View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

आयुष्य सूक्तम्

यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णै-श्शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देव-स्स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ 1 ॥

विभ्राजमान-स्सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ 2 ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒-यँ॒मा॒द॒धा-त्पुरुरूप॑-ञ्जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्य॒-न्त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ 3 ॥

श्रियं-लँक्ष्मी-मौबला-मम्बिका॒-ङ्गां॒ ष॒ष्ठी-ञ्च या॒मिन्द्रसेने᳚त्युदा॒हुः ।
तां-विँद्या-म्ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ 4 ॥

दाक्षायण्य-स्सर्वयोन्यः॑ स यो॒न्य॒-स्स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनव-स्सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिद॑-ञ्जुष॒न्ताम् ॥ 5 ॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ 6 ॥

ए॒कः॒ पु॒र॒स्तात् य इद॑-म्बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सा᳚म्परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ 7 ॥

व॒सू॒-न्रुद्रा॑-नादि॒त्या-न्मरुतो॑-ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒-न्गन्धर्वाग्‍श्च पितॄग्‍श्च वि॒श्वान् ।
भृगून् सर्पाग्‍श्चाङ्गिरसो॑-ऽथ स॒र्वा॒-न्घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म श॒श्वत् ॥ 8 ॥

विष्णो॒ त्व-न्नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य ।
प्रते॒धारा॑ मधु॒श्चुत॒ उथ्स॑-न्दुह्रते॒ अक्षि॑तम् ॥

॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥




Browse Related Categories: