॒मता॒मित्यृ॑भु - मता᳚म् । 
39) तृ॒ती॒य॒स॒व॒नं-यँ-द्य-त्तृ॑तीयसव॒न-न्तृ॑तीयसव॒नं-यँत् । 
39) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 
40) य-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-यँ-द्य-द्वै᳚श्वदे॒वम् । 
41) वै॒श्व॒दे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपालम् । 
41) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 
42) द्वाद॑शकपाल-न्नि॒र्वप॑न्ति नि॒र्वप॑न्ति॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-न्नि॒र्वप॑न्ति । 
42) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 
43) नि॒र्वप॑न्ति दे॒वता॑ दे॒वता॑ नि॒र्वप॑न्ति नि॒र्वप॑न्ति दे॒वताः᳚ । 
43) नि॒र्वप॒न्तीति॑ निः - वप॑न्ति । 
44) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 
45) ए॒व त-त्तदे॒वैव तत् । 
46) त-द्भा॒गिनी᳚-र्भा॒गिनी॒ स्त-त्त-द्भा॒गिनीः᳚ । 
47) भा॒गिनीः᳚ कु॒र्वन्ति॑ कु॒र्वन्ति॑ भा॒गिनी᳚-र्भा॒गिनीः᳚ कु॒र्वन्ति॑ । 
48) कु॒र्वन्ति॒ सव॑न॒ग्ं॒ सव॑न-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॒ सव॑नम् । 
49) सव॑न-न्द्वाद॒शभि॑-र्द्वाद॒शभि॒-स्सव॑न॒ग्ं॒ सव॑न-न्द्वाद॒शभिः॑ । 
50) द्वा॒द॒शभि॒ रुपोप॑ द्वाद॒शभि॑-र्द्वाद॒शभि॒ रुप॑ । 
50) द्वा॒द॒शभि॒रिति॑ द्वाद॒श - भिः॒ । 
॥ 21 ॥ (50/60)
1) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
2) य॒न्ति॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्यं-यँ॑न्ति यन्ति प्राजाप॒त्यम् । 
3) प्रा॒जा॒प॒त्य-म्प॒शु-म्प॒शु-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-म्प॒शुम् । 
3) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 
4) प॒शु मा प॒शु-म्प॒शु मा । 
5) आ ल॑भन्ते लभन्त॒ आ ल॑भन्ते । 
6) ल॒भ॒न्ते॒ य॒ज्ञो य॒ज्ञो ल॑भन्ते लभन्ते य॒ज्ञः । 
7) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 
8) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः । 
9) प्र॒जाप॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञस्य॑ । 
9) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
10) य॒ज्ञस्या न॑नुसर्गा॒या न॑नुसर्गाय य॒ज्ञस्य॑ य॒ज्ञस्या न॑नुसर्गाय । 
11) अन॑नुसर्गाया भिव॒र्तो॑ ऽभिव॒र्तो ऽन॑नुसर्गा॒या न॑नुसर्गाया भिव॒र्तः । 
11) अन॑नुसर्गा॒येत्यन॑नु - स॒र्गा॒य॒ । 
12) अ॒भि॒व॒र्त इ॒त इ॒तो॑ ऽभिव॒र्तो॑ ऽभिव॒र्त इ॒तः । 
12) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । 
13) इ॒त ष्ष-ट्थ्षडि॒त इ॒त ष्षट् । 
14) षण् मा॒सो मा॒स ष्ष-ट्थ्षण् मा॒सः । 
15) मा॒सो ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्मा॒सो मा॒सो ब्र॑ह्मसा॒मम् । 
16) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति । 
16) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 
17) भ॒व॒ति॒ ब्रह्म॒ ब्रह्म॑ भवति भवति॒ ब्रह्म॑ । 
18) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 
19) वा अ॑भिव॒र्तो॑ ऽभिव॒र्तो वै वा अ॑भिव॒र्तः । 
20) अ॒भि॒व॒र्तो ब्रह्म॑णा॒ ब्रह्म॑णा ऽभिव॒र्तो॑ ऽभिव॒र्तो ब्रह्म॑णा । 
20) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । 
21) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 
22) ए॒व त-त्तदे॒वैव तत् । 
23) त-थ्सु॑व॒र्गग्ं सु॑व॒र्ग-न्त-त्त-थ्सु॑व॒र्गम् । 
24) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 
24) सु॒व॒र्गमिति॑ सुवः - गम् । 
25) लो॒क म॑भिव॒र्तय॑न्तो ऽभिव॒र्तय॑न्तो लो॒कम् ँलो॒क म॑भिव॒र्तय॑न्तः । 
26) अ॒भि॒व॒र्तय॑न्तो यन्ति यन्त्यभिव॒र्तय॑न्तो ऽभिव॒र्तय॑न्तो यन्ति । 
26) अ॒भि॒व॒र्तय॑न्त॒ इत्य॑भि - व॒र्तय॑न्तः । 
27) य॒न्ति॒ प्र॒ति॒कू॒ल-म्प्र॑तिकू॒लं-यँ॑न्ति यन्ति प्रतिकू॒लम् । 
28) प्र॒ति॒कू॒ल मि॑वेव प्रतिकू॒ल-म्प्र॑तिकू॒ल मि॑व । 
28) प्र॒ति॒कू॒लमिति॑ प्रति - कू॒लम् । 
29) इ॒व॒ हि हीवे॑व॒ हि । 
30) हीत इ॒तो हि हीतः । 
31) इ॒त-स्सु॑व॒र्ग-स्सु॑व॒र्ग इ॒त इ॒त-स्सु॑व॒र्गः । 
32) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः । 
32) सु॒व॒र्ग इति॑ सुवः - गः । 
33) लो॒क इन्द्रेन्द्र॑ लो॒को लो॒क इन्द्र॑ । 
34) इन्द्र॒ क्रतु॒-ङ्क्रतु॒ मिन्द्रेन्द्र॒ क्रतु᳚म् । 
35) क्रतु॑-न्नो नः॒ क्रतु॒-ङ्क्रतु॑-न्नः । 
36) न॒ आ नो॑ न॒ आ । 
37) आ भ॑र भ॒रा भ॑र । 
38) भ॒र॒ पि॒ता पि॒ता भ॑र भर पि॒ता । 
39) पि॒ता पु॒त्रेभ्यः॑ पु॒त्रेभ्यः॑ पि॒ता पि॒ता पु॒त्रेभ्यः॑ । 
40) पु॒त्रेभ्यो॒ यथा॒ यथा॑ पु॒त्रेभ्यः॑ पु॒त्रेभ्यो॒ यथा᳚ । 
41) यथेति॒ यथा᳚ । 
42) शिक्षा॑ नो न॒-श्शिक्ष॒ शिक्षा॑ नः । 
43) नो॒ अ॒स्मि-न्न॒स्मि-न्नो॑ नो अ॒स्मिन्न् । 
44) अ॒स्मि-न्पु॑रुहूत पुरुहूता॒स्मि-न्न॒स्मि-न्पु॑रुहूत । 
45) पु॒रु॒हू॒त॒ याम॑नि॒ याम॑नि पुरुहूत पुरुहूत॒ याम॑नि । 
45) पु॒रु॒हू॒तेति॑ पुरु - हू॒त॒ । 
46) याम॑नि जी॒वा जी॒वा याम॑नि॒ याम॑नि जी॒वाः । 
47) जी॒वा ज्योति॒-र्ज्योति॑-र्जी॒वा जी॒वा ज्योतिः॑ । 
48) ज्योति॑ रशीमह्य शीमहि॒ ज्योति॒-र्ज्योति॑ रशीमहि । 
49) अ॒शी॒म॒हीती त्य॑शीमह्य शीम॒हीति॑ । 
50) इत्य॒मुतो॒ ऽमुत॒ इती त्य॒मुतः॑ । 
51) अ॒मुत॑ आय॒ता मा॑य॒ता म॒मुतो॒ ऽमुत॑ आय॒ताम् । 
52) आ॒य॒ताग्ं ष-ट्थ्षडा॑य॒ता मा॑य॒ताग्ं षट् । 
52) आ॒य॒तामित्या᳚ - य॒ताम् । 
53) षण् मा॒सो मा॒स ष्ष-ट्थ्षण् मा॒सः । 
54) मा॒सो ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्मा॒सो मा॒सो ब्र॑ह्मसा॒मम् । 
55) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति । 
55) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 
56) भ॒व॒ त्य॒य म॒य-म्भ॑वति भव त्य॒यम् । 
57) अ॒यं-वैँ वा अ॒य म॒यं-वैँ । 
58) वै लो॒को लो॒को वै वै लो॒कः । 
59) लो॒को ज्योति॒-र्ज्योति॑-र्लो॒को लो॒को ज्योतिः॑ । 
60) ज्योतिः॑ प्र॒जा प्र॒जा ज्योति॒-र्ज्योतिः॑ प्र॒जा । 
61) प्र॒जा ज्योति॒-र्ज्योतिः॑ प्र॒जा प्र॒जा ज्योतिः॑ । 
61) प्र॒जेति॑ प्र - जा । 
62) ज्योति॑ रि॒म मि॒म-ञ्ज्योति॒-र्ज्योति॑ रि॒मम् । 
63) इ॒म मे॒वैवेम मि॒म मे॒व । 
64) ए॒व त-त्तदे॒वैव तत् । 
65) तल्लो॒कम् ँलो॒क-न्त-त्तल्लो॒कम् । 
66) लो॒क-म्पश्य॑न्तः॒ पश्य॑न्तो लो॒कम् ँलो॒क-म्पश्य॑न्तः । 
67) पश्य॑न्तो ऽभि॒वद॑न्तो ऽभि॒वद॑न्तः॒ पश्य॑न्तः॒ पश्य॑न्तो ऽभि॒वद॑न्तः । 
68) अ॒भि॒वद॑न्त॒ आ ऽभि॒वद॑न्तो ऽभि॒वद॑न्त॒ आ । 
68) अ॒भि॒वद॑न्त॒ इत्य॑भि - वद॑न्तः । 
69) आ य॑न्ति य॒न्त्या य॑न्ति । 
70) य॒न्तीति॑ यन्ति । 
॥ 22 ॥ (70/85)
॥ अ. 7 ॥
1) दे॒वानां॒-वैँ वै दे॒वाना᳚-न्दे॒वानां॒-वैँ । 
2) वा अन्त॒ मन्तं॒-वैँ वा अन्त᳚म् । 
3) अन्त॑-ञ्ज॒ग्मुषा᳚-ञ्ज॒ग्मुषा॒ मन्त॒ मन्त॑-ञ्ज॒ग्मुषा᳚म् । 
4) ज॒ग्मुषा॑ मिन्द्रि॒य मि॑न्द्रि॒य-ञ्ज॒ग्मुषा᳚-ञ्ज॒ग्मुषा॑ मिन्द्रि॒यम् । 
5) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 
6) वी॒र्य॑ मपाप॑ वी॒र्यं॑-वीँ॒र्य॑ मप॑ । 
7) अपा᳚क्राम दक्राम॒ दपा पा᳚क्रामत् । 
8) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् । 
9) त-त्क्रो॒शेन॑ क्रो॒शेन॒ त-त्त-त्क्रो॒शेन॑ । 
10) क्रो॒शेना वाव॑ क्रो॒शेन॑ क्रो॒शे नाव॑ । 
11) अवा॑ रुन्धता रुन्ध॒ता वावा॑ रुन्धत । 
12) अ॒रु॒न्ध॒त॒ त-त्तद॑रुन्धता रुन्धत॒ तत् । 
13) त-त्क्रो॒शस्य॑ क्रो॒शस्य॒ त-त्त-त्क्रो॒शस्य॑ । 
14) क्रो॒शस्य॑ क्रोश॒त्व-ङ्क्रो॑श॒त्व-ङ्क्रो॒शस्य॑ क्रो॒शस्य॑ क्रोश॒त्वम् । 
15) क्रो॒श॒त्वं-यँ-द्य-त्क्रो॑श॒त्व-ङ्क्रो॑श॒त्वं-यँत् । 
15) क्रो॒श॒त्वमिति॑ क्रोश - त्वम् । 
16) य-त्क्रो॒शेन॑ क्रो॒शेन॒ य-द्य-त्क्रो॒शेन॑ । 
17) क्रो॒शेन॒ चात्वा॑लस्य॒ चात्वा॑लस्य क्रो॒शेन॑ क्रो॒शेन॒ चात्वा॑लस्य । 
18) चात्वा॑ल॒ स्यान्ते ऽन्ते॒ चात्वा॑लस्य॒ चात्वा॑ल॒ स्यान्ते᳚ । 
19) अन्ते᳚ स्तु॒वन्ति॑ स्तु॒व न्त्यन्ते ऽन्ते᳚ स्तु॒वन्ति॑ । 
20) स्तु॒वन्ति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ स्तु॒वन्ति॑ स्तु॒वन्ति॑ य॒ज्ञस्य॑ । 
21) य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञ स्यै॒व । 
22) ए॒वान्त॒ मन्त॑ मे॒वै वान्त᳚म् । 
23) अन्त॑-ङ्ग॒त्वा ग॒त्वा ऽन्त॒ मन्त॑-ङ्ग॒त्वा । 
24) ग॒त्वेन्द्रि॒य मि॑न्द्रि॒य-ङ्ग॒त्वा ग॒त्वेन्द्रि॒यम् । 
25) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 
26) वी॒र्य॑ मवाव॑ वी॒र्यं॑-वीँ॒र्य॑ मव॑ । 
27) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
28) रु॒न्ध॒ते॒ स॒त्रस्यर्ध्या॑ स॒त्रस्यर्ध्या॑ रुन्धते रुन्धते स॒त्रस्यर्ध्या᳚ । 
29) स॒त्रस्यर्ध्या॑ ऽऽहव॒नीय॑स्या हव॒नीय॑स्य स॒त्रस्यर्ध्या॑ स॒त्रस्यर्ध्या॑ ऽऽहव॒नीय॑स्य । 
30) आ॒ह॒व॒नीय॒ स्यान्ते ऽन्त॑ आहव॒नीय॑स्या हव॒नीय॒ स्यान्ते᳚ । 
30) आ॒ह॒व॒नीय॒स्येत्या᳚ - ह॒व॒नीय॑स्य । 
31) अन्ते᳚ स्तुवन्ति स्तुव॒ न्त्यन्ते ऽन्ते᳚ स्तुवन्ति । 
32) स्तु॒व॒ न्त्य॒ग्नि म॒ग्निग्ग् स्तु॑वन्ति स्तुव न्त्य॒ग्निम् । 
33) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व । 
34) ए॒वोप॑द्र॒ष्टार॑ मुपद्र॒ष्टार॑ मे॒वैवोप॑द्र॒ष्टार᳚म् । 
35) उ॒प॒द्र॒ष्टार॑-ङ्कृ॒त्वा कृ॒त्वोप॑द्र॒ष्टार॑ मुपद्र॒ष्टार॑-ङ्कृ॒त्वा । 
35) उ॒प॒द्र॒ष्टार॒मित्यु॑प - द्र॒ष्टार᳚म् । 
36) कृ॒त्व र्द्धि॒ मृद्धि॑-ङ्कृ॒त्वा कृ॒त्व र्द्धि᳚म् । 
37) ऋद्धि॒ मुपोपा र्द्धि॒ मृद्धि॒ मुप॑ । 
38) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 
39) य॒न्ति॒ प्र॒जाप॑ते॒र्॒हृद॑येन प्र॒जाप॑ते॒र्॒हृद॑येन यन्ति यन्ति प्र॒जाप॑ते॒र्॒हृद॑येन । 
40) प्र॒जाप॑ते॒र्॒हृद॑येन हवि॒र्धाने॑ हवि॒र्धाने᳚ प्र॒जाप॑ते॒र्॒हृद॑येन प्र॒जाप॑ते॒र्॒हृद॑येन हवि॒र्धाने᳚ । 
41) ह॒वि॒र्धाने॒ ऽन्त र॒न्तर्-ह॑वि॒र्धाने॑ हवि॒र्धाने॒ ऽन्तः । 
41) ह॒वि॒र्धान॒ इति॑ हविः - धाने᳚ । 
42) अ॒न्त-स्स्तु॑वन्ति स्तुव न्त्य॒न्त र॒न्त-स्स्तु॑वन्ति । 
43) स्तु॒व॒न्ति॒ प्रे॒माण॑-म्प्रे॒माणग्ग्॑ स्तुवन्ति स्तुवन्ति प्रे॒माण᳚म् । 
44) प्रे॒माण॑ मे॒वैव प्रे॒माण॑-म्प्रे॒माण॑ मे॒व । 
45) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
46) अ॒स्य॒ ग॒च्छ॒न्ति॒ ग॒च्छ॒ न्त्य॒स्या॒स्य॒ ग॒च्छ॒न्ति॒ । 
47) ग॒च्छ॒न्ति॒ श्लो॒केन॑ श्लो॒केन॑ गच्छन्ति गच्छन्ति श्लो॒केन॑ । 
48) श्लो॒केन॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚च् छ्लो॒केन॑ श्लो॒केन॑ पु॒रस्ता᳚त् । 
49) पु॒रस्ता॒-थ्सद॑स॒-स्सद॑सः पु॒रस्ता᳚-त्पु॒रस्ता॒-थ्सद॑सः । 
50) सद॑स-स्स्तुवन्ति स्तुवन्ति॒ सद॑स॒-स्सद॑स-स्स्तुवन्ति । 
॥ 23 ॥ (50/54)
1) स्तु॒व॒ न्त्यनु॑श्लोके॒ना नु॑श्लोकेन स्तुवन्ति स्तुव॒ न्त्यनु॑श्लोकेन । 
2) अनु॑श्लोकेन प॒श्चा-त्प॒श्चा दनु॑श्लोके॒ना नु॑श्लोकेन प॒श्चात् । 
2) अनु॑श्लोके॒नेत्यनु॑ - श्लो॒के॒न॒ । 
3) प॒श्चा-द्य॒ज्ञस्य॑ य॒ज्ञस्य॑ प॒श्चा-त्प॒श्चा-द्य॒ज्ञस्य॑ । 
4) य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञ स्यै॒व । 
5) ए॒वान्त॒ मन्त॑ मे॒वै वान्त᳚म् । 
6) अन्त॑-ङ्ग॒त्वा ग॒त्वा ऽन्त॒ मन्त॑-ङ्ग॒त्वा । 
7) ग॒त्वा श्लो॑क॒भाजः॑ श्लोक॒भाजो॑ ग॒त्वा ग॒त्वा श्लो॑क॒भाजः॑ । 
8) श्लो॒क॒भाजो॑ भवन्ति भवन्ति श्लोक॒भाजः॑ श्लोक॒भाजो॑ भवन्ति । 
8) श्लो॒क॒भाज॒ इति॑ श्लोक - भाजः॑ । 
9) भ॒व॒न्ति॒ न॒वभि॑-र्न॒वभि॑-र्भवन्ति भवन्ति न॒वभिः॑ । 
10) न॒वभि॑ रद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न॒वभि॑-र्न॒वभि॑ रद्ध्व॒र्युः । 
10) न॒वभि॒रिति॑ न॒व - भिः॒ । 
11) अ॒द्ध्व॒र्य् उरुदु द॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रुत् । 
12) उ-द्गा॑यति गाय॒ त्युदु-द्गा॑यति । 
13) गा॒य॒ति॒ नव॒ नव॑ गायति गायति॒ नव॑ । 
14) नव॒ वै वै नव॒ नव॒ वै । 
15) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे । 
16) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः । 
17) प्रा॒णाः प्रा॒णा-न्प्रा॒णा-न्प्रा॒णाः प्रा॒णाः प्रा॒णान् । 
17) प्रा॒णा इति॑ प्र - अ॒नाः । 
18) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 
18) प्रा॒णानिति॑ प्र - अ॒नान् । 
19) ए॒व यज॑मानेषु॒ यज॑माने ष्वे॒वैव यज॑मानेषु । 
20) यज॑मानेषु दधाति दधाति॒ यज॑मानेषु॒ यज॑मानेषु दधाति । 
21) द॒धा॒ति॒ सर्वा॒-स्सर्वा॑ दधाति दधाति॒ सर्वाः᳚ । 
22) सर्वा॑ ऐ॒न्द्रिय॑ ऐ॒न्द्रिय॒-स्सर्वा॒-स्सर्वा॑ ऐ॒न्द्रियः॑ । 
23) ऐ॒न्द्रियो॑ भवन्ति भव न्त्यै॒न्द्रिय॑ ऐ॒न्द्रियो॑ भवन्ति । 
24) भ॒व॒न्ति॒ प्रा॒णेषु॑ प्रा॒णेषु॑ भवन्ति भवन्ति प्रा॒णेषु॑ । 
25) प्रा॒णे ष्वे॒वैव प्रा॒णेषु॑ प्रा॒णेष्वे॒व । 
25) प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । 
26) ए॒वेन्द्रि॒य मि॑न्द्रि॒य मे॒वैवेन्द्रि॒यम् । 
27) इ॒न्द्रि॒य-न्द॑धति दधतीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धति । 
28) द॒ध॒ त्यप्र॑तिहृताभि॒ रप्र॑तिहृताभि-र्दधति दध॒ त्यप्र॑तिहृताभिः । 
29) अप्र॑तिहृताभि॒ रुदु दप्र॑तिहृताभि॒ रप्र॑तिहृताभि॒ रुत् । 
29) अप्र॑तिहृताभि॒रित्यप्र॑ति - हृ॒ता॒भिः॒ । 
30) उ-द्गा॑यति गाय॒ त्युदु-द्गा॑यति । 
31) गा॒य॒ति॒ तस्मा॒-त्तस्मा᳚-द्गायति गायति॒ तस्मा᳚त् । 
32) तस्मा॒-त्पुरु॑षः॒ पुरु॑ष॒ स्तस्मा॒-त्तस्मा॒-त्पुरु॑षः । 
33) पुरु॑ष॒-स्सर्वा॑णि॒ सर्वा॑णि॒ पुरु॑षः॒ पुरु॑ष॒-स्सर्वा॑णि । 
34) सर्वा᳚ ण्य॒न्या न्य॒न्यानि॒ सर्वा॑णि॒ सर्वा᳚ ण्य॒न्यानि॑ । 
35) अ॒न्यानि॑ शी॒र्ष्ण-श्शी॒र्ष्णो᳚ ऽन्यान्य॒ न्यानि॑ शी॒र्ष्णः । 
36) शी॒र्ष्णो ऽङ्गा॒ न्यङ्गा॑नि शी॒र्ष्ण-श्शी॒र्ष्णो ऽङ्गा॑नि । 
37) अङ्गा॑नि॒ प्रति॒ प्रत्यङ्गा॒ न्यङ्गा॑नि॒ प्रति॑ । 
38) प्रत्य॑च त्यचति॒ प्रति॒ प्रत्य॑चति । 
39) अ॒च॒ति॒ शिर॒-श्शिरो॑ ऽच त्यचति॒ शिरः॑ । 
40) शिर॑ ए॒वैव शिर॒-श्शिर॑ ए॒व । 
41) ए॒व न नैवैव न । 
42) न प॑ञ्चद॒श-म्प॑ञ्चद॒श-न्न न प॑ञ्चद॒शम् । 
43) प॒ञ्च॒द॒शग्ं र॑थन्त॒रग्ं र॑थन्त॒र-म्प॑ञ्चद॒श-म्प॑ञ्चद॒शग्ं र॑थन्त॒रम् । 
43) प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् । 
44) र॒थ॒न्त॒र-म्भ॑वति भवति रथन्त॒रग्ं र॑थन्त॒र-म्भ॑वति । 
44) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । 
45) भ॒व॒ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भवतीन्द्रि॒यम् । 
46) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 
47) ए॒वावा वै॒वै वाव॑ । 
48) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
49) रु॒न्ध॒ते॒ स॒प्त॒द॒शग्ं स॑प्तद॒शग्ं रु॑न्धते रुन्धते सप्तद॒शम् । 
50) स॒प्त॒द॒श-म्बृ॒ह-द्बृ॒ह-थ्स॑प्तद॒शग्ं स॑प्तद॒श-म्बृ॒हत् । 
50) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । 
॥ 24 ॥ (50/60)
1) बृ॒ह द॒न्नाद्य॑स्या॒ न्नाद्य॑स्य बृ॒ह-द्बृ॒ह द॒न्नाद्य॑स्य । 
2) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 
2) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 
3) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 
3) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 
4) अथो॒ प्र प्राथो॒ अथो॒ प्र । 
4) अथो॒ इत्यथो᳚ । 
5) प्रैवैव प्र प्रैव । 
6) ए॒व तेन॒ तेनै॒वैव तेन॑ । 
7) तेन॑ जायन्ते जायन्ते॒ तेन॒ तेन॑ जायन्ते । 
8) जा॒य॒न्त॒ ए॒क॒वि॒ग्ं॒श मे॑कवि॒ग्ं॒श-ञ्जा॑यन्ते जायन्त एकवि॒ग्ं॒शम् । 
9) ए॒क॒वि॒ग्ं॒श-म्भ॒द्र-म्भ॒द्र मे॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒श-म्भ॒द्रम् । 
9) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् । 
10) भ॒द्र-न्द्वि॒पदा॑सु द्वि॒पदा॑सु भ॒द्र-म्भ॒द्र-न्द्वि॒पदा॑सु । 
11) द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै द्वि॒पदा॑सु द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै । 
11) द्वि॒पदा॒स्विति॑ द्वि - पदा॑सु । 
12) प्रति॑ष्ठित्यै॒ पत्न॑यः॒ पत्न॑यः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ पत्न॑यः । 
12) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 
13) पत्न॑य॒ उपोप॒ पत्न॑यः॒ पत्न॑य॒ उप॑ । 
14) उप॑ गायन्ति गाय॒ न्त्युपोप॑ गायन्ति । 
15) गा॒य॒न्ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ गायन्ति गायन्ति मिथुन॒त्वाय॑ । 
16) मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै॒ प्रजा᳚त्यै मिथुन॒त्वाय॑ मिथुन॒त्वाय॒ प्रजा᳚त्यै । 
16) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 
17) प्रजा᳚त्यै प्र॒जाप॑तिः प्र॒जाप॑तिः॒ प्रजा᳚त्यै॒ प्रजा᳚त्यै प्र॒जाप॑तिः । 
17) प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । 
18) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 
18) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
19) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 
19) प्र॒जा इति॑ प्र - जाः । 
20) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः । 
21) सो॑ ऽकामयता कामयत॒ स सो॑ ऽकामयत । 
22) अ॒का॒म॒य॒ ता॒सा मा॒सा म॑कामयता कामय ता॒साम् । 
23) आ॒सा म॒ह म॒ह मा॒सा मा॒सा म॒हम् । 
24) अ॒हग्ं रा॒ज्यग्ं रा॒ज्य म॒ह म॒हग्ं रा॒ज्यम् । 
25) रा॒ज्य-म्परि॒ परि॑ रा॒ज्यग्ं रा॒ज्य-म्परि॑ । 
26) परी॑या मिया॒-म्परि॒ परी॑याम् । 
27) इ॒या॒ मितीती॑या मिया॒ मिति॑ । 
28) इति॒ तासा॒-न्तासा॒ मितीति॒ तासा᳚म् । 
29) तासाग्ं॑ राज॒नेन॑ राज॒नेन॒ तासा॒-न्तासाग्ं॑ राज॒नेन॑ । 
30) रा॒ज॒ने नै॒वैव रा॑ज॒नेन॑ राज॒ने नै॒व । 
31) ए॒व रा॒ज्यग्ं रा॒ज्य मे॒वैव रा॒ज्यम् । 
32) रा॒ज्य-म्परि॒ परि॑ रा॒ज्यग्ं रा॒ज्य-म्परि॑ । 
33) पर्यै॑दै॒-त्परि॒ पर्यै᳚त् । 
34) ऐ॒-त्त-त्तदै॑ दै॒-त्तत् । 
35) त-द्रा॑ज॒नस्य॑ राज॒नस्य॒ त-त्त-द्रा॑ज॒नस्य॑ । 
36) रा॒ज॒नस्य॑ राजन॒त्वग्ं रा॑जन॒त्वग्ं रा॑ज॒नस्य॑ राज॒नस्य॑ राजन॒त्वम् । 
37) रा॒ज॒न॒त्वं-यँ-द्य-द्रा॑जन॒त्वग्ं रा॑जन॒त्वं-यँत् । 
37) रा॒ज॒न॒त्वमिति॑ राजन - त्वम् । 
38) य-द्रा॑ज॒नग्ं रा॑ज॒नं-यँ-द्य-द्रा॑ज॒नम् । 
39) रा॒ज॒न-म्भव॑ति॒ भव॑ति राज॒नग्ं रा॑ज॒न-म्भव॑ति । 
40) भव॑ति प्र॒जाना᳚-म्प्र॒जाना॒-म्भव॑ति॒ भव॑ति प्र॒जाना᳚म् । 
41) प्र॒जाना॑ मे॒वैव प्र॒जाना᳚-म्प्र॒जाना॑ मे॒व । 
41) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 
42) ए॒व त-त्तदे॒वैव तत् । 
43) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
44) यज॑माना रा॒ज्यग्ं रा॒ज्यं-यँज॑माना॒ यज॑माना रा॒ज्यम् । 
45) रा॒ज्य-म्परि॒ परि॑ रा॒ज्यग्ं रा॒ज्य-म्परि॑ । 
46) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति । 
47) य॒न्ति॒ प॒ञ्च॒वि॒ग्ं॒श-म्प॑ञ्चवि॒ग्ं॒शं-यँ॑न्ति यन्ति पञ्चवि॒ग्ं॒शम् । 
48) प॒ञ्च॒वि॒ग्ं॒श-म्भ॑वति भवति पञ्चवि॒ग्ं॒श-म्प॑ञ्चवि॒ग्ं॒श-म्भ॑वति । 
48) प॒ञ्च॒वि॒ग्ं॒शमिति॑ पञ्च - वि॒ग्ं॒शम् । 
49) भ॒व॒ति॒ प्र॒जाप॑तेः प्र॒जाप॑ते-र्भवति भवति प्र॒जाप॑तेः । 
50) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 
50) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 
॥ 25 ॥ (50/64)
1) आप्त्यै॑ प॒ञ्चभिः॑ प॒ञ्चभि॒ राप्त्या॒ आप्त्यै॑ प॒ञ्चभिः॑ । 
2) प॒ञ्चभि॒ स्तिष्ठ॑न्त॒ स्तिष्ठ॑न्तः प॒ञ्चभिः॑ प॒ञ्चभि॒ स्तिष्ठ॑न्तः । 
2) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । 
3) तिष्ठ॑न्त-स्स्तुवन्ति स्तुवन्ति॒ तिष्ठ॑न्त॒ स्तिष्ठ॑न्त-स्स्तुवन्ति । 
4) स्तु॒व॒न्ति॒ दे॒व॒लो॒क-न्दे॑वलो॒कग्ग् स्तु॑वन्ति स्तुवन्ति देवलो॒कम् । 
5) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व । 
5) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 
6) ए॒वा भ्या᳚(1॒)भ्ये॑ वैवाभि । 
7) अ॒भि ज॑यन्ति जय न्त्य॒भ्य॑भि ज॑यन्ति । 
8) ज॒य॒न्ति॒ प॒ञ्चभिः॑ प॒ञ्चभि॑-र्जयन्ति जयन्ति प॒ञ्चभिः॑ । 
9) प॒ञ्चभि॒ रासी॑ना॒ आसी॑नाः प॒ञ्चभिः॑ प॒ञ्चभि॒ रासी॑नाः । 
9) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । 
10) आसी॑ना मनुष्यलो॒क-म्म॑नुष्यलो॒क मासी॑ना॒ आसी॑ना मनुष्यलो॒कम् । 
11) म॒नु॒ष्य॒लो॒क मे॒वैव म॑नुष्यलो॒क-म्म॑नुष्यलो॒क मे॒व । 
11) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । 
12) ए॒वा भ्या᳚(1॒)भ्ये॑ वैवाभि । 
13) अ॒भि ज॑यन्ति जय न्त्य॒भ्य॑भि ज॑यन्ति । 
14) ज॒य॒न्ति॒ दश॒ दश॑ जयन्ति जयन्ति॒ दश॑ । 
15) दश॒ सग्ं स-न्दश॒ दश॒ सम् । 
16) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 
17) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा । 
18) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 
18) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 
19) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 
19) वि॒राडिति॑ वि - राट् । 
20) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 
21) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 
21) वि॒राडिति॑ वि - राट् । 
22) वि॒रा जै॒वैव वि॒राजा॑ वि॒रा जै॒व । 
22) वि॒राजेति॑ वि - राजा᳚ । 
23) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 
24) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 
24) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
25) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
26) रु॒न्ध॒ते॒ प॒ञ्च॒धा प॑ञ्च॒धा रु॑न्धते रुन्धते पञ्च॒धा । 
27) प॒ञ्च॒धा वि॑नि॒षद्य॑ विनि॒षद्य॑ पञ्च॒धा प॑ञ्च॒धा वि॑नि॒षद्य॑ । 
27) प॒ञ्च॒धेति॑ पञ्च - धा । 
28) वि॒नि॒षद्य॑ स्तुवन्ति स्तुवन्ति विनि॒षद्य॑ विनि॒षद्य॑ स्तुवन्ति । 
28) वि॒नि॒षद्येति॑ वि - नि॒षद्य॑ । 
29) स्तु॒व॒न्ति॒ पञ्च॒ पञ्च॑ स्तुवन्ति स्तुवन्ति॒ पञ्च॑ । 
30) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ । 
31) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु । 
32) दि॒क्ष्वे॑वैव दि॒क्षु दि॒क्ष्वे॑व । 
33) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 
34) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
35) ति॒ष्ठ॒ न्त्येकै॑क॒ यैकै॑कया तिष्ठन्ति तिष्ठ॒ न्त्येकै॑कया । 
36) एकै॑क॒या ऽस्तु॑त॒या ऽस्तु॑त॒ यैकै॑क॒ यैकै॑क॒या ऽस्तु॑तया । 
36) एकै॑क॒येत्येक॑या - ए॒क॒या॒ । 
37) अस्तु॑तया स॒माय॑न्ति स॒माय॒ न्त्यस्तु॑त॒या ऽस्तु॑तया स॒माय॑न्ति । 
38) स॒माय॑न्ति दि॒ग्भ्यो दि॒ग्भ्य-स्स॒माय॑न्ति स॒माय॑न्ति दि॒ग्भ्यः । 
38) स॒माय॒न्तीति॑ सं - आय॑न्ति । 
39) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 
39) दि॒ग्भ्य इति॑ दिक् - भ्यः । 
40) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 
41) अ॒न्नाद्य॒ग्ं॒ सग्ं स म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सम् । 
41) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
42) स-म्भ॑रन्ति भरन्ति॒ सग्ं स-म्भ॑रन्ति । 
43) भ॒र॒न्ति॒ ताभि॒ स्ताभि॑-र्भरन्ति भरन्ति॒ ताभिः॑ । 
44) ताभि॑ रुद्गा॒ तोद्गा॒ता ताभि॒ स्ताभि॑ रुद्गा॒ता । 
45) उ॒द्गा॒ तोदु दु॑द्गा॒ तोद्गा॒ तोत् । 
45) उ॒द्गा॒तेत्यु॑त् - गा॒ता । 
46) उ-द्गा॑यति गाय॒ त्युदु-द्गा॑यति । 
47) गा॒य॒ति॒ दि॒ग्भ्यो दि॒ग्भ्यो गा॑यति गायति दि॒ग्भ्यः । 
48) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 
48) दि॒ग्भ्य इति॑ दिक् - भ्यः । 
49) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 
50) अ॒न्नाद्यग्ं॑ स॒म्भृत्य॑ स॒म्भृ त्या॒न्नाद्य॑ म॒न्नाद्यग्ं॑ स॒म्भृत्य॑ । 
50) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
॥ 26 ॥ (50/68)
1) स॒म्भृत्य॒ तेज॒ स्तेजः॑ स॒म्भृत्य॑ स॒म्भृत्य॒ तेजः॑ । 
1) स॒म्भृत्येति॑ सं - भृत्य॑ । 
2) तेज॑ आ॒त्म-न्ना॒त्म-न्तेज॒ स्तेज॑ आ॒त्मन्न् । 
3) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते । 
4) द॒ध॒ते॒ तस्मा॒-त्तस्मा᳚-द्दधते दधते॒ तस्मा᳚त् । 
5) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ । 
6) एकः॑ प्रा॒णः प्रा॒ण एक॒ एकः॑ प्रा॒णः । 
7) प्रा॒ण-स्सर्वा॑णि॒ सर्वा॑णि प्रा॒णः प्रा॒ण-स्सर्वा॑णि । 
7) प्रा॒ण इति॑ प्र - अ॒नः । 
8) सर्वा॒ ण्यङ्गा॒ न्यङ्गा॑नि॒ सर्वा॑णि॒ सर्वा॒ ण्यङ्गा॑नि । 
9) अङ्गा᳚ न्यव त्यव॒ त्यङ्गा॒ न्यङ्गा᳚ न्यवति । 
10) अ॒व॒ त्यथो॒ अथो॑ अव त्यव॒ त्यथो᳚ । 
11) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 
11) अथो॒ इत्यथो᳚ । 
12) यथा॑ सुप॒र्ण-स्सु॑प॒र्णो यथा॒ यथा॑ सुप॒र्णः । 
13) सु॒प॒र्ण उ॑त्पति॒ष्य-न्नु॑त्पति॒ष्य-न्थ्सु॑प॒र्ण-स्सु॑प॒र्ण उ॑त्पति॒ष्यन्न् । 
13) सु॒प॒र्ण इति॑ सु - प॒र्णः । 
14) उ॒त्प॒ति॒ष्य-ञ्छिर॒-श्शिर॑ उत्पति॒ष्य-न्नु॑त्पति॒ष्य-ञ्छिरः॑ । 
14) उ॒त्प॒ति॒ष्यन्नित्यु॑त् - प॒ति॒ष्यन्न् । 
15) शिर॑ उत्त॒म मु॑त्त॒मग्ं शिर॒-श्शिर॑ उत्त॒मम् । 
16) उ॒त्त॒म-ङ्कु॑रु॒ते कु॑रु॒त उ॑त्त॒म मु॑त्त॒म-ङ्कु॑रु॒ते । 
16) उ॒त्त॒ममित्यु॑त् - त॒मम् । 
17) कु॒रु॒त ए॒व मे॒व-ङ्कु॑रु॒ते कु॑रु॒त ए॒वम् । 
18) ए॒व मे॒वै वैव मे॒व मे॒व । 
19) ए॒व त-त्तदे॒वैव तत् । 
20) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
21) यज॑मानाः प्र॒जाना᳚-म्प्र॒जानां॒-यँज॑माना॒ यज॑मानाः प्र॒जाना᳚म् । 
22) प्र॒जाना॑ मुत्त॒मा उ॑त्त॒माः प्र॒जाना᳚-म्प्र॒जाना॑ मुत्त॒माः । 
22) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 
23) उ॒त्त॒मा भ॑वन्ति भव न्त्युत्त॒मा उ॑त्त॒मा भ॑वन्ति । 
23) उ॒त्त॒मा इत्यु॑त् - त॒माः । 
24) भ॒व॒ न्त्या॒स॒न्दी मा॑स॒न्दी-म्भ॑वन्ति भव न्त्यास॒न्दीम् । 
25) आ॒स॒न्दी मु॑द्गा॒ तोद्गा॒ता ऽऽस॒न्दी मा॑स॒न्दी मु॑द्गा॒ता । 
25) आ॒स॒न्दीमित्या᳚ - स॒न्दीम् । 
26) उ॒द्गा॒ ऽऽरो॑हति रोह त्योद्गा॒ता तोद्गा॒ता ऽऽरो॑हति । 
26) उ॒द्गा॒तेत्यु॑त् - गा॒ता । 
27) आ रो॑हति रोह॒ त्यारो॑हति । 
28) रो॒ह॒ति॒ साम्रा᳚ज्य॒ग्ं॒ साम्रा᳚ज्यग्ं रोहति रोहति॒ साम्रा᳚ज्यम् । 
29) साम्रा᳚ज्य मे॒वैव साम्रा᳚ज्य॒ग्ं॒ साम्रा᳚ज्य मे॒व । 
29) साम्रा᳚ज्य॒मिति॒ सां - रा॒ज्य॒म् । 
30) ए॒व ग॑च्छन्ति गच्छ न्त्ये॒वैव ग॑च्छन्ति । 
31) ग॒च्छ॒न्ति॒ प्लें॒ख-म्प्लें॒ख-ङ्ग॑च्छन्ति गच्छन्ति प्लें॒खम् । 
32) प्लें॒खग्ं होता॒ होता᳚ प्लें॒ख-म्प्लें॒खग्ं होता᳚ । 
33) होता॒ नाक॑स्य॒ नाक॑स्य॒ होता॒ होता॒ नाक॑स्य । 
34) नाक॑ स्यै॒वैव नाक॑स्य॒ नाक॑ स्यै॒व । 
35) ए॒व पृ॒ष्ठ-म्पृ॒ष्ठ मे॒वैव पृ॒ष्ठम् । 
36) पृ॒ष्ठग्ं रो॑हन्ति रोहन्ति पृ॒ष्ठ-म्पृ॒ष्ठग्ं रो॑हन्ति । 
37) रो॒ह॒न्ति॒ कू॒र्चौ कू॒र्चौ रो॑हन्ति रोहन्ति कू॒र्चौ । 
38) कू॒र्चा व॑द्ध्व॒र्यु र॑द्ध्व॒र्युः कू॒र्चौ कू॒र्चा व॑द्ध्व॒र्युः । 
39) अ॒द्ध्व॒र्यु-र्ब्र॒द्ध्नस्य॑ ब्र॒द्ध्न स्या᳚द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्ब्र॒द्ध्नस्य॑ । 
40) ब्र॒द्ध्न स्यै॒वैव ब्र॒द्ध्नस्य॑ ब्र॒द्ध्न स्यै॒व । 
41) ए॒व वि॒ष्टपं॑-विँ॒ष्टप॑ मे॒वैव वि॒ष्टप᳚म् । 
42) वि॒ष्टप॑-ङ्गच्छन्ति गच्छन्ति वि॒ष्टपं॑-विँ॒ष्टप॑-ङ्गच्छन्ति । 
43) ग॒च्छ॒ न्त्ये॒ताव॑न्त ए॒ताव॑न्तो गच्छन्ति गच्छ न्त्ये॒ताव॑न्तः । 
44) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै । 
45) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः । 
46) दे॒व॒लो॒का स्तेषु॒ तेषु॑ देवलो॒का दे॑वलो॒का स्तेषु॑ । 
46) दे॒व॒लो॒का इति॑ देव - लो॒काः । 
47) तेष्वे॒वैव तेषु॒ तेष्वे॒व । 
48) ए॒व य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒वैव य॑थापू॒र्वम् । 
49) य॒था॒पू॒र्व-म्प्रति॒ प्रति॑ यथापू॒र्वं-यँ॑थापू॒र्व-म्प्रति॑ । 
49) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 
50) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
51) ति॒ष्ठ॒ न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒ न्त्यथो᳚ । 
52) अथो॑ आ॒क्रम॑ण मा॒क्रम॑ण॒ मथो॒ अथो॑ आ॒क्रम॑णम् । 
52) अथो॒ इत्यथो᳚ । 
53) आ॒क्रम॑ण मे॒वै वाक्रम॑ण मा॒क्रम॑ण मे॒व । 
53) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् । 
54) ए॒व त-त्तदे॒वैव तत् । 
55) त-थ्सेतु॒ग्ं॒ सेतु॒-न्त-त्त-थ्सेतु᳚म् । 
56) सेतुं॒-यँज॑माना॒ यज॑माना॒-स्सेतु॒ग्ं॒ सेतुं॒-यँज॑मानाः । 
57) यज॑मानाः कुर्वते कुर्वते॒ यज॑माना॒ यज॑मानाः कुर्वते । 
58) कु॒र्व॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुर्वते कुर्वते सुव॒र्गस्य॑ । 
59) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 
59) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 
60) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 
61) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 
॥ 27 ॥ (61/77)
॥ अ. 8 ॥
1) अ॒र्क्ये॑ण॒ वै वा अ॒र्क्ये॑णा॒ र्क्ये॑ण॒ वै । 
2) वै स॑हस्र॒श-स्स॑हस्र॒शो वै वै स॑हस्र॒शः । 
3) स॒ह॒स्र॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सहस्र॒श-स्स॑हस्र॒शः प्र॒जाप॑तिः । 
3) स॒ह॒स्र॒श इति॑ सहस्र - शः । 
4) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 
4) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
5) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 
5) प्र॒जा इति॑ प्र - जाः । 
6) अ॒सृ॒ज॒त॒ ताभ्य॒ स्ताभ्यो॑ ऽसृजता सृजत॒ ताभ्यः॑ । 
7) ताभ्य॒ इला᳚न्दे॒ नेला᳚न्देन॒ ताभ्य॒ स्ताभ्य॒ इला᳚न्देन । 
8) इला᳚न्दे॒ नेरा॒ मिरा॒ मिला᳚न्दे॒ नेला᳚न्दे॒ नेरा᳚म् । 
9) इरा॒म् ँलूता॒म् ँलूता॒ मिरा॒ मिरा॒म् ँलूता᳚म् । 
10) लूता॒ मवाव॒ लूता॒म् ँलूता॒ मव॑ । 
11) अवा॑ रुन्धा रु॒न्धा वावा॑ रुन्ध । 
12) अ॒रु॒न्ध॒ य-द्यद॑रुन्धा रुन्ध॒ यत् । 
13) यद॒र्क्य॑ म॒र्क्यं॑-यँ-द्यद॒र्क्य᳚म् । 
14) अ॒र्क्य॑-म्भव॑ति॒ भव॑ त्य॒र्क्य॑ म॒र्क्य॑-म्भव॑ति । 
15) भव॑ति प्र॒जाः प्र॒जा भव॑ति॒ भव॑ति प्र॒जाः । 
16) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
16) प्र॒जा इति॑ प्र - जाः । 
17) ए॒व त-त्तदे॒वैव तत् । 
18) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
19) यज॑माना-स्सृजन्ते सृजन्ते॒ यज॑माना॒ यज॑माना-स्सृजन्ते । 
20) सृ॒ज॒न्त॒ इला᳚न्द॒ मिला᳚न्दग्ं सृजन्ते सृजन्त॒ इला᳚न्दम् । 
21) इला᳚न्द-म्भवति भव॒तीला᳚न्द॒ मिला᳚न्द-म्भवति । 
22) भ॒व॒ति॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ भवति भवति प्र॒जाभ्यः॑ । 
23) प्र॒जाभ्य॑ ए॒वैव प्र॒जाभ्यः॑ प्र॒जाभ्य॑ ए॒व । 
23) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 
24) ए॒व सृ॒ष्टाभ्यः॑ सृ॒ष्टाभ्य॑ ए॒वैव सृ॒ष्टाभ्यः॑ । 
25) सृ॒ष्टाभ्य॒ इरा॒ मिराग्ं॑ सृ॒ष्टाभ्यः॑ सृ॒ष्टाभ्य॒ इरा᳚म् । 
26) इरा॒म् ँलूता॒म् ँलूता॒ मिरा॒ मिरा॒म् ँलूता᳚म् । 
27) लूता॒ मवाव॒ लूता॒म् ँलूता॒ मव॑ । 
28) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
29) रु॒न्ध॒ते॒ तस्मा॒-त्तस्मा᳚-द्रुन्धते रुन्धते॒ तस्मा᳚त् । 
30) तस्मा॒-द्यां-याँ-न्तस्मा॒-त्तस्मा॒-द्याम् । 
31) याग्ं समा॒ग्ं॒ समां॒-यांँ याग्ं समा᳚म् । 
32) समाग्ं॑ स॒त्रग्ं स॒त्रग्ं समा॒ग्ं॒ समाग्ं॑ स॒त्रम् । 
33) स॒त्रग्ं समृ॑द्ध॒ग्ं॒ समृ॑द्धग्ं स॒त्रग्ं स॒त्रग्ं समृ॑द्धम् । 
34) समृ॑द्ध॒-ङ्क्षोधु॑काः॒, क्षोधु॑का॒-स्समृ॑द्ध॒ग्ं॒ समृ॑द्ध॒-ङ्क्षोधु॑काः । 
34) समृ॑द्ध॒मिति॒ सं - ऋ॒द्ध॒म् । 
35) क्षोधु॑का॒ स्ता-न्ता-ङ्क्षोधु॑काः॒, क्षोधु॑का॒ स्ताम् । 
36) ताग्ं समा॒ग्ं॒ समा॒-न्ता-न्ताग्ं समा᳚म् । 
37) समा᳚-म्प्र॒जाः प्र॒जा-स्समा॒ग्ं॒ समा᳚-म्प्र॒जाः । 
38) प्र॒जा इष॒ मिष॑-म्प्र॒जाः प्र॒जा इष᳚म् । 
38) प्र॒जा इति॑ प्र - जाः । 
39) इष॒ग्ं॒ हि हीष॒ मिष॒ग्ं॒ हि । 
40) ह्या॑सा मासा॒ग्ं॒ हि ह्या॑साम् । 
41) आ॒सा॒ मूर्ज॒ मूर्ज॑ मासा मासा॒ मूर्ज᳚म् । 
42) ऊर्ज॑ मा॒दद॑त आ॒दद॑त॒ ऊर्ज॒ मूर्ज॑ मा॒दद॑ते । 
43) आ॒दद॑ते॒ यां-याँ मा॒दद॑त आ॒दद॑ते॒ याम् । 
43) आ॒दद॑त॒ इत्या᳚ - दद॑ते । 
44) याग्ं समा॒ग्ं॒ समां॒-यांँ याग्ं समा᳚म् । 
45) समां॒-व्यृँ॑द्धं॒-व्यृँ॑द्ध॒ग्ं॒ समा॒ग्ं॒ समां॒-व्यृँ॑द्धम् । 
46) व्यृ॑द्ध॒ मक्षो॑धुका॒ अक्षो॑धुका॒ व्यृ॑द्धं॒-व्यृँ॑द्ध॒ मक्षो॑धुकाः । 
46) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । 
47) अक्षो॑धुका॒ स्ता-न्ता मक्षो॑धुका॒ अक्षो॑धुका॒ स्ताम् । 
48) ताग्ं समा॒ग्ं॒ समा॒-न्ता-न्ताग्ं समा᳚म् । 
49) समा᳚-म्प्र॒जाः प्र॒जा-स्समा॒ग्ं॒ समा᳚-म्प्र॒जाः । 
