1) चात्वा॑ला॒-द्धिष्णि॑या॒-न्धिष्णि॑या॒ग्॒ श्चात्वा॑ला॒च् चात्वा॑ला॒-द्धिष्णि॑यान् ।
2) धिष्णि॑या॒ नुपोप॒ धिष्णि॑या॒-न्धिष्णि॑या॒नुप॑ ।
3) उप॑ वपति वप॒ त्युपोप॑ वपति ।
4) व॒प॒ति॒ योनि॒-र्योनि॑-र्वपति वपति॒ योनिः॑ ।
5) योनि॒-र्वै वै योनि॒-र्योनि॒-र्वै ।
6) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
7) य॒ज्ञस्य॒ चात्वा॑ल॒-ञ्चात्वा॑लं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ चात्वा॑लम् ।
8) चात्वा॑लं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ चात्वा॑ल॒-ञ्चात्वा॑लं-यँ॒ज्ञस्य॑ ।
9) य॒ज्ञस्य॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।
10) स॒यो॒नि॒त्वाय॑ दे॒वा दे॒वा-स्स॑योनि॒त्वाय॑ सयोनि॒त्वाय॑ दे॒वाः ।
10) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ ।
11) दे॒वा वै वै दे॒वा दे॒वा वै ।
12) वै य॒ज्ञं-यँ॒ज्ञं-वैँ वै य॒ज्ञम् ।
13) य॒ज्ञ-म्परा॒ परा॑ य॒ज्ञं-यँ॒ज्ञ-म्परा᳚ ।
14) परा॑ ऽजयन्ता जयन्त॒ परा॒ परा॑ ऽजयन्त ।
15) अ॒ज॒य॒न्त॒ त-न्त म॑जयन्ता जयन्त॒ तम् ।
16) त माग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा॒-त्त-न्त माग्नी᳚द्ध्रात् ।
17) आग्नी᳚द्ध्रा॒-त्पुनः॒ पुन॒ राग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा॒-त्पुनः॑ ।
17) आग्नी᳚द्ध्रा॒दित्याग्नि॑ - इ॒द्ध्रा॒त् ।
18) पुन॒ रपाप॒ पुनः॒ पुन॒ रप॑ ।
19) अपा॑ जय-न्नजय॒-न्नपापा॑ जयन्न् ।
20) अ॒ज॒य॒-न्ने॒त दे॒त द॑जय-न्नजय-न्ने॒तत् ।
21) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
22) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
23) य॒ज्ञस्या प॑राजित॒ मप॑राजितं-यँ॒ज्ञस्य॑ य॒ज्ञस्या प॑राजितम् ।
24) अप॑राजितं॒-यँ-द्यदप॑राजित॒ मप॑राजितं॒-यँत् ।
24) अप॑राजित॒मित्यप॑रा - जि॒त॒म् ।
25) यदाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्रं॒-यँ-द्यदाग्नी᳚द्ध्रम् ।
26) आग्नी᳚द्ध्रं॒-यँ-द्यदाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्रं॒-यँत् ।
26) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् ।
27) यदाग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा॒-द्य-द्यदाग्नी᳚द्ध्रात् ।
28) आग्नी᳚द्ध्रा॒-द्धिष्णि॑या॒-न्धिष्णि॑या॒ नाग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा॒-द्धिष्णि॑यान् ।
28) आग्नी᳚द्ध्रा॒दित्याग्नि॑ - इ॒द्ध्रा॒त् ।
29) धिष्णि॑यान्. वि॒हर॑ति वि॒हर॑ति॒ धिष्णि॑या॒-न्धिष्णि॑यान्. वि॒हर॑ति ।
30) वि॒हर॑ति॒ य-द्य-द्वि॒हर॑ति वि॒हर॑ति॒ यत् ।
30) वि॒हर॒तीति॑ वि - हर॑ति ।
31) यदे॒ वैव य-द्यदे॒व ।
32) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ ।
33) य॒ज्ञस्या प॑राजित॒ मप॑राजितं-यँ॒ज्ञस्य॑ य॒ज्ञस्या प॑राजितम् ।
34) अप॑राजित॒-न्तत॒ स्ततो ऽप॑राजित॒ मप॑राजित॒-न्ततः॑ ।
34) अप॑राजित॒मित्यप॑रा - जि॒त॒म् ।
35) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व ।
36) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
37) ए॒न॒-म्पुनः॒ पुन॑ रेन मेन॒-म्पुनः॑ ।
38) पुन॑ स्तनुते तनुते॒ पुनः॒ पुन॑ स्तनुते ।
39) त॒नु॒ते॒ प॒रा॒जित्य॑ परा॒जित्य॑ तनुते तनुते परा॒जित्य॑ ।
40) प॒रा॒जि त्ये॑वेव परा॒जित्य॑ परा॒जित्ये॑व ।
40) प॒रा॒जित्येति॑ परा - जित्य॑ ।
41) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ ।
42) खलु॒ वै वै खलु॒ खलु॒ वै ।
43) वा ए॒त ए॒ते वै वा ए॒ते ।
44) ए॒ते य॑न्ति यन्त्ये॒त ए॒ते य॑न्ति ।
45) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये ।
46) ये ब॑हिष्पवमा॒न-म्ब॑हिष्पवमा॒नं-येँ ये ब॑हिष्पवमा॒नम् ।
47) ब॒हि॒ष्प॒व॒मा॒नग्ं सर्प॑न्ति॒ सर्प॑न्ति बहिष्पवमा॒न-म्ब॑हिष्पवमा॒नग्ं सर्प॑न्ति ।
47) ब॒हि॒ष्प॒व॒मा॒नमिति॑ बहिः - प॒व॒मा॒नम् ।
48) सर्प॑न्ति बहिष्पवमा॒ने ब॑हिष्पवमा॒ने सर्प॑न्ति॒ सर्प॑न्ति बहिष्पवमा॒ने ।
49) ब॒हि॒ष्प॒व॒मा॒ने स्तु॒ते स्तु॒ते ब॑हिष्पवमा॒ने ब॑हिष्पवमा॒ने स्तु॒ते ।
49) ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒ने ।
50) स्तु॒त आ॑हाह स्तु॒ते स्तु॒त आ॑ह ।
॥ 1 ॥ (50/60)
1) आ॒हाग्नी॒ दग्नी॑ दाहा॒ हाग्नी᳚त् ।
2) अग्नी॑ द॒ग्नी न॒ग्नी नग्नी॒ दग्नी॑ द॒ग्नीन् ।
2) अग्नी॒दित्यग्नि॑ - इ॒त् ।
3) अ॒ग्नीन्. वि व्य॑ग्नी न॒ग्नीन्. वि ।
4) वि ह॑र हर॒ वि वि ह॑र ।
5) ह॒र॒ ब॒र्॒हि-र्ब॒र्॒हिर्-ह॑र हर ब॒र्॒हिः ।
6) ब॒र्॒हि-स्स्तृ॑णाहि स्तृणाहि ब॒र्॒हि-र्ब॒र्॒हि-स्स्तृ॑णाहि ।
7) स्तृ॒णा॒हि॒ पु॒रो॒डाशा᳚-न्पुरो॒डाशा᳚-न्थ्स्तृणाहि स्तृणाहि पुरो॒डाशान्॑ ।
8) पु॒रो॒डाशा॒ग्ं॒ अल॒ मल॑-म्पुरो॒डाशा᳚-न्पुरो॒डाशा॒ग्ं॒ अल᳚म् ।
9) अल॑-ङ्कुरु कु॒र्वल॒ मल॑-ङ्कुरु ।
10) कु॒र्वि तीति॑ कुरु कु॒र्विति॑ ।
11) इति॑ य॒ज्ञं-यँ॒ज्ञ मितीति॑ य॒ज्ञम् ।
12) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
13) ए॒वा प॒जित्या॑ प॒जि त्यै॒वैवा प॒जित्य॑ ।
14) अ॒प॒जित्य॒ पुनः॒ पुन॑ रप॒जित्या॑ प॒जित्य॒ पुनः॑ ।
14) अ॒प॒जित्येत्य॑प - जित्य॑ ।
15) पुन॑ स्तन्वा॒ना स्त॑न्वा॒नाः पुनः॒ पुन॑ स्तन्वा॒नाः ।
16) त॒न्वा॒ना य॑न्ति यन्ति तन्वा॒ना स्त॑न्वा॒ना य॑न्ति ।
17) य॒न्त्यङ्गा॑रै॒ रङ्गा॑रै-र्यन्ति य॒न्त्यङ्गा॑रैः ।
18) अङ्गा॑रै॒-र्द्वे द्वे अङ्गा॑रै॒ रङ्गा॑रै॒-र्द्वे ।
19) द्वे सव॑ने॒ सव॑ने॒ द्वे द्वे सव॑ने ।
19) द्वे इति॒ द्वे ।
20) सव॑ने॒ वि वि सव॑ने॒ सव॑ने॒ वि ।
20) सव॑ने॒ इति॒ सव॑ने ।
21) वि ह॑रति हरति॒ वि वि ह॑रति ।
22) ह॒र॒ति॒ श॒लाका॑भि-श्श॒लाका॑भिर्-हरति हरति श॒लाका॑भिः ।
23) श॒लाका॑भि स्तृ॒तीय॑-न्तृ॒तीयग्ं॑ श॒लाका॑भि-श्श॒लाका॑भि स्तृ॒तीय᳚म् ।
24) तृ॒तीयग्ं॑ सशुक्र॒त्वाय॑ सशुक्र॒त्वाय॑ तृ॒तीय॑-न्तृ॒तीयग्ं॑ सशुक्र॒त्वाय॑ ।
25) स॒शु॒क्र॒त्वा याथो॒ अथो॑ सशुक्र॒त्वाय॑ सशुक्र॒त्वा याथो᳚ ।
25) स॒शु॒क्र॒त्वायेति॑ सशुक्र - त्वाय॑ ।
26) अथो॒ सग्ं स मथो॒ अथो॒ सम् ।
26) अथो॒ इत्यथो᳚ ।
27) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति ।
28) भ॒र॒ त्ये॒वैव भ॑रति भर त्ये॒व ।
29) ए॒वैन॑ देन दे॒वै वैन॑त् ।
30) ए॒न॒-द्धिष्णि॑या॒ धिष्णि॑या एन देन॒-द्धिष्णि॑याः ।
31) धिष्णि॑या॒ वै वै धिष्णि॑या॒ धिष्णि॑या॒ वै ।
32) वा अ॒मुष्मि॑-न्न॒मुष्मि॒न्॒. वै वा अ॒मुष्मिन्न्॑ ।
33) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
34) लो॒के सोम॒ग्ं॒ सोम॑म् ँलो॒के लो॒के सोम᳚म् ।
35) सोम॑ मरक्ष-न्नरक्ष॒-न्थ्सोम॒ग्ं॒ सोम॑ मरक्षन्न् ।
36) अ॒र॒क्ष॒-न्तेभ्य॒ स्तेभ्यो॑ ऽरक्ष-न्नरक्ष॒-न्तेभ्यः॑ ।
37) तेभ्यो ऽध्यधि॒ तेभ्य॒ स्तेभ्यो ऽधि॑ ।
38) अधि॒ सोम॒ग्ं॒ सोम॒ मध्यधि॒ सोम᳚म् ।
39) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा ।
40) आ ऽह॑र-न्नहर॒न्ना ऽह॑रन्न् ।
41) अ॒ह॒र॒-न्त-न्त म॑हर-न्नहर॒-न्तम् ।
42) त म॑न्व॒वाय॑-न्नन्व॒वाय॒-न्त-न्त म॑न्व॒वायन्न्॑ ।
43) अ॒न्व॒वाय॒-न्त-न्त म॑न्व॒वाय॑-न्नन्व॒वाय॒-न्तम् ।
43) अ॒न्व॒वाय॒न्नित्य॑नु - अ॒वायन्न्॑ ।
44) त-म्परि॒ परि॒ त-न्त-म्परि॑ ।
45) पर्य॑विश-न्नविश॒-न्परि॒ पर्य॑विशन्न् ।
46) अ॒वि॒श॒न्॒. यो यो॑ ऽविश-न्नविश॒न्॒. यः ।
47) य एव मे॒वं-योँ य एवम् ।
48) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
49) वेद॑ वि॒न्दते॑ वि॒न्दते॒ वेद॒ वेद॑ वि॒न्दते᳚ ।
50) वि॒न्दते॑ परिवे॒ष्टार॑-म्परिवे॒ष्टारं॑-विँ॒न्दते॑ वि॒न्दते॑ परिवे॒ष्टार᳚म् ।
॥ 2 ॥ (50/57)
1) प॒रि॒वे॒ष्टार॒-न्ते ते प॑रिवे॒ष्टार॑-म्परिवे॒ष्टार॒-न्ते ।
1) प॒रि॒वे॒ष्टार॒मिति॑ परि - वे॒ष्टार᳚म् ।
2) ते सो॑मपी॒थेन॑ सोमपी॒थेन॒ ते ते सो॑मपी॒थेन॑ ।
3) सो॒म॒पी॒थेन॒ वि वि सो॑मपी॒थेन॑ सोमपी॒थेन॒ वि ।
3) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
4) व्या᳚र्ध्यन्ता र्ध्यन्त॒ वि व्या᳚र्ध्यन्त ।
5) आ॒र्ध्य॒न्त॒ ते त आ᳚र्ध्यन्ता र्ध्यन्त॒ ते ।
6) ते दे॒वेषु॑ दे॒वेषु॒ ते ते दे॒वेषु॑ ।
7) दे॒वेषु॑ सोमपी॒थग्ं सो॑मपी॒थ-न्दे॒वेषु॑ दे॒वेषु॑ सोमपी॒थम् ।
8) सो॒म॒पी॒थ मै᳚च्छ न्तैच्छन्त सोमपी॒थग्ं सो॑मपी॒थ मै᳚च्छन्त ।
8) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
9) ऐ॒च्छ॒न्त॒ ताग् स्तानै᳚ च्छ न्तैच्छन्त॒ तान् ।
10) ता-न्दे॒वा दे॒वा स्ताग् स्ता-न्दे॒वाः ।
11) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
12) अ॒ब्रु॒व॒-न्द्वेद्वे॒ द्वेद्वे॑ अब्रुव-न्नब्रुव॒-न्द्वेद्वे᳚ ।
13) द्वेद्वे॒ नाम॑नी॒ नाम॑नी॒ द्वेद्वे॒ द्वेद्वे॒ नाम॑नी ।
13) द्वेद्वे॒ इति॒ द्वे - द्वे॒ ।
14) नाम॑नी कुरुद्ध्व-ङ्कुरुद्ध्व॒-न्नाम॑नी॒ नाम॑नी कुरुद्ध्वम् ।
14) नाम॑नी॒ इति॒ नाम॑नी ।
15) कु॒रु॒द्ध्व॒ मथाथ॑ कुरुद्ध्व-ङ्कुरुद्ध्व॒ मथ॑ ।
16) अथ॒ प्र प्राथाथ॒ प्र ।
17) प्र वा॑ वा॒ प्र प्र वा᳚ ।
18) वा॒ ऽऽफ्स्यथा॒ फ्स्यथ॑ वा वा॒ ऽऽफ्स्यथ॑ ।
19) आ॒फ्स्यथ॒ न नाफ्स्यथा॒ फ्स्यथ॒ न ।
20) न वा॑ वा॒ न न वा᳚ ।
21) वेतीति॑ वा॒ वेति॑ ।
22) इत्य॒ग्नयो॒ ऽग्नय॒ इती त्य॒ग्नयः॑ ।
23) अ॒ग्नयो॒ वै वा अ॒ग्नयो॒ ऽग्नयो॒ वै ।
24) वा अथाथ॒ वै वा अथ॑ ।
25) अथ॒ धिष्णि॑या॒ धिष्णि॑या॒ अथाथ॒ धिष्णि॑याः ।
26) धिष्णि॑या॒ स्तस्मा॒-त्तस्मा॒-द्धिष्णि॑या॒ धिष्णि॑या॒ स्तस्मा᳚त् ।
27) तस्मा᳚-द्द्वि॒नामा᳚ द्वि॒नामा॒ तस्मा॒-त्तस्मा᳚-द्द्वि॒नामा᳚ ।
28) द्वि॒नामा᳚ ब्राह्म॒णो ब्रा᳚ह्म॒णो द्वि॒नामा᳚ द्वि॒नामा᳚ ब्राह्म॒णः ।
28) द्वि॒नामेति॑ द्वि - नामा᳚ ।
29) ब्रा॒ह्म॒णो ऽर्धु॒को ऽर्धु॑को ब्राह्म॒णो ब्रा᳚ह्म॒णो ऽर्धु॑कः ।
30) अर्धु॑क॒ स्तेषा॒-न्तेषा॒ मर्धु॒को ऽर्धु॑क॒ स्तेषा᳚म् ।
31) तेषां॒-येँ ये तेषा॒-न्तेषां॒-येँ ।
32) ये नेदि॑ष्ठ॒-न्नेदि॑ष्ठं॒-येँ ये नेदि॑ष्ठम् ।
33) नेदि॑ष्ठ-म्प॒र्यवि॑श-न्प॒र्यवि॑श॒-न्नेदि॑ष्ठ॒-न्नेदि॑ष्ठ-म्प॒र्यवि॑शन्न् ।
34) प॒र्यवि॑श॒-न्ते ते प॒र्यवि॑श-न्प॒र्यवि॑श॒-न्ते ।
34) प॒र्यवि॑श॒न्निति॑ परि - अवि॑शन्न् ।
35) ते सो॑मपी॒थग्ं सो॑मपी॒थ-न्ते ते सो॑मपी॒थम् ।
36) सो॒म॒पी॒थ-म्प्र प्र सो॑मपी॒थग्ं सो॑मपी॒थ-म्प्र ।
36) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
37) प्राप्नु॑व-न्नाप्नुव॒-न्प्र प्राप्नु॑वन्न् ।
38) आ॒प्नु॒व॒-न्ना॒ह॒व॒नीय॑ आहव॒नीय॑ आप्नुव-न्नाप्नुव-न्नाहव॒नीयः॑ ।
39) आ॒ह॒व॒नीय॑ आग्नी॒द्ध्रीय॑ आग्नी॒द्ध्रीय॑ आहव॒नीय॑ आहव॒नीय॑ आग्नी॒द्ध्रीयः॑ ।
39) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ ।
40) आ॒ग्नी॒द्ध्रीयो॑ हो॒त्रीयो॑ हो॒त्रीय॑ आग्नी॒द्ध्रीय॑ आग्नी॒द्ध्रीयो॑ हो॒त्रीयः॑ ।
40) आ॒ग्नी॒द्ध्रीय॒ इत्या᳚ग्नि - इ॒ध्रीयः॑ ।
41) हो॒त्रीयो॑ मार्जा॒लीयो॑ मार्जा॒लीयो॑ हो॒त्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीयः॑ ।
42) मा॒र्जा॒लीय॒ स्तस्मा॒-त्तस्मा᳚-न्मार्जा॒लीयो॑ मार्जा॒लीय॒ स्तस्मा᳚त् ।
43) तस्मा॒-त्तेषु॒ तेषु॒ तस्मा॒-त्तस्मा॒-त्तेषु॑ ।
44) तेषु॑ जुह्वति जुह्वति॒ तेषु॒ तेषु॑ जुह्वति ।
45) जु॒ह्व॒ त्य॒ति॒हाया॑ ति॒हाय॑ जुह्वति जुह्व त्यति॒हाय॑ ।
46) अ॒ति॒हाय॒ वष॒-ड्वष॑ डति॒हाया॑ ति॒हाय॒ वष॑ट् ।
46) अ॒ति॒हायेत्य॑ति - हाय॑ ।
47) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
48) क॒रो॒ति॒ वि वि क॑रोति करोति॒ वि ।
49) वि हि हि वि वि हि ।
50) ह्ये॑त ए॒ते हि ह्ये॑ते ।
॥ 3 ॥ (50/61)
1) ए॒ते सो॑मपी॒थेन॑ सोमपी॒थेनै॒त ए॒ते सो॑मपी॒थेन॑ ।
2) सो॒म॒पी॒थेना र्ध्य॒न्ता र्ध्य॑न्त सोमपी॒थेन॑ सोमपी॒थेना र्ध्य॑न्त ।
2) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
3) आर्ध्य॑न्त दे॒वा दे॒वा आर्ध्य॒न्ता र्ध्य॑न्त दे॒वाः ।
4) दे॒वा वै वै दे॒वा दे॒वा वै ।
5) वै या या वै वै याः ।
6) याः प्राचीः॒ प्राची॒-र्या याः प्राचीः᳚ ।
7) प्राची॒ राहु॑ती॒ राहु॑तीः॒ प्राचीः॒ प्राची॒ राहु॑तीः ।
8) आहु॑ती॒ रजु॑हवु॒ रजु॑हवु॒ राहु॑ती॒ राहु॑ती॒ रजु॑हवुः ।
8) आहु॑ती॒रित्या - हु॒तीः॒ ।
9) अजु॑हवु॒-र्ये ये ऽजु॑हवु॒ रजु॑हवु॒-र्ये ।
10) ये पु॒रस्ता᳚-त्पु॒रस्ता॒-द्ये ये पु॒रस्ता᳚त् ।
11) पु॒रस्ता॒ दसु॑रा॒ असु॑राः पु॒रस्ता᳚-त्पु॒रस्ता॒ दसु॑राः ।
12) असु॑रा॒ आस॒-न्नास॒-न्नसु॑रा॒ असु॑रा॒ आसन्न्॑ ।
13) आस॒-न्ताग् स्ता नास॒-न्नास॒-न्तान् ।
14) ताग् स्ताभि॒ स्ताभि॒ स्ताग् स्ताग् स्ताभिः॑ ।
15) ताभिः॒ प्र प्र ताभि॒ स्ताभिः॒ प्र ।
16) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त ।
17) अ॒नु॒द॒न्त॒ या या अ॑नुदन्ता नुदन्त॒ याः ।
18) याः प्र॒तीचीः᳚ प्र॒तीची॒-र्या याः प्र॒तीचीः᳚ ।
19) प्र॒तीची॒-र्ये ये प्र॒तीचीः᳚ प्र॒तीची॒-र्ये ।
20) ये प॒श्चा-त्प॒श्चा-द्ये ये प॒श्चात् ।
21) प॒श्चा दसु॑रा॒ असु॑राः प॒श्चा-त्प॒श्चा दसु॑राः ।
22) असु॑रा॒ आस॒-न्नास॒-न्नसु॑रा॒ असु॑रा॒ आसन्न्॑ ।
23) आस॒-न्ताग् स्ता नास॒-न्नास॒-न्तान् ।
24) ताग् स्ताभि॒ स्ताभि॒ स्ताग् स्ताग् स्ताभिः॑ ।
25) ताभि॒ रपाप॒ ताभि॒ स्ताभि॒ रप॑ ।
26) अपा॑नुदन्ता नुद॒न्ता पापा॑ नुदन्त ।
27) अ॒नु॒द॒न्त॒ प्राचीः॒ प्राची॑ रनुदन्ता नुदन्त॒ प्राचीः᳚ ।
28) प्राची॑ र॒न्या अ॒न्याः प्राचीः॒ प्राची॑ र॒न्याः ।
29) अ॒न्या आहु॑तय॒ आहु॑तयो॒ ऽन्या अ॒न्या आहु॑तयः ।
30) आहु॑तयो हू॒यन्ते॑ हू॒यन्त॒ आहु॑तय॒ आहु॑तयो हू॒यन्ते᳚ ।
30) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
31) हू॒यन्ते᳚ प्र॒त्य-म्प्र॒त्यं. हू॒यन्ते॑ हू॒यन्ते᳚ प्र॒त्यम् ।
32) प्र॒त्य ंआसी॑न॒ आसी॑नः प्र॒त्य-म्प्र॒त्य ंआसी॑नः ।
33) आसी॑नो॒ धिष्णि॑या॒-न्धिष्णि॑या॒ नासी॑न॒ आसी॑नो॒ धिष्णि॑यान् ।
34) धिष्णि॑या॒न् व्याघा॑रयति॒ व्याघा॑रयति॒ धिष्णि॑या॒-न्धिष्णि॑या॒न् व्याघा॑रयति ।
35) व्याघा॑रयति प॒श्चा-त्प॒श्चा-द्व्याघा॑रयति॒ व्याघा॑रयति प॒श्चात् ।
35) व्याघा॑रय॒तीति॑ वि - आघा॑रयति ।
36) प॒श्चाच् च॑ च प॒श्चा-त्प॒श्चाच् च॑ ।
37) चै॒वैव च॑ चै॒व ।
38) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् ।
39) पु॒रस्ता᳚च् च च पु॒रस्ता᳚-त्पु॒रस्ता᳚च् च ।
40) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः ।
41) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् ।
42) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र ।
43) प्र णु॑दते नुदते॒ प्र प्र णु॑दते ।
44) नु॒द॒ते॒ तस्मा॒-त्तस्मा᳚-न्नुदते नुदते॒ तस्मा᳚त् ।
45) तस्मा॒-त्परा॑चीः॒ परा॑ची॒ स्तस्मा॒-त्तस्मा॒-त्परा॑चीः ।
46) परा॑चीः प्र॒जाः प्र॒जाः परा॑चीः॒ परा॑चीः प्र॒जाः ।
47) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
47) प्र॒जा इति॑ प्र - जाः ।
48) प्र वी॑यन्ते वीयन्ते॒ प्र प्र वी॑यन्ते ।
49) वी॒य॒न्ते॒ प्र॒तीचीः᳚ प्र॒तीची᳚-र्वीयन्ते वीयन्ते प्र॒तीचीः᳚ ।
50) प्र॒तीची᳚-र्जायन्ते जायन्ते प्र॒तीचीः᳚ प्र॒तीची᳚-र्जायन्ते ।
॥ 4 ॥ (50/55)
1) जा॒य॒न्ते॒ प्रा॒णाः प्रा॒णा जा॑यन्ते जायन्ते प्रा॒णाः ।
2) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै ।
2) प्रा॒णा इति॑ प्र - अ॒नाः ।
3) वा ए॒त ए॒ते वै वा ए॒ते ।
4) ए॒ते य-द्यदे॒त ए॒ते यत् ।
5) य-द्धिष्णि॑या॒ धिष्णि॑या॒ य-द्य-द्धिष्णि॑याः ।
6) धिष्णि॑या॒ य-द्य-द्धिष्णि॑या॒ धिष्णि॑या॒ यत् ।
7) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः ।
8) अ॒द्ध्व॒र्युः प्र॒त्य-म्प्र॒त्यं ंअ॑द्ध्व॒र्यु र॑द्ध्व॒र्युः प्र॒त्यम् ।
9) प्र॒त्य-न्धिष्णि॑या॒-न्धिष्णि॑या-न्प्र॒त्य-म्प्र॒त्य-न्धिष्णि॑यान् ।
10) धिष्णि॑या नति॒सर्पे॑ दति॒सर्पे॒-द्धिष्णि॑या॒-न्धिष्णि॑या नति॒सर्पे᳚त् ।
11) अ॒ति॒सर्पे᳚-त्प्रा॒णा-न्प्रा॒णा न॑ति॒सर्पे॑ दति॒सर्पे᳚-त्प्रा॒णान् ।
11) अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् ।
12) प्रा॒णा-न्थ्सग्ं स-म्प्रा॒णा-न्प्रा॒णा-न्थ्सम् ।
12) प्रा॒णानिति॑ प्र - अ॒नान् ।
13) स-ङ्क॑र्षे-त्कर्षे॒-थ्सग्ं स-ङ्क॑र्षेत् ।
14) क॒र्॒षे॒-त्प्र॒मायु॑कः प्र॒मायु॑कः कर्षे-त्कर्षे-त्प्र॒मायु॑कः ।
15) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
15) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
16) स्या॒-न्नाभि॒-र्नाभिः॑ स्या-थ्स्या॒-न्नाभिः॑ ।
17) नाभि॒-र्वै वै नाभि॒-र्नाभि॒-र्वै ।
18) वा ए॒षैषा वै वा ए॒षा ।
19) ए॒षा य॒ज्ञस्य॑ य॒ज्ञ स्यै॒षैषा य॒ज्ञस्य॑ ।
20) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
21) यद्धोता॒ होता॒ य-द्यद्धोता᳚ ।
22) होतो॒र्ध्व ऊ॒र्ध्वो होता॒ होतो॒र्ध्वः ।
23) ऊ॒र्ध्वः खलु॒ खलू॒र्ध्व ऊ॒र्ध्वः खलु॑ ।
24) खलु॒ वै वै खलु॒ खलु॒ वै ।
25) वै नाभ्यै॒ नाभ्यै॒ वै वै नाभ्यै᳚ ।
26) नाभ्यै᳚ प्रा॒णः प्रा॒णो नाभ्यै॒ नाभ्यै᳚ प्रा॒णः ।
27) प्रा॒णो ऽवा॒ ंअवा᳚-म्प्रा॒णः प्रा॒णो ऽवां॑ ।
27) प्रा॒ण इति॑ प्र - अ॒नः ।
28) अवा॑ ंअपा॒नो॑ ऽपा॒नो ऽवा॒ ंअवा॑ ंअपा॒नः ।
29) अ॒पा॒नो य-द्यद॑पा॒नो॑ ऽपा॒नो यत् ।
29) अ॒पा॒न इत्य॑प - अ॒नः ।
30) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः ।
31) अ॒द्ध्व॒र्युः प्र॒त्य-म्प्र॒त्यं ंअ॑द्ध्व॒र्यु र॑द्ध्व॒र्युः प्र॒त्यम् ।
32) प्र॒त्यं. होता॑र॒ग्ं॒ होता॑र-म्प्र॒त्य-म्प्र॒त्यं. होता॑रम् ।
33) होता॑र मति॒सर्पे॑ दति॒सर्पे॒ द्धोता॑र॒ग्ं॒ होता॑र मति॒सर्पे᳚त् ।
34) अ॒ति॒सर्पे॑ दपा॒ने॑ ऽपा॒ने॑ ऽति॒सर्पे॑ दति॒सर्पे॑ दपा॒ने ।
34) अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् ।
35) अ॒पा॒ने प्रा॒ण-म्प्रा॒ण म॑पा॒ने॑ ऽपा॒ने प्रा॒णम् ।
35) अ॒पा॒न इत्य॑प - अ॒ने ।
36) प्रा॒ण-न्द॑द्ध्या-द्दद्ध्या-त्प्रा॒ण-म्प्रा॒ण-न्द॑द्ध्यात् ।
36) प्रा॒णमिति॑ प्र - अ॒नम् ।
37) द॒द्ध्या॒-त्प्र॒मायु॑कः प्र॒मायु॑को दद्ध्या-द्दद्ध्या-त्प्र॒मायु॑कः ।
38) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
38) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
39) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न ।
40) नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न नाद्ध्व॒र्युः ।
41) अ॒द्ध्व॒र्यु रुपोपा᳚ द्ध्व॒र्यु र॑द्ध्व॒र्यु रुप॑ ।
42) उप॑ गाये-द्गाये॒ दुपोप॑ गायेत् ।
43) गा॒ये॒-द्वाग्वी᳚र्यो॒ वाग्वी᳚र्यो गाये-द्गाये॒-द्वाग्वी᳚र्यः ।
44) वाग्वी᳚र्यो॒ वै वै वाग्वी᳚र्यो॒ वाग्वी᳚र्यो॒ वै ।
44) वाग्वी᳚र्य॒ इति॒ वाक् - वी॒र्यः॒ ।
45) वा अ॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्वै वा अ॑द्ध्व॒र्युः ।
46) अ॒द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्यत् ।
47) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः ।
48) अ॒द्ध्व॒र्यु रु॑प॒गाये॑ दुप॒गाये॑ दद्ध्व॒र्यु र॑द्ध्व॒र्यु रु॑प॒गाये᳚त् ।
49) उ॒प॒गाये॑ दुद्गा॒त्र उ॑द्गा॒त्र उ॑प॒गाये॑ दुप॒गाये॑ दुद्गा॒त्रे ।
49) उ॒प॒गाये॒दित्यु॑प - गाये᳚त् ।
50) उ॒द्गा॒त्रे वाचं॒-वाँच॑ मुद्गा॒त्र उ॑द्गा॒त्रे वाच᳚म् ।
50) उ॒द्गा॒त्र इत्यु॑त् - गा॒त्रे ।
॥ 5 ॥ (50/63)
1) वाच॒ग्ं॒ सग्ं सं-वाँचं॒-वाँच॒ग्ं॒ सम् ।
2) स-म्प्र प्र सग्ं स-म्प्र ।
3) प्र य॑च्छे-द्यच्छे॒-त्प्र प्र य॑च्छेत् ।
4) य॒च्छे॒ दु॒प॒दासु॑ कोप॒दासु॑का यच्छे-द्यच्छे दुप॒दासु॑का ।
5) उ॒प॒दासु॑का ऽस्यास्यो प॒दासु॑ कोप॒दासु॑का ऽस्य ।
5) उ॒प॒दासु॒केत्यु॑प - दासु॑का ।
6) अ॒स्य॒ वाग् वाग॑ स्यास्य॒ वाक् ।
7) वा-ख्स्या᳚-थ्स्या॒-द्वाग् वा-ख्स्या᳚त् ।
8) स्या॒-द्ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ स्या-थ्स्या-द्ब्रह्मवा॒दिनः॑ ।
9) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
9) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
10) व॒द॒न्ति॒ न न व॑दन्ति वदन्ति॒ न ।
11) नासग्ग्॑स्थि॒ते ऽसग्ग्॑स्थिते॒ न नासग्ग्॑स्थिते ।
12) असग्ग्॑स्थिते॒ सोमे॒ सोमे ऽसग्ग्॑स्थि॒ते ऽसग्ग्॑स्थिते॒ सोमे᳚ ।
12) असग्ग्॑स्थित॒ इत्यसं᳚ - स्थि॒ते॒ ।
13) सोमे᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्सोमे॒ सोमे᳚ ऽद्ध्व॒र्युः ।
14) अ॒द्ध्व॒र्युः प्र॒त्य-म्प्र॒त्यं ंअ॑द्ध्व॒र्यु र॑द्ध्व॒र्युः प्र॒त्यम् ।
15) प्र॒त्य-ङ्ख्सद॒-स्सदः॑ प्र॒त्य-म्प्र॒त्य-ङ्ख्सदः॑ ।
16) सदो ऽत्यति॒ सद॒-स्सदो ऽति॑ ।
17) अती॑या दिया॒ दत्यती॑यात् ।
18) इ॒या॒ दथाथे॑ यादिया॒ दथ॑ ।
19) अथ॑ क॒था क॒था ऽथाथ॑ क॒था ।
20) क॒था दा᳚क्षि॒णानि॑ दाक्षि॒णानि॑ क॒था क॒था दा᳚क्षि॒णानि॑ ।
21) दा॒क्षि॒णानि॒ होतु॒ग्ं॒ होतु॑-न्दाक्षि॒णानि॑ दाक्षि॒णानि॒ होतु᳚म् ।
22) होतु॑ मेत्येति॒ होतु॒ग्ं॒ होतु॑ मेति ।
23) ए॒ति॒ यामो॒ याम॑ एत्येति॒ यामः॑ ।
24) यामो॒ हि हि यामो॒ यामो॒ हि ।
25) हि स स हि हि सः ।
26) स तेषा॒-न्तेषा॒ग्ं॒ स स तेषा᳚म् ।
27) तेषा॒-ङ्कस्मै॒ कस्मै॒ तेषा॒-न्तेषा॒-ङ्कस्मै᳚ ।
28) कस्मा॒ अहाह॒ कस्मै॒ कस्मा॒ अह॑ ।
29) अह॑ दे॒वा दे॒वा अहाह॑ दे॒वाः ।
30) दे॒वा यामं॒-याँम॑-न्दे॒वा दे॒वा याम᳚म् ।
31) यामं॑-वाँ वा॒ यामं॒-याँमं॑-वाँ ।
32) वा ऽया॑म॒ मया॑मं-वाँ॒ वा ऽया॑मम् ।
33) अया॑मं-वाँ॒ वा ऽया॑म॒ मया॑मं-वाँ ।
34) वा ऽन्वनु॑ वा॒ वा ऽनु॑ ।
35) अनु॑ ज्ञास्यन्ति ज्ञास्य॒ न्त्यन्वनु॑ ज्ञास्यन्ति ।
36) ज्ञा॒स्य॒न्ती तीति॑ ज्ञास्यन्ति ज्ञास्य॒न्तीति॑ ।
37) इत्युत्त॑रे॒ णोत्त॑रे॒णे तीत्युत्त॑रेण ।
38) उत्त॑रे॒णा ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र॒ मुत्त॑रे॒ णोत्त॑रे॒णा ग्नी᳚द्ध्रम् ।
38) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
39) आग्नी᳚द्ध्र-म्प॒रीत्य॑ प॒रीत्या ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-म्प॒रीत्य॑ ।
39) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् ।
40) प॒रीत्य॑ जुहोति जुहोति प॒रीत्य॑ प॒रीत्य॑ जुहोति ।
40) प॒रीत्येति॑ परि - इत्य॑ ।
41) जु॒हो॒ति॒ दा॒क्षि॒णानि॑ दाक्षि॒णानि॑ जुहोति जुहोति दाक्षि॒णानि॑ ।
42) दा॒क्षि॒णानि॒ न न दा᳚क्षि॒णानि॑ दाक्षि॒णानि॒ न ।
43) न प्रा॒णा-न्प्रा॒णा-न्न न प्रा॒णान् ।
44) प्रा॒णा-न्थ्सग्ं स-म्प्रा॒णा-न्प्रा॒णा-न्थ्सम् ।
44) प्रा॒णानिति॑ प्र - अ॒नान् ।
45) स-ङ्क॑र्षति कर्षति॒ सग्ं स-ङ्क॑र्षति ।
46) क॒र्॒ष॒ति॒ नि नि क॑र्षति कर्षति॒ नि ।
47) न्या᳚(1॒)न्ये᳚ ऽन्ये नि न्य॑न्ये ।
48) अ॒न्ये धिष्णि॑या॒ धिष्णि॑या अ॒न्ये᳚ ऽन्ये धिष्णि॑याः ।
49) धिष्णि॑या उ॒प्यन्त॑ उ॒प्यन्ते॒ धिष्णि॑या॒ धिष्णि॑या उ॒प्यन्ते᳚ ।
50) उ॒प्यन्ते॒ न नोप्यन्त॑ उ॒प्यन्ते॒ न ।
51) नान्ये᳚ ऽन्ये न नान्ये ।
52) अ॒न्ये यान्. यान॒न्ये᳚ ऽन्ये यान् ।
53) या-न्नि॒वप॑ति नि॒वप॑ति॒ यान्. या-न्नि॒वप॑ति ।
54) नि॒वप॑ति॒ तेन॒ तेन॑ नि॒वप॑ति नि॒वप॑ति॒ तेन॑ ।
54) नि॒वप॒तीति॑ नि - वप॑ति ।
55) तेन॒ ताग् स्ताग् स्तेन॒ तेन॒ तान् ।
56) ता-न्प्री॑णाति प्रीणाति॒ ताग् स्ता-न्प्री॑णाति ।
57) प्री॒णा॒ति॒ यान्. या-न्प्री॑णाति प्रीणाति॒ यान् ।
58) या-न्न न यान्. या-न्न ।
59) न नि॒वप॑ति नि॒वप॑ति॒ न न नि॒वप॑ति ।
60) नि॒वप॑ति॒ य-द्य-न्नि॒वप॑ति नि॒वप॑ति॒ यत् ।
60) नि॒वप॒तीति॑ नि - वप॑ति ।
61) यद॑नुदि॒श त्य॑नुदि॒शति॒ य-द्यद॑नुदि॒शति॑ ।
62) अ॒नु॒दि॒शति॒ तेन॒ तेना॑ नुदि॒श त्य॑नुदि॒शति॒ तेन॑ ।
62) अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ ।
63) तेन॒ ताग् स्ताग् स्तेन॒ तेन॒ तान् ।
64) तानिति॒ तान् ।
॥ 6 ॥ (64/74)
॥ अ. 1 ॥
1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
1) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
2) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ ।
3) ए॒तानि॑ लो॒काय॑ लो॒कायै॒ तान्ये॒तानि॑ लो॒काय॑ ।
4) लो॒काय॑ हूयन्ते हूयन्ते लो॒काय॑ लो॒काय॑ हूयन्ते ।
5) हू॒य॒न्ते॒ य-द्यद्धू॑यन्ते हूयन्ते॒ यत् ।
6) य-द्वै॑सर्ज॒नानि॑ वैसर्ज॒नानि॒ य-द्य-द्वै॑सर्ज॒नानि॑ ।
7) वै॒स॒र्ज॒नानि॒ द्वाभ्या॒-न्द्वाभ्यां᳚-वैँसर्ज॒नानि॑ वैसर्ज॒नानि॒ द्वाभ्या᳚म् ।
8) द्वाभ्या॒-ङ्गार्ह॑पत्ये॒ गार्ह॑पत्ये॒ द्वाभ्या॒-न्द्वाभ्या॒-ङ्गार्ह॑पत्ये ।
9) गार्ह॑पत्ये जुहोति जुहोति॒ गार्ह॑पत्ये॒ गार्ह॑पत्ये जुहोति ।
9) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्ये॒ ।
10) जु॒हो॒ति॒ द्वि॒पा-द्द्वि॒पाज् जु॑होति जुहोति द्वि॒पात् ।
11) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
11) द्वि॒पादिति॑ द्वि - पात् ।
12) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै ।
13) प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्रे ।
13) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
14) आग्नी᳚द्ध्रे जुहोति जुहो॒ त्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे जुहोति ।
14) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
15) जु॒हो॒ त्य॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे जुहोति जुहो त्य॒न्तरि॑क्षे ।
16) अ॒न्तरि॑क्ष ए॒वैवा न्तरि॑क्षे॒ ऽन्तरि॑क्ष ए॒व ।
17) ए॒वैवैवा ।
18) आ क्र॑मते क्रमत॒ आ क्र॑मते ।
19) क्र॒म॒त॒ आ॒ह॒व॒नीय॑ आहव॒नीये᳚ क्रमते क्रमत आहव॒नीये᳚ ।
20) आ॒ह॒व॒नीये॑ जुहोति जुहो त्याहव॒नीय॑ आहव॒नीये॑ जुहोति ।
20) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ ।
21) जु॒हो॒ति॒ सु॒व॒र्गग्ं सु॑व॒र्ग-ञ्जु॑होति जुहोति सुव॒र्गम् ।
22) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
22) सु॒व॒र्गमिति॑ सुवः - गम् ।
23) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
24) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
25) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
26) ग॒म॒य॒ति॒ दे॒वा-न्दे॒वा-न्ग॑मयति गमयति दे॒वान् ।
27) दे॒वान्. वै वै दे॒वा-न्दे॒वान्. वै ।
28) वै सु॑व॒र्गग्ं सु॑व॒र्गं-वैँ वै सु॑व॒र्गम् ।
29) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
29) सु॒व॒र्गमिति॑ सुवः - गम् ।
30) लो॒कं-यँ॒तो य॒तो लो॒कम् ँलो॒कं-यँ॒तः ।
31) य॒तो रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒तो य॒तो रक्षाग्ं॑सि ।
32) रक्षाग्॑ स्यजिघाग्ंस-न्नजिघाग्ंस॒-न्रक्षाग्ं॑सि॒ रक्षाग्॑ स्यजिघाग्ंसन्न् ।
33) अ॒जि॒घा॒ग्ं॒स॒-न्ते ते॑ ऽजिघाग्ंस-न्नजिघाग्ंस॒-न्ते ।
34) ते सोमे॑न॒ सोमे॑न॒ ते ते सोमे॑न ।
35) सोमे॑न॒ राज्ञा॒ राज्ञा॒ सोमे॑न॒ सोमे॑न॒ राज्ञा᳚ ।
36) राज्ञा॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ राज्ञा॒ राज्ञा॒ रक्षाग्ं॑सि ।
37) रक्षाग्॑ स्यप॒हत्या॑ प॒हत्य॒ रक्षाग्ं॑सि॒ रक्षाग्॑ स्यप॒हत्य॑ ।
38) अ॒प॒ह त्या॒प्तु म॒प्तु म॑प॒ह त्या॑प॒ह त्या॒प्तुम् ।
38) अ॒प॒हत्येत्य॑प - हत्य॑ ।
39) अ॒प्तु मा॒त्मान॑ मा॒त्मान॑ म॒प्तु म॒प्तु मा॒त्मान᳚म् ।
40) आ॒त्मान॑-ङ्कृ॒त्वा कृ॒त्वा ऽऽत्मान॑ मा॒त्मान॑-ङ्कृ॒त्वा ।
41) कृ॒त्वा सु॑व॒र्गग्ं सु॑व॒र्ग-ङ्कृ॒त्वा कृ॒त्वा सु॑व॒र्गम् ।
42) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
42) सु॒व॒र्गमिति॑ सुवः - गम् ।
43) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
44) आ॒य॒-न्रक्ष॑सा॒ग्ं॒ रक्ष॑सा माय-न्नाय॒-न्रक्ष॑साम् ।
45) रक्ष॑सा॒ मनु॑पलाभा॒या नु॑पलाभाय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मनु॑पलाभाय ।
46) अनु॑पलाभा॒यात्त॒ आत्तो ऽनु॑पलाभा॒या नु॑पलाभा॒यात्तः॑ ।
46) अनु॑पलाभा॒येत्यनु॑प - ला॒भा॒य॒ ।
47) आत्त॒-स्सोम॒-स्सोम॒ आत्त॒ आत्त॒-स्सोमः॑ ।
48) सोमो॑ भवति भवति॒ सोम॒-स्सोमो॑ भवति ।
49) भ॒व॒ त्यथाथ॑ भवति भव॒ त्यथ॑ ।
50) अथ॑ वैसर्ज॒नानि॑ वैसर्ज॒ना न्यथाथ॑ वैसर्ज॒नानि॑ ।
॥ 7 ॥ (50/61)
1) वै॒स॒र्ज॒नानि॑ जुहोति जुहोति वैसर्ज॒नानि॑ वैसर्ज॒नानि॑ जुहोति ।
2) जु॒हो॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-ञ्जुहोति जुहोति॒ रक्ष॑साम् ।
3) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
4) अप॑हत्यै॒ त्व-न्त्व मप॑हत्या॒ अप॑हत्यै॒ त्वम् ।
4) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
5) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म ।
6) सो॒म॒ त॒नू॒कृद्भ्य॑ स्तनू॒कृद्भ्यः॑ सोम सोम तनू॒कृद्भ्यः॑ ।
7) त॒नू॒कृद्भ्य॒ इतीति॑ तनू॒कृद्भ्य॑ स्तनू॒कृद्भ्य॒ इति॑ ।
7) त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत् - भ्यः॒ ।
8) इत्या॑हा॒हे तीत्या॑ह ।
9) आ॒ह॒ त॒नू॒कृ-त्त॑नू॒कृ दा॑हाह तनू॒कृत् ।
10) त॒नू॒कृद्धि हि त॑नू॒कृ-त्त॑नू॒कृद्धि ।
10) त॒नू॒कृदिति॑ तनू - कृत् ।
11) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
12) ए॒ष द्वेषो᳚भ्यो॒ द्वेषो᳚भ्य ए॒ष ए॒ष द्वेषो᳚भ्यः ।
13) द्वेषो᳚भ्यो॒ ऽन्यकृ॑तेभ्यो॒ ऽन्यकृ॑तेभ्यो॒ द्वेषो᳚भ्यो॒ द्वेषो᳚भ्यो॒ ऽन्यकृ॑तेभ्यः ।
13) द्वेषो᳚भ्य॒ इति॒ द्वेषः॑ - भ्यः॒ ।
14) अ॒न्यकृ॑तेभ्य॒ इती त्य॒न्यकृ॑तेभ्यो॒ ऽन्यकृ॑तेभ्य॒ इति॑ ।
14) अ॒न्यकृ॑तेभ्य॒ इत्य॒न्य - कृ॒ते॒भ्यः॒ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒हा॒ न्यकृ॑ता न्य॒न्यकृ॑ता न्याहाहा॒ न्यकृ॑तानि ।
17) अ॒न्यकृ॑तानि॒ हि ह्य॑न्यकृ॑ता न्य॒ न्यकृ॑तानि॒ हि ।
17) अ॒न्यकृ॑ता॒नीत्य॒न्य - कृ॒ता॒नि॒ ।
18) हि रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ हि हि रक्षाग्ं॑सि ।
19) रक्षाग्॑ स्यु॒ रू॑रु रक्षाग्ं॑सि॒ रक्षाग्॑ स्यु॒रु ।
20) उ॒रु य॒न्ता य॒न्तो रू॑रु य॒न्ता ।
21) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ ।
22) अ॒सि॒ वरू॑थं॒-वँरू॑थ मस्यसि॒ वरू॑थम् ।
23) वरू॑थ॒ मितीति॒ वरू॑थं॒-वँरू॑थ॒ मिति॑ ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒हो॒रू᳚(1॒)र्वा॑हा हो॒रु ।
26) उ॒रु णो॑ न उ॒रू॑रु णः॑ ।
27) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ ।
28) कृ॒धी तीति॑ कृधि कृ॒धीति॑ ।
29) इति॒ वाव वावे तीति॒ वाव ।
30) वावैत दे॒त-द्वाव वावैतत् ।
31) ए॒त दा॑हा है॒त दे॒त दा॑ह ।
32) आ॒ह॒ जु॒षा॒णो जु॑षा॒ण आ॑हाह जुषा॒णः ।
33) जु॒षा॒णो अ॒प्तु र॒प्तु-र्जु॑षा॒णो जु॑षा॒णो अ॒प्तुः ।
34) अ॒प्तु राज्य॒स्याज्य॑ स्या॒प्तु र॒प्तु राज्य॑स्य ।
35) आज्य॑स्य वेतु वे॒त्वाज्य॒ स्याज्य॑स्य वेतु ।
36) वे॒त्वितीति॑ वेतु वे॒त्विति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒हा॒प्तु म॒प्तु मा॑हा हा॒प्तुम् ।
39) अ॒प्तु मे॒वै वाप्तु म॒प्तु मे॒व ।
40) ए॒व यज॑मानं॒-यँज॑मान मे॒वैव यज॑मानम् ।
41) यज॑मान-ङ्कृ॒त्वा कृ॒त्वा यज॑मानं॒-यँज॑मान-ङ्कृ॒त्वा ।
42) कृ॒त्वा सु॑व॒र्गग्ं सु॑व॒र्ग-ङ्कृ॒त्वा कृ॒त्वा सु॑व॒र्गम् ।
43) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
43) सु॒व॒र्गमिति॑ सुवः - गम् ।
44) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
45) ग॒म॒य॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-ङ्गमयति गमयति॒ रक्ष॑साम् ।
46) रक्ष॑सा॒ मनु॑पलाभा॒या नु॑पलाभाय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मनु॑पलाभाय ।
47) अनु॑पलाभा॒या ऽनु॑पलाभा॒या नु॑पलाभा॒या ।
47) अनु॑पलाभा॒येत्यनु॑प - ला॒भा॒य॒ ।
48) आ सोम॒ग्ं॒ सोम॒ मा सोम᳚म् ।
49) सोम॑-न्ददते ददते॒ सोम॒ग्ं॒ सोम॑-न्ददते ।
50) द॒द॒त॒ आ द॑दते ददत॒ आ ।