50) प्र॒जा न न प्र॒जाः प्र॒जा न । 
50) प्र॒जा इति॑ प्र - जाः । 
॥ 28 ॥ (50/60)
1) न हि हि न न हि । 
2) ह्या॑सा मासा॒ग्ं॒ हि ह्या॑साम् । 
3) आ॒सा॒ मिष॒ मिष॑ मासा मासा॒ मिष᳚म् । 
4) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
5) ऊर्ज॑ मा॒दद॑त आ॒दद॑त॒ ऊर्ज॒ मूर्ज॑ मा॒दद॑ते । 
6) आ॒दद॑त उत्क्रो॒द मु॑त्क्रो॒द मा॒दद॑त आ॒दद॑त उत्क्रो॒दम् । 
6) आ॒दद॑त॒ इत्या᳚ - दद॑ते । 
7) उ॒त्क्रो॒द-ङ्कु॑र्वते कुर्वत उत्क्रो॒द मु॑त्क्रो॒द-ङ्कु॑र्वते । 
7) उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । 
8) कु॒र्व॒ते॒ यथा॒ यथा॑ कुर्वते कुर्वते॒ यथा᳚ । 
9) यथा॑ ब॒न्धा-द्ब॒न्धा-द्यथा॒ यथा॑ ब॒न्धात् । 
10) ब॒न्धा-न्मु॑मुचा॒ना मु॑मुचा॒ना ब॒न्धा-द्ब॒न्धा-न्मु॑मुचा॒नाः । 
11) मु॒मु॒चा॒ना उ॑त्क्रो॒द मु॑त्क्रो॒द-म्मु॑मुचा॒ना मु॑मुचा॒ना उ॑त्क्रो॒दम् । 
12) उ॒त्क्रो॒द-ङ्कु॒र्वते॑ कु॒र्वत॑ उत्क्रो॒द मु॑त्क्रो॒द-ङ्कु॒र्वते᳚ । 
12) उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । 
13) कु॒र्वत॑ ए॒व मे॒व-ङ्कु॒र्वते॑ कु॒र्वत॑ ए॒वम् । 
14) ए॒व मे॒वै वैव मे॒व मे॒व । 
15) ए॒व त-त्तदे॒वैव तत् । 
16) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः । 
17) यज॑माना देवब॒न्धा-द्दे॑वब॒न्धा-द्यज॑माना॒ यज॑माना देवब॒न्धात् । 
18) दे॒व॒ब॒न्धा-न्मु॑मुचा॒ना मु॑मुचा॒ना दे॑वब॒न्धा-द्दे॑वब॒न्धा-न्मु॑मुचा॒नाः । 
18) दे॒व॒ब॒न्धादिति॑ देव - ब॒न्धात् । 
19) मु॒मु॒चा॒ना उ॑त्क्रो॒द मु॑त्क्रो॒द-म्मु॑मुचा॒ना मु॑मुचा॒ना उ॑त्क्रो॒दम् । 
20) उ॒त्क्रो॒द-ङ्कु॑र्वते कुर्वत उत्क्रो॒द मु॑त्क्रो॒द-ङ्कु॑र्वते । 
20) उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । 
21) कु॒र्व॒त॒ इष॒ मिष॑-ङ्कुर्वते कुर्वत॒ इष᳚म् । 
22) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
23) ऊर्ज॑ मा॒त्म-न्ना॒त्म-न्नूर्ज॒ मूर्ज॑ मा॒त्मन्न् । 
24) आ॒त्म-न्दधा॑ना॒ दधा॑ना आ॒त्म-न्ना॒त्म-न्दधा॑नाः । 
25) दधा॑ना वा॒णो वा॒णो दधा॑ना॒ दधा॑ना वा॒णः । 
26) वा॒ण-श्श॒तत॑न्तु-श्श॒तत॑न्तु-र्वा॒णो वा॒ण-श्श॒तत॑न्तुः । 
27) श॒तत॑न्तु-र्भवति भवति श॒तत॑न्तु-श्श॒तत॑न्तु-र्भवति । 
27) श॒तत॑न्तु॒रिति॑ श॒त - त॒न्तुः॒ । 
28) भ॒व॒ति॒ श॒तायुः॑ श॒तायु॑-र्भवति भवति श॒तायुः॑ । 
29) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायुः॑ श॒तायुः॒ पुरु॑षः । 
29) श॒तायु॒रिति॑ श॒त - आ॒युः॒ । 
30) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । 
31) श॒तेन्द्रि॑य॒ आयु॒ ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि । 
31) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । 
32) आयु॑ ष्ये॒वै वायु॒ ष्यायु॑ ष्ये॒व । 
33) ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वैवेन्द्रि॒ये । 
34) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ । 
35) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 
36) ति॒ष्ठ॒ न्त्या॒जि मा॒जि-न्ति॑ष्ठन्ति तिष्ठ न्त्या॒जिम् । 
37) आ॒जि-न्धा॑वन्ति धाव न्त्या॒जि मा॒जि-न्धा॑वन्ति । 
38) धा॒व॒ न्त्यन॑भिजित॒स्या न॑भिजितस्य धावन्ति धाव॒ न्त्यन॑भिजितस्य । 
39) अन॑भिजितस्या॒ भिजि॑त्या अ॒भिजि॑त्या॒ अन॑भिजित॒स्या न॑भिजितस्या॒ भिजि॑त्यै । 
39) अन॑भिजित॒स्येत्यन॑भि - जि॒त॒स्य॒ । 
40) अ॒भिजि॑त्यै दुन्दु॒भी-न्दु॑न्दु॒भी न॒भिजि॑त्या अ॒भिजि॑त्यै दुन्दु॒भीन् । 
40) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 
41) दु॒न्दु॒भी-न्थ्स॒माघ्न॑न्ति स॒माघ्न॑न्ति दुन्दु॒भी-न्दु॑न्दु॒भी-न्थ्स॒माघ्न॑न्ति । 
42) स॒माघ्न॑न्ति पर॒मा प॑र॒मा स॒माघ्न॑न्ति स॒माघ्न॑न्ति पर॒मा । 
42) स॒माघ्न॒न्तीति॑ सं - आघ्न॑न्ति । 
43) प॒र॒मा वै वै प॑र॒मा प॑र॒मा वै । 
44) वा ए॒षैषा वै वा ए॒षा । 
45) ए॒षा वाग् वागे॒षैषा वाक् । 
46) वाग् या या वाग् वाग् या । 
47) या दु॑न्दु॒भौ दु॑न्दु॒भौ या या दु॑न्दु॒भौ । 
48) दु॒न्दु॒भौ प॑र॒मा-म्प॑र॒मा-न्दु॑न्दु॒भौ दु॑न्दु॒भौ प॑र॒माम् । 
49) प॒र॒मा मे॒वैव प॑र॒मा-म्प॑र॒मा मे॒व । 
50) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् । 
॥ 29 ॥ (50/61)
1) वाच॒ मवाव॒ वाचं॒-वाँच॒ मव॑ । 
2) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
3) रु॒न्ध॒ते॒ भू॒मि॒दु॒न्दु॒भि-म्भू॑मिदुन्दु॒भिग्ं रु॑न्धते रुन्धते भूमिदुन्दु॒भिम् । 
4) भू॒मि॒दु॒न्दु॒भि मा भू॑मिदुन्दु॒भि-म्भू॑मिदुन्दु॒भि मा । 
4) भू॒मि॒दु॒न्दु॒भिमिति॑ भूमि - दु॒न्दु॒भिम् । 
5) आ घ्न॑न्ति घ्न॒न्त्या घ्न॑न्ति । 
6) घ्न॒न्ति॒ या या घ्न॑न्ति घ्नन्ति॒ या । 
7) यैवैव या यैव । 
8) ए॒वे मा मि॒मा मे॒वैवे माम् । 
9) इ॒मां-वाँग् वागि॒मा मि॒मां-वाँक् । 
10) वा-क्प्रवि॑ष्टा॒ प्रवि॑ष्टा॒ वाग् वा-क्प्रवि॑ष्टा । 
11) प्रवि॑ष्टा॒ ता-न्ता-म्प्रवि॑ष्टा॒ प्रवि॑ष्टा॒ ताम् । 
11) प्रवि॒ष्टेति॒ प्र - वि॒ष्टा॒ । 
12) ता मे॒वैव ता-न्ता मे॒व । 
13) ए॒वावा वै॒वै वाव॑ । 
14) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
15) रु॒न्ध॒ते ऽथो॒ अथो॑ रुन्धते रुन्ध॒ते ऽथो᳚ । 
16) अथो॑ इ॒मा मि॒मा मथो॒ अथो॑ इ॒माम् । 
16) अथो॒ इत्यथो᳚ । 
17) इ॒मा मे॒वैवे मा मि॒मा मे॒व । 
18) ए॒व ज॑यन्ति जय न्त्ये॒वैव ज॑यन्ति । 
19) ज॒य॒न्ति॒ सर्वा॒-स्सर्वा॑ जयन्ति जयन्ति॒ सर्वाः᳚ । 
20) सर्वा॒ वाचो॒ वाच॒-स्सर्वा॒-स्सर्वा॒ वाचः॑ । 
21) वाचो॑ वदन्ति वदन्ति॒ वाचो॒ वाचो॑ वदन्ति । 
22) व॒द॒न्ति॒ सर्वा॑सा॒ग्ं॒ सर्वा॑सां-वँदन्ति वदन्ति॒ सर्वा॑साम् । 
23) सर्वा॑सां-वाँ॒चां-वाँ॒चाग्ं सर्वा॑सा॒ग्ं॒ सर्वा॑सां-वाँ॒चाम् । 
24) वा॒चा मव॑रुद्ध्या॒ अव॑रुद्ध्यै वा॒चां-वाँ॒चा मव॑रुद्ध्यै । 
25) अव॑रुद्ध्या आ॒र्द्र आ॒र्द्रे ऽव॑रुद्ध्या॒ अव॑रुद्ध्या आ॒र्द्रे । 
25) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 
26) आ॒र्द्रे चर्म॒ग्ग्॒ श्चर्म॑-न्ना॒र्द्र आ॒र्द्रे चर्मन्न्॑ । 
27) चर्म॒न् व्याय॑च्छेते॒ व्याय॑च्छेते॒ चर्म॒ग्ग्॒ श्चर्म॒न् व्याय॑च्छेते । 
28) व्याय॑च्छेते इन्द्रि॒य स्ये᳚न्द्रि॒यस्य॒ व्याय॑च्छेते॒ व्याय॑च्छेते इन्द्रि॒यस्य॑ । 
28) व्याय॑च्छेते॒ इति॑ वि - आय॑च्छेते । 
29) इ॒न्द्रि॒यस्या व॑रुद्ध्या॒ अव॑रुद्ध्या इन्द्रि॒य स्ये᳚न्द्रि॒य स्याव॑रुद्ध्यै । 
30) अव॑रुद्ध्या॒ आ ऽव॑रुद्ध्या॒ अव॑रुद्ध्या॒ आ । 
30) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 
31) आ ऽन्यो᳚ ऽन्य आ ऽन्यः । 
32) अ॒न्यः क्रोश॑ति॒ क्रोश॑ त्य॒न्यो᳚ ऽन्यः क्रोश॑ति । 
33) क्रोश॑ति॒ प्र प्र क्रोश॑ति॒ क्रोश॑ति॒ प्र । 
34) प्रान्यो᳚ ऽन्यः प्र प्रान्यः । 
35) अ॒न्य-श्शग्ं॑सति शग्ंस त्य॒न्यो᳚ ऽन्य-श्शग्ं॑सति । 
36) श॒ग्ं॒स॒ति॒ यो य-श्शग्ं॑सति शग्ंसति॒ यः । 
37) य आ॒क्रोश॑ त्या॒क्रोश॑ति॒ यो य आ॒क्रोश॑ति । 
38) आ॒क्रोश॑ति पु॒नाति॑ पु॒ना त्या॒क्रोश॑ त्या॒क्रोश॑ति पु॒नाति॑ । 
38) आ॒क्रोश॒तीत्या᳚ - क्रोश॑ति । 
39) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व । 
40) ए॒वैना॑ नेना ने॒वै वैनान्॑ । 
41) ए॒ना॒-न्थ्स स ए॑ना नेना॒-न्थ्सः । 
42) स यो य-स्स स यः । 
43) यः प्र॒शग्ंस॑ति प्र॒शग्ंस॑ति॒ यो यः प्र॒शग्ंस॑ति । 
44) प्र॒शग्ंस॑ति पू॒तेषु॑ पू॒तेषु॑ प्र॒शग्ंस॑ति प्र॒शग्ंस॑ति पू॒तेषु॑ । 
44) प्र॒शग्ंस॒तीति॑ प्र - शग्ंस॑ति । 
45) पू॒ते ष्वे॒वैव पू॒तेषु॑ पू॒तेष्वे॒व । 
46) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 
47) अ॒न्नाद्य॑-न्दधाति दधा त्य॒न्नाद्य॑ म॒न्नाद्य॑-न्दधाति । 
47) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
48) द॒धा॒ त्यृषि॑कृत॒ मृषि॑कृत-न्दधाति दधा॒ त्यृषि॑कृतम् । 
49) ऋषि॑कृत-ञ्च॒ चर्षि॑कृत॒ मृषि॑कृत-ञ्च । 
49) ऋषि॑कृत॒मित्यृषि॑ - कृ॒त॒म् । 
50) च॒ वै वै च॑ च॒ वै । 
॥ 30 ॥ (50/60)
1) वा ए॒त ए॒ते वै वा ए॒ते । 
2) ए॒ते दे॒वकृ॑त-न्दे॒वकृ॑त मे॒त ए॒ते दे॒वकृ॑तम् । 
3) दे॒वकृ॑त-ञ्च च दे॒वकृ॑त-न्दे॒वकृ॑त-ञ्च । 
3) दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् । 
4) च॒ पूर्वैः॒ पूर्वै᳚ श्च च॒ पूर्वैः᳚ । 
5) पूर्वै॒-र्मासै॒-र्मासैः॒ पूर्वैः॒ पूर्वै॒-र्मासैः᳚ । 
6) मासै॒ रवाव॒ मासै॒-र्मासै॒ रव॑ । 
7) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
8) रु॒न्ध॒ते॒ य-द्य-द्रु॑न्धते रुन्धते॒ यत् । 
9) य-द्भू॑ते॒च्छदा᳚-म्भूते॒च्छदां॒-यँ-द्य-द्भू॑ते॒च्छदा᳚म् । 
10) भू॒ते॒च्छदा॒ग्ं॒ सामा॑नि॒ सामा॑नि भूते॒च्छदा᳚-म्भूते॒च्छदा॒ग्ं॒ सामा॑नि । 
10) भू॒ते॒च्छदा॒मिति॑ भूते - छदा᳚म् । 
11) सामा॑नि॒ भव॑न्ति॒ भव॑न्ति॒ सामा॑नि॒ सामा॑नि॒ भव॑न्ति । 
12) भव॑ न्त्यु॒भय॑ स्यो॒भय॑स्य॒ भव॑न्ति॒ भव॑ न्त्यु॒भय॑स्य । 
13) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑ स्यो॒भय॒स्या व॑रुद्ध्यै । 
14) अव॑रुद्ध्यै॒ यन्ति॒ यन्त्यव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ यन्ति॑ । 
14) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 
15) यन्ति॒ वै वै यन्ति॒ यन्ति॒ वै । 
16) वा ए॒त ए॒ते वै वा ए॒ते । 
17) ए॒ते मि॑थु॒ना-न्मि॑थु॒ना दे॒त ए॒ते मि॑थु॒नात् । 
18) मि॒थु॒ना-द्ये ये मि॑थु॒ना-न्मि॑थु॒ना-द्ये । 
19) ये सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रं-येँ ये सं॑वँथ्स॒रम् । 
20) सं॒वँ॒थ्स॒र मु॑प॒य न्त्यु॑प॒यन्ति॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑प॒यन्ति॑ । 
20) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 
21) उ॒प॒य न्त्य॑न्तर्वे॒ द्य॑न्तर्वे॒ द्यु॑प॒य न्त्यु॑प॒य न्त्य॑न्तर्वे॒दि । 
21) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 
22) अ॒न्त॒र्वे॒दि मि॑थु॒नौ मि॑थु॒ना व॑न्तर्वे॒ द्य॑न्तर्वे॒दि मि॑थु॒नौ । 
22) अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि । 
23) मि॒थु॒नौ सग्ं स-म्मि॑थु॒नौ मि॑थु॒नौ सम् । 
24) स-म्भ॑वतो भवत॒-स्सग्ं स-म्भ॑वतः । 
25) भ॒व॒त॒ स्तेन॒ तेन॑ भवतो भवत॒ स्तेन॑ । 
26) तेनै॒वैव तेन॒ तेनै॒व । 
27) ए॒व मि॑थु॒ना-न्मि॑थु॒ना दे॒वैव मि॑थु॒नात् । 
28) मि॒थु॒ना-न्न न मि॑थु॒ना-न्मि॑थु॒ना-न्न । 
29) न य॑न्ति यन्ति॒ न न य॑न्ति । 
30) य॒न्तीति॑ यन्ति । 
॥ 31 ॥ (30/36)
॥ अ. 9 ॥
1) चर्मा वाव॒ चर्म॒ चर्माव॑ । 
2) अव॑ भिन्दन्ति भिन्द॒ न्त्यवाव॑ भिन्दन्ति । 
3) भि॒न्द॒न्ति॒ पा॒प्मान॑-म्पा॒प्मान॑-म्भिन्दन्ति भिन्दन्ति पा॒प्मान᳚म् । 
4) पा॒प्मान॑ मे॒वैव पा॒प्मान॑-म्पा॒प्मान॑ मे॒व । 
5) ए॒वैषा॑ मेषा मे॒वै वैषा᳚म् । 
6) ए॒षा॒ मवा वै॑षा मेषा॒ मव॑ । 
7) अव॑ भिन्दन्ति भिन्द॒ न्त्यवाव॑ भिन्दन्ति । 
8) भि॒न्द॒न्ति॒ मा मा भि॑न्दन्ति भिन्दन्ति॒ मा । 
9) मा ऽपाप॒ मा मा ऽप॑ । 
10) अप॑ राथ्सी राथ्सी॒ रपाप॑ राथ्सीः । 
11) रा॒थ्सी॒-र्मा मा रा᳚थ्सी राथ्सी॒-र्मा । 
12) मा ऽत्यति॒ मा मा ऽति॑ । 
13) अति॑ व्याथ्सी-र्व्याथ्सी॒ रत्यति॑ व्याथ्सीः । 
14) व्या॒थ्सी॒ रितीति॑ व्याथ्सी-र्व्याथ्सी॒ रिति॑ । 
15) इत्या॑हा॒हे तीत्या॑ह । 
16) आ॒ह॒ स॒म्प्र॒ति स॑म्प्र॒ त्या॑हाह सम्प्र॒ति । 
17) स॒म्प्र॒ त्ये॑वैव स॑म्प्र॒ति स॑म्प्र॒ त्ये॑व । 
17) स॒म्प्र॒तीति॑ सं - प्र॒ति । 
18) ए॒वैषा॑ मेषा मे॒वै वैषा᳚म् । 
19) ए॒षा॒-म्पा॒प्मान॑-म्पा॒प्मान॑ मेषा मेषा-म्पा॒प्मान᳚म् । 
20) पा॒प्मान॒ मवाव॑ पा॒प्मान॑-म्पा॒प्मान॒ मव॑ । 
21) अव॑ भिन्दन्ति भिन्द॒ न्त्यवाव॑ भिन्दन्ति । 
22) भि॒न्द॒ न्त्यु॒द॒कु॒म्भा नु॑दकु॒म्भा-न्भि॑न्दन्ति भिन्द न्त्युदकु॒म्भान् । 
23) उ॒द॒कु॒म्भा न॑धिनि॒धाया॑ धिनि॒धा यो॑दकु॒म्भा नु॑दकु॒म्भा न॑धिनि॒धाय॑ । 
23) उ॒द॒कु॒म्भानित्यु॑द - कु॒म्भान् । 
24) अ॒धि॒नि॒धाय॑ दा॒स्यो॑ दा॒स्यो॑ ऽधिनि॒धाया॑ धिनि॒धाय॑ दा॒स्यः॑ । 
24) अ॒धि॒नि॒धायेत्य॑धि - नि॒धाय॑ । 
25) दा॒स्यो॑ मार्जा॒लीय॑-म्मार्जा॒लीय॑-न्दा॒स्यो॑ दा॒स्यो॑ मार्जा॒लीय᳚म् । 
26) मा॒र्जा॒लीय॒-म्परि॒ परि॑ मार्जा॒लीय॑-म्मार्जा॒लीय॒-म्परि॑ । 
27) परि॑ नृत्यन्ति नृत्यन्ति॒ परि॒ परि॑ नृत्यन्ति । 
28) नृ॒त्य॒न्ति॒ प॒दः प॒दो नृ॑त्यन्ति नृत्यन्ति प॒दः । 
29) प॒दो नि॑घ्न॒ती-र्नि॑घ्न॒तीः प॒दः प॒दो नि॑घ्न॒तीः । 
30) नि॒घ्न॒ती रि॒दम्म॑धु मि॒दम्म॑धु-न्निघ्न॒ती-र्नि॑घ्न॒ती रि॒दम्म॑धुम् । 
30) नि॒घ्न॒तीरिति॑ नि - घ्न॒तीः । 
31) इ॒दम्म॑धु॒-ङ्गाय॑न्त्यो॒ गाय॑न्त्य इ॒दम्म॑धु मि॒दम्म॑धु॒-ङ्गाय॑न्त्यः । 
31) इ॒दम्म॑धु॒मिती॒दं - म॒धु॒म् । 
32) गाय॑न्त्यो॒ मधु॒ मधु॒ गाय॑न्त्यो॒ गाय॑न्त्यो॒ मधु॑ । 
33) मधु॒ वै वै मधु॒ मधु॒ वै । 
34) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 
35) दे॒वाना᳚-म्पर॒म-म्प॑र॒म-न्दे॒वाना᳚-न्दे॒वाना᳚-म्पर॒मम् । 
36) प॒र॒म म॒न्नाद्य॑ म॒न्नाद्य॑-म्पर॒म-म्प॑र॒म म॒न्नाद्य᳚म् । 
37) अ॒न्नाद्य॑-म्पर॒म-म्प॑र॒म म॒न्नाद्य॑ म॒न्नाद्य॑-म्पर॒मम् । 
37) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
38) प॒र॒म मे॒वैव प॑र॒म-म्प॑र॒म मे॒व । 
39) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 
40) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 
40) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 
41) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 
42) रु॒न्ध॒ते॒ प॒दः प॒दो रु॑न्धते रुन्धते प॒दः । 
43) प॒दो नि नि प॒दः प॒दो नि । 
44) नि घ्न॑न्ति घ्नन्ति॒ नि नि घ्न॑न्ति । 
45) घ्न॒न्ति॒ म॒ही॒या-म्म॑ही॒या-ङ्घ्न॑न्ति घ्नन्ति मही॒याम् । 
46) म॒ही॒या मे॒वैव म॑ही॒या-म्म॑ही॒या मे॒व । 
47) ए॒वैष्वे᳚ ष्वे॒वै वैषु॑ । 
48) ए॒षु॒ द॒ध॒ति॒ द॒ध॒ त्ये॒ष्वे॒षु॒ द॒ध॒ति॒ । 
49) द॒ध॒तीति॑ दधति । 
॥ 32 ॥ (49/56)
॥ अ. 10 ॥
1) पृ॒थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा᳚ । 
2) स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाय । 
3) अ॒न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा᳚ । 
4) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे । 
5) दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे दि॒वे स्वाहा᳚ । 
6) स्वाहा॑ सम्प्लोष्य॒ते स॑म्प्लोष्य॒ते स्वाहा॒ स्वाहा॑ सम्प्लोष्य॒ते । 
7) स॒म्प्लो॒ष्य॒ते स्वाहा॒ स्वाहा॑ सम्प्लोष्य॒ते स॑म्प्लोष्य॒ते स्वाहा᳚ । 
7) स॒म्प्लो॒ष्य॒त इति॑ सं - प्लो॒ष्य॒ते । 
8) स्वाहा॑ स॒म्प्लव॑मानाय स॒म्प्लव॑मानाय॒ स्वाहा॒ स्वाहा॑ स॒म्प्लव॑मानाय । 
9) स॒म्प्लव॑मानाय॒ स्वाहा॒ स्वाहा॑ स॒म्प्लव॑मानाय स॒म्प्लव॑मानाय॒ स्वाहा᳚ । 
9) स॒म्प्लव॑माना॒येति॑ सं - प्लव॑मानाय । 
10) स्वाहा॒ सम्प्लु॑ताय॒ सम्प्लु॑ताय॒ स्वाहा॒ स्वाहा॒ सम्प्लु॑ताय । 
11) सम्प्लु॑ताय॒ स्वाहा॒ स्वाहा॒ सम्प्लु॑ताय॒ सम्प्लु॑ताय॒ स्वाहा᳚ । 
11) सम्प्लु॑ता॒येति॒ सं - प्लु॒ता॒य॒ । 
12) स्वाहा॑ मेघायिष्य॒ते मे॑घायिष्य॒ते स्वाहा॒ स्वाहा॑ मेघायिष्य॒ते । 
13) मे॒घा॒यि॒ष्य॒ते स्वाहा॒ स्वाहा॑ मेघायिष्य॒ते मे॑घायिष्य॒ते स्वाहा᳚ । 
14) स्वाहा॑ मेघाय॒ते मे॑घाय॒ते स्वाहा॒ स्वाहा॑ मेघाय॒ते । 
15) मे॒घा॒य॒ते स्वाहा॒ स्वाहा॑ मेघाय॒ते मे॑घाय॒ते स्वाहा᳚ । 
15) मे॒घा॒य॒त इति॑ मेघ - य॒ते । 
16) स्वाहा॑ मेघि॒ताय॑ मेघि॒ताय॒ स्वाहा॒ स्वाहा॑ मेघि॒ताय॑ । 
17) मे॒घि॒ताय॒ स्वाहा॒ स्वाहा॑ मेघि॒ताय॑ मेघि॒ताय॒ स्वाहा᳚ । 
18) स्वाहा॑ मे॒घाय॑ मे॒घाय॒ स्वाहा॒ स्वाहा॑ मे॒घाय॑ । 
19) मे॒घाय॒ स्वाहा॒ स्वाहा॑ मे॒घाय॑ मे॒घाय॒ स्वाहा᳚ । 
20) स्वाहा॑ नीहा॒राय॑ नीहा॒राय॒ स्वाहा॒ स्वाहा॑ नीहा॒राय॑ । 
21) नी॒हा॒राय॒ स्वाहा॒ स्वाहा॑ नीहा॒राय॑ नीहा॒राय॒ स्वाहा᳚ । 
22) स्वाहा॑ नि॒हाका॑यै नि॒हाका॑यै॒ स्वाहा॒ स्वाहा॑ नि॒हाका॑यै । 
23) नि॒हाका॑यै॒ स्वाहा॒ स्वाहा॑ नि॒हाका॑यै नि॒हाका॑यै॒ स्वाहा᳚ । 
23) नि॒हाका॑या॒ इति॑ नि - हाका॑यै । 
24) स्वाहा᳚ प्रास॒चाय॑ प्रास॒चाय॒ स्वाहा॒ स्वाहा᳚ प्रास॒चाय॑ । 
25) प्रा॒स॒चाय॒ स्वाहा॒ स्वाहा᳚ प्रास॒चाय॑ प्रास॒चाय॒ स्वाहा᳚ । 
26) स्वाहा᳚ प्रच॒लाका॑यै प्रच॒लाका॑यै॒ स्वाहा॒ स्वाहा᳚ प्रच॒लाका॑यै । 
27) प्र॒च॒लाका॑यै॒ स्वाहा॒ स्वाहा᳚ प्रच॒लाका॑यै प्रच॒लाका॑यै॒ स्वाहा᳚ । 