॥ 8 ॥ (50/58)
1) आ ग्राव्.ण्णो॒ ग्राव्.ण्ण॒ आ ग्राव्.ण्णः॑ ।
2) ग्राव्.ण्ण॒ आ ग्राव्.ण्णो॒ ग्राव्.ण्ण॒ आ ।
3) आ वा॑य॒व्या॑नि वाय॒व्या᳚न्या वा॑य॒व्या॑नि ।
4) वा॒य॒व्या᳚न्या वा॑य॒व्या॑नि वाय॒व्या᳚न्या ।
5) आ द्रो॑णकल॒श-न्द्रो॑णकल॒श मा द्रो॑णकल॒शम् ।
6) द्रो॒ण॒क॒ल॒श मुदु-द्द्रो॑णकल॒श-न्द्रो॑णकल॒श मुत् ।
6) द्रो॒ण॒क॒ल॒शमिति॑ द्रोण - क॒ल॒शम् ।
7) उ-त्पत्नी॒-म्पत्नी॒ मुदु-त्पत्नी᳚म् ।
8) पत्नी॒ मा पत्नी॒-म्पत्नी॒ मा ।
9) आ न॑यन्ति नय॒न्त्या न॑यन्ति ।
10) न॒य॒-न्त्यन्वनु॑ नयन्ति नय॒-न्त्यनु॑ ।
11) अन्वना॒ग्॒ स्यना॒ग्॒ स्यन् वन् वनाग्ं॑सि ।
12) अनाग्ं॑सि॒ प्र प्राणा॒ग्॒ स्यनाग्ं॑सि॒ प्र ।
13) प्र व॑र्तयन्ति वर्तयन्ति॒ प्र प्र व॑र्तयन्ति ।
14) व॒र्त॒य॒न्ति॒ याव॒-द्याव॑-द्वर्तयन्ति वर्तयन्ति॒ याव॑त् ।
15) याव॑ दे॒वैव याव॒-द्याव॑ दे॒व ।
16) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
17) अ॒स्या स्त्यस्त्य॑ स्या॒ स्यास्ति॑ ।
18) अस्ति॒ तेन॒ तेना स्त्यस्ति॒ तेन॑ ।
19) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह ।
20) स॒ह सु॑व॒र्गग्ं सु॑व॒र्गग्ं स॒ह स॒ह सु॑व॒र्गम् ।
21) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
21) सु॒व॒र्गमिति॑ सुवः - गम् ।
22) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
23) ए॒ति॒ नय॑वत्या॒ नय॑व त्यैत्येति॒ नय॑वत्या ।
24) नय॑वत्य॒ र्च र्चा नय॑वत्या॒ नय॑वत्य॒ र्चा ।
24) नय॑व॒त्येति॒ नय॑ - व॒त्या॒ ।
25) ऋ॒चा ऽऽग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र ऋ॒च र्चा ऽऽग्नी᳚द्ध्रे ।
26) आग्नी᳚द्ध्रे जुहोति जुहो॒ त्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे जुहोति ।
26) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
27) जु॒हो॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ जुहोति जुहोति सुव॒र्गस्य॑ ।
28) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
28) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
29) लो॒कस्या॒ भिनी᳚त्या अ॒भिनी᳚त्यै लो॒कस्य॑ लो॒कस्या॒ भिनी᳚त्यै ।
30) अ॒भिनी᳚त्यै॒ ग्राव्.ण्णो॒ ग्राव्.ण्णो॒ ऽभिनी᳚त्या अ॒भिनी᳚त्यै॒ ग्राव्.ण्णः॑ ।
30) अ॒भिनी᳚त्या॒ इत्य॒भि - नी॒त्यै॒ ।
31) ग्राव्.ण्णो॑ वाय॒व्या॑नि वाय॒व्या॑नि॒ ग्राव्.ण्णो॒ ग्राव्.ण्णो॑ वाय॒व्या॑नि ।
32) वा॒य॒व्या॑नि द्रोणकल॒श-न्द्रो॑णकल॒शं-वाँ॑य॒व्या॑नि वाय॒व्या॑नि द्रोणकल॒शम् ।
33) द्रो॒ण॒क॒ल॒श माग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे द्रोणकल॒श-न्द्रो॑णकल॒श माग्नी᳚द्ध्रे ।
33) द्रो॒ण॒क॒ल॒शमिति॑ द्रोण - क॒ल॒शम् ।
34) आग्नी᳚द्ध्र॒ उपोपा ग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र॒ उप॑ ।
34) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
35) उप॑ वासयति वासय॒ त्युपोप॑ वासयति ।
36) वा॒स॒य॒ति॒ वि वि वा॑सयति वासयति॒ वि ।
37) वि हि हि वि वि हि ।
38) ह्ये॑न मेन॒ग्ं॒ हि ह्ये॑नम् ।
39) ए॒न॒-न्तै स्तै रे॑न मेन॒-न्तैः ।
40) तै-र्गृ॒ह्णते॑ गृ॒ह्णते॒ तै स्तै-र्गृ॒ह्णते᳚ ।
41) गृ॒ह्णते॒ य-द्य-द्गृ॒ह्णते॑ गृ॒ह्णते॒ यत् ।
42) य-थ्स॒ह स॒ह य-द्य-थ्स॒ह ।
43) स॒होप॑वा॒सये॑ दुपवा॒सये᳚-थ्स॒ह स॒होप॑वा॒सये᳚त् ।
44) उ॒प॒वा॒सये॑ दपुवा॒येता॑ पुवा॒येतो॑ पवा॒सये॑ दुपवा॒सये॑ दपुवा॒येत॑ ।
44) उ॒प॒वा॒सये॒दित्यु॑प - वा॒सये᳚त् ।
45) अ॒पु॒वा॒येत॑ सौ॒म्या सौ॒म्या ऽपु॑वा॒येता॑ पुवा॒येत॑ सौ॒म्या ।
46) सौ॒म्य र्च र्चा सौ॒म्या सौ॒म्य र्चा ।
47) ऋ॒चा प्र प्रा र्च र्चा प्र ।
48) प्र पा॑दयति पादयति॒ प्र प्र पा॑दयति ।
49) पा॒द॒य॒ति॒ स्वया॒ स्वया॑ पादयति पादयति॒ स्वया᳚ ।
50) स्वयै॒वैव स्वया॒ स्वयै॒व ।
॥ 9 ॥ (50/59)
1) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
2) ए॒न॒-न्दे॒वत॑या दे॒वत॑यैन मेन-न्दे॒वत॑या ।
3) दे॒वत॑या॒ प्र प्र दे॒वत॑या दे॒वत॑या॒ प्र ।
4) प्र पा॑दयति पादयति॒ प्र प्र पा॑दयति ।
5) पा॒द॒य॒ त्यदि॑त्या॒ अदि॑त्याः पादयति पादय॒ त्यदि॑त्याः ।
6) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
7) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि ।
8) अ॒स्य दि॑त्या॒ अदि॑त्या अस्य॒स्य दि॑त्याः ।
9) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
10) सद॒ आ सद॒-स्सद॒ आ ।
11) आ सी॑द सी॒दा सी॑द ।
12) सी॒दे तीति॑ सीद सी॒देति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
15) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
15) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
16) ए॒वैत दे॒त दे॒वै वैतत् ।
17) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः ।
18) यज॑मानो॒ वै वै यज॑मानो॒ यज॑मानो॒ वै ।
19) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
20) ए॒तस्य॑ पु॒रा पु॒रैत स्यै॒तस्य॑ पु॒रा ।
21) पु॒रा गो॒प्ता गो॒प्ता पु॒रा पु॒रा गो॒प्ता ।
22) गो॒प्ता भ॑वति भवति गो॒प्ता गो॒प्ता भ॑वति ।
23) भ॒व॒ त्ये॒ष ए॒ष भ॑वति भव त्ये॒षः ।
24) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ ।
25) वो॒ दे॒व॒ दे॒व॒ वो॒ वो॒ दे॒व॒ ।
26) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ ।
27) स॒वि॒त॒-स्सोम॒-स्सोमः॑ सवित-स्सवित॒-स्सोमः॑ ।
28) सोम॒ इतीति॒ सोम॒-स्सोम॒ इति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः ।
31) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
31) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
32) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
33) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः ।
34) दे॒वता᳚भ्य॒-स्सग्ं स-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य॒-स्सम् ।
35) स-म्प्र प्र सग्ं स-म्प्र ।
36) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
37) य॒च्छ॒ त्ये॒त दे॒त-द्य॑च्छति यच्छ त्ये॒तत् ।
38) ए॒त-त्त्व-न्त्व मे॒त दे॒त-त्त्वम् ।
39) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म ।
40) सो॒म॒ दे॒वो दे॒व-स्सो॑म सोम दे॒वः ।
41) दे॒वो दे॒वा-न्दे॒वा-न्दे॒वो दे॒वो दे॒वान् ।
42) दे॒वानुपोप॑ दे॒वा-न्दे॒वानुप॑ ।
43) उपा॑गा अगा॒ उपोपा॑गाः ।
44) अ॒गा॒ इती त्य॑गा अगा॒ इति॑ ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ दे॒वो दे॒व आ॑हाह दे॒वः ।
47) दे॒वो हि हि दे॒वो दे॒वो हि ।
48) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
49) ए॒ष स-न्थ्स-न्ने॒ष ए॒ष सन्न् ।
50) स-न्दे॒वा-न्दे॒वा-न्थ्स-न्थ्स-न्दे॒वान् ।
॥ 10 ॥ (50/52)
1) दे॒वा नु॒पै त्यु॒पैति॑ दे॒वा-न्दे॒वानु॒पैति॑ ।
2) उ॒पैती॒द मि॒द मु॒पै त्यु॒पैती॒दम् ।
2) उ॒पैतीत्यु॑प - एति॑ ।
3) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
4) अ॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्यो॑ ऽह म॒ह-म्म॑नु॒ष्यः॑ ।
5) म॒नु॒ष्यो॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्मनु॒ष्यो॑ मनु॒ष्यो॑ मनु॒ष्यान्॑ ।
6) म॒नु॒ष्या॑नि तीति॑ मनु॒ष्या᳚-न्मनु॒ष्या॑निति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ म॒नु॒ष्यो॑ मनु॒ष्य॑ आहाह मनु॒ष्यः॑ ।
9) म॒नु॒ष्यो॑ हि हि म॑नु॒ष्यो॑ मनु॒ष्यो॑ हि ।
10) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
11) ए॒ष स-न्थ्स-न्ने॒ष ए॒ष सन्न् ।
12) स-न्म॑नु॒ष्या᳚-न्मनु॒ष्या᳚-न्थ्स-न्थ्स-न्म॑नु॒ष्यान्॑ ।
13) म॒नु॒ष्या॑ नु॒पै त्यु॒पैति॑ मनु॒ष्या᳚-न्मनु॒ष्या॑ नु॒पैति॑ ।
14) उ॒पैति॒ य-द्यदु॒पै त्यु॒पैति॒ यत् ।
14) उ॒पैतीत्यु॑प - एति॑ ।
15) यदे॒त दे॒त-द्य-द्यदे॒तत् ।
16) ए॒त-द्यजु॒-र्यजु॑ रे॒त दे॒त-द्यजुः॑ ।
17) यजु॒-र्न न यजु॒-र्यजु॒-र्न ।
18) न ब्रू॒या-द्ब्रू॒या-न्न न ब्रू॒यात् ।
19) ब्रू॒या दप्र॑जा॒ अप्र॑जा ब्रू॒या-द्ब्रू॒या दप्र॑जाः ।
20) अप्र॑जा अप॒शु र॑प॒शु रप्र॑जा॒ अप्र॑जा अप॒शुः ।
20) अप्र॑जा॒ इत्यप्र॑ - जाः॒ ।
21) अ॒प॒शु-र्यज॑मानो॒ यज॑मानो ऽप॒शु र॑प॒शु-र्यज॑मानः ।
22) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् ।
23) स्या॒-थ्स॒ह स॒ह स्या᳚-थ्स्या-थ्स॒ह ।
24) स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ ।
25) प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह ।
25) प्र॒जयेति॑ प्र - जया᳚ ।
26) स॒ह रा॒यो रा॒य-स्स॒ह स॒ह रा॒यः ।
27) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
28) पोषे॒णे तीति॒ पोषे॑ण॒ पोषे॒णेति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ प्र॒जया᳚ प्र॒जया॑ ऽऽहाह प्र॒जया᳚ ।
31) प्र॒जयै॒वैव प्र॒जया᳚ प्र॒जयै॒व ।
31) प्र॒जयेति॑ प्र - जया᳚ ।
32) ए॒व प॒शुभिः॑ प॒शुभि॑ रे॒वैव प॒शुभिः॑ ।
33) प॒शुभिः॑ स॒ह स॒ह प॒शुभिः॑ प॒शुभिः॑ स॒ह ।
33) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
34) स॒हेम मि॒मग्ं स॒ह स॒हेमम् ।
35) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
36) लो॒क मु॒पाव॑र्तत उ॒पाव॑र्तते लो॒कम् ँलो॒क मु॒पाव॑र्तते ।
37) उ॒पाव॑र्तते॒ नमो॒ नम॑ उ॒पाव॑र्तत उ॒पाव॑र्तते॒ नमः॑ ।
37) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते ।
38) नमो॑ दे॒वेभ्यो॑ दे॒वेभ्यो॒ नमो॒ नमो॑ दे॒वेभ्यः॑ ।
39) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ न॒म॒स्का॒रो न॑मस्का॒र आ॑हाह नमस्का॒रः ।
42) न॒म॒स्का॒रो हि हि न॑मस्का॒रो न॑मस्का॒रो हि ।
42) न॒म॒स्का॒र इति॑ नमः - का॒रः ।
43) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
44) दे॒वानाग्॑ स्व॒धा स्व॒धा दे॒वाना᳚-न्दे॒वानाग्॑ स्व॒धा ।
45) स्व॒धा पि॒तृभ्यः॑ पि॒तृभ्यः॑ स्व॒धा स्व॒धा पि॒तृभ्यः॑ ।
45) स्व॒धेति॑ स्व - धा ।
46) पि॒तृभ्य॒ इतीति॑ पि॒तृभ्यः॑ पि॒तृभ्य॒ इति॑ ।
46) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
47) इत्या॑हा॒हे तीत्या॑ह ।
48) आ॒ह॒ स्व॒धा॒का॒र-स्स्व॑धाका॒र आ॑हाह स्वधाका॒रः ।
49) स्व॒धा॒का॒रो हि हि स्व॑धाका॒र-स्स्व॑धाका॒रो हि ।
49) स्व॒धा॒का॒र इति॑ स्वधा - का॒रः ।
50) हि पि॑तृ॒णा-म्पि॑तृ॒णाग्ं हि हि पि॑तृ॒णाम् ।
॥ 11 ॥ (50/61)
1) पि॒तृ॒णा मि॒द मि॒द-म्पि॑तृ॒णा-म्पि॑तृ॒णा मि॒दम् ।
2) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
3) अ॒ह-न्नि-र्णिर॒ह म॒ह-न्निः ।
4) नि-र्वरु॑णस्य॒ वरु॑णस्य॒ नि-र्णि-र्वरु॑णस्य ।
5) वरु॑णस्य॒ पाशा॒-त्पाशा॒-द्वरु॑णस्य॒ वरु॑णस्य॒ पाशा᳚त् ।
6) पाशा॒दि तीति॒ पाशा॒-त्पाशा॒ दिति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ व॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा दा॑हाह वरुणपा॒शात् ।
9) व॒रु॒ण॒पा॒शा दे॒वैव व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒व ।
9) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
10) ए॒व नि-र्णिरे॒ वैव निः ।
11) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते ।
12) मु॒च्य॒ते ऽग्ने ऽग्ने॑ मुच्यते मुच्य॒ते ऽग्ने᳚ ।
13) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते ।
14) व्र॒त॒प॒त॒ आ॒त्मन॑ आ॒त्मनो᳚ व्रतपते व्रतपत आ॒त्मनः॑ ।
14) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
15) आ॒त्मनः॒ पूर्वा॒ पूर्वा॒ ऽऽत्मन॑ आ॒त्मनः॒ पूर्वा᳚ ।
16) पूर्वा॑ त॒नू स्त॒नूः पूर्वा॒ पूर्वा॑ त॒नूः ।
17) त॒नू रा॒देया॒ ऽऽदेया॑ त॒नू स्त॒नू रा॒देया᳚ ।
18) आ॒देयेती त्या॒देया॒ ऽऽदेयेति॑ ।
18) आ॒देयेत्या᳚ - देया᳚ ।
19) इत्या॑हु राहु॒रि तीत्या॑हुः ।
20) आ॒हुः॒ कः क आ॑हु राहुः॒ कः ।
21) को हि हि कः को हि ।
22) हि त-त्तद्धि हि तत् ।
23) त-द्वेद॒ वेद॒ त-त्त-द्वेद॑ ।
24) वेद॒ य-द्य-द्वेद॒ वेद॒ यत् ।
25) य-द्वसी॑या॒न्॒. वसी॑या॒न्॒. य-द्य-द्वसी॑यान् ।
26) वसी॑या॒-न्थ्स्वे स्वे वसी॑या॒न्॒. वसी॑या॒-न्थ्स्वे ।
27) स्वे वशे॒ वशे॒ स्वे स्वे वशे᳚ ।
28) वशे॑ भू॒ते भू॒ते वशे॒ वशे॑ भू॒ते ।
29) भू॒ते पुनः॒ पुन॑-र्भू॒ते भू॒ते पुनः॑ ।
30) पुन॑-र्वा वा॒ पुनः॒ पुन॑-र्वा ।
31) वा॒ ददा॑ति॒ ददा॑ति वा वा॒ ददा॑ति ।
32) ददा॑ति॒ न न ददा॑ति॒ ददा॑ति॒ न ।
33) न वा॑ वा॒ न न वा᳚ ।
34) वेतीति॑ वा॒ वेति॑ ।
35) इति॒ ग्रावा॑णो॒ ग्रावा॑ण॒ इतीति॒ ग्रावा॑णः ।
36) ग्रावा॑णो॒ वै वै ग्रावा॑णो॒ ग्रावा॑णो॒ वै ।
37) वै सोम॑स्य॒ सोम॑स्य॒ वै वै सोम॑स्य ।
38) सोम॑स्य॒ राज्ञो॒ राज्ञ॒-स्सोम॑स्य॒ सोम॑स्य॒ राज्ञः॑ ।
39) राज्ञो॑ मलिम्लुसे॒ना म॑लिम्लुसे॒ना राज्ञो॒ राज्ञो॑ मलिम्लुसे॒ना ।
40) म॒लि॒म्लु॒से॒ना यो यो म॑लिम्लुसे॒ना म॑लिम्लुसे॒ना यः ।
40) म॒लि॒म्लु॒से॒नेति॑ मलिम्लु - से॒ना ।
41) य ए॒व मे॒वं-योँ य ए॒वम् ।
42) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
43) वि॒द्वा-न्ग्राव्.ण्णो॒ ग्राव्.ण्णो॑ वि॒द्वान्. वि॒द्वा-न्ग्राव्.ण्णः॑ ।
44) ग्राव्.ण्ण॒ आग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ ग्राव्.ण्णो॒ ग्राव्.ण्ण॒ आग्नी᳚द्ध्रे ।
45) आग्नी᳚द्ध्र उपवा॒सय॑ त्युपवा॒सय॒ त्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र उपवा॒सय॑ति ।
45) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
46) उ॒प॒वा॒सय॑ति॒ न नोप॑वा॒सय॑ त्युपवा॒सय॑ति॒ न ।
46) उ॒प॒वा॒सय॒तीत्यु॑प - वा॒सय॑ति ।
47) नैन॑ मेन॒न्न नैन᳚म् ।
48) ए॒न॒-म्म॒लि॒म्लु॒से॒ना म॑लिम्लुसे॒नैन॑ मेन-म्मलिम्लुसे॒ना ।
49) म॒लि॒म्लु॒से॒ना वि॑न्दति विन्दति मलिम्लुसे॒ना म॑लिम्लुसे॒ना वि॑न्दति ।
49) म॒लि॒म्लु॒से॒नेति॑ मलिम्लु - से॒ना ।
50) वि॒न्द॒तीति॑ विन्दति ।
॥ 12 ॥ (50/57)
॥ अ. 2 ॥
1) वै॒ष्ण॒व्य र्च र्चा वै᳚ष्ण॒व्या वै᳚ष्ण॒व्य र्चा ।
2) ऋ॒चा हु॒त्वा हु॒त्व र्च र्चा हु॒त्वा ।
3) हु॒त्वा यूपं॒-यूँपग्ं॑ हु॒त्वा हु॒त्वा यूप᳚म् ।
4) यूप॒ मच्छा च्छ॒ यूपं॒-यूँप॒ मच्छ॑ ।
5) अच्छै᳚ त्ये॒ त्यच्छा च्छै॑ति ।
6) ए॒ति॒ वै॒ष्ण॒वो वै᳚ष्ण॒व ए᳚त्येति वैष्ण॒वः ।
7) वै॒ष्ण॒वो वै वै वै᳚ष्ण॒वो वै᳚ष्ण॒वो वै ।
8) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
9) दे॒वत॑या॒ यूपो॒ यूपो॑ दे॒वत॑या दे॒वत॑या॒ यूपः॑ ।
10) यूप॒-स्स्वया॒ स्वया॒ यूपो॒ यूप॒-स्स्वया᳚ ।
11) स्वयै॒वैव स्वया॒ स्वयै॒व ।
12) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
13) ए॒न॒-न्दे॒वत॑या दे॒वत॑यैन मेन-न्दे॒वत॑या ।
14) दे॒वत॒या ऽच्छाच्छ॑ दे॒वत॑या दे॒वत॒या ऽच्छ॑ ।
15) अच्छै᳚ त्ये॒ त्यच्छा च्छै॑ति ।
16) ए॒त्य त्यत्ये᳚ त्ये॒ त्यति॑ ।
17) अत्य॒न्या न॒न्या नत्य त्य॒न्यान् ।
18) अ॒न्या नगा॒ मगा॑ म॒न्या न॒न्या नगा᳚म् ।
19) अगा॒न्न नागा॒ मगा॒न्न ।
20) नान्या न॒न्या-न्न नान्यान् ।
21) अ॒न्या नुपो पा॒न्या न॒न्या नुप॑ ।
22) उपा॑गा मगा॒ मुपो पा॑गाम् ।
23) अ॒गा॒ मिती त्य॑गा मगा॒ मिति॑ ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒हात्य त्या॑हा॒ हाति॑ ।
26) अति॒ हि ह्य त्यति॒ हि ।
27) ह्य॑न्या न॒न्यान्. हि ह्य॑न्यान् ।
28) अ॒न्या नेत्ये त्य॒न्या न॒न्या नेति॑ ।
29) एति॒ न नैत्येति॒ न ।
30) नान्या न॒न्या-न्न नान्यान् ।
31) अ॒न्या नु॒पै त्यु॒पै त्य॒न्या न॒न्या नु॒पैति॑ ।
32) उ॒पैत्य॒ र्वा ग॒र्वा गु॒पै त्यु॒पै त्य॒र्वाक् ।
32) उ॒पैतीत्यु॑प - एति॑ ।
33) अ॒र्वा-क्त्वा᳚ त्वा॒ ऽर्वा ग॒र्वा-क्त्वा᳚ ।
34) त्वा॒ परैः॒ परै᳚ स्त्वा त्वा॒ परैः᳚ ।
35) परै॑ रविद मविद॒-म्परैः॒ परै॑ रविदम् ।
36) अ॒वि॒द॒-म्प॒रः प॒रो॑ ऽविद मविद-म्प॒रः ।