27) प्र॒च॒लाका॑या॒ इति॑ प्र - च॒लाका॑यै । 
28) स्वाहा॑ विद्योतिष्य॒ते वि॑द्योतिष्य॒ते स्वाहा॒ स्वाहा॑ विद्योतिष्य॒ते । 
29) वि॒द्यो॒ति॒ष्य॒ते स्वाहा॒ स्वाहा॑ विद्योतिष्य॒ते वि॑द्योतिष्य॒ते स्वाहा᳚ । 
29) वि॒द्यो॒ति॒ष्य॒त इति॑ वि - द्यो॒ति॒ष्य॒ते । 
30) स्वाहा॑ वि॒द्योत॑मानाय वि॒द्योत॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒द्योत॑मानाय । 
31) वि॒द्योत॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒द्योत॑मानाय वि॒द्योत॑मानाय॒ स्वाहा᳚ । 
31) वि॒द्योत॑माना॒येति॑ वि - द्योत॑मानाय । 
32) स्वाहा॑ संविँ॒द्योत॑मानाय संविँ॒द्योत॑मानाय॒ स्वाहा॒ स्वाहा॑ संविँ॒द्योत॑मानाय । 
33) सं॒विँ॒द्योत॑मानाय॒ स्वाहा॒ स्वाहा॑ संविँ॒द्योत॑मानाय संविँ॒द्योत॑मानाय॒ स्वाहा᳚ । 
33) सं॒विँ॒द्योत॑माना॒येति॑ सं - वि॒द्योत॑मानाय । 
34) स्वाहा᳚ स्तनयिष्य॒ते स्त॑नयिष्य॒ते स्वाहा॒ स्वाहा᳚ स्तनयिष्य॒ते । 
35) स्त॒न॒यि॒ष्य॒ते स्वाहा॒ स्वाहा᳚ स्तनयिष्य॒ते स्त॑नयिष्य॒ते स्वाहा᳚ । 
36) स्वाहा᳚ स्त॒नय॑ते स्त॒नय॑ते॒ स्वाहा॒ स्वाहा᳚ स्त॒नय॑ते । 
37) स्त॒नय॑ते॒ स्वाहा॒ स्वाहा᳚ स्त॒नय॑ते स्त॒नय॑ते॒ स्वाहा᳚ । 
38) स्वाहो॒ग्र मु॒ग्रग्ग् स्वाहा॒ स्वाहो॒ग्रम् । 
39) उ॒ग्रग्ग् स्त॒नय॑ते स्त॒नय॑त उ॒ग्र मु॒ग्रग्ग् स्त॒नय॑ते । 
40) स्त॒नय॑ते॒ स्वाहा॒ स्वाहा᳚ स्त॒नय॑ते स्त॒नय॑ते॒ स्वाहा᳚ । 
41) स्वाहा॑ वर्षिष्य॒ते व॑र्षिष्य॒ते स्वाहा॒ स्वाहा॑ वर्षिष्य॒ते । 
42) व॒र्॒षि॒ष्य॒ते स्वाहा॒ स्वाहा॑ वर्षिष्य॒ते व॑र्षिष्य॒ते स्वाहा᳚ । 
43) स्वाहा॒ वर्ष॑ते॒ वर्ष॑ते॒ स्वाहा॒ स्वाहा॒ वर्ष॑ते । 
44) वर्ष॑ते॒ स्वाहा॒ स्वाहा॒ वर्ष॑ते॒ वर्ष॑ते॒ स्वाहा᳚ । 
45) स्वाहा॑ ऽभि॒वर्ष॑ते ऽभि॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ ऽभि॒वर्ष॑ते । 
46) अ॒भि॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ ऽभि॒वर्ष॑ते ऽभि॒वर्ष॑ते॒ स्वाहा᳚ । 
46) अ॒भि॒वर्ष॑त॒ इत्य॑भि - वर्ष॑ते । 
47) स्वाहा॑ परि॒वर्ष॑ते परि॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ परि॒वर्ष॑ते । 
48) प॒रि॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ परि॒वर्ष॑ते परि॒वर्ष॑ते॒ स्वाहा᳚ । 
48) प॒रि॒वर्ष॑त॒ इति॑ परि - वर्ष॑ते । 
49) स्वाहा॑ सं॒वँर्ष॑ते सं॒वँर्ष॑ते॒ स्वाहा॒ स्वाहा॑ सं॒वँर्ष॑ते । 
50) सं॒वँर्ष॑ते॒ स्वाहा॒ स्वाहा॑ सं॒वँर्ष॑ते सं॒वँर्ष॑ते॒ स्वाहा᳚ । 
50) सं॒वँर्ष॑त॒ इति॑ सं - वर्ष॑ते । 
॥ 33 ॥ (50/62)
1) स्वाहा॑ ऽनु॒वर्ष॑ते ऽनु॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ ऽनु॒वर्ष॑ते । 
2) अ॒नु॒वर्ष॑ते॒ स्वाहा॒ स्वाहा॑ ऽनु॒वर्ष॑ते ऽनु॒वर्ष॑ते॒ स्वाहा᳚ । 
2) अ॒नु॒वर्ष॑त॒ इत्य॑नु - वर्ष॑ते । 
3) स्वाहा॑ शीकायिष्य॒ते शी॑कायिष्य॒ते स्वाहा॒ स्वाहा॑ शीकायिष्य॒ते । 
4) शी॒का॒यि॒ष्य॒ते स्वाहा॒ स्वाहा॑ शीकायिष्य॒ते शी॑कायिष्य॒ते स्वाहा᳚ । 
5) स्वाहा॑ शीकाय॒ते शी॑काय॒ते स्वाहा॒ स्वाहा॑ शीकाय॒ते । 
6) शी॒का॒य॒ते स्वाहा॒ स्वाहा॑ शीकाय॒ते शी॑काय॒ते स्वाहा᳚ । 
6) शी॒का॒य॒त इति॑ शीक - य॒ते । 
7) स्वाहा॑ शीकि॒ताय॑ शीकि॒ताय॒ स्वाहा॒ स्वाहा॑ शीकि॒ताय॑ । 
8) शी॒कि॒ताय॒ स्वाहा॒ स्वाहा॑ शीकि॒ताय॑ शीकि॒ताय॒ स्वाहा᳚ । 
9) स्वाहा᳚ प्रोषिष्य॒ते प्रो॑षिष्य॒ते स्वाहा॒ स्वाहा᳚ प्रोषिष्य॒ते । 
10) प्रो॒षि॒ष्य॒ते स्वाहा॒ स्वाहा᳚ प्रोषिष्य॒ते प्रो॑षिष्य॒ते स्वाहा᳚ । 
11) स्वाहा᳚ प्रुष्ण॒ते प्रु॑ष्ण॒ते स्वाहा॒ स्वाहा᳚ प्रुष्ण॒ते । 
12) प्रु॒ष्ण॒ते स्वाहा॒ स्वाहा᳚ प्रुष्ण॒ते प्रु॑ष्ण॒ते स्वाहा᳚ । 
13) स्वाहा॑ परिप्रुष्ण॒ते प॑रिप्रुष्ण॒ते स्वाहा॒ स्वाहा॑ परिप्रुष्ण॒ते । 
14) प॒रि॒प्रु॒ष्ण॒ते स्वाहा॒ स्वाहा॑ परिप्रुष्ण॒ते प॑रिप्रुष्ण॒ते स्वाहा᳚ । 
14) प॒रि॒प्रु॒ष्ण॒त इति॑ परि - प्रु॒ष्ण॒ते । 
15) स्वाहो᳚ द्ग्रहीष्य॒त उ॑द्ग्रहीष्य॒ते स्वाहा॒ स्वाहो᳚ द्ग्रहीष्य॒ते । 
16) उ॒द्ग्र॒ही॒ष्य॒ते स्वाहा॒ स्वाहो᳚ द्ग्रहीष्य॒त उ॑द्ग्रहीष्य॒ते स्वाहा᳚ । 
16) उ॒द्ग्र॒ही॒ष्य॒त इत्यु॑त् - ग्र॒ही॒ष्य॒ते । 
17) स्वाहो᳚द्गृह्ण॒त उ॑द्गृह्ण॒ते स्वाहा॒ स्वाहो᳚द्गृह्ण॒ते । 
18) उ॒द्गृ॒ह्ण॒ते स्वाहा॒ स्वाहो᳚द्गृह्ण॒त उ॑द्गृह्ण॒ते स्वाहा᳚ । 
18) उ॒द्गृ॒ह्ण॒त इत्यु॑त् - गृ॒ह्ण॒ते । 
19) स्वाहोद्गृ॑हीता॒ योद्गृ॑हीताय॒ स्वाहा॒ स्वाहोद्गृ॑हीताय । 
20) उद्गृ॑हीताय॒ स्वाहा॒ स्वाहोद्गृ॑हीता॒ योद्गृ॑हीताय॒ स्वाहा᳚ । 
20) उद्गृ॑हीता॒येत्युत् - गृ॒ही॒ता॒य॒ । 
21) स्वाहा॑ विप्लोष्य॒ते वि॑प्लोष्य॒ते स्वाहा॒ स्वाहा॑ विप्लोष्य॒ते । 
22) वि॒प्लो॒ष्य॒ते स्वाहा॒ स्वाहा॑ विप्लोष्य॒ते वि॑प्लोष्य॒ते स्वाहा᳚ । 
22) वि॒प्लो॒ष्य॒त इति॑ वि - प्लो॒ष्य॒ते । 
23) स्वाहा॑ वि॒प्लव॑मानाय वि॒प्लव॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒प्लव॑मानाय । 
24) वि॒प्लव॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒प्लव॑मानाय वि॒प्लव॑मानाय॒ स्वाहा᳚ । 
24) वि॒प्लव॑माना॒येति॑ वि - प्लव॑मानाय । 
25) स्वाहा॒ विप्लु॑ताय॒ विप्लु॑ताय॒ स्वाहा॒ स्वाहा॒ विप्लु॑ताय । 
26) विप्लु॑ताय॒ स्वाहा॒ स्वाहा॒ विप्लु॑ताय॒ विप्लु॑ताय॒ स्वाहा᳚ । 
26) विप्लु॑ता॒येति॒ वि - प्लु॒ता॒य॒ । 
27) स्वाहा॑ ऽऽतफ्स्य॒त आ॑तफ्स्य॒ते स्वाहा॒ स्वाहा॑ ऽऽतफ्स्य॒ते । 
28) आ॒त॒फ्स्य॒ते स्वाहा॒ स्वाहा॑ ऽऽतफ्स्य॒त आ॑तफ्स्य॒ते स्वाहा᳚ । 
28) आ॒त॒फ्स्य॒त इत्या᳚ - त॒फ्स्य॒ते । 
29) स्वाहा॒ ऽऽतप॑त आ॒तप॑ते॒ स्वाहा॒ स्वाहा॒ ऽऽतप॑ते । 
30) आ॒तप॑ते॒ स्वाहा॒ स्वाहा॒ ऽऽतप॑त आ॒तप॑ते॒ स्वाहा᳚ । 
30) आ॒तप॑त॒ इत्या᳚ - तप॑ते । 
31) स्वाहो॒ग्र मु॒ग्रग्ग् स्वाहा॒ स्वाहो॒ग्रम् । 
32) उ॒ग्र मा॒तप॑त आ॒तप॑त उ॒ग्र मु॒ग्र मा॒तप॑ते । 
33) आ॒तप॑ते॒ स्वाहा॒ स्वाहा॒ ऽऽतप॑त आ॒तप॑ते॒ स्वाहा᳚ । 
33) आ॒तप॑त॒ इत्या᳚ - तप॑ते । 
34) स्वाह॒ र्ग्भ्य ऋ॒ग्भ्य-स्स्वाहा॒ स्वाह॒ र्ग्भ्यः । 
35) ऋ॒ग्भ्य-स्स्वाहा॒ स्वाह॒ र्ग्भ्य ऋ॒ग्भ्य-स्स्वाहा᳚ । 
35) ऋ॒ग्भ्य इत्यृ॑क् - भ्यः । 
36) स्वाहा॒ यजु॑र्भ्यो॒ यजु॑र्भ्य॒-स्स्वाहा॒ स्वाहा॒ यजु॑र्भ्यः । 
37) यजु॑र्भ्य॒-स्स्वाहा॒ स्वाहा॒ यजु॑र्भ्यो॒ यजु॑र्भ्य॒-स्स्वाहा᳚ । 
37) यजु॑र्भ्य॒ इति॒ यजुः॑ - भ्यः॒ । 
38) स्वाहा॒ साम॑भ्य॒-स्साम॑भ्य॒-स्स्वाहा॒ स्वाहा॒ साम॑भ्यः । 
39) साम॑भ्य॒-स्स्वाहा॒ स्वाहा॒ साम॑भ्य॒-स्साम॑भ्य॒-स्स्वाहा᳚ । 
39) साम॑भ्य॒ इति॒ साम॑ - भ्यः॒ । 
40) स्वाहा ऽङ्गि॑रोभ्यो॒ अङ्गि॑रोभ्य॒-स्स्वाहा॒ स्वाहा ऽङ्गि॑रोभ्यः । 
41) अङ्गि॑रोभ्य॒-स्स्वाहा॒ स्वाहा ऽङ्गि॑रोभ्यो॒ अङ्गि॑रोभ्य॒-स्स्वाहा᳚ । 
41) अङ्गि॑रोभ्य॒ इत्यङ्गि॑रः - भ्यः॒ । 
42) स्वाहा॒ वेदे᳚भ्यो॒ वेदे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वेदे᳚भ्यः । 
43) वेदे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वेदे᳚भ्यो॒ वेदे᳚भ्य॒-स्स्वाहा᳚ । 
44) स्वाहा॒ गाथा᳚भ्यो॒ गाथा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ गाथा᳚भ्यः । 
45) गाथा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ गाथा᳚भ्यो॒ गाथा᳚भ्य॒-स्स्वाहा᳚ । 
46) स्वाहा॑ नाराश॒ग्ं॒सीभ्यो॑ नाराश॒ग्ं॒सीभ्य॒-स्स्वाहा॒ स्वाहा॑ नाराश॒ग्ं॒सीभ्यः॑ । 
47) ना॒रा॒श॒ग्ं॒सीभ्य॒-स्स्वाहा॒ स्वाहा॑ नाराश॒ग्ं॒सीभ्यो॑ नाराश॒ग्ं॒सीभ्य॒-स्स्वाहा᳚ । 
48) स्वाहा॒ रैभी᳚भ्यो॒ रैभी᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ रैभी᳚भ्यः । 
49) रैभी᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ रैभी᳚भ्यो॒ रैभी᳚भ्य॒-स्स्वाहा᳚ । 
50) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 
51) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 
52) स्वाहेति॒ स्वाहा᳚ । 
॥ 34 ॥ (52/68)
॥ अ. 11 ॥
1) द॒त्वते॒ स्वाहा॒ स्वाहा॑ द॒त्वते॑ द॒त्वते॒ स्वाहा᳚ । 
2) स्वाहा॑ ऽद॒न्तका॑या द॒न्तका॑य॒ स्वाहा॒ स्वाहा॑ ऽद॒न्तका॑य । 
3) अ॒द॒न्तका॑य॒ स्वाहा॒ स्वाहा॑ ऽद॒न्तका॑या द॒न्तका॑य॒ स्वाहा᳚ । 
4) स्वाहा᳚ प्रा॒णिने᳚ प्रा॒णिने॒ स्वाहा॒ स्वाहा᳚ प्रा॒णिने᳚ । 
5) प्रा॒णिने॒ स्वाहा॒ स्वाहा᳚ प्रा॒णिने᳚ प्रा॒णिने॒ स्वाहा᳚ । 
6) स्वाहा᳚ ऽप्रा॒णाया᳚ प्रा॒णाय॒ स्वाहा॒ स्वाहा᳚ ऽप्रा॒णाय॑ । 
7) अ॒प्रा॒णाय॒ स्वाहा॒ स्वाहा᳚ ऽप्रा॒णाया᳚ प्रा॒णाय॒ स्वाहा᳚ । 
8) स्वाहा॒ मुख॑वते॒ मुख॑वते॒ स्वाहा॒ स्वाहा॒ मुख॑वते । 
9) मुख॑वते॒ स्वाहा॒ स्वाहा॒ मुख॑वते॒ मुख॑वते॒ स्वाहा᳚ । 
9) मुख॑वत॒ इति॒ मुख॑ - व॒ते॒ । 
10) स्वाहा॑ ऽमु॒खाया॑ मु॒खाय॒ स्वाहा॒ स्वाहा॑ ऽमु॒खाय॑ । 
11) अ॒मु॒खाय॒ स्वाहा॒ स्वाहा॑ ऽमु॒खाया॑ मु॒खाय॒ स्वाहा᳚ । 
12) स्वाहा॒ नासि॑कवते॒ नासि॑कवते॒ स्वाहा॒ स्वाहा॒ नासि॑कवते । 
13) नासि॑कवते॒ स्वाहा॒ स्वाहा॒ नासि॑कवते॒ नासि॑कवते॒ स्वाहा᳚ । 
13) नासि॑कवत॒ इति॒ नासि॑क - व॒ते॒ । 
14) स्वाहा॑ ऽनासि॒काया॑ नासि॒काय॒ स्वाहा॒ स्वाहा॑ ऽनासि॒काय॑ । 
15) अ॒ना॒सि॒काय॒ स्वाहा॒ स्वाहा॑ ऽनासि॒काया॑ नासि॒काय॒ स्वाहा᳚ । 
16) स्वाहा᳚ ऽक्ष॒ण्वते᳚ ऽक्ष॒ण्वते॒ स्वाहा॒ स्वाहा᳚ ऽक्ष॒ण्वते᳚ । 
17) अ॒क्ष॒ण्वते॒ स्वाहा॒ स्वाहा᳚ ऽक्ष॒ण्वते᳚ ऽक्ष॒ण्वते॒ स्वाहा᳚ । 
17) अ॒क्ष॒ण्वत॒ इत्य॑क्षण् - वते᳚ । 
18) स्वाहा॑ ऽन॒क्षिका॑या न॒क्षिका॑य॒ स्वाहा॒ स्वाहा॑ ऽन॒क्षिका॑य । 
19) अ॒न॒क्षिका॑य॒ स्वाहा॒ स्वाहा॑ ऽन॒क्षिका॑या न॒क्षिका॑य॒ स्वाहा᳚ । 
20) स्वाहा॑ क॒र्णिने॑ क॒र्णिने॒ स्वाहा॒ स्वाहा॑ क॒र्णिने᳚ । 
21) क॒र्णिने॒ स्वाहा॒ स्वाहा॑ क॒र्णिने॑ क॒र्णिने॒ स्वाहा᳚ । 
22) स्वाहा॑ ऽक॒र्णका॑या क॒र्णका॑य॒ स्वाहा॒ स्वाहा॑ ऽक॒र्णका॑य । 
23) अ॒क॒र्णका॑य॒ स्वाहा॒ स्वाहा॑ ऽक॒र्णका॑या क॒र्णका॑य॒ स्वाहा᳚ । 
24) स्वाहा॑ शीर्ष॒ण्वते॑ शीर्ष॒ण्वते॒ स्वाहा॒ स्वाहा॑ शीर्ष॒ण्वते᳚ । 
25) शी॒र्॒ष॒ण्वते॒ स्वाहा॒ स्वाहा॑ शीर्ष॒ण्वते॑ शीर्ष॒ण्वते॒ स्वाहा᳚ । 
25) शी॒र्॒ष॒ण्वत॒ इति॑ शीर्षण् - वते᳚ । 
26) स्वाहा॑ ऽशी॒र्॒षका॑या शी॒र्॒षका॑य॒ स्वाहा॒ स्वाहा॑ ऽशी॒र्॒षका॑य । 
27) अ॒शी॒र्॒षका॑य॒ स्वाहा॒ स्वाहा॑ ऽशी॒र्॒षका॑या शी॒र्॒षका॑य॒ स्वाहा᳚ । 
28) स्वाहा॑ प॒द्वते॑ प॒द्वते॒ स्वाहा॒ स्वाहा॑ प॒द्वते᳚ । 
29) प॒द्वते॒ स्वाहा॒ स्वाहा॑ प॒द्वते॑ प॒द्वते॒ स्वाहा᳚ । 
29) प॒द्वत॒ इति॑ पत् - वते᳚ । 
30) स्वाहा॑ ऽपा॒दका॑या पा॒दका॑य॒ स्वाहा॒ स्वाहा॑ ऽपा॒दका॑य । 
31) अ॒पा॒दका॑य॒ स्वाहा॒ स्वाहा॑ ऽपा॒दका॑या पा॒दका॑य॒ स्वाहा᳚ । 
32) स्वाहा᳚ प्राण॒ते प्रा॑ण॒ते स्वाहा॒ स्वाहा᳚ प्राण॒ते । 
33) प्रा॒ण॒ते स्वाहा॒ स्वाहा᳚ प्राण॒ते प्रा॑ण॒ते स्वाहा᳚ । 
33) प्रा॒ण॒त इति॑ प्र - अ॒न॒ते । 
34) स्वाहा ऽप्रा॑ण॒ते ऽप्रा॑णते॒ स्वाहा॒ स्वाहा ऽप्रा॑णते । 
35) अप्रा॑णते॒ स्वाहा॒ स्वाहा ऽप्रा॑ण॒ते ऽप्रा॑णते॒ स्वाहा᳚ । 
35) अप्रा॑णत॒ इत्यप्र॑ - अ॒न॒ते॒ । 
36) स्वाहा॒ वद॑ते॒ वद॑ते॒ स्वाहा॒ स्वाहा॒ वद॑ते । 
37) वद॑ते॒ स्वाहा॒ स्वाहा॒ वद॑ते॒ वद॑ते॒ स्वाहा᳚ । 
38) स्वाहा ऽव॑द॒ते ऽव॑दते॒ स्वाहा॒ स्वाहा ऽव॑दते । 
39) अव॑दते॒ स्वाहा॒ स्वाहा ऽव॑द॒ते ऽव॑दते॒ स्वाहा᳚ । 
40) स्वाहा॒ पश्य॑ते॒ पश्य॑ते॒ स्वाहा॒ स्वाहा॒ पश्य॑ते । 
41) पश्य॑ते॒ स्वाहा॒ स्वाहा॒ पश्य॑ते॒ पश्य॑ते॒ स्वाहा᳚ । 
42) स्वाहा ऽप॑श्य॒ते ऽप॑श्यते॒ स्वाहा॒ स्वाहा ऽप॑श्यते । 
43) अप॑श्यते॒ स्वाहा॒ स्वाहा ऽप॑श्य॒ते ऽप॑श्यते॒ स्वाहा᳚ । 
44) स्वाहा॑ शृण्व॒ते शृ॑ण्व॒ते स्वाहा॒ स्वाहा॑ शृण्व॒ते । 
45) शृ॒ण्व॒ते स्वाहा॒ स्वाहा॑ शृण्व॒ते शृ॑ण्व॒ते स्वाहा᳚ । 
46) स्वाहा ऽशृ॑ण्व॒ते ऽशृ॑ण्वते॒ स्वाहा॒ स्वाहा ऽशृ॑ण्वते । 
47) अशृ॑ण्वते॒ स्वाहा॒ स्वाहा ऽशृ॑ण्व॒ते ऽशृ॑ण्वते॒ स्वाहा᳚ । 
48) स्वाहा॑ मन॒स्विने॑ मन॒स्विने॒ स्वाहा॒ स्वाहा॑ मन॒स्विने᳚ । 
49) म॒न॒स्विने॒ स्वाहा॒ स्वाहा॑ मन॒स्विने॑ मन॒स्विने॒ स्वाहा᳚ । 
50) स्वाहा॑ ऽम॒नसे॑ ऽम॒नसे॒ स्वाहा॒ स्वाहा॑ ऽम॒नसे᳚ । 
॥ 35 ॥ (50/57)
1) अ॒म॒नसे॒ स्वाहा॒ स्वाहा॑ ऽम॒नसे॑ ऽम॒नसे॒ स्वाहा᳚ । 
2) स्वाहा॑ रेत॒स्विने॑ रेत॒स्विने॒ स्वाहा॒ स्वाहा॑ रेत॒स्विने᳚ । 
3) रे॒त॒स्विने॒ स्वाहा॒ स्वाहा॑ रेत॒स्विने॑ रेत॒स्विने॒ स्वाहा᳚ । 
4) स्वाहा॑ ऽरे॒तस्का॑या रे॒तस्का॑य॒ स्वाहा॒ स्वाहा॑ ऽरे॒तस्का॑य । 
5) अ॒रे॒तस्का॑य॒ स्वाहा॒ स्वाहा॑ ऽरे॒तस्का॑या रे॒तस्का॑य॒ स्वाहा᳚ । 
5) अ॒रे॒तस्का॒येत्य॑रे॒तः - का॒य॒ । 
6) स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ । 
7) प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा᳚ । 
7) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 
8) स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय । 
9) प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा᳚ । 
9) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 
10) स्वाहा॒ लोम॑वते॒ लोम॑वते॒ स्वाहा॒ स्वाहा॒ लोम॑वते । 
11) लोम॑वते॒ स्वाहा॒ स्वाहा॒ लोम॑वते॒ लोम॑वते॒ स्वाहा᳚ । 
11) लोम॑वत॒ इति॒ लोम॑ - व॒ते॒ । 
12) स्वाहा॑ ऽलो॒मका॑या लो॒मका॑य॒ स्वाहा॒ स्वाहा॑ ऽलो॒मका॑य । 
13) अ॒लो॒मका॑य॒ स्वाहा॒ स्वाहा॑ ऽलो॒मका॑या लो॒मका॑य॒ स्वाहा᳚ । 
14) स्वाहा᳚ त्व॒चे त्व॒चे स्वाहा॒ स्वाहा᳚ त्व॒चे । 
15) त्व॒चे स्वाहा॒ स्वाहा᳚ त्व॒चे त्व॒चे स्वाहा᳚ । 
16) स्वाहा॒ ऽत्वक्का॑या॒ त्वक्का॑य॒ स्वाहा॒ स्वाहा॒ ऽत्वक्का॑य । 
17) अ॒त्वक्का॑य॒ स्वाहा॒ स्वाहा॒ ऽत्वक्का॑या॒ त्वक्का॑य॒ स्वाहा᳚ । 
18) स्वाहा॒ चर्म॑ण्वते॒ चर्म॑ण्वते॒ स्वाहा॒ स्वाहा॒ चर्म॑ण्वते । 
19) चर्म॑ण्वते॒ स्वाहा॒ स्वाहा॒ चर्म॑ण्वते॒ चर्म॑ण्वते॒ स्वाहा᳚ । 
19) चर्म॑ण्वत॒ इति॒ चर्मण्॑ - व॒ते॒ । 
20) स्वाहा॑ ऽच॒र्मका॑या च॒र्मका॑य॒ स्वाहा॒ स्वाहा॑ ऽच॒र्मका॑य । 
21) अ॒च॒र्मका॑य॒ स्वाहा॒ स्वाहा॑ ऽच॒र्मका॑या च॒र्मका॑य॒ स्वाहा᳚ । 
22) स्वाहा॒ लोहि॑तवते॒ लोहि॑तवते॒ स्वाहा॒ स्वाहा॒ लोहि॑तवते । 
23) लोहि॑तवते॒ स्वाहा॒ स्वाहा॒ लोहि॑तवते॒ लोहि॑तवते॒ स्वाहा᳚ । 
23) लोहि॑तवत॒ इति॒ लोहि॑त - व॒ते॒ । 
24) स्वाहा॑ ऽलोहि॒ताया॑ लोहि॒ताय॒ स्वाहा॒ स्वाहा॑ ऽलोहि॒ताय॑ । 
25) अ॒लो॒हि॒ताय॒ स्वाहा॒ स्वाहा॑ ऽलोहि॒ताया॑ लोहि॒ताय॒ स्वाहा᳚ । 
26) स्वाहा॑ माग्ंस॒न्वते॑ माग्ंस॒न्वते॒ स्वाहा॒ स्वाहा॑ माग्ंस॒न्वते᳚ । 
27) मा॒ग्ं॒स॒न्वते॒ स्वाहा॒ स्वाहा॑ माग्ंस॒न्वते॑ माग्ंस॒न्वते॒ स्वाहा᳚ । 
27) मा॒ग्ं॒स॒न्वत॒ इति॑ माग्ंसन्न् - वते᳚ । 
28) स्वाहा॑ ऽमा॒ग्ं॒सका॑या मा॒ग्ं॒सका॑य॒ स्वाहा॒ स्वाहा॑ ऽमा॒ग्ं॒सका॑य । 
29) अ॒मा॒ग्ं॒सका॑य॒ स्वाहा॒ स्वाहा॑ ऽमा॒ग्ं॒सका॑या मा॒ग्ं॒सका॑य॒ स्वाहा᳚ । 
30) स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्यः । 
31) स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा᳚ । 
31) स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ । 
32) स्वाहा᳚ ऽस्ना॒वका॑या स्ना॒वका॑य॒ स्वाहा॒ स्वाहा᳚ ऽस्ना॒वका॑य । 
33) अ॒स्ना॒वका॑य॒ स्वाहा॒ स्वाहा᳚ ऽस्ना॒वका॑या स्ना॒वका॑य॒ स्वाहा᳚ । 
34) स्वाहा᳚ ऽस्थ॒न्वते᳚ ऽस्थ॒न्वते॒ स्वाहा॒ स्वाहा᳚ ऽस्थ॒न्वते᳚ । 
35) अ॒स्थ॒न्वते॒ स्वाहा॒ स्वाहा᳚ ऽस्थ॒न्वते᳚ ऽस्थ॒न्वते॒ स्वाहा᳚ । 
35) अ॒स्थ॒न्वत॒ इत्य॑स्थन्न् - वते᳚ । 
36) स्वाहा॑ ऽन॒स्थिका॑या न॒स्थिका॑य॒ स्वाहा॒ स्वाहा॑ ऽन॒स्थिका॑य । 
37) अ॒न॒स्थिका॑य॒ स्वाहा॒ स्वाहा॑ ऽन॒स्थिका॑या न॒स्थिका॑य॒ स्वाहा᳚ । 
38) स्वाहा॑ मज्ज॒न्वते॑ मज्ज॒न्वते॒ स्वाहा॒ स्वाहा॑ मज्ज॒न्वते᳚ । 
39) म॒ज्ज॒न्वते॒ स्वाहा॒ स्वाहा॑ मज्ज॒न्वते॑ मज्ज॒न्वते॒ स्वाहा᳚ । 
39) म॒ज्ज॒न्वत॒ इति॑ मज्जन्न् - वते᳚ । 
40) स्वाहा॑ ऽम॒ज्जका॑या म॒ज्जका॑य॒ स्वाहा॒ स्वाहा॑ ऽम॒ज्जका॑य । 
41) अ॒म॒ज्जका॑य॒ स्वाहा॒ स्वाहा॑ ऽम॒ज्जका॑या म॒ज्जका॑य॒ स्वाहा᳚ । 
42) स्वाहा॒ ऽङ्गिने॒ ऽङ्गिने॒ स्वाहा॒ स्वाहा॒ ऽङ्गिने᳚ । 
43) अ॒ङ्गिने॒ स्वाहा॒ स्वाहा॒ ऽङ्गिने॒ ऽङ्गिने॒ स्वाहा᳚ । 
44) स्वाहा॑ ऽन॒ङ्गाया॑ न॒ङ्गाय॒ स्वाहा॒ स्वाहा॑ ऽन॒ङ्गाय॑ । 
45) अ॒न॒ङ्गाय॒ स्वाहा॒ स्वाहा॑ ऽन॒ङ्गाया॑ न॒ङ्गाय॒ स्वाहा᳚ । 
46) स्वाहा॒ ऽऽत्मन॑ आ॒त्मने॒ स्वाहा॒ स्वाहा॒ ऽऽत्मने᳚ । 
47) आ॒त्मने॒ स्वाहा॒ स्वाहा॒ ऽऽत्मन॑ आ॒त्मने॒ स्वाहा᳚ । 
48) स्वाहा ऽना᳚त्म॒ने ऽना᳚त्मने॒ स्वाहा॒ स्वाहा ऽना᳚त्मने । 