37) प॒रो ऽव॑रै॒ रव॑रैः प॒रः प॒रो ऽव॑रैः ।
38) अव॑रै॒ रिती त्यव॑रै॒ रव॑रै॒ रिति॑ ।
39) इत्या॑हा॒हे तीत्या॑ह ।
40) आ॒हा॒ र्वा ग॒र्वा गा॑हा हा॒र्वाक् ।
41) अ॒र्वा ग्घि ह्य॑ र्वाग॒ र्वा ग्घि ।
42) ह्ये॑न मेन॒ग्ं॒ हि ह्ये॑नम् ।
43) ए॒न॒-म्परैः॒ परै॑ रेन मेन॒-म्परैः᳚ ।
44) परै᳚-र्वि॒न्दति॑ वि॒न्दति॒ परैः॒ परै᳚-र्वि॒न्दति॑ ।
45) वि॒न्दति॑ प॒रः प॒रो वि॒न्दति॑ वि॒न्दति॑ प॒रः ।
46) प॒रो ऽव॑रै॒ रव॑रैः प॒रः प॒रो ऽव॑रैः ।
47) अव॑रै॒ स्त-न्त मव॑रै॒ रव॑रै॒ स्तम् ।
48) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
49) त्वा॒ जु॒षे॒ जु॒षे॒ त्वा॒ त्वा॒ जु॒षे॒ ।
50) जु॒षे॒ वै॒ष्ण॒वं-वैँ᳚ष्ण॒व-ञ्जु॑षे जुषे वैष्ण॒वम् ।
॥ 13 ॥ (50/51)
1) वै॒ष्ण॒व-न्दे॑वय॒ज्यायै॑ देवय॒ज्यायै॑ वैष्ण॒वं-वैँ᳚ष्ण॒व-न्दे॑वय॒ज्यायै᳚ ।
2) दे॒व॒य॒ज्याया॒ इतीति॑ देवय॒ज्यायै॑ देवय॒ज्याया॒ इति॑ ।
2) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒ह॒ दे॒व॒य॒ज्यायै॑ देवय॒ज्याया॑ आहाह देवय॒ज्यायै᳚ ।
5) दे॒व॒य॒ज्यायै॒ हि हि दे॑वय॒ज्यायै॑ देवय॒ज्यायै॒ हि ।
5) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
6) ह्ये॑न मेन॒ग्ं॒ हि ह्ये॑नम् ।
7) ए॒न॒-ञ्जु॒षते॑ जु॒षत॑ एन मेन-ञ्जु॒षते᳚ ।
8) जु॒षते॑ दे॒वो दे॒वो जु॒षते॑ जु॒षते॑ दे॒वः ।
9) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
10) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
11) स॒वि॒ता मद्ध्वा॒ मद्ध्वा॑ सवि॒ता स॑वि॒ता मद्ध्वा᳚ ।
12) मद्ध्वा॑ ऽन-क्त्वनक्तु॒ मद्ध्वा॒ मद्ध्वा॑ ऽनक्तु ।
13) अ॒न॒-क्त्वितीत्य॑न-क्त्वन॒-क्त्विति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒ह॒ तेज॑सा॒ तेज॑सा ऽऽहाह॒ तेज॑सा ।
16) तेज॑सै॒ वैव तेज॑सा॒ तेज॑सै॒व ।
17) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
18) ए॒न॒ म॒न॒-क्त्य॒न॒-क्त्ये॒न॒ मे॒न॒ म॒न॒क्ति॒ ।
19) अ॒न॒-क्त्योष॑ध॒ ओष॑धे ऽन-क्त्यन॒-क्त्योष॑धे ।
20) ओष॑धे॒ त्राय॑स्व॒ त्राय॒स्वौष॑ध॒ ओष॑धे॒ त्राय॑स्व ।
21) त्राय॑स्वैन मेन॒-न्त्राय॑स्व॒ त्राय॑स्वैनम् ।
22) ए॒न॒ग्ग्॒ स्वधि॑ते॒ स्वधि॑त एन मेन॒ग्ग्॒ स्वधि॑ते ।
23) स्वधि॑ते॒ मा मा स्वधि॑ते॒ स्वधि॑ते॒ मा ।
23) स्वधि॑त॒ इति॒ स्व - धि॒ते॒ ।
24) मैन॑ मेन॒-म्मा मैन᳚म् ।
25) ए॒न॒ग्ं॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒ रे॒न॒ मे॒न॒ग्ं॒ हि॒ग्ं॒सीः॒ ।
26) हि॒ग्ं॒सी॒रि तीति॑ हिग्ंसीर्-हिग्ंसी॒ रिति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ वज्रो॒ वज्र॑ आहाह॒ वज्रः॑ ।
29) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
30) वै स्वधि॑ति॒-स्स्वधि॑ति॒-र्वै वै स्वधि॑तिः ।
31) स्वधि॑ति॒-श्शान्त्यै॒ शान्त्यै॒ स्वधि॑ति॒-स्स्वधि॑ति॒-श्शान्त्यै᳚ ।
31) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ ।
32) शान्त्यै॒ स्वधि॑ते॒-स्स्वधि॑ते॒-श्शान्त्यै॒ शान्त्यै॒ स्वधि॑तेः ।
33) स्वधि॑ते-र्वृ॒क्षस्य॑ वृ॒क्षस्य॒ स्वधि॑ते॒-स्स्वधि॑ते-र्वृ॒क्षस्य॑ ।
33) स्वधि॑ते॒रिति॒ स्व - धि॒तेः॒ ।
34) वृ॒क्षस्य॒ बिभ्य॑तो॒ बिभ्य॑तो वृ॒क्षस्य॑ वृ॒क्षस्य॒ बिभ्य॑तः ।
35) बिभ्य॑तः प्रथ॒मेन॑ प्रथ॒मेन॒ बिभ्य॑तो॒ बिभ्य॑तः प्रथ॒मेन॑ ।
36) प्र॒थ॒मेन॒ शक॑लेन॒ शक॑लेन प्रथ॒मेन॑ प्रथ॒मेन॒ शक॑लेन ।
37) शक॑लेन स॒ह स॒ह शक॑लेन॒ शक॑लेन स॒ह ।
38) स॒ह तेज॒ स्तेजः॑ स॒ह स॒ह तेजः॑ ।
39) तेजः॒ परा॒ परा॒ तेज॒ स्तेजः॒ परा᳚ ।
40) परा॑ पतति पतति॒ परा॒ परा॑ पतति ।
41) प॒त॒ति॒ यो यः प॑तति पतति॒ यः ।
42) यः प्र॑थ॒मः प्र॑थ॒मो यो यः प्र॑थ॒मः ।
43) प्र॒थ॒म-श्शक॑ल॒-श्शक॑लः प्रथ॒मः प्र॑थ॒म-श्शक॑लः ।
44) शक॑लः परा॒पते᳚-त्परा॒पते॒ च्छक॑ल॒-श्शक॑लः परा॒पते᳚त् ।
45) प॒रा॒पते॒-त्त-न्त-म्प॑रा॒पते᳚-त्परा॒पते॒-त्तम् ।
45) प॒रा॒पते॒दिति॑ परा - पते᳚त् ।
46) त मप्यपि॒ त-न्त मपि॑ ।
47) अप्या ऽप्यप्या ।
48) आ ह॑रे द्धरे॒दा ह॑रेत् ।
49) ह॒रे॒-थ्सते॑जस॒ग्ं॒ सते॑जसग्ं हरे द्धरे॒-थ्सते॑जसम् ।
50) सते॑जस मे॒वैव सते॑जस॒ग्ं॒ सते॑जस मे॒व ।
50) सते॑जस॒मिति॒ स - ते॒ज॒स॒म् ।
॥ 14 ॥ (50/57)
1) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
2) ए॒न॒ मैन॑ मेन॒ मा ।
3) आ ह॑रति हर॒त्या ह॑रति ।
4) ह॒र॒ ती॒म इ॒मे ह॑रति हर ती॒मे ।
5) इ॒मे वै वा इ॒म इ॒मे वै ।
6) वै लो॒का लो॒का वै वै लो॒काः ।
7) लो॒का यूपा॒-द्यूपा᳚ ल्लो॒का लो॒का यूपा᳚त् ।
8) यूपा᳚-त्प्रय॒तः प्र॑य॒तो यूपा॒-द्यूपा᳚-त्प्रय॒तः ।
9) प्र॒य॒तो बि॑भ्यति बिभ्यति प्रय॒तः प्र॑य॒तो बि॑भ्यति ।
9) प्र॒य॒त इति॑ प्र - य॒तः ।
10) बि॒भ्य॒ति॒ दिव॒-न्दिव॑-म्बिभ्यति बिभ्यति॒ दिव᳚म् ।
11) दिव॒ मग्रे॒णा ग्रे॑ण॒ दिव॒-न्दिव॒ मग्रे॑ण ।
12) अग्रे॑ण॒ मा मा ऽग्रे॒णा ग्रे॑ण॒ मा ।
13) मा ले॑खी-र्लेखी॒-र्मा मा ले॑खीः ।
14) ले॒खी॒ र॒न्तरि॑क्ष म॒न्तरि॑क्षम् ँलेखी-र्लेखी र॒न्तरि॑क्षम् ।
15) अ॒न्तरि॑क्ष॒-म्मद्ध्ये॑न॒ मद्ध्ये॑ना॒ न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मद्ध्ये॑न ।
16) मद्ध्ये॑न॒ मा मा मद्ध्ये॑न॒ मद्ध्ये॑न॒ मा ।
17) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
18) हि॒ग्ं॒सी॒रि तीति॑ हिग्ंसीर्-हिग्ंसी॒रिति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒है॒भ्य ए॒भ्य आ॑हा है॒भ्यः ।
21) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व ।
22) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
23) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ ।
24) लो॒केभ्यः॑ शमयति शमयति लो॒केभ्यो॑ लो॒केभ्यः॑ शमयति ।
25) श॒म॒य॒ति॒ वन॑स्पते॒ वन॑स्पते शमयति शमयति॒ वन॑स्पते ।
26) वन॑स्पते श॒तव॑ल्श-श्श॒तव॑ल्शो॒ वन॑स्पते॒ वन॑स्पते श॒तव॑ल्शः ।
27) श॒तव॑ल्शो॒ वि वि श॒तव॑ल्श-श्श॒तव॑ल्शो॒ वि ।
27) श॒तव॑ल्श॒ इति॑ श॒त - व॒ल्॒.शः॒ ।
28) वि रो॑ह रोह॒ वि वि रो॑ह ।
29) रो॒हे तीति॑ रोह रो॒हेति॑ ।
30) इत्या॒व्रश्च॑न आ॒व्रश्च॑न॒ इती त्या॒व्रश्च॑ने ।
31) आ॒व्रश्च॑ने जुहोति जुहो त्या॒व्रश्च॑न आ॒व्रश्च॑ने जुहोति ।
31) आ॒व्रश्च॑न॒ इत्या᳚ - व्रश्च॑ने ।
32) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् ।
33) तस्मा॑ दा॒व्रश्च॑ना दा॒व्रश्च॑ना॒-त्तस्मा॒-त्तस्मा॑ दा॒व्रश्च॑नात् ।
34) आ॒व्रश्च॑ना-द्वृ॒क्षाणां᳚-वृँ॒क्षाणा॑ मा॒व्रश्च॑ना दा॒व्रश्च॑ना-द्वृ॒क्षाणा᳚म् ।
34) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् ।
35) वृ॒क्षाणा॒-म्भूयाग्ं॑सो॒ भूयाग्ं॑सो वृ॒क्षाणां᳚-वृँ॒क्षाणा॒-म्भूयाग्ं॑सः ।
36) भूयाग्ं॑स॒ उदु-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ उत् ।
37) उ-त्ति॑ष्ठन्ति तिष्ठ॒-न्त्युदु-त्ति॑ष्ठन्ति ।
38) ति॒ष्ठ॒न्ति॒ स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा स्तिष्ठन्ति तिष्ठन्ति स॒हस्र॑वल्शाः ।
39) स॒हस्र॑वल्शा॒ वि वि स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा॒ वि ।
39) स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ - व॒ल्॒.शाः॒ ।
40) वि व॒यं-वँ॒यं-विँ वि व॒यम् ।
41) व॒यग्ं रु॑हेम रुहेम व॒यं-वँ॒यग्ं रु॑हेम ।
42) रु॒हे॒मे तीति॑ रुहेम रुहे॒मेति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒हा॒ शिष॑ मा॒शिष॑ माहा हा॒शिष᳚म् ।
45) आ॒शिष॑ मे॒वै वाशिष॑ मा॒शिष॑ मे॒व ।
45) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
46) ए॒वैता मे॒ता मे॒वै वैताम् ।
47) ए॒ता मैता मे॒ता मा ।
48) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
49) शा॒स्ते ऽन॑क्षसङ्ग॒ मन॑क्षसङ्गग्ं शास्ते शा॒स्ते ऽन॑क्षसङ्गम् ।
50) अन॑क्षसङ्गं-वृँश्चे-द्वृश्चे॒ दन॑क्षसङ्ग॒ मन॑क्षसङ्गं-वृँश्चेत् ।