49) अना᳚त्मने॒ स्वाहा॒ स्वाहा ऽना᳚त्म॒ने ऽना᳚त्मने॒ स्वाहा᳚ । 
50) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 
51) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 
52) स्वाहेति॒ स्वाहा᳚ । 
॥ 36 ॥ (52/62)
॥ अ. 12 ॥
1) कस्त्वा᳚ त्वा॒ कः कस्त्वा᳚ । 
2) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ । 
3) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः । 
4) स त्वा᳚ त्वा॒ स स त्वा᳚ । 
5) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ । 
6) यु॒न॒क्तु॒ विष्णु॒-र्विष्णु॑-र्युनक्तु युनक्तु॒ विष्णुः॑ । 
7) विष्णु॑ स्त्वा त्वा॒ विष्णु॒-र्विष्णु॑ स्त्वा । 
8) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ । 
9) यु॒न॒-क्त्व॒स्यास्य यु॑नक्तु युन-क्त्व॒स्य । 
10) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञस्या॒ स्यास्य य॒ज्ञस्य॑ । 
11) य॒ज्ञस्य र्द्ध्या॒ ऋद्ध्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य र्द्ध्यै᳚ । 
12) ऋद्ध्यै॒ मह्य॒-म्मह्य॒ मृद्ध्या॒ ऋद्ध्यै॒ मह्य᳚म् । 
13) मह्य॒ग्ं॒ सन्न॑त्यै॒ सन्न॑त्यै॒ मह्य॒-म्मह्य॒ग्ं॒ सन्न॑त्यै । 
14) सन्न॑त्या अ॒मुष्मा॑ अ॒मुष्मै॒ सन्न॑त्यै॒ सन्न॑त्या अ॒मुष्मै᳚ । 
14) सन्न॑त्या॒ इति॒ सं - न॒त्यै॒ । 
15) अ॒मुष्मै॒ कामा॑य॒ कामा॑या॒ मुष्मा॑ अ॒मुष्मै॒ कामा॑य । 
16) कामा॒या यु॑ष॒ आयु॑षे॒ कामा॑य॒ कामा॒या यु॑षे । 
17) आयु॑षे त्वा॒ त्वा ऽऽयु॑ष॒ आयु॑षे त्वा । 
18) त्वा॒ प्रा॒णाय॑ प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ । 
19) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 
19) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 
20) त्वा॒ ऽपा॒नाया॑ पा॒नाय॑ त्वा त्वा ऽपा॒नाय॑ । 
21) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑ पा॒नाय॑ त्वा । 
21) अ॒पा॒नायेत्य॑प - अ॒नाय॑ । 
22) त्वा॒ व्या॒नाय॑ व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ । 
23) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा । 
23) व्या॒नायेति॑ वि - अ॒नाय॑ । 
24) त्वा॒ व्यु॑ष्ट्यै॒ व्यु॑ष्ट्यै त्वा त्वा॒ व्यु॑ष्ट्यै । 
25) व्यु॑ष्ट्यै त्वा त्वा॒ व्यु॑ष्ट्यै॒ व्यु॑ष्ट्यै त्वा । 
25) व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ । 
26) त्वा॒ र॒य्यै र॒य्यै त्वा᳚ त्वा र॒य्यै । 
27) र॒य्यै त्वा᳚ त्वा र॒य्यै र॒य्यै त्वा᳚ । 
28) त्वा॒ राध॑से॒ राध॑से त्वा त्वा॒ राध॑से । 
29) राध॑से त्वा त्वा॒ राध॑से॒ राध॑से त्वा । 
30) त्वा॒ घोषा॑य॒ घोषा॑य त्वा त्वा॒ घोषा॑य । 
31) घोषा॑य त्वा त्वा॒ घोषा॑य॒ घोषा॑य त्वा । 
32) त्वा॒ पोषा॑य॒ पोषा॑य त्वा त्वा॒ पोषा॑य । 
33) पोषा॑य त्वा त्वा॒ पोषा॑य॒ पोषा॑य त्वा । 
34) त्वा॒ ऽऽरा॒द्घ्ओ॒षाया॑ राद्घ्ओ॒षाय॑ त्वा त्वा ऽऽराद्घ्ओ॒षाय॑ । 
35) आ॒रा॒द्घो॒षाय॑ त्वा त्वा ऽऽराद्घो॒षाया॑ राद्घो॒षाय॑ त्वा । 
35) आ॒रा॒द्घो॒षायेत्या॑रात् - घो॒षाय॑ । 
36) त्वा॒ प्रच्यु॑त्यै॒ प्रच्यु॑त्यै त्वा त्वा॒ प्रच्यु॑त्यै । 
37) प्रच्यु॑त्यै त्वा त्वा॒ प्रच्यु॑त्यै॒ प्रच्यु॑त्यै त्वा । 
37) प्रच्यु॑त्या॒ इति॒ प्र - च्यु॒त्यै॒ । 
38) त्वेति॑ त्वा । 
॥ 37 ॥ (38/45)
॥ अ. 13 ॥
1) अ॒ग्नये॑ गाय॒त्राय॑ गाय॒त्राया॒ ग्नये॒ ऽग्नये॑ गाय॒त्राय॑ । 
2) गा॒य॒त्राय॑ त्रि॒वृते᳚ त्रि॒वृते॑ गाय॒त्राय॑ गाय॒त्राय॑ त्रि॒वृते᳚ । 
3) त्रि॒वृते॒ राथ॑न्तराय॒ राथ॑न्तराय त्रि॒वृते᳚ त्रि॒वृते॒ राथ॑न्तराय । 
3) त्रि॒वृत॒ इति॑ त्रि - वृते᳚ । 
4) राथ॑न्तराय वास॒न्ताय॑ वास॒न्ताय॒ राथ॑न्तराय॒ राथ॑न्तराय वास॒न्ताय॑ । 
4) राथ॑न्तरा॒येति॒ राथं᳚ - त॒रा॒य॒ । 
5) वा॒स॒न्ताया॒ ष्टाक॑पालो॒ ऽष्टाक॑पालो वास॒न्ताय॑ वास॒न्ताया॒ ष्टाक॑पालः । 
6) अ॒ष्टाक॑पाल॒ इन्द्रा॒ येन्द्रा॑या॒ष्टा क॑पालो॒ ऽष्टाक॑पाल॒ इन्द्रा॑य । 
6) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
7) इन्द्रा॑य॒ त्रैष्टु॑भाय॒ त्रैष्टु॑भा॒ येन्द्रा॒ येन्द्रा॑य॒ त्रैष्टु॑भाय । 
8) त्रैष्टु॑भाय पञ्चद॒शाय॑ पञ्चद॒शाय॒ त्रैष्टु॑भाय॒ त्रैष्टु॑भाय पञ्चद॒शाय॑ । 
9) प॒ञ्च॒द॒शाय॒ बार्ह॑ताय॒ बार्ह॑ताय पञ्चद॒शाय॑ पञ्चद॒शाय॒ बार्ह॑ताय । 
9) प॒ञ्च॒द॒शायेति॑ पञ्च - द॒शाय॑ । 
10) बार्ह॑ताय॒ ग्रैष्मा॑य॒ ग्रैष्मा॑य॒ बार्ह॑ताय॒ बार्ह॑ताय॒ ग्रैष्मा॑य । 
11) ग्रैष्मा॒ यैका॑दशकपाल॒ एका॑दशकपालो॒ ग्रैष्मा॑य॒ ग्रैष्मा॒ यैका॑दशकपालः । 
12) एका॑दशकपालो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य॒ एका॑दशकपाल॒ एका॑दशकपालो॒ विश्वे᳚भ्यः । 
12) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । 
13) विश्वे᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो दे॒वेभ्यः॑ । 
14) दे॒वेभ्यो॒ जाग॑तेभ्यो॒ जाग॑तेभ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॒ जाग॑तेभ्यः । 
15) जाग॑तेभ्य-स्सप्तद॒शेभ्यः॑ सप्तद॒शेभ्यो॒ जाग॑तेभ्यो॒ जाग॑तेभ्य-स्सप्तद॒शेभ्यः॑ । 
16) स॒प्त॒द॒शेभ्यो॑ वैरू॒पेभ्यो॑ वैरू॒पेभ्यः॑ सप्तद॒शेभ्यः॑ सप्तद॒शेभ्यो॑ वैरू॒पेभ्यः॑ । 
16) स॒प्त॒द॒शेभ्य॒ इति॑ सप्त - द॒शेभ्यः॑ । 
17) वै॒रू॒पेभ्यो॒ वार्षि॑केभ्यो॒ वार्षि॑केभ्यो वैरू॒पेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यः । 
18) वार्षि॑केभ्यो॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ वार्षि॑केभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालः । 
19) द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या॒-न्द्वाद॑शकपालो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्याम् । 
19) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
20) मि॒त्रावरु॑णाभ्या॒ मानु॑ष्टुभाभ्या॒ मानु॑ष्टुभाभ्या-म्मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या॒ मानु॑ष्टुभाभ्याम् । 
20) मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । 
21) आनु॑ष्टुभाभ्या मेकवि॒ग्ं॒शाभ्या॑ मेकवि॒ग्ं॒शाभ्या॒ मानु॑ष्टुभाभ्या॒ मानु॑ष्टुभाभ्या मेकवि॒ग्ं॒शाभ्या᳚म् । 
21) आनु॑ष्टुभाभ्या॒मित्यानु॑ - स्तु॒भा॒भ्या॒म् । 
22) ए॒क॒वि॒ग्ं॒शाभ्यां᳚-वैँरा॒जाभ्यां᳚-वैँरा॒जाभ्या॑ मेकवि॒ग्ं॒शाभ्या॑ मेकवि॒ग्ं॒शाभ्यां᳚-वैँरा॒जाभ्या᳚म् । 
22) ए॒क॒वि॒ग्ं॒शाभ्या॒मित्ये॑क - वि॒ग्ं॒शाभ्या᳚म् । 
23) वै॒रा॒जाभ्याग्ं॑ शार॒दाभ्याग्ं॑ शार॒दाभ्यां᳚-वैँरा॒जाभ्यां᳚-वैँरा॒जाभ्याग्ं॑ शार॒दाभ्या᳚म् । 
24) शा॒र॒दाभ्या᳚-म्पय॒स्या॑ पय॒स्या॑ शार॒दाभ्याग्ं॑ शार॒दाभ्या᳚-म्पय॒स्या᳚ । 
25) प॒य॒स्या॑ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये पय॒स्या॑ पय॒स्या॑ बृह॒स्पत॑ये । 
26) बृह॒स्पत॑ये॒ पाङ्क्ता॑य॒ पाङ्क्ता॑य॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ पाङ्क्ता॑य । 
27) पाङ्क्ता॑य त्रिण॒वाय॑ त्रिण॒वाय॒ पाङ्क्ता॑य॒ पाङ्क्ता॑य त्रिण॒वाय॑ । 
28) त्रि॒ण॒वाय॑ शाक्व॒राय॑ शाक्व॒राय॑ त्रिण॒वाय॑ त्रिण॒वाय॑ शाक्व॒राय॑ । 
28) त्रि॒ण॒वायेति॑ त्रि - न॒वाय॑ । 
29) शा॒क्व॒राय॒ हैम॑न्तिकाय॒ हैम॑न्तिकाय शाक्व॒राय॑ शाक्व॒राय॒ हैम॑न्तिकाय । 
30) हैम॑न्तिकाय च॒रु श्च॒रुर्-हैम॑न्तिकाय॒ हैम॑न्तिकाय च॒रुः । 
31) च॒रु-स्स॑वि॒त्रे स॑वि॒त्रे च॒रु श्च॒रु-स्स॑वि॒त्रे । 
32) स॒वि॒त्र आ॑तिच्छन्द॒साया॑ तिच्छन्द॒साय॑ सवि॒त्रे स॑वि॒त्र आ॑तिच्छन्द॒साय॑ । 
33) आ॒ति॒च्छ॒न्द॒साय॑ त्रयस्त्रि॒ग्ं॒शाय॑ त्रयस्त्रि॒ग्ं॒शाया॑ तिच्छन्द॒साया॑ तिच्छन्द॒साय॑ त्रयस्त्रि॒ग्ं॒शाय॑ । 
33) आ॒ति॒च्छ॒न्द॒सायेत्या॑ति - छ॒न्द॒साय॑ । 
34) त्र॒य॒स्त्रि॒ग्ं॒शाय॑ रैव॒ताय॑ रैव॒ताय॑ त्रयस्त्रि॒ग्ं॒शाय॑ त्रयस्त्रि॒ग्ं॒शाय॑ रैव॒ताय॑ । 
34) त्र॒य॒स्त्रि॒ग्ं॒शायेति॑ त्रयः - त्रि॒ग्ं॒शाय॑ । 
35) रै॒व॒ताय॑ शैशि॒राय॑ शैशि॒राय॑ रैव॒ताय॑ रैव॒ताय॑ शैशि॒राय॑ । 
36) शै॒शि॒राय॒ द्वाद॑शकपालो॒ द्वाद॑शकपाल-श्शैशि॒राय॑ शैशि॒राय॒ द्वाद॑शकपालः । 
37) द्वाद॑शकपा॒लो ऽदि॑त्या॒ अदि॑त्यै॒ द्वाद॑शकपालो॒ द्वाद॑शकपा॒लो ऽदि॑त्यै । 
37) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
38) अदि॑त्यै॒ विष्णु॑पत्न्यै॒ विष्णु॑पत्न्या॒ अदि॑त्या॒ अदि॑त्यै॒ विष्णु॑पत्न्यै । 
39) विष्णु॑पत्न्यै च॒रु श्च॒रु-र्विष्णु॑पत्न्यै॒ विष्णु॑पत्न्यै च॒रुः । 
39) विष्णु॑पत्न्या॒ इति॒ विष्णु॑ - प॒त्न्यै॒ । 
40) च॒रु र॒ग्नये॒ ऽग्नये॑ च॒रु श्च॒रु र॒ग्नये᳚ । 
41) अ॒ग्नये॑ वैश्वान॒राय॑ वैश्वान॒राया॒ ग्नये॒ ऽग्नये॑ वैश्वान॒राय॑ । 
42) वै॒श्वा॒न॒राय॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒राय॑ वैश्वान॒राय॒ द्वाद॑शकपालः । 
43) द्वाद॑शकपा॒लो ऽनु॑मत्या॒ अनु॑मत्यै॒ द्वाद॑शकपालो॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै । 
43) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
44) अनु॑मत्यै च॒रु श्च॒रु रनु॑मत्या॒ अनु॑मत्यै च॒रुः । 
44) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । 
45) च॒रुः का॒यः का॒य श्च॒रु श्च॒रुः का॒यः । 
46) का॒य एक॑कपाल॒ एक॑कपालः का॒यः का॒य एक॑कपालः । 
47) एक॑कपाल॒ इत्येक॑ - क॒पा॒लः॒ । 
॥ 38 ॥ (47/64)
॥ अ. 14 ॥
1) यो वै वै यो यो वै । 
2) वा अ॒ग्ना व॒ग्नौ वै वा अ॒ग्नौ । 
3) अ॒ग्ना व॒ग्नि र॒ग्नि र॒ग्ना व॒ग्ना व॒ग्निः । 
4) अ॒ग्निः प्र॑ह्रि॒यते᳚ प्रह्रि॒यते॒ ऽग्नि र॒ग्निः प्र॑ह्रि॒यते᳚ । 
5) प्र॒ह्रि॒यते॒ यो यः प्र॑ह्रि॒यते᳚ प्रह्रि॒यते॒ यः । 
5) प्र॒ह्रि॒यत॒ इति॑ प्र - ह्रि॒यते᳚ । 
6) यश्च॑ च॒ यो यश्च॑ । 
7) च॒ सोम॒-स्सोम॑श्च च॒ सोमः॑ । 
8) सोमो॒ राजा॒ राजा॒ सोम॒-स्सोमो॒ राजा᳚ । 
9) राजा॒ तयो॒ स्तयो॒ राजा॒ राजा॒ तयोः᳚ । 
10) तयो॑ रे॒ष ए॒ष तयो॒ स्तयो॑ रे॒षः । 
11) ए॒ष आ॑ति॒थ्य मा॑ति॒थ्य मे॒ष ए॒ष आ॑ति॒थ्यम् । 
12) आ॒ति॒थ्यं-यँ-द्यदा॑ति॒थ्य मा॑ति॒थ्यं-यँत् । 
13) यद॑ग्नीषो॒मीयो᳚ ऽग्नीषो॒मीयो॒ य-द्यद॑ग्नीषो॒मीयः॑ । 
14) अ॒ग्नी॒षो॒मीयो ऽथाथा᳚ ग्नीषो॒मीयो᳚ ऽग्नीषो॒मीयो ऽथ॑ । 
14) अ॒ग्नी॒षो॒मीय॒ इत्य॑ग्नी - सो॒मीयः॑ । 
15) अथै॒ष ए॒षो ऽथा थै॒षः । 
16) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः । 
17) रु॒द्रो यो यो रु॒द्रो रु॒द्रो यः । 
18) य श्ची॒यते॑ ची॒यते॒ यो य श्ची॒यते᳚ । 
19) ची॒यते॒ य-द्यच् ची॒यते॑ ची॒यते॒ यत् । 
20) य-थ्सञ्चि॑ते॒ सञ्चि॑ते॒ य-द्य-थ्सञ्चि॑ते । 
21) सञ्चि॑ते॒ ऽग्ना व॒ग्नौ सञ्चि॑ते॒ सञ्चि॑ते॒ ऽग्नौ । 
21) सञ्चि॑त॒ इति॒ सं - चि॒ते॒ । 
22) अ॒ग्ना वे॒ता न्ये॒ता न्य॒ग्ना व॒ग्ना वे॒तानि॑ । 
23) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग् ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ । 
24) ह॒वीग्ंषि॒ न न ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ न । 
25) न नि॒र्वपे᳚-न्नि॒र्वपे॒-न्न न नि॒र्वपे᳚त् । 
26) नि॒र्वपे॑ दे॒ष ए॒ष नि॒र्वपे᳚-न्नि॒र्वपे॑ दे॒षः । 
26) नि॒र्वपे॒दिति॑ निः - वपे᳚त् । 
27) ए॒ष ए॒वै वैष ए॒ष ए॒व । 
28) ए॒व रु॒द्रो रु॒द्र ए॒वैव रु॒द्रः । 
29) रु॒द्रो ऽशा॒न्तो ऽशा᳚न्तो रु॒द्रो रु॒द्रो ऽशा᳚न्तः । 
30) अशा᳚न्त उपो॒त्था यो॑पो॒त्थाया शा॒न्तो ऽशा᳚न्त उपो॒त्थाय॑ । 
31) उ॒पो॒त्थाय॑ प्र॒जा-म्प्र॒जा मु॑पो॒त्था यो॑पो॒त्थाय॑ प्र॒जाम् । 
31) उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । 
32) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् । 
32) प्र॒जामिति॑ प्र - जाम् । 
33) प॒शून्. यज॑मानस्य॒ यज॑मानस्य प॒शू-न्प॒शून्. यज॑मानस्य । 
34) यज॑मान स्या॒भ्य॑भि यज॑मानस्य॒ यज॑मान स्या॒भि । 
35) अ॒भि म॑न्येत मन्ये ता॒भ्य॑भि म॑न्येत । 
36) म॒न्ये॒त॒ य-द्य-न्म॑न्येत मन्येत॒ यत् । 
37) य-थ्सञ्चि॑ते॒ सञ्चि॑ते॒ य-द्य-थ्सञ्चि॑ते । 
38) सञ्चि॑ते॒ ऽग्ना व॒ग्नौ सञ्चि॑ते॒ सञ्चि॑ते॒ ऽग्नौ । 
38) सञ्चि॑त॒ इति॒ सं - चि॒ते॒ । 
39) अ॒ग्ना वे॒ता न्ये॒ता न्य॒ग्ना व॒ग्ना वे॒तानि॑ । 
40) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग् ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ । 
41) ह॒वीग्ंषि॑ नि॒र्वप॑ति नि॒र्वप॑ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ नि॒र्वप॑ति । 
42) नि॒र्वप॑ति भाग॒धेये॑न भाग॒धेये॑न नि॒र्वप॑ति नि॒र्वप॑ति भाग॒धेये॑न । 
42) नि॒र्वप॒तीति॑ निः - वप॑ति । 
43) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑ नै॒व । 
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 
44) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
45) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ । 
46) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न । 
47) नास्या᳚स्य॒ न नास्य॑ । 
48) अ॒स्य॒ रु॒द्रो रु॒द्रो᳚ ऽस्यास्य रु॒द्रः । 
49) रु॒द्रो ऽशा॒न्तो ऽशा᳚न्तो रु॒द्रो रु॒द्रो ऽशा᳚न्तः । 
50) अशा᳚न्त उपो॒त्था यो॑पो॒त्थाया शा॒न्तो ऽशा᳚न्त उपो॒त्थाय॑ । 
॥ 39 ॥ (50/59)
1) उ॒पो॒त्थाय॑ प्र॒जा-म्प्र॒जा मु॑पो॒त्था यो॑पो॒त्थाय॑ प्र॒जाम् । 
1) उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । 
2) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् । 
2) प्र॒जामिति॑ प्र - जाम् । 
3) प॒शू न॒भ्य॑भि प॒शू-न्प॒शू न॒भि । 
4) अ॒भि म॑न्यते मन्यते॒ ऽभ्य॑भि म॑न्यते । 
5) म॒न्य॒ते॒ दश॒ दश॑ मन्यते मन्यते॒ दश॑ । 
6) दश॑ ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ दश॒ दश॑ ह॒वीग्ंषि॑ । 
7) ह॒वीग्ंषि॑ भवन्ति भवन्ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ भवन्ति । 
8) भ॒व॒न्ति॒ नव॒ नव॑ भवन्ति भवन्ति॒ नव॑ । 
9) नव॒ वै वै नव॒ नव॒ वै । 
10) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे । 
11) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः । 
12) प्रा॒णा नाभि॒-र्नाभिः॑ प्रा॒णाः प्रा॒णा नाभिः॑ । 
12) प्रा॒णा इति॑ प्र - अ॒नाः । 
13) नाभि॑-र्दश॒मी द॑श॒मी नाभि॒-र्नाभि॑-र्दश॒मी । 
14) द॒श॒मी प्रा॒णा-न्प्रा॒णा-न्द॑श॒मी द॑श॒मी प्रा॒णान् । 
15) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 
15) प्रा॒णानिति॑ प्र - अ॒नान् । 
16) ए॒व यज॑माने॒ यज॑मान ए॒वैव यज॑माने । 
17) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति । 
18) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 
19) अथो॒ दशा᳚क्षरा॒ दशा᳚क्ष॒रा ऽथो॒ अथो॒ दशा᳚क्षरा । 
19) अथो॒ इत्यथो᳚ । 
20) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 
20) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 
21) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 
21) वि॒राडिति॑ वि - राट् । 
22) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 
23) वि॒रा-ड्वि॒राजि॑ वि॒राजि॑ वि॒रा-ड्वि॒रा-ड्वि॒राजि॑ । 
23) वि॒राडिति॑ वि - राट् । 
24) वि॒राज्ये॒वैव वि॒राजि॑ वि॒राज्ये॒व । 
24) वि॒राजीति॑ वि - राजि॑ । 
25) ए॒वान्नाद्ये॒ ऽन्नाद्य॑ ए॒वै वान्नाद्ये᳚ । 
26) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ । 
26) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । 
27) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 
28) ति॒ष्ठ॒ त्यृ॒तुभिर्॑. ऋ॒तुभि॑ स्तिष्ठति तिष्ठ त्यृ॒तुभिः॑ । 
29) ऋ॒तुभि॒-र्वै वा ऋ॒तुभिर्॑. ऋ॒तुभि॒-र्वै । 
29) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 
30) वा ए॒ष ए॒ष वै वा ए॒षः । 
31) ए॒ष छन्दो॑भि॒ श्छन्दो॑भि रे॒ष ए॒ष छन्दो॑भिः । 
32) छन्दो॑भि॒-स्स्तोमै॒-स्स्तोमै॒ श्छन्दो॑भि॒ श्छन्दो॑भि॒-स्स्तोमैः᳚ । 
32) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 
33) स्तोमैः᳚ पृ॒ष्ठैः पृ॒ष्ठै-स्स्तोमै॒-स्स्तोमैः᳚ पृ॒ष्ठैः । 
34) पृ॒ष्ठै श्चे॑त॒व्य॑ श्चेत॒व्यः॑ पृ॒ष्ठैः पृ॒ष्ठै श्चे॑त॒व्यः॑ । 
35) चे॒त॒व्य॑ इतीति॑ चेत॒व्य॑ श्चेत॒व्य॑ इति॑ । 
36) इत्या॑हु राहु॒ रिती त्या॑हुः । 
37) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् । 
38) यदे॒ता न्ये॒तानि॒ य-द्यदे॒तानि॑ । 
39) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग् ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ । 
40) ह॒वीग्ंषि॑ नि॒र्वप॑ति नि॒र्वप॑ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ नि॒र्वप॑ति । 
41) नि॒र्वप॑ त्यृ॒तुभिर्॑. ऋ॒तुभि॑-र्नि॒र्वप॑ति नि॒र्वप॑ त्यृ॒तुभिः॑ । 
41) नि॒र्वप॒तीति॑ निः - वप॑ति । 
42) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 
42) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 
43) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 
44) ए॒न॒-ञ्छन्दो॑भि॒ श्छन्दो॑भि रेन मेन॒-ञ्छन्दो॑भिः । 
45) छन्दो॑भि॒-स्स्तोमै॒-स्स्तोमै॒ श्छन्दो॑भि॒ श्छन्दो॑भि॒-स्स्तोमैः᳚ । 
45) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 
46) स्तोमैः᳚ पृ॒ष्ठैः पृ॒ष्ठै-स्स्तोमै॒-स्स्तोमैः᳚ पृ॒ष्ठैः । 
47) पृ॒ष्ठै श्चि॑नुते चिनुते पृ॒ष्ठैः पृ॒ष्ठै श्चि॑नुते । 
48) चि॒नु॒ते॒ दिशो॒ दिश॑ श्चिनुते चिनुते॒ दिशः॑ । 
49) दिशः॑ सुषुवा॒णेन॑ सुषुवा॒णेन॒ दिशो॒ दिशः॑ सुषुवा॒णेन॑ । 
50) सु॒षु॒वा॒णेना॑ भि॒जित्या॑ अभि॒जित्या᳚-स्सुषुवा॒णेन॑ सुषुवा॒णेना॑ भि॒जित्याः᳚ । 
॥ 40 ॥ (50/65)
1) अ॒भि॒जित्या॒ इती त्य॑भि॒जित्या॑ अभि॒जित्या॒ इति॑ । 
1) अ॒भि॒जित्या॒ इत्य॑भि - जित्याः᳚ । 
2) इत्या॑हु राहु॒ रिती त्या॑हुः । 
3) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् । 
4) यदे॒ता न्ये॒तानि॒ य-द्यदे॒तानि॑ । 
5) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग् ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ । 
6) ह॒वीग्ंषि॑ नि॒र्वप॑ति नि॒र्वप॑ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ नि॒र्वप॑ति । 
7) नि॒र्वप॑ति दि॒शा-न्दि॒शा-न्नि॒र्वप॑ति नि॒र्वप॑ति दि॒शाम् । 
7) नि॒र्वप॒तीति॑ निः - वप॑ति । 
8) दि॒शा म॒भिजि॑त्या अ॒भिजि॑त्यै दि॒शा-न्दि॒शा म॒भिजि॑त्यै । 
9) अ॒भिजि॑त्या ए॒तयै॒तया॒ ऽभिजि॑त्या अ॒भिजि॑त्या ए॒तया᳚ । 
9) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 
10) ए॒तया॒ वै वा ए॒तयै॒तया॒ वै । 
11) वा इन्द्र॒ मिन्द्रं॒-वैँ वा इन्द्र᳚म् । 
12) इन्द्र॑-न्दे॒वा दे॒वा इन्द्र॒ मिन्द्र॑-न्दे॒वाः । 
13) दे॒वा अ॑याजय-न्नयाजय-न्दे॒वा दे॒वा अ॑याजयन्न् । 
14) अ॒या॒ज॒य॒-न्तस्मा॒-त्तस्मा॑ दयाजय-न्नयाजय॒-न्तस्मा᳚त् । 
15) तस्मा॑ दिन्द्रस॒व इ॑न्द्रस॒व स्तस्मा॒-त्तस्मा॑ दिन्द्रस॒वः । 
16) इ॒न्द्र॒स॒व ए॒तयै॒ तये᳚न्द्रस॒व इ॑न्द्रस॒व ए॒तया᳚ । 
16) इ॒न्द्र॒स॒व इती᳚न्द्र - स॒वः । 
17) ए॒तया॒ मनु॒-म्मनु॑ मे॒त यै॒तया॒ मनु᳚म् । 
18) मनु॑-म्मनु॒ष्या॑ मनु॒ष्या॑ मनु॒-म्मनु॑-म्मनु॒ष्याः᳚ । 
19) म॒नु॒ष्या᳚ स्तस्मा॒-त्तस्मा᳚-न्मनु॒ष्या॑ मनु॒ष्या᳚ स्तस्मा᳚त् । 
20) तस्मा᳚-न्मनुस॒वो म॑नुस॒व स्तस्मा॒-त्तस्मा᳚-न्मनुस॒वः । 
21) म॒नु॒स॒वो यथा॒ यथा॑ मनुस॒वो म॑नुस॒वो यथा᳚ । 
21) म॒नु॒स॒व इति॑ मनु - स॒वः । 
22) यथेन्द्र॒ इन्द्रो॒ यथा॒ यथेन्द्रः॑ । 
23) इन्द्रो॑ दे॒वाना᳚-न्दे॒वाना॒ मिन्द्र॒ इन्द्रो॑ दे॒वाना᳚म् । 
24) दे॒वानां॒-यँथा॒ यथा॑ दे॒वाना᳚-न्दे॒वानां॒-यँथा᳚ । 
25) यथा॒ मनु॒-र्मनु॒-र्यथा॒ यथा॒ मनुः॑ । 
26) मनु॑-र्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-म्मनु॒-र्मनु॑-र्मनु॒ष्या॑णाम् । 
27) म॒नु॒ष्या॑णा मे॒व मे॒व-म्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा मे॒वम् । 
28) ए॒व-म्भ॑वति भव त्ये॒व मे॒व-म्भ॑वति । 
29) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 
30) य ए॒व मे॒वं-योँ य ए॒वम् । 
31) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 
32) वि॒द्वा ने॒त यै॒तया॑ वि॒द्वान्. वि॒द्वा ने॒तया᳚ । 
33) ए॒त येष्ट्ये ष्ट्यै॒त यै॒त येष्ट्या᳚ । 
34) इष्ट्या॒ यज॑ते॒ यज॑त॒ इष्ट्ये ष्ट्या॒ यज॑ते । 
35) यज॑ते॒ दिग्व॑ती॒-र्दिग्व॑ती॒-र्यज॑ते॒ यज॑ते॒ दिग्व॑तीः । 
36) दिग्व॑तीः पुरो-ऽनुवा॒क्याः᳚ पुरो-ऽनुवा॒क्या॑ दिग्व॑ती॒-र्दिग्व॑तीः पुरो-ऽनुवा॒क्याः᳚ । 
36) दिग्व॑ती॒रिति॒ दिक् - व॒तीः॒ । 
37) पु॒रो॒-ऽनु॒वा॒क्या॑ भवन्ति भवन्ति पुरो-ऽनुवा॒क्याः᳚ पुरो-ऽनुवा॒क्या॑ भवन्ति । 
37) पु॒रो॒-ऽनु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । 
38) भ॒व॒न्ति॒ सर्वा॑सा॒ग्ं॒ सर्वा॑सा-म्भवन्ति भवन्ति॒ सर्वा॑साम् । 
39) सर्वा॑सा-न्दि॒शा-न्दि॒शाग्ं सर्वा॑सा॒ग्ं॒ सर्वा॑सा-न्दि॒शाम् । 
40) दि॒शा म॒भिजि॑त्या अ॒भिजि॑त्यै दि॒शा-न्दि॒शा म॒भिजि॑त्यै । 
41) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 
॥ 41 ॥ (41/48)
॥ अ. 15 ॥
1) यः प्रा॑ण॒तः प्रा॑ण॒तो यो यः प्रा॑ण॒तः । 
2) प्रा॒ण॒तो नि॑मिष॒तो नि॑मिष॒तः प्रा॑ण॒तः प्रा॑ण॒तो नि॑मिष॒तः । 
2) प्रा॒ण॒त इति॑ प्र - अ॒न॒तः । 
3) नि॒मि॒ष॒तो म॑हि॒त्वा म॑हि॒त्वा नि॑मिष॒तो नि॑मिष॒तो म॑हि॒त्वा । 
3) नि॒मि॒ष॒त इति॑ नि - मि॒ष॒तः । 
4) म॒हि॒ त्वैक॒ एको॑ महि॒त्वा म॑हि॒ त्वैकः॑ । 
4) म॒हि॒त्वेति॑ महि - त्वा । 
5) एक॒ इदिदेक॒ एक॒ इत् । 
6) इ-द्राजा॒ राजेदि-द्राजा᳚ । 
7) राजा॒ जग॑तो॒ जग॑तो॒ राजा॒ राजा॒ जग॑तः । 
8) जग॑तो ब॒भूव॑ ब॒भूव॒ जग॑तो॒ जग॑तो ब॒भूव॑ । 
9) ब॒भूवेति॑ ब॒भूव॑ । 
10) य ईश॒ ईशे॒ यो य ईशे᳚ । 
11) ईशे॑ अ॒स्या स्येश॒ ईशे॑ अ॒स्य । 
12) अ॒स्य द्वि॒पदो᳚ द्वि॒पदो॑ अ॒स्यास्य द्वि॒पदः॑ । 
13) द्वि॒पद॒ श्चतु॑ष्पद॒ श्चतु॑ष्पदो द्वि॒पदो᳚ द्वि॒पद॒ श्चतु॑ष्पदः । 
13) द्वि॒पद॒ इति॑ द्वि - पदः॑ । 
14) चतु॑ष्पदः॒ कस्मै॒ कस्मै॒ चतु॑ष्पद॒ श्चतु॑ष्पदः॒ कस्मै᳚ । 
14) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । 
15) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ । 
16) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ । 
17) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम । 
18) वि॒धे॒मेति॑ विधेम । 
19) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
20) अ॒सि॒ प्र॒जाप॑तये प्र॒जाप॑तये ऽस्यसि प्र॒जाप॑तये । 
21) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
21) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
22) त्वा॒ जुष्ट॒-ञ्जुष्ट॑-न्त्वा त्वा॒ जुष्ट᳚म् । 
23) जुष्ट॑-ङ्गृह्णामि गृह्णामि॒ जुष्ट॒-ञ्जुष्ट॑-ङ्गृह्णामि । 
24) गृ॒ह्णा॒मि॒ तस्य॒ तस्य॑ गृह्णामि गृह्णामि॒ तस्य॑ । 
25) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 
26) ते॒ द्यौ-र्द्यौ स्ते॑ ते॒ द्यौः । 
27) द्यौ-र्म॑हि॒मा म॑हि॒मा द्यौ-र्द्यौ-र्म॑हि॒मा । 
28) म॒हि॒मा नक्ष॑त्राणि॒ नक्ष॑त्राणि महि॒मा म॑हि॒मा नक्ष॑त्राणि । 
29) नक्ष॑त्राणि रू॒पग्ं रू॒प-न्नक्ष॑त्राणि॒ नक्ष॑त्राणि रू॒पम् । 
30) रू॒प मा॑दि॒त्य आ॑दि॒त्यो रू॒पग्ं रू॒प मा॑दि॒त्यः । 
31) आ॒दि॒त्य स्ते॑ त आदि॒त्य आ॑दि॒त्य स्ते᳚ । 
32) ते॒ तेज॒ स्तेज॑ स्ते ते॒ तेजः॑ । 
33) तेज॒ स्तस्मै॒ तस्मै॒ तेज॒ स्तेज॒ स्तस्मै᳚ । 
34) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 
35) त्वा॒ म॒हि॒म्ने म॑हि॒म्ने त्वा᳚ त्वा महि॒म्ने । 
36) म॒हि॒म्ने प्र॒जाप॑तये प्र॒जाप॑तये महि॒म्ने म॑हि॒म्ने प्र॒जाप॑तये । 
37) प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा᳚ । 
37) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
38) स्वाहेति॒ स्वाहा᳚ । 
॥ 42 ॥ (38/46)
॥ अ. 16 ॥
1) य आ᳚त्म॒दा आ᳚त्म॒दा यो य आ᳚त्म॒दाः । 
2) आ॒त्म॒दा ब॑ल॒दा ब॑ल॒दा आ᳚त्म॒दा आ᳚त्म॒दा ब॑ल॒दाः । 
2) आ॒त्म॒दा इत्या᳚त्म - दाः । 
3) ब॒ल॒दा यस्य॒ यस्य॑ बल॒दा ब॑ल॒दा यस्य॑ । 
3) ब॒ल॒दा इति॑ बल - दाः । 
4) यस्य॒ विश्वे॒ विश्वे॒ यस्य॒ यस्य॒ विश्वे᳚ । 
5) विश्व॑ उ॒पास॑त उ॒पास॑ते॒ विश्वे॒ विश्व॑ उ॒पास॑ते । 
6) उ॒पास॑ते प्र॒शिष॑-म्प्र॒शिष॑ मु॒पास॑त उ॒पास॑ते प्र॒शिष᳚म् । 
6) उ॒पास॑त॒ इत्यु॑प - आस॑ते । 
7) प्र॒शिषं॒-यँस्य॒ यस्य॑ प्र॒शिष॑-म्प्र॒शिषं॒-यँस्य॑ । 
7) प्र॒शिष॒मिति॑ प्र - शिष᳚म् । 
8) यस्य॑ दे॒वा दे॒वा यस्य॒ यस्य॑ दे॒वाः । 
9) दे॒वा इति॑ दे॒वाः । 
10) यस्य॑ छा॒या छा॒या यस्य॒ यस्य॑ छा॒या । 
11) छा॒या ऽमृत॑ म॒मृत॑-ञ्छा॒या छा॒या ऽमृत᳚म् । 
12) अ॒मृतं॒-यँस्य॒ यस्या॒मृत॑ म॒मृतं॒-यँस्य॑ । 
13) यस्य॑ मृ॒त्यु-र्मृ॒त्यु-र्यस्य॒ यस्य॑ मृ॒त्युः । 
14) मृ॒त्युः कस्मै॒ कस्मै॑ मृ॒त्यु-र्मृ॒त्युः कस्मै᳚ । 
15) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ । 
16) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ । 
17) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम । 
18) वि॒धे॒मेति॑ विधेम । 
19) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
20) अ॒सि॒ प्र॒जाप॑तये प्र॒जाप॑तये ऽस्यसि प्र॒जाप॑तये । 
21) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
21) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
22) त्वा॒ जुष्ट॒-ञ्जुष्ट॑-न्त्वा त्वा॒ जुष्ट᳚म् । 
23) जुष्ट॑-ङ्गृह्णामि गृह्णामि॒ जुष्ट॒-ञ्जुष्ट॑-ङ्गृह्णामि । 
24) गृ॒ह्णा॒मि॒ तस्य॒ तस्य॑ गृह्णामि गृह्णामि॒ तस्य॑ । 
25) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 
26) ते॒ पृ॒थि॒वी पृ॑थि॒वी ते॑ ते पृथि॒वी । 
27) पृ॒थि॒वी म॑हि॒मा म॑हि॒मा पृ॑थि॒वी पृ॑थि॒वी म॑हि॒मा । 
28) म॒हि॒मौष॑धय॒ ओष॑धयो महि॒मा म॑हि॒मौष॑धयः । 
29) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः । 
30) वन॒स्पत॑यो रू॒पग्ं रू॒पं-वँन॒स्पत॑यो॒ वन॒स्पत॑यो रू॒पम् । 
31) रू॒प म॒ग्नि र॒ग्नी रू॒पग्ं रू॒प म॒ग्निः । 
32) अ॒ग्नि स्ते॑ ते॒ ऽग्नि र॒ग्नि स्ते᳚ । 
33) ते॒ तेज॒ स्तेज॑ स्ते ते॒ तेजः॑ । 
34) तेज॒ स्तस्मै॒ तस्मै॒ तेज॒ स्तेज॒ स्तस्मै᳚ । 
35) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 
36) त्वा॒ म॒हि॒म्ने म॑हि॒म्ने त्वा᳚ त्वा महि॒म्ने । 
37) म॒हि॒म्ने प्र॒जाप॑तये प्र॒जाप॑तये महि॒म्ने म॑हि॒म्ने प्र॒जाप॑तये । 
38) प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा᳚ । 
38) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
39) स्वाहेति॒ स्वाहा᳚ । 
॥ 43 ॥ (39/46)
॥ अ. 17 ॥
1) आ ब्रह्म॒-न्ब्रह्म॒-न्ना ब्रह्मन्न्॑ । 
2) ब्रह्म॑-न्ब्राह्म॒णो ब्रा᳚ह्म॒णो ब्रह्म॒-न्ब्रह्म॑-न्ब्राह्म॒णः । 
3) ब्रा॒ह्म॒णो ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒सी ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒सी । 
4) ब्र॒ह्म॒व॒र्च॒सी जा॑यता-ञ्जायता-म्ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी जा॑यताम् । 
4) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 
5) जा॒य॒ता॒ मा जा॑यता-ञ्जायता॒ मा । 
6) आ ऽस्मि-न्न॒स्मि-न्ना ऽस्मिन्न् । 
7) अ॒स्मि-न्रा॒ष्ट्रे रा॒ष्ट्रे᳚ ऽस्मि-न्न॒स्मि-न्रा॒ष्ट्रे । 
8) रा॒ष्ट्रे रा॑ज॒न्यो॑ राज॒न्यो॑ रा॒ष्ट्रे रा॒ष्ट्रे रा॑ज॒न्यः॑ । 
9) रा॒ज॒न्य॑ इष॒व्य॑ इष॒व्यो॑ राज॒न्यो॑ राज॒न्य॑ इष॒व्यः॑ । 
10) इ॒ष॒व्यः॑ शूर॒-श्शूर॑ इष॒व्य॑ इष॒व्यः॑ शूरः॑ । 
11) शूरो॑ महार॒थो म॑हार॒थ-श्शूर॒-श्शूरो॑ महार॒थः । 
12) म॒हा॒र॒थो जा॑यता-ञ्जायता-म्महार॒थो म॑हार॒थो जा॑यताम् । 
12) म॒हा॒र॒थ इति॑ महा - र॒थः । 
13) जा॒य॒ता॒-न्दोग्ध्री॒ दोग्ध्री॑ जायता-ञ्जायता॒-न्दोग्ध्री᳚ । 
14) दोग्ध्री॑ धे॒नु-र्धे॒नु-र्दोग्ध्री॒ दोग्ध्री॑ धे॒नुः । 
15) धे॒नु-र्वोढा॒ वोढा॑ धे॒नु-र्धे॒नु-र्वोढा᳚ । 
16) वोढा॑ ऽन॒ड्वा न॑न॒ड्वान्. वोढा॒ वोढा॑ ऽन॒ड्वान् । 
17) अ॒न॒ड्वाना॒ शुरा॒ शुर॑ न॒ड्वान॑ न॒ड्वा ना॒शुः । 
18) आ॒शु-स्सप्ति॒-स्सप्ति॑ रा॒शु रा॒शु-स्सप्तिः॑ । 
19) सप्तिः॒ पुर॑न्धिः॒ पुर॑न्धि॒-स्सप्ति॒-स्सप्तिः॒ पुर॑न्धिः । 
20) पुर॑न्धि॒-र्योषा॒ योषा॒ पुर॑न्धिः॒ पुर॑न्धि॒-र्योषा᳚ । 
21) योषा॑ जि॒ष्णु-र्जि॒ष्णु-र्योषा॒ योषा॑ जि॒ष्णुः । 
22) जि॒ष्णू र॑थे॒ष्ठा र॑थे॒ष्ठा जि॒ष्णु-र्जि॒ष्णू र॑थे॒ष्ठाः । 
23) र॒थे॒ष्ठा-स्स॒भेयः॑ स॒भेयो॑ रथे॒ष्ठा र॑थे॒ष्ठा-स्स॒भेयः॑ । 
23) र॒थे॒ष्ठा इति॑ रथे - स्थाः । 
24) स॒भेयो॒ युवा॒ युवा॑ स॒भेयः॑ स॒भेयो॒ युवा᳚ । 
25) युवा ऽऽयुवा॒ युवा । 
26) आ ऽस्यास्या ऽस्य । 
27) अ॒स्य यज॑मानस्य॒ यज॑मानस्या॒ स्यास्य यज॑मानस्य । 
28) यज॑मानस्य वी॒रो वी॒रो यज॑मानस्य॒ यज॑मानस्य वी॒रः । 
29) वी॒रो जा॑यता-ञ्जायतां-वीँ॒रो वी॒रो जा॑यताम् । 
30) जा॒य॒ता॒-न्नि॒का॒मेनि॑कामे निका॒मेनि॑कामे जायता-ञ्जायता-न्निका॒मेनि॑कामे । 
31) नि॒का॒मेनि॑कामे नो नो निका॒मेनि॑कामे निका॒मेनि॑कामे नः । 
31) नि॒का॒मेनि॑काम॒ इति॑ निका॒मे - नि॒का॒मे॒ । 
32) नः॒ प॒र्जन्यः॑ प॒र्जन्यो॑ नो नः प॒र्जन्यः॑ । 
33) प॒र्जन्यो॑ वर्षतु वर्षतु प॒र्जन्यः॑ प॒र्जन्यो॑ वर्षतु । 
34) व॒र्॒ष॒तु॒ फ॒लिन्यः॑ फ॒लिन्यो॑ वर्षतु वर्षतु फ॒लिन्यः॑ । 
35) फ॒लिन्यो॑ नो नः फ॒लिन्यः॑ फ॒लिन्यो॑ नः । 
36) न॒ ओष॑धय॒ ओष॑धयो नो न॒ ओष॑धयः । 
37) ओष॑धयः पच्यन्ता-म्पच्यन्ता॒ मोष॑धय॒ ओष॑धयः पच्यन्ताम् । 
38) प॒च्य॒न्तां॒-योँ॒ग॒क्षे॒मो यो॑गक्षे॒मः प॑च्यन्ता-म्पच्यन्तां-योँगक्षे॒मः । 
39) यो॒ग॒क्षे॒मो नो॑ नो योगक्षे॒मो यो॑गक्षे॒मो नः॑ । 
39) यो॒ग॒क्षे॒म इति॑ योग - क्षे॒मः । 
40) नः॒ क॒ल्प॒ता॒-ङ्क॒ल्प॒ता॒न्नो॒ नः॒ क॒ल्प॒ता॒म् । 
41) क॒ल्प॒ता॒मिति॑ कल्पताम् । 
॥ 44 ॥ (41/46)
॥ अ. 18 ॥
1) आ ऽक्रा॑न क्रा॒ना ऽक्रान्॑ । 
2) अ॒क्रा॒न्॒. वा॒जी वा॒ज्य॑क्रा नक्रान्. वा॒जी । 
3) वा॒जी पृ॑थि॒वी-म्पृ॑थि॒वीं-वाँ॒जी वा॒जी पृ॑थि॒वीम् । 
4) पृ॒थि॒वी म॒ग्नि म॒ग्नि-म्पृ॑थि॒वी-म्पृ॑थि॒वी म॒ग्निम् । 
5) अ॒ग्निं-युँजं॒-युँज॑ म॒ग्नि म॒ग्निं-युँज᳚म् । 
6) युज॑ मकृता कृत॒ युजं॒-युँज॑ मकृत । 
7) अ॒कृ॒त॒ वा॒जी वा॒ज्य॑कृता कृत वा॒जी । 
8) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ । 
9) अर्वा ऽर्वा ऽर्वा । 
10) आ ऽक्रा॑ नक्रा॒ ना ऽक्रान्॑ । 
11) अ॒क्रा॒न्॒. वा॒जी वा॒ज्य॑क्रा नक्रान्. वा॒जी । 
12) वा॒ज्य॑न्तरि॑क्ष म॒न्तरि॑क्षं-वाँ॒जी वा॒ज्य॑न्तरि॑क्षम् । 
13) अ॒न्तरि॑क्षं-वाँ॒युं-वाँ॒यु म॒न्तरि॑क्ष म॒न्तरि॑क्षं-वाँ॒युम् । 
14) वा॒युं-युँजं॒-युँजं॑-वाँ॒युं-वाँ॒युं-युँज᳚म् । 
15) युज॑ मकृता कृत॒ युजं॒-युँज॑ मकृत । 
16) अ॒कृ॒त॒ वा॒जी वा॒ज्य॑कृता कृत वा॒जी । 
17) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ । 
18) अर्वा॒ द्या-न्द्या मर्वा ऽर्वा॒ द्याम् । 
19) द्यां-वाँ॒जी वा॒जी द्या-न्द्यां-वाँ॒जी । 
20) वा॒ज्या वा॒जी वा॒ज्या । 
21) आ ऽक्रग्ग्॑स्ता क्र॒ग्ग्॒स्ता ऽक्रग्ग्॑स्त । 
22) अ॒क्र॒ग्ग्॒स्त॒ सूर्य॒ग्ं॒ सूर्य॑ मक्रग्ग्स्ता क्रग्ग्स्त॒ सूर्य᳚म् । 
23) सूर्यं॒-युँजं॒-युँज॒ग्ं॒ सूर्य॒ग्ं॒ सूर्यं॒-युँज᳚म् । 
24) युज॑ मकृता कृत॒ युजं॒-युँज॑ मकृत । 
25) अ॒कृ॒त॒ वा॒जी वा॒ज्य॑कृता कृत वा॒जी । 
26) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ । 
27) अर्वा॒ ऽग्नि र॒ग्नि रर्वा ऽर्वा॒ ऽग्निः । 
28) अ॒ग्नि स्ते॑ ते॒ ऽग्नि र॒ग्नि स्ते᳚ । 
29) ते॒ वा॒जि॒न्॒. वा॒जि॒-न्ते॒ ते॒ वा॒जि॒न्न् । 
30) वा॒जि॒न्॒. युं-युंँ वा॑जिन्. वाजि॒न्॒. युम् । 
31) युं ंअन्वनु॒ युं-युंँ ंअनु॑ । 
32) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा । 
33) त्वा ऽऽत्वा॒ त्वा । 
34) आ र॑भे रभ॒ आ र॑भे । 
35) र॒भे॒ स्व॒स्ति स्व॒स्ति र॑भे रभे स्व॒स्ति । 
36) स्व॒स्ति मा॑ मा स्व॒स्ति स्व॒स्ति मा᳚ । 
37) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 
38) स-म्पा॑रय पारय॒ सग्ं स-म्पा॑रय । 
39) पा॒र॒य॒ वा॒यु-र्वा॒युः पा॑रय पारय वा॒युः । 
40) वा॒यु स्ते॑ ते वा॒यु-र्वा॒यु स्ते᳚ । 
41) ते॒ वा॒जि॒न्॒. वा॒जि॒-न्ते॒ ते॒ वा॒जि॒न्न् । 
42) वा॒जि॒न्॒. युं-युंँ वा॑जिन्. वाजि॒न्॒. युम् । 
43) युं ंअन्वनु॒ युं-युंँ ंअनु॑ । 
44) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा । 
45) त्वा ऽऽत्वा॒ त्वा । 
46) आ र॑भे रभ॒ आ र॑भे । 
47) र॒भे॒ स्व॒स्ति स्व॒स्ति र॑भे रभे स्व॒स्ति । 
48) स्व॒स्ति मा॑ मा स्व॒स्ति स्व॒स्ति मा᳚ । 
49) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 
50) स-म्पा॑रय पारय॒ सग्ं स-म्पा॑रय । 
॥ 45 ॥ (50/50)
1) पा॒र॒या॒ दि॒त्य आ॑दि॒त्यः पा॑रय पारया दि॒त्यः । 
2) आ॒दि॒त्य स्ते॑ त आदि॒त्य आ॑दि॒त्य स्ते᳚ । 
3) ते॒ वा॒जि॒न्॒. वा॒जि॒-न्ते॒ ते॒ वा॒जि॒न्न् । 
4) वा॒जि॒न्॒. युं-युंँ वा॑जिन्. वाजि॒न्॒. युम् । 
5) युं ंअन्वनु॒ युं-युंँ ंअनु॑ । 
6) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा । 
7) त्वा ऽऽत्वा॒ त्वा । 
8) आ र॑भे रभ॒ आ र॑भे । 
9) र॒भे॒ स्व॒स्ति स्व॒स्ति र॑भे रभे स्व॒स्ति । 
10) स्व॒स्ति मा॑ मा स्व॒स्ति स्व॒स्ति मा᳚ । 
11) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 
12) स-म्पा॑रय पारय॒ सग्ं स-म्पा॑रय । 
13) पा॒र॒य॒ प्रा॒ण॒धृ-क्प्रा॑ण॒धृ-क्पा॑रय पारय प्राण॒धृक् । 
14) प्रा॒ण॒धृ ग॑स्यसि प्राण॒धृ-क्प्रा॑ण॒धृ ग॑सि । 
14) प्रा॒ण॒धृगिति॑ प्राण - धृक् । 
15) अ॒सि॒ प्रा॒ण-म्प्रा॒ण म॑स्यसि प्रा॒णम् । 
16) प्रा॒ण-म्मे॑ मे प्रा॒ण-म्प्रा॒ण-म्मे᳚ । 
16) प्रा॒णमिति॑ प्र - अ॒नम् । 
17) मे॒ दृ॒ग्ं॒ह॒ दृ॒ग्ं॒ह॒ मे॒ मे॒ दृ॒ग्ं॒ह॒ । 
18) दृ॒ग्ं॒ह॒ व्या॒न॒धृग् व्या॑न॒धृग् दृग्ं॑ह दृग्ंह व्यान॒धृक् । 
19) व्या॒न॒धृ ग॑स्यसि व्यान॒धृग् व्या॑न॒धृ ग॑सि । 
19) व्या॒न॒धृगिति॑ व्यान - धृक् । 
20) अ॒सि॒ व्या॒नं-व्याँ॒न म॑स्यसि व्या॒नम् । 
21) व्या॒न-म्मे॑ मे व्या॒नं-व्याँ॒न-म्मे᳚ । 
21) व्या॒नमिति॑ वि - अ॒नम् । 
22) मे॒ दृ॒ग्ं॒ह॒ दृ॒ग्ं॒ह॒ मे॒ मे॒ दृ॒ग्ं॒ह॒ । 
23) दृ॒ग्ं॒हा॒ पा॒न॒धृ ग॑पान॒धृग् दृग्ं॑ह दृग्ंहा पान॒धृक् । 
24) अ॒पा॒न॒धृ ग॑स्य स्यपान॒धृ ग॑पान॒धृ ग॑सि । 
24) अ॒पा॒न॒धृगित्य॑पान - धृक् । 
25) अ॒स्य॒ पा॒न म॑पा॒न म॑स्यस्य पा॒नम् । 
26) अ॒पा॒न-म्मे॑ मे ऽपा॒न म॑पा॒न-म्मे᳚ । 
26) अ॒पा॒नमित्य॑प - अ॒नम् । 
27) मे॒ दृ॒ग्ं॒ह॒ दृ॒ग्ं॒ह॒ मे॒ मे॒ दृ॒ग्ं॒ह॒ । 
28) दृ॒ग्ं॒ह॒ चक्षु॒ श्चक्षु॑-र्दृग्ंह दृग्ंह॒ चक्षुः॑ । 
29) चक्षु॑ रस्यसि॒ चक्षु॒ श्चक्षु॑ रसि । 
30) अ॒सि॒ चक्षु॒ श्चक्षु॑ रस्यसि॒ चक्षुः॑ । 
31) चक्षु॒-र्मयि॒ मयि॒ चक्षु॒ श्चक्षु॒-र्मयि॑ । 
32) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 
33) धे॒हि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्धेहि धेहि॒ श्रोत्र᳚म् । 
34) श्रोत्र॑ मस्यसि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑ मसि । 
35) अ॒सि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑ मस्यसि॒ श्रोत्र᳚म् । 
36) श्रोत्र॒-म्मयि॒ मयि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-म्मयि॑ । 
37) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 
38) धे॒ह्यायु॒ रायु॑-र्धेहि धे॒ह्यायुः॑ । 
39) आयु॑ रस्य॒ स्यायु॒ रायु॑ रसि । 
40) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ । 
41) आयु॒-र्मयि॒ मय्यायु॒ रायु॒-र्मयि॑ । 
42) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 
43) धे॒हीति॑ धेहि । 
॥ 46 ॥ (43/49)
॥ अ. 19 ॥
1) जज्ञि॒ बीज॒-म्बीज॒-ञ्जज्ञि॒ जज्ञि॒ बीज᳚म् । 
2) बीजं॒-वँर्ष्टा॒ वर्ष्टा॒ बीज॒-म्बीजं॒-वँर्ष्टा᳚ । 
3) वर्ष्टा॑ प॒र्जन्यः॑ प॒र्जन्यो॒ वर्ष्टा॒ वर्ष्टा॑ प॒र्जन्यः॑ । 
4) प॒र्जन्यः॒ पक्ता॒ पक्ता॑ प॒र्जन्यः॑ प॒र्जन्यः॒ पक्ता᳚ । 
5) पक्ता॑ स॒स्यग्ं स॒स्य-म्पक्ता॒ पक्ता॑ स॒स्यम् । 
6) स॒स्यग्ं सु॑पिप्प॒ला-स्सु॑पिप्प॒ला-स्स॒स्यग्ं स॒स्यग्ं सु॑पिप्प॒लाः । 
7) सु॒पि॒प्प॒ला ओष॑धय॒ ओष॑धय-स्सुपिप्प॒ला-स्सु॑पिप्प॒ला ओष॑धयः । 
7) सु॒पि॒प्प॒ला इति॑ सु - पि॒प्प॒लाः । 
8) ओष॑धय-स्स्वधिचर॒णा स्व॑धिचर॒ णौष॑धय॒ ओष॑धय-स्स्वधिचर॒णा । 
9) स्व॒धि॒च॒र॒ णेय मि॒यग्ग् स्व॑धिचर॒णा स्व॑धिचर॒ णेयम् । 
9) स्व॒धि॒च॒र॒णेति॑ सु - अ॒धि॒च॒र॒णा । 
10) इ॒यग्ं सू॑पसद॒न-स्सू॑पसद॒न इ॒य मि॒यग्ं सू॑पसद॒नः । 
11) सू॒प॒स॒द॒नो᳚ ऽग्नि र॒ग्नि-स्सू॑पसद॒न-स्सू॑पसद॒नो᳚ ऽग्निः । 
11) सू॒प॒स॒द॒न इति॑ सु - उ॒प॒स॒द॒नः । 
12) अ॒ग्नि-स्स्व॑द्ध्य॒क्षग्ग् स्व॑द्ध्य॒क्ष म॒ग्नि र॒ग्नि-स्स्व॑द्ध्य॒क्षम् । 
13) स्व॒द्ध्य॒क्ष म॒न्तरि॑क्ष म॒न्तरि॑क्षग्ग् स्वद्ध्य॒क्षग्ग् स्व॑द्ध्य॒क्ष म॒न्तरि॑क्षम् । 
13) स्व॒द्ध्य॒क्षमिति॑ सु - अ॒द्ध्य॒क्षम् । 
14) अ॒न्तरि॑क्षग्ं सुपा॒व-स्सु॑पा॒वो᳚ ऽन्तरि॑क्ष म॒न्तरि॑क्षग्ं सुपा॒वः । 
15) सु॒पा॒वः पव॑मानः॒ पव॑मान-स्सुपा॒व-स्सु॑पा॒वः पव॑मानः । 
15) सु॒पा॒व इति॑ सु - पा॒वः । 
16) पव॑मान-स्सूपस्था॒ना सू॑पस्था॒ना पव॑मानः॒ पव॑मान-स्सूपस्था॒ना । 
17) सू॒प॒स्था॒ना द्यौ-र्द्यौ-स्सू॑पस्था॒ना सू॑पस्था॒ना द्यौः । 
17) सू॒प॒स्था॒नेति॑ सु - उ॒प॒स्था॒ना । 
18) द्यौ-श्शि॒वग्ं शि॒व-न्द्यौ-र्द्यौ-श्शि॒वम् । 
19) शि॒व म॒सा व॒सौ शि॒वग्ं शि॒व म॒सौ । 
20) अ॒सौ तप॒-न्तप॑-न्न॒सा व॒सौ तपन्न्॑ । 
21) तप॑न्. यथापू॒र्वं-यँ॑थापू॒र्व-न्तप॒-न्तप॑न्. यथापू॒र्वम् । 
22) य॒था॒पू॒र्व म॑होरा॒त्रे अ॑होरा॒त्रे य॑थापू॒र्वं-यँ॑थापू॒र्व म॑होरा॒त्रे । 
22) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 
23) अ॒हो॒रा॒त्रे प॑ञ्चद॒शिनः॑ पञ्चद॒शिनो॑ ऽहोरा॒त्रे अ॑होरा॒त्रे प॑ञ्चद॒शिनः॑ । 
23) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 
24) प॒ञ्च॒द॒शिनो᳚ ऽर्धमा॒सा अ॑र्धमा॒साः प॑ञ्चद॒शिनः॑ पञ्चद॒शिनो᳚ ऽर्धमा॒साः । 
24) प॒ञ्च॒द॒शिन॒ इति॑ पञ्च - द॒शिनः॑ । 
25) अ॒र्ध॒मा॒सा स्त्रि॒ग्ं॒शिन॑ स्त्रि॒ग्ं॒शिनो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा स्त्रि॒ग्ं॒शिनः॑ । 
25) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 
26) त्रि॒ग्ं॒शिनो॒ मासा॒ मासा᳚ स्त्रि॒ग्ं॒शिन॑ स्त्रि॒ग्ं॒शिनो॒ मासाः᳚ । 
27) मासाः᳚ क्लृ॒प्ताः क्लृ॒प्ता मासा॒ मासाः᳚ क्लृ॒प्ताः । 
28) क्लृ॒प्ता ऋ॒तव॑ ऋ॒तवः॑ क्लृ॒प्ताः क्लृ॒प्ता ऋ॒तवः॑ । 
29) ऋ॒तवः॑ शा॒न्त-श्शा॒न्त ऋ॒तव॑ ऋ॒तवः॑ शा॒न्तः । 
30) शा॒न्त-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-श्शा॒न्त-श्शा॒न्त-स्सं॑वँथ्स॒रः । 
31) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
॥ 47 ॥ (31/41)
॥ अ. 20 ॥
1) आ॒ग्ने॒यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल आग्ने॒य आ᳚ग्ने॒यो᳚ ऽष्टाक॑पालः । 
2) अ॒ष्टाक॑पाल-स्सौ॒म्य-स्सौ॒म्यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल-स्सौ॒म्यः । 
2) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
3) सौ॒म्य श्च॒रु श्च॒रु-स्सौ॒म्य-स्सौ॒म्य श्च॒रुः । 
4) च॒रु-स्सा॑वि॒त्र-स्सा॑वि॒त्र श्च॒रु श्च॒रु-स्सा॑वि॒त्रः । 
5) सा॒वि॒त्रो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल-स्सावि॒त्र-स्सा॑वि॒त्रो᳚ ऽष्टाक॑पालः । 
6) अ॒ष्टाक॑पालः पौ॒ष्णः पौ॒ष्णो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पालः पौ॒ष्णः । 
6) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
7) पौ॒ष्ण श्च॒रु श्च॒रुः पौ॒ष्णः पौ॒ष्ण श्च॒रुः । 
8) च॒रू रौ॒द्रो रौ॒द्र श्च॒रु श्च॒रू रौ॒द्रः । 
9) रौ॒द्र श्च॒रु श्च॒रू रौ॒द्रो रौ॒द्र श्च॒रुः । 
10) च॒रु र॒ग्नये॒ ऽग्नये॑ च॒रु श्च॒रु र॒ग्नये᳚ । 
11) अ॒ग्नये॑ वैश्वान॒राय॑ वैश्वान॒राया॒ ग्नये॒ ऽग्नये॑ वैश्वान॒राय॑ । 
12) वै॒श्वा॒न॒राय॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒राय॑ वैश्वान॒राय॒ द्वाद॑शकपालः । 
13) द्वाद॑शकपालो मृगाख॒रे मृ॑गाख॒रे द्वाद॑शकपालो॒ द्वाद॑शकपालो मृगाख॒रे । 
13) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
14) मृ॒गा॒ख॒रे यदि॒ यदि॑ मृगाख॒रे मृ॑गाख॒रे यदि॑ । 
14) मृ॒गा॒ख॒र इति॑ मृग - आ॒ख॒रे । 
15) यदि॒ न न यदि॒ यदि॒ न । 
16) नागच्छे॑ दा॒गच्छे॒-न्न नागच्छे᳚त् । 
17) आ॒गच्छे॑ द॒ग्नये॒ ऽग्नय॑ आ॒गच्छे॑ दा॒गच्छे॑ द॒ग्नये᳚ । 
17) आ॒गच्छे॒दित्या᳚ - गच्छे᳚त् । 
18) अ॒ग्नये ऽग्ं॑हो॒मुचे॑ ऽग्ंहो॒मुचे॒ ऽग्नये॒ ऽग्नये ऽग्ं॑हो॒मुचे᳚ । 
19) अ॒ग्ं॒हो॒मुचे॒ ऽष्टाक॑पालो॒ ऽष्टाक॑पालो ऽग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॒ ऽष्टाक॑पालः । 
19) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ । 
20) अ॒ष्टाक॑पाल-स्सौ॒र्यग्ं सौ॒र्य म॒ष्टाक॑पालो॒ ऽष्टाक॑पाल-स्सौ॒र्यम् । 
20) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
21) सौ॒र्य-म्पयः॒ पयः॑ सौ॒र्यग्ं सौ॒र्य-म्पयः॑ । 
22) पयो॑ वाय॒व्यो॑ वाय॒व्यः॑ पयः॒ पयो॑ वाय॒व्यः॑ । 
23) वा॒य॒व्य॑ आज्य॑भाग॒ आज्य॑भागो वाय॒व्यो॑ वाय॒व्य॑ आज्य॑भागः । 
24) आज्य॑भाग॒ इत्याज्य॑ - भा॒गः॒ । 
॥ 48 ॥ (24/31)
॥ अ. 21 ॥
1) अ॒ग्नये ऽग्ं॑हो॒मुचे ऽग्ं॑हो॒मुचे॒ ऽग्नये॒ ऽग्नये ऽग्ं॑हो॒मुचे᳚ । 
2) अ॒ग्ं॒हो॒मुचे॒ ऽष्टाक॑पालो॒ ऽष्टाक॑पालो ऽग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॒ ऽष्टाक॑पालः । 
2) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ । 
3) अ॒ष्टाक॑पाल॒ इन्द्रा॒ येन्द्रा॑या॒ ष्टाक॑पालो॒ ऽष्टाक॑पाल॒ इन्द्रा॑य । 
3) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
4) इन्द्रा॑ याग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ येन्द्रा॑या ग्ंहो॒मुचे᳚ । 
5) अ॒ग्ं॒हो॒मुच॒ एका॑दशकपाल॒ एका॑दशकपालो ऽग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ एका॑दशकपालः । 
5) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ । 
6) एका॑दशकपालो मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या॒ मेका॑दशकपाल॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्याम् । 
6) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । 
7) मि॒त्रावरु॑णाभ्या मागो॒मुग्भ्या॑ मागो॒मुग्भ्या᳚-म्मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या मागो॒मुग्भ्या᳚म् । 
7) मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । 
8) आ॒गो॒मुग्भ्या᳚-म्पय॒स्या॑ पय॒स्या॑ ऽऽगो॒मुग्भ्या॑ मागो॒मुग्भ्या᳚-म्पय॒स्या᳚ । 
8) आ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । 
9) प॒य॒स्या॑ वायोसावि॒त्रो वा॑योसावि॒त्रः प॑य॒स्या॑ पय॒स्या॑ वायोसावि॒त्रः । 
10) वा॒यो॒सा॒वि॒त्र आ॑गो॒मुग्भ्या॑ मागो॒मुग्भ्यां᳚-वाँयोसावि॒त्रो वा॑योसावि॒त्र आ॑गो॒मुग्भ्या᳚म् । 
10) वा॒यो॒सा॒वि॒त्र इति॑ वायो - सा॒वि॒त्रः । 
11) आ॒गो॒मुग्भ्या᳚-ञ्च॒रु श्च॒रु रा॑गो॒मुग्भ्या॑ मागो॒मुग्भ्या᳚-ञ्च॒रुः । 
11) आ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । 
12) च॒रु र॒श्विभ्या॑ म॒श्विभ्या᳚-ञ्च॒रु श्च॒रु र॒श्विभ्या᳚म् । 
13) अ॒श्विभ्या॑ मागो॒मुग्भ्या॑ मागो॒मुग्भ्या॑ म॒श्विभ्या॑ म॒श्विभ्या॑ मागो॒मुग्भ्या᳚म् । 
13) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 
14) आ॒गो॒मुग्भ्या᳚-न्धा॒ना धा॒ना आ॑गो॒मुग्भ्या॑ मागो॒मुग्भ्या᳚-न्धा॒नाः । 
14) आ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । 
15) धा॒ना म॒रुद्भ्यो॑ म॒रुद्भ्यो॑ धा॒ना धा॒ना म॒रुद्भ्यः॑ । 
16) म॒रुद्भ्य॑ एनो॒मुग्भ्य॑ एनो॒मुग्भ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ । 
16) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । 
17) ए॒नो॒मुग्भ्यः॑ स॒प्तक॑पाल-स्स॒प्तक॑पाल एनो॒मुग्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालः । 
17) ए॒नो॒मुग्भ्य॒ इत्ये॑नो॒मुक् - भ्यः॒ । 
18) स॒प्तक॑पालो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य-स्स॒प्तक॑पाल-स्स॒प्तक॑पालो॒ विश्वे᳚भ्यः । 
18) स॒प्तक॑पाल॒ इति॑ स॒प्त - क॒पा॒लः॒ । 
19) विश्वे᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो दे॒वेभ्यः॑ । 
20) दे॒वेभ्य॑ एनो॒मुग्भ्य॑ एनो॒मुग्भ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्य॑ एनो॒मुग्भ्यः॑ । 
21) ए॒नो॒मुग्भ्यो॒ द्वाद॑शकपालो॒ द्वाद॑शकपाल एनो॒मुग्भ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपालः । 
21) ए॒नो॒मुग्भ्य॒ इत्ये॑नो॒मुक् - भ्यः॒ । 
22) द्वाद॑शकपा॒लो ऽनु॑मत्या॒ अनु॑मत्यै॒ द्वाद॑शकपालो॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै । 
22) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
23) अनु॑मत्यै च॒रु श्च॒रु रनु॑मत्या॒ अनु॑मत्यै च॒रुः । 
23) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । 
24) च॒रु र॒ग्नये॒ ऽग्नये॑ च॒रु श्च॒रु र॒ग्नये᳚ । 
25) अ॒ग्नये॑ वैश्वान॒राय॑ वैश्वान॒राया॒ ग्नये॒ ऽग्नये॑ वैश्वान॒राय॑ । 
26) वै॒श्वा॒न॒राय॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒राय॑ वैश्वान॒राय॒ द्वाद॑शकपालः । 
27) द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒-न्द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या᳚म् । 
27) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
28) द्यावा॑पृथि॒वीभ्या॑ मग्ंहो॒मुग्भ्या॑ मग्ंहो॒मुग्भ्या॒-न्द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ मग्ंहो॒मुग्भ्या᳚म् । 
28) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 
29) अ॒ग्ं॒हो॒मुग्भ्या᳚-न्द्विकपा॒लो द्वि॑कपा॒लो ऽग्ंहो॒मुग्भ्या॑ मग्ंहो॒मुग्भ्या᳚-न्द्विकपा॒लः । 
29) अ॒ग्ं॒हो॒मुग्भ्या॒मित्यग्ं॑हो॒मुक् - भ्या॒म् । 
30) द्वि॒क॒पा॒ल इति॑ द्वि - क॒पा॒लः । 
॥ 49 ॥ (30/49)
॥ अ. 22 ॥
1) अ॒ग्नये॒ सग्ं स म॒ग्नये॒ ऽग्नये॒ सम् । 
2) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
3) अ॒न॒म॒-त्पृ॒थि॒व्यै पृ॑थि॒व्या अ॑नम दनम-त्पृथि॒व्यै । 
4) पृ॒थि॒व्यै सग्ं स-म्पृ॑थि॒व्यै पृ॑थि॒व्यै सम् । 
5) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
6) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
7) यथा॒ ऽग्नि र॒ग्नि-र्यथा॒ यथा॒ ऽग्निः । 
8) अ॒ग्निः पृ॑थि॒व्या पृ॑थि॒व्या ऽग्निर॒ग्निः पृ॑थि॒व्या । 
9) पृ॒थि॒व्या स॒मन॑म-थ्स॒मन॑म-त्पृथि॒व्या पृ॑थि॒व्या स॒मन॑मत् । 
10) स॒मन॑म दे॒व मे॒वग्ं स॒मन॑म-थ्स॒मन॑म दे॒वम् । 
10) स॒मन॑म॒दिति॑ सं - अन॑मत् । 
11) ए॒व-म्मह्य॒-म्मह्य॑ मे॒व मे॒व-म्मह्य᳚म् । 
12) मह्य॑-म्भ॒द्रा भ॒द्रा मह्य॒-म्मह्य॑-म्भ॒द्राः । 
13) भ॒द्रा-स्सन्न॑तय॒-स्सन्न॑तयो भ॒द्रा भ॒द्रा-स्सन्न॑तयः । 
14) सन्न॑तय॒-स्सग्ं सग्ं सन्न॑तय॒-स्सन्न॑तय॒-स्सम् । 
14) सन्न॑तय॒ इति॒ सं - न॒त॒यः॒ । 
15) स-न्न॑मन्तु नमन्तु॒ सग्ं स-न्न॑मन्तु । 
16) न॒म॒न्तु॒ वा॒यवे॑ वा॒यवे॑ नमन्तु नमन्तु वा॒यवे᳚ । 
17) वा॒यवे॒ सग्ं सं-वाँ॒यवे॑ वा॒यवे॒ सम् । 
18) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
19) अ॒न॒म॒ द॒न्तरि॑क्षाया॒ न्तरि॑क्षाया नम दनम द॒न्तरि॑क्षाय । 
20) अ॒न्तरि॑क्षाय॒ सग्ं स म॒न्तरि॑क्षाया॒ न्तरि॑क्षाय॒ सम् । 
21) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
22) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
23) यथा॑ वा॒यु-र्वा॒यु-र्यथा॒ यथा॑ वा॒युः । 
24) वा॒यु र॒न्तरि॑क्षेणा॒ न्तरि॑क्षेण वा॒यु-र्वा॒यु र॒न्तरि॑क्षेण । 
25) अ॒न्तरि॑क्षेण॒ सूर्या॑य॒ सूर्या॑या॒ न्तरि॑क्षेणा॒ न्तरि॑क्षेण॒ सूर्या॑य । 
26) सूर्या॑य॒ सग्ं सग्ं सूर्या॑य॒ सूर्या॑य॒ सम् । 
27) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
28) अ॒न॒म॒-द्दि॒वे दि॒वे॑ ऽनम दनम-द्दि॒वे । 
29) दि॒वे सग्ं स-न्दि॒वे दि॒वे सम् । 
30) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
31) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
32) यथा॒ सूर्य॒-स्सूर्यो॒ यथा॒ यथा॒ सूर्यः॑ । 
33) सूर्यो॑ दि॒वा दि॒वा सूर्य॒-स्सूर्यो॑ दि॒वा । 
34) दि॒वा च॒न्द्रम॑से च॒न्द्रम॑से दि॒वा दि॒वा च॒न्द्रम॑से । 
35) च॒न्द्रम॑से॒ सग्ं स-ञ्च॒न्द्रम॑से च॒न्द्रम॑से॒ सम् । 
36) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
37) अ॒न॒म॒-न्नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्यो ऽनम दनम॒-न्नक्ष॑त्रेभ्यः । 
38) नक्ष॑त्रेभ्य॒-स्सग्ं स-न्नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्सम् । 
39) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
40) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
41) यथा॑ च॒न्द्रमा᳚ श्च॒न्द्रमा॒ यथा॒ यथा॑ च॒न्द्रमाः᳚ । 
42) च॒न्द्रमा॒ नक्ष॑त्रै॒-र्नक्ष॑त्रै श्च॒न्द्रमा᳚ श्च॒न्द्रमा॒ नक्ष॑त्रैः । 
43) नक्ष॑त्रै॒-र्वरु॑णाय॒ वरु॑णाय॒ नक्ष॑त्रै॒-र्नक्ष॑त्रै॒-र्वरु॑णाय । 
44) वरु॑णाय॒ सग्ं सं-वँरु॑णाय॒ वरु॑णाय॒ सम् । 
45) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
46) अ॒न॒म॒ द॒द्भ्यो᳚(1॒) ऽद्भ्यो॑ ऽनम दनम द॒द्भ्यः । 
47) अ॒द्भ्य-स्सग्ं स म॒द्भ्यो᳚ ऽद्भ्य-स्सम् । 
47) अ॒द्भ्य इत्य॑त् - भ्यः । 
48) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
49) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
50) यथा॒ वरु॑णो॒ वरु॑णो॒ यथा॒ यथा॒ वरु॑णः । 
॥ 50 ॥ (50/53)
1) वरु॑णो॒ ऽद्भि र॒द्भि-र्वरु॑णो॒ वरु॑णो॒ ऽद्भिः । 
2) अ॒द्भि-स्साम्ने॒ साम्ने॒ ऽद्भि र॒द्भि-स्साम्ने᳚ । 
2) अ॒द्भिरित्य॑त् - भिः । 
3) साम्ने॒ सग्ं सग्ं साम्ने॒ साम्ने॒ सम् । 
4) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
5) अ॒न॒म॒ दृ॒च ऋ॒चे॑ ऽनम दनम दृ॒चे । 
6) ऋ॒चे सग्ं स मृ॒च ऋ॒चे सम् । 
7) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
8) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
9) यथा॒ साम॒ साम॒ यथा॒ यथा॒ साम॑ । 
10) साम॒ र्च र्चा साम॒ साम॒ र्चा । 
11) ऋ॒चा ब्रह्म॑णे॒ ब्रह्म॑ण ऋ॒च र्चा ब्रह्म॑णे । 
12) ब्रह्म॑णे॒ सग्ं स-म्ब्रह्म॑णे॒ ब्रह्म॑णे॒ सम् । 
13) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
14) अ॒न॒म॒-त्क्ष॒त्राय॑ क्ष॒त्राया॑ नम दनम-त्क्ष॒त्राय॑ । 
15) क्ष॒त्राय॒ सग्ं स-ङ्क्ष॒त्राय॑ क्ष॒त्राय॒ सम् । 
16) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
17) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
18) यथा॒ ब्रह्म॒ ब्रह्म॒ यथा॒ यथा॒ ब्रह्म॑ । 
19) ब्रह्म॑ क्ष॒त्रेण॑ क्ष॒त्रेण॒ ब्रह्म॒ ब्रह्म॑ क्ष॒त्रेण॑ । 
20) क्ष॒त्रेण॒ राज्ञे॒ राज्ञे᳚ क्ष॒त्रेण॑ क्ष॒त्रेण॒ राज्ञे᳚ । 
21) राज्ञे॒ सग्ं सग्ं राज्ञे॒ राज्ञे॒ सम् । 
22) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
23) अ॒न॒म॒-द्वि॒शे वि॒शे॑ ऽनम दनम-द्वि॒शे । 
24) वि॒शे सग्ं सं-विँ॒शे वि॒शे सम् । 
25) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
26) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
27) यथा॒ राजा॒ राजा॒ यथा॒ यथा॒ राजा᳚ । 
28) राजा॑ वि॒शा वि॒शा राजा॒ राजा॑ वि॒शा । 
29) वि॒शा रथा॑य॒ रथा॑य वि॒शा वि॒शा रथा॑य । 
30) रथा॑य॒ सग्ं सग्ं रथा॑य॒ रथा॑य॒ सम् । 
31) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
32) अ॒न॒म॒ दश्वे॒भ्यो ऽश्वे᳚भ्यो ऽनम दनम॒ दश्वे᳚भ्यः । 
33) अश्वे᳚भ्य॒-स्सग्ं स मश्वे॒भ्यो ऽश्वे᳚भ्य॒-स्सम् । 
34) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
35) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
36) यथा॒ रथो॒ रथो॒ यथा॒ यथा॒ रथः॑ । 
37) रथो ऽश्वै॒ रश्वै॒ रथो॒ रथो ऽश्वैः᳚ । 
38) अश्वैः᳚ प्र॒जाप॑तये प्र॒जाप॑त॒ये ऽश्वै॒ रश्वैः᳚ प्र॒जाप॑तये । 
39) प्र॒जाप॑तये॒ सग्ं स-म्प्र॒जाप॑तये प्र॒जाप॑तये॒ सम् । 
39) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
40) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
41) अ॒न॒म॒-द्भू॒तेभ्यो॑ भू॒तेभ्यो॑ ऽनम दनम-द्भू॒तेभ्यः॑ । 
42) भू॒तेभ्य॒-स्सग्ं स-म्भू॒तेभ्यो॑ भू॒तेभ्य॒-स्सम् । 
43) स म॑नम दनम॒-थ्सग्ं स म॑नमत् । 
44) अ॒न॒म॒-द्यथा॒ यथा॑ ऽनम दनम॒-द्यथा᳚ । 
45) यथा᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यथा॒ यथा᳚ प्र॒जाप॑तिः । 
46) प्र॒जाप॑ति-र्भू॒तै-र्भू॒तैः प्र॒जाप॑तिः प्र॒जाप॑ति-र्भू॒तैः । 
46) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
47) भू॒तै-स्स॒मन॑म-थ्स॒मन॑म-द्भू॒तै-र्भू॒तै-स्स॒मन॑मत् । 
48) स॒मन॑म दे॒व मे॒वग्ं स॒मन॑म-थ्स॒मन॑म दे॒वम् । 
48) स॒मन॑म॒दिति॑ सं - अन॑मत् । 
49) ए॒व-म्मह्य॒-म्मह्य॑ मे॒व मे॒व-म्मह्य᳚म् । 
50) मह्य॑-म्भ॒द्रा भ॒द्रा मह्य॒-म्मह्य॑-म्भ॒द्राः । 
51) भ॒द्रा-स्सन्न॑तय॒-स्सन्न॑तयो भ॒द्रा भ॒द्रा-स्सन्न॑तयः । 
52) स-न्न॑तय॒-स्सग्ं सग्ं सन्न॑तय॒-स्स-न्न॑तय॒-स्सम् । 
52) सन्न॑तय॒ इति॒ सं - न॒त॒यः॒ । 
53) स-न्न॑मन्तु नमन्तु॒ सग्ं स-न्न॑मन्तु । 
54) न॒म॒न्त्विति॑ नमन्तु । 
॥ 51 ॥ (54/59)
॥ अ. 23 ॥
1) ये ते॑ ते॒ ये ये ते᳚ । 
2) ते॒ पन्था॑नः॒ पन्था॑नस्ते ते॒ पन्था॑नः । 
3) पन्था॑न-स्सवित-स्सवितः॒ पन्था॑नः॒ पन्था॑न-स्सवितः । 
4) स॒वि॒तः॒ पू॒र्व्यासः॑ पू॒र्व्यासः॑ सवित-स्सवितः पू॒र्व्यासः॑ । 
5) पू॒र्व्यासो॑ ऽरे॒णवो॑ ऽरे॒णवः॑ पू॒र्व्यासः॑ पू॒र्व्यासो॑ ऽरे॒णवः॑ । 
6) अ॒रे॒णवो॒ वित॑ता॒ वित॑ता अरे॒णवो॑ ऽरे॒णवो॒ वित॑ताः । 
7) वित॑ता अ॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ वित॑ता॒ वित॑ता अ॒न्तरि॑क्षे । 
7) वित॑ता॒ इति॒ वि - त॒ताः॒ । 
8) अ॒न्तरि॑क्ष॒ इत्य॒न्तरि॑क्षे । 
9) तेभि॑-र्नो न॒ स्तेभि॒ स्तेभि॑-र्नः । 
10) नो॒ अ॒द्याद्य नो॑ नो अ॒द्य । 
11) अ॒द्य प॒थिभिः॑ प॒थिभि॑ र॒द्याद्य प॒थिभिः॑ । 
12) प॒थिभिः॑ सु॒गेभिः॑ सु॒गेभिः॑ प॒थिभिः॑ प॒थिभिः॑ सु॒गेभिः॑ । 
12) प॒थिभि॒रिति॑ प॒थि - भिः॒ । 
13) सु॒गेभी॒ रक्ष॒ रक्ष॑ सु॒गेभिः॑ सु॒गेभी॒ रक्ष॑ । 
13) सु॒गेभि॒रिति॑ सु - गेभिः॑ । 
14) रक्षा॑ च च॒ रक्ष॒ रक्षा॑ च । 
15) च॒ नो॒ न॒ श्च॒ च॒ नः॒ । 
16) नो॒ अध्यधि॑ नो नो॒ अधि॑ । 
17) अधि॑ च॒ चाध्यधि॑ च । 
18) च॒ दे॒व॒ दे॒व॒ च॒ च॒ दे॒व॒ । 
19) दे॒व॒ ब्रू॒हि॒ ब्रू॒हि॒ दे॒व॒ दे॒व॒ ब्रू॒हि॒ । 
20) ब्रू॒हीति॑ ब्रूहि । 
21) नमो॒ ऽग्नये॒ ऽग्नये॒ नमो॒ नमो॒ ऽग्नये᳚ । 
22) अ॒ग्नये॑ पृथिवि॒क्षिते॑ पृथिवि॒क्षिते॒ ऽग्नये॒ ऽग्नये॑ पृथिवि॒क्षिते᳚ । 
23) पृ॒थि॒वि॒क्षिते॑ लोक॒स्पृते॑ लोक॒स्पृते॑ पृथिवि॒क्षिते॑ पृथिवि॒क्षिते॑ लोक॒स्पृते᳚ । 
23) पृ॒थि॒वि॒क्षित॒ इति॑ पृथिवि - क्षिते᳚ । 
24) लो॒क॒स्पृते॑ लो॒कम् ँलो॒कम् ँलो॑क॒स्पृते॑ लोक॒स्पृते॑ लो॒कम् । 
24) लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । 
25) लो॒क म॒स्मा अ॒स्मै लो॒कम् ँलो॒क म॒स्मै । 
26) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒ स्मा अ॒स्मै यज॑मानाय । 
27) यज॑मानाय देहि देहि॒ यज॑मानाय॒ यज॑मानाय देहि । 
28) दे॒हि॒ नमो॒ नमो॑ देहि देहि॒ नमः॑ । 
29) नमो॑ वा॒यवे॑ वा॒यवे॒ नमो॒ नमो॑ वा॒यवे᳚ । 
30) वा॒यवे᳚ ऽन्तरिक्ष॒क्षिते᳚ ऽन्तरिक्ष॒क्षिते॑ वा॒यवे॑ वा॒यवे᳚ ऽन्तरिक्ष॒क्षिते᳚ । 
31) अ॒न्त॒रि॒क्ष॒क्षिते॑ लोक॒स्पृते॑ लोक॒स्पृते᳚ ऽन्तरिक्ष॒क्षिते᳚ ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते᳚ । 
31) अ॒न्त॒रि॒क्ष॒क्षित॒ इत्य॑न्तरिक्ष - क्षिते᳚ । 
32) लो॒क॒स्पृते॑ लो॒कम् ँलो॒कम् ँलो॑क॒स्पृते॑ लोक॒स्पृते॑ लो॒कम् । 
32) लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । 
33) लो॒क म॒स्मा अ॒स्मै लो॒कम् ँलो॒क म॒स्मै । 
34) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒ स्मा अ॒स्मै यज॑मानाय । 
35) यज॑मानाय देहि देहि॒ यज॑मानाय॒ यज॑मानाय देहि । 
36) दे॒हि॒ नमो॒ नमो॑ देहि देहि॒ नमः॑ । 
37) नम॒-स्सूर्या॑य॒ सूर्या॑य॒ नमो॒ नम॒-स्सूर्या॑य । 
38) सूर्या॑य दिवि॒क्षिते॑ दिवि॒क्षिते॒ सूर्या॑य॒ सूर्या॑य दिवि॒क्षिते᳚ । 
39) दि॒वि॒क्षिते॑ लोक॒स्पृते॑ लोक॒स्पृते॑ दिवि॒क्षिते॑ दिवि॒क्षिते॑ लोक॒स्पृते᳚ । 
39) दि॒वि॒क्षित॒ इति॑ दिवि - क्षिते᳚ । 
40) लो॒क॒स्पृते॑ लो॒कम् ँलो॒कम् ँलो॑क॒स्पृते॑ लोक॒स्पृते॑ लो॒कम् । 
40) लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । 
41) लो॒क म॒स्मा अ॒स्मै लो॒कम् ँलो॒क म॒स्मै । 
42) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒ स्मा अ॒स्मै यज॑मानाय । 
43) यज॑मानाय देहि देहि॒ यज॑मानाय॒ यज॑मानाय देहि । 
44) दे॒हीति॑ देहि । 
॥ 52 ॥ (44/53)
॥ अ. 24 ॥
1) यो वै वै यो यो वै । 
2) वा अश्व॒स्या श्व॑स्य॒ वै वा अश्व॑स्य । 
3) अश्व॑स्य॒ मेद्ध्य॑स्य॒ मेद्ध्य॒स्या श्व॒स्या श्व॑स्य॒ मेद्ध्य॑स्य । 
4) मेद्ध्य॑स्य॒ शिर॒-श्शिरो॒ मेद्ध्य॑स्य॒ मेद्ध्य॑स्य॒ शिरः॑ । 
5) शिरो॒ वेद॒ वेद॒ शिर॒-श्शिरो॒ वेद॑ । 
6) वेद॑ शीर्ष॒ण्वा-ञ्छी॑र्ष॒ण्वान्. वेद॒ वेद॑ शीर्ष॒ण्वान् । 
7) शी॒र्॒ष॒ण्वा-न्मेद्ध्यो॒ मेद्ध्यः॑ शीर्ष॒ण्वा-ञ्छी॑र्ष॒ण्वा-न्मेद्ध्यः॑ । 
7) शी॒र्॒ष॒ण्वानिति॑ शीर्षण् - वान् । 
8) मेद्ध्यो॑ भवति भवति॒ मेद्ध्यो॒ मेद्ध्यो॑ भवति । 
9) भ॒व॒ त्यु॒षा उ॒षा भ॑वति भव त्यु॒षाः । 
10) उ॒षा वै वा उ॒षा उ॒षा वै । 
11) वा अश्व॒स्या श्व॑स्य॒ वै वा अश्व॑स्य । 
12) अश्व॑स्य॒ मेद्ध्य॑स्य॒ मेद्ध्य॒स्या श्व॒स्या श्व॑स्य॒ मेद्ध्य॑स्य । 
13) मेद्ध्य॑स्य॒ शिर॒-श्शिरो॒ मेद्ध्य॑स्य॒ मेद्ध्य॑स्य॒ शिरः॑ । 
14) शिर॒-स्सूर्य॒-स्सूर्य॒-श्शिर॒-श्शिर॒-स्सूर्यः॑ । 
15) सूर्य॒ श्चक्षु॒ श्चक्षु॒-स्सूर्य॒-स्सूर्य॒ श्चक्षुः॑ । 
16) चक्षु॒-र्वातो॒ वात॒ श्चक्षु॒ श्चक्षु॒-र्वातः॑ । 
17) वातः॑ प्रा॒णः प्रा॒णो वातो॒ वातः॑ प्रा॒णः । 
18) प्रा॒ण श्च॒न्द्रमा᳚ श्च॒न्द्रमाः᳚ प्रा॒णः प्रा॒ण श्च॒न्द्रमाः᳚ । 
18) प्रा॒ण इति॑ प्र - अ॒नः । 
19) च॒न्द्रमा॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॑-ञ्च॒न्द्रमा᳚ श्च॒न्द्रमा॒-श्श्रोत्र᳚म् । 
20) श्रोत्र॒-न्दिशो॒ दिश॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्दिशः॑ । 
21) दिशः॒ पादाः॒ पादा॒ दिशो॒ दिशः॒ पादाः᳚ । 
22) पादा॑ अवान्तरदि॒शा अ॑वान्तरदि॒शाः पादाः॒ पादा॑ अवान्तरदि॒शाः । 
23) अ॒वा॒न्त॒र॒दि॒शाः पर्श॑वः॒ पर्श॑वो ऽवान्तरदि॒शा अ॑वान्तरदि॒शाः पर्श॑वः । 
23) अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर - दि॒शाः । 
24) पर्श॑वो ऽहोरा॒त्रे अ॑होरा॒त्रे पर्श॑वः॒ पर्श॑वो ऽहोरा॒त्रे । 
25) अ॒हो॒रा॒त्रे नि॑मे॒षो नि॑मे॒षो॑ ऽहोरा॒त्रे अ॑होरा॒त्रे नि॑मे॒षः । 
25) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 
26) नि॒मे॒षो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा नि॑मे॒षो नि॑मे॒षो᳚ ऽर्धमा॒साः । 
26) नि॒मे॒ष इति॑ नि - मे॒षः । 
27) अ॒र्ध॒मा॒साः पर्वा॑णि॒ पर्वा᳚ण्यर्धमा॒सा अ॑र्धमा॒साः पर्वा॑णि । 
27) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 
28) पर्वा॑णि॒ मासा॒ मासाः॒ पर्वा॑णि॒ पर्वा॑णि॒ मासाः᳚ । 
29) मासा᳚-स्स॒न्धाना॑नि स॒न्धाना॑नि॒ मासा॒ मासा᳚-स्स॒न्धाना॑नि । 
30) स॒न्धाना᳚ न्यृ॒तव॑ ऋ॒तवः॑ स॒न्धाना॑नि स॒न्धाना᳚ न्यृ॒तवः॑ । 
30) स॒न्धाना॒नीति॑ सं - धाना॑नि । 
31) ऋ॒तवो ऽङ्गा॒ न्यङ्गा᳚ न्यृ॒तव॑ ऋ॒तवो ऽङ्गा॑नि । 
32) अङ्गा॑नि संवँथ्स॒र-स्सं॑वँथ्स॒रो ऽङ्गा॒ न्यङ्गा॑नि संवँथ्स॒रः । 
33) सं॒वँ॒थ्स॒र आ॒त्मा ऽऽत्मा सं॑वँथ्स॒र-स्सं॑वँथ्स॒र आ॒त्मा । 
33) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 
34) आ॒त्मा र॒श्मयो॑ र॒श्मय॑ आ॒त्मा ऽऽत्मा र॒श्मयः॑ । 
35) र॒श्मयः॒ केशाः॒ केशा॑ र॒श्मयो॑ र॒श्मयः॒ केशाः᳚ । 
36) केशा॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ केशाः॒ केशा॒ नक्ष॑त्राणि । 
37) नक्ष॑त्राणि रू॒पग्ं रू॒प-न्नक्ष॑त्राणि॒ नक्ष॑त्राणि रू॒पम् । 
38) रू॒प-न्तार॑का॒ स्तार॑का रू॒पग्ं रू॒प-न्तार॑काः । 
39) तार॑का अ॒स्था न्य॒स्थानि॒ तार॑का॒ स्तार॑का अ॒स्थानि॑ । 
40) अ॒स्थानि॒ नभो॒ नभो॒ ऽस्था न्य॒स्थानि॒ नभः॑ । 
41) नभो॑ मा॒ग्ं॒सानि॑ मा॒ग्ं॒सानि॒ नभो॒ नभो॑ मा॒ग्ं॒सानि॑ । 
42) मा॒ग्ं॒सा न्योष॑धय॒ ओष॑धयो मा॒ग्ं॒सानि॑ मा॒ग्ं॒सा न्योष॑धयः । 
43) ओष॑धयो॒ लोमा॑नि॒ लोमा॒ न्योष॑धय॒ ओष॑धयो॒ लोमा॑नि । 
44) लोमा॑नि॒ वन॒स्पत॑यो॒ वन॒स्पत॑यो॒ लोमा॑नि॒ लोमा॑नि॒ वन॒स्पत॑यः । 
45) वन॒स्पत॑यो॒ वाला॒ वाला॒ वन॒स्पत॑यो॒ वन॒स्पत॑यो॒ वालाः᳚ । 
46) वाला॑ अ॒ग्नि र॒ग्नि-र्वाला॒ वाला॑ अ॒ग्निः । 
47) अ॒ग्नि-र्मुख॒-म्मुख॑ म॒ग्नि र॒ग्नि-र्मुख᳚म् । 
48) मुखं॑-वैँश्वान॒रो वै᳚श्वान॒रो मुख॒-म्मुखं॑-वैँश्वान॒रः । 
49) वै॒श्वा॒न॒रो व्यात्तं॒-व्याँत्तं॑-वैँश्वान॒रो वै᳚श्वान॒रो व्यात्त᳚म् । 
50) व्यात्तग्ं॑ समु॒द्र-स्स॑मु॒द्रो व्यात्तं॒-व्याँत्तग्ं॑ समु॒द्रः । 
50) व्यात्त॒मिति॑ वि - आत्त᳚म् । 
॥ 53 ॥ (50/59)
1) स॒मु॒द्र उ॒दर॑ मु॒दरग्ं॑ समु॒द्र-स्स॑मु॒द्र उ॒दर᳚म् । 
2) उ॒दर॑ म॒न्तरि॑क्ष म॒न्तरि॑क्ष मु॒दर॑ मु॒दर॑ म॒न्तरि॑क्षम् । 
3) अ॒न्तरि॑क्ष-म्पा॒युः पा॒यु र॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पा॒युः । 
4) पा॒यु-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी पा॒युः पा॒यु-र्द्यावा॑पृथि॒वी । 
5) द्यावा॑पृथि॒वी आ॒ण्डा वा॒ण्डौ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आ॒ण्डौ । 
5) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
6) आ॒ण्डौ ग्रावा॒ ग्रावा॒ ऽऽण्डा वा॒ण्डौ ग्रावा᳚ । 
7) ग्रावा॒ शेप॒-श्शेपो॒ ग्रावा॒ ग्रावा॒ शेपः॑ । 
8) शेप॒-स्सोम॒-स्सोम॒-श्शेप॒-श्शेप॒-स्सोमः॑ । 
9) सोमो॒ रेतो॒ रेत॒-स्सोम॒-स्सोमो॒ रेतः॑ । 
10) रेतो॒ य-द्य-द्रेतो॒ रेतो॒ यत् । 
11) यज् ज॑ञ्ज॒भ्यते॑ जञ्ज॒भ्यते॒ य-द्यज् ज॑ञ्ज॒भ्यते᳚ । 
12) ज॒ञ्ज॒भ्यते॒ त-त्तज् ज॑ञ्ज॒भ्यते॑ जञ्ज॒भ्यते॒ तत् । 
13) त-द्वि वि त-त्त-द्वि । 
14) वि द्यो॑तते द्योतते॒ वि वि द्यो॑तते । 
15) द्यो॒त॒ते॒ य-द्य-द्द्यो॑तते द्योतते॒ यत् । 
16) य-द्वि॑धूनु॒ते वि॑धूनु॒ते य-द्य-द्वि॑धूनु॒ते । 
17) वि॒धू॒नु॒ते त-त्त-द्वि॑धूनु॒ते वि॑धूनु॒ते तत् । 
17) वि॒धू॒नु॒त इति॑ वि - धू॒नु॒ते । 
18) त-थ्स्त॑नयति स्तनयति॒ त-त्त-थ्स्त॑नयति । 
19) स्त॒न॒य॒ति॒ य-द्य-थ्स्त॑नयति स्तनयति॒ यत् । 
20) य-न्मेह॑ति॒ मेह॑ति॒ य-द्य-न्मेह॑ति । 
21) मेह॑ति॒ त-त्त-न्मेह॑ति॒ मेह॑ति॒ तत् । 
22) त-द्व॑र्षति वर्षति॒ त-त्त-द्व॑र्षति । 
23) व॒र्॒ष॒ति॒ वाग् वाग् व॑र्षति वर्षति॒ वाक् । 
24) वागे॒वैव वाग् वागे॒व । 
25) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 
26) अ॒स्य॒ वाग् वाग॑स्यास्य॒ वाक् । 
27) वागह॒ रह॒-र्वाग् वागहः॑ । 
28) अह॒-र्वै वा अह॒ रह॒-र्वै । 
29) वा अश्व॒स्या श्व॑स्य॒ वै वा अश्व॑स्य । 
30) अश्व॑स्य॒ जाय॑मानस्य॒ जाय॑मान॒स्या श्व॒स्या श्व॑स्य॒ जाय॑मानस्य । 
31) जाय॑मानस्य महि॒मा म॑हि॒मा जाय॑मानस्य॒ जाय॑मानस्य महि॒मा । 
32) म॒हि॒मा पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्महि॒मा म॑हि॒मा पु॒रस्ता᳚त् । 
33) पु॒रस्ता᳚ज् जायते जायते पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जायते । 
34) जा॒य॒ते॒ रात्री॒ रात्रि॑-र्जायते जायते॒ रात्रिः॑ । 
35) रात्रि॑ रेन मेन॒ग्ं॒ रात्री॒ रात्रि॑ रेनम् । 
36) ए॒न॒-म्म॒हि॒मा म॑हि॒ मैन॑ मेन-म्महि॒मा । 
37) म॒हि॒मा प॒श्चा-त्प॒श्चा-न्म॑हि॒मा म॑हि॒मा प॒श्चात् । 
38) प॒श्चा दन्वनु॑ प॒श्चा-त्प॒श्चा दनु॑ । 
39) अनु॑ जायते जाय॒ते ऽन्वनु॑ जायते । 
40) जा॒य॒त॒ ए॒ता वे॒तौ जा॑यते जायत ए॒तौ । 
41) ए॒तौ वै वा ए॒ता वे॒तौ वै । 
42) वै म॑हि॒मानौ॑ महि॒मानौ॒ वै वै म॑हि॒मानौ᳚ । 
43) म॒हि॒माना॒ वश्व॒ मश्व॑-म्महि॒मानौ॑ महि॒माना॒ वश्व᳚म् । 
44) अश्व॑ म॒भितो॒ ऽभितो ऽश्व॒ मश्व॑ म॒भितः॑ । 
45) अ॒भित॒-स्सग्ं स म॒भितो॒ ऽभित॒-स्सम् । 
46) स-म्ब॑भूवतु-र्बभूवतु॒-स्सग्ं स-म्ब॑भूवतुः । 
47) ब॒भू॒व॒तु॒र्॒ हयो॒ हयो॑ बभूवतु-र्बभूवतु॒र्॒ हयः॑ । 
48) हयो॑ दे॒वा-न्दे॒वान्. हयो॒ हयो॑ दे॒वान् । 
49) दे॒वा न॑वह दवह-द्दे॒वा-न्दे॒वा न॑वहत् । 
50) अ॒व॒ह॒ दर्वा ऽर्वा॑ ऽवह दवह॒ दर्वा᳚ । 
51) अर्वा ऽसु॑रा॒ नसु॑रा॒ नर्वा ऽर्वा ऽसु॑रान् । 
52) असु॑रान्. वा॒जी वा॒ज्यसु॑रा॒ नसु॑रान्. वा॒जी । 
53) वा॒जी ग॑न्ध॒र्वा-न्ग॑न्ध॒र्वान्. वा॒जी वा॒जी ग॑न्ध॒र्वान् । 
54) ग॒न्ध॒र्वा नश्वो ऽश्वो॑ गन्ध॒र्वा-न्ग॑न्ध॒र्वा नश्वः॑ । 
55) अश्वो॑ मनु॒ष्या᳚-न्मनु॒ष्या॒ नश्वो ऽश्वो॑ मनु॒ष्यान्॑ । 
56) म॒नु॒ष्या᳚-न्थ्समु॒द्र-स्स॑मु॒द्रो म॑नु॒ष्या᳚-न्मनु॒ष्या᳚-न्थ्समु॒द्रः । 
57) स॒मु॒द्रो वै वै स॑मु॒द्र-स्स॑मु॒द्रो वै । 
58) वा अश्व॒स्या श्व॑स्य॒ वै वा अश्व॑स्य । 
59) अश्व॑स्य॒ योनि॒-र्योनि॒ रश्व॒स्या श्व॑स्य॒ योनिः॑ । 
60) योनिः॑ समु॒द्र-स्स॑मु॒द्रो योनि॒-र्योनिः॑ समु॒द्रः । 
61) स॒मु॒द्रो बन्धु॒-र्बन्धुः॑ समु॒द्र-स्स॑मु॒द्रो बन्धुः॑ । 
62) बन्धु॒रिति॒ बन्धुः॑ ।
॥ 54 ॥ (62, 64)
॥ अ. 25 ॥