50) अन॑क्षसङ्ग॒मित्यन॑क्ष - स॒ङ्ग॒म् ।
॥ 15 ॥ (50/57)
1) वृ॒श्चे॒-द्य-द्य-द्वृ॑श्चे-द्वृश्चे॒-द्यत् ।
2) यद॑क्षस॒ङ्ग म॑क्षस॒ङ्गं-यँ-द्यद॑क्षस॒ङ्गम् ।
3) अ॒क्ष॒स॒ङ्गं-वृँ॒श्चे-द्वृ॒श्चे द॑क्षस॒ङ्ग म॑क्षस॒ङ्गं-वृँ॒श्चेत् ।
3) अ॒क्ष॒स॒ङ्गमित्य॑क्ष - स॒ङ्गम् ।
4) वृ॒श्चेद॑ धई॒ष म॑धई॒षं-वृँ॒श्चे-द्वृ॒श्चे द॑धई॒षम् ।
5) अ॒ध॒ई॒षं-यँज॑मानस्य॒ यज॑मानस्या धई॒ष म॑धई॒षं-यँज॑मानस्य ।
5) अ॒ध॒ई॒षमित्य॑धः - ई॒षम् ।
6) यज॑मानस्य प्र॒मायु॑क-म्प्र॒मायु॑कं॒-यँज॑मानस्य॒ यज॑मानस्य प्र॒मायु॑कम् ।
7) प्र॒मायु॑कग्ग् स्या-थ्स्या-त्प्र॒मायु॑क-म्प्र॒मायु॑कग्ग् स्यात् ।
7) प्र॒मायु॑क॒मिति॑ प्र - मायु॑कम् ।
8) स्या॒-द्यं-यँग्ग् स्या᳚-थ्स्या॒-द्यम् ।
9) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
10) का॒मये॒ता प्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितः का॒मये॑त का॒मये॒ता प्र॑तिष्ठितः ।
11) अप्र॑तिष्ठित-स्स्या-थ्स्या॒ दप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित-स्स्यात् ।
11) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
12) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
13) इत्या॑ रो॒ह मा॑रो॒ह मिती त्या॑रो॒हम् ।
14) आ॒रो॒ह-न्तस्मै॒ तस्मा॑ आरो॒ह मा॑रो॒ह-न्तस्मै᳚ ।
14) आ॒रो॒हमित्या᳚ - रो॒हम् ।
15) तस्मै॑ वृश्चे-द्वृश्चे॒-त्तस्मै॒ तस्मै॑ वृश्चेत् ।
16) वृ॒श्चे॒ दे॒ष ए॒ष वृ॑श्चे-द्वृश्चे दे॒षः ।
17) ए॒ष वै वा ए॒ष ए॒ष वै ।
18) वै वन॒स्पती॑नां॒-वँन॒स्पती॑नां॒-वैँ वै वन॒स्पती॑नाम् ।
19) वन॒स्पती॑ना॒ मप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒ मप्र॑तिष्ठितः ।
20) अप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितः ।
20) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
21) अप्र॑तिष्ठित ए॒वैवाप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित ए॒व ।
21) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
22) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
23) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् ।
24) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
25) का॒मये॑ता प॒शु र॑प॒शुः का॒मये॑त का॒मये॑ता प॒शुः ।
26) अ॒प॒शु-स्स्या᳚-थ्स्या दप॒शु र॑प॒शु-स्स्या᳚त् ।
27) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
28) इत्य॑प॒र्ण म॑प॒र्ण मिती त्य॑प॒र्णम् ।
29) अ॒प॒र्ण-न्तस्मै॒ तस्मा॑ अप॒र्ण म॑प॒र्ण-न्तस्मै᳚ ।
30) तस्मै॒ शुष्का᳚ग्र॒ग्ं॒ शुष्का᳚ग्र॒-न्तस्मै॒ तस्मै॒ शुष्का᳚ग्रम् ।
31) शुष्का᳚ग्रं-वृँश्चे-द्वृश्चे॒ च्छुष्का᳚ग्र॒ग्ं॒ शुष्का᳚ग्रं-वृँश्चेत् ।
31) शुष्का᳚ग्र॒मिति॒ शुष्क॑ - अ॒ग्र॒म् ।
32) वृ॒श्चे॒ दे॒ष ए॒ष वृ॑श्चे-द्वृश्चे दे॒षः ।
33) ए॒ष वै वा ए॒ष ए॒ष वै ।
34) वै वन॒स्पती॑नां॒-वँन॒स्पती॑नां॒-वैँ वै वन॒स्पती॑नाम् ।
35) वन॒स्पती॑ना मपश॒व्यो॑ ऽपश॒व्यो वन॒स्पती॑नां॒-वँन॒स्पती॑ना मपश॒व्यः ।
36) अ॒प॒श॒व्यो॑ ऽप॒शु र॑प॒शु र॑पश॒व्यो॑ ऽपश॒व्यो॑ ऽप॒शुः ।
37) अ॒प॒शु रे॒वै वाप॒शु र॑प॒शु रे॒व ।
38) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
39) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् ।
40) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
41) का॒मये॑त पशु॒मा-न्प॑शु॒मान् का॒मये॑त का॒मये॑त पशु॒मान् ।
42) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् ।
42) प॒शु॒मानिति॑ पशु - मान् ।
43) स्या॒दि तीति॑ स्या-थ्स्या॒दिति॑ ।
44) इति॑ बहुप॒र्ण-म्ब॑हुप॒र्ण मितीति॑ बहुप॒र्णम् ।
45) ब॒हु॒प॒र्ण-न्तस्मै॒ तस्मै॑ बहुप॒र्ण-म्ब॑हुप॒र्ण-न्तस्मै᳚ ।
45) ब॒हु॒प॒र्णमिति॑ बहु - प॒र्णम् ।
46) तस्मै॑ बहुशा॒ख-म्ब॑हुशा॒ख-न्तस्मै॒ तस्मै॑ बहुशा॒खम् ।
47) ब॒हु॒शा॒खं-वृँ॑श्चे-द्वृश्चे-द्बहुशा॒ख-म्ब॑हुशा॒खं-वृँ॑श्चेत् ।
47) ब॒हु॒शा॒खमिति॑ बहु - शा॒खम् ।
48) वृ॒श्चे॒ दे॒ष ए॒ष वृ॑श्चे-द्वृश्चे दे॒षः ।
49) ए॒ष वै वा ए॒ष ए॒ष वै ।
50) वै वन॒स्पती॑नां॒-वँन॒स्पती॑नां॒-वैँ वै वन॒स्पती॑नाम् ।
॥ 16 ॥ (50/61)
1) वन॒स्पती॑ना-म्पश॒व्यः॑ पश॒व्यो॑ वन॒स्पती॑नां॒-वँन॒स्पती॑ना-म्पश॒व्यः॑ ।
2) प॒श॒व्यः॑ पशु॒मा-न्प॑शु॒मा-न्प॑श॒व्यः॑ पश॒व्यः॑ पशु॒मान् ।
3) प॒शु॒माने॒ वैव प॑शु॒मा-न्प॑शु॒माने॒व ।
3) प॒शु॒मानिति॑ पशु - मान् ।
4) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
5) भ॒व॒ति॒ प्रति॑ष्ठित॒-म्प्रति॑ष्ठित-म्भवति भवति॒ प्रति॑ष्ठितम् ।
6) प्रति॑ष्ठितं-वृँश्चे-द्वृश्चे॒-त्प्रति॑ष्ठित॒-म्प्रति॑ष्ठितं-वृँश्चेत् ।
6) प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒त॒म् ।
7) वृ॒श्चे॒-त्प्र॒ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य वृश्चे-द्वृश्चे-त्प्रति॒ष्ठाका॑मस्य ।
8) प्र॒ति॒ष्ठाका॑म स्यै॒ष ए॒ष प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म स्यै॒षः ।
8) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
9) ए॒ष वै वा ए॒ष ए॒ष वै ।
10) वै वन॒स्पती॑नां॒-वँन॒स्पती॑नां॒-वैँ वै वन॒स्पती॑नाम् ।
11) वन॒स्पती॑ना॒-म्प्रति॑ष्ठितः॒ प्रति॑ष्ठितो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒-म्प्रति॑ष्ठितः ।
12) प्रति॑ष्ठितो॒ यो यः प्रति॑ष्ठितः॒ प्रति॑ष्ठितो॒ यः ।
12) प्रति॑ष्ठित॒ इति॒ प्रति॑ - स्थि॒तः॒ ।
13) य-स्स॒मे स॒मे यो य-स्स॒मे ।
14) स॒मे भूम्यै॒ भूम्यै॑ स॒मे स॒मे भूम्यै᳚ ।
15) भूम्यै॒ स्वा-थ्स्वा-द्भूम्यै॒ भूम्यै॒ स्वात् ।
16) स्वा-द्योने॒-र्योने॒-स्स्वा-थ्स्वा-द्योनेः᳚ ।
17) योने॑ रू॒ढो रू॒ढो योने॒-र्योने॑ रू॒ढः ।
18) रू॒ढः प्रति॒ प्रति॑ रू॒ढो रू॒ढः प्रति॑ ।
19) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व ।
20) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति ।
21) ति॒ष्ठ॒ति॒ यो यस्ति॑ष्ठति तिष्ठति॒ यः ।
22) यः प्र॒त्य-म्प्र॒त्यं. यो यः प्र॒त्यम् ।
23) प्र॒त्यं ंउप॑नत॒ उप॑नतः प्र॒त्य-म्प्र॒त्यं ंउप॑नतः ।
24) उप॑नत॒ स्त-न्त मुप॑नत॒ उप॑नत॒ स्तम् ।
24) उप॑नत॒ इत्युप॑ - न॒तः॒ ।
25) तं-वृँ॑श्चे-द्वृश्चे॒-त्त-न्तं-वृँ॑श्चेत् ।
26) वृ॒श्चे॒-थ्स स वृ॑श्चे-द्वृश्चे॒-थ्सः ।
27) स हि हि स स हि ।
28) हि मेध॒-म्मेध॒ग्ं॒ हि हि मेध᳚म् ।
29) मेध॑ म॒भ्य॑भि मेध॒-म्मेध॑ म॒भि ।
30) अ॒भ्युप॑नत॒ उप॑नतो॒ ऽभ्य॑ भ्युप॑नतः ।
31) उप॑नतः॒ पञ्चा॑रत्नि॒-म्पञ्चा॑रत्नि॒ मुप॑नत॒ उप॑नतः॒ पञ्चा॑रत्निम् ।
31) उप॑नत॒ इत्युप॑ - न॒तः॒ ।
32) पञ्चा॑रत्नि॒-न्तस्मै॒ तस्मै॒ पञ्चा॑रत्नि॒-म्पञ्चा॑रत्नि॒-न्तस्मै᳚ ।
32) पञ्चा॑रत्नि॒मिति॒ पञ्च॑ - अ॒र॒त्नि॒म् ।
33) तस्मै॑ वृश्चे-द्वृश्चे॒-त्तस्मै॒ तस्मै॑ वृश्चेत् ।
34) वृ॒श्चे॒-द्यं-यंँ वृ॑श्चे-द्वृश्चे॒-द्यम् ।
35) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
36) का॒मये॒तोपोप॑ का॒मये॑त का॒मये॒तोप॑ ।
37) उपै॑न मेन॒ मुपो पै॑नम् ।
38) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः ।
39) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः ।
39) उत्त॑र॒ इत्युत् - त॒रः॒ ।
40) य॒ज्ञो न॑मे-न्नमे-द्य॒ज्ञो य॒ज्ञो न॑मेत् ।
41) न॒मे॒ दितीति॑ नमे-न्नमे॒ दिति॑ ।
42) इति॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒ रेतीति॒ पञ्चा᳚क्षरा ।
43) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः ।
43) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ ।
44) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ ।
45) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
46) य॒ज्ञ उपोप॑ य॒ज्ञो य॒ज्ञ उप॑ ।
47) उपै॑न मेन॒ मुपो पै॑नम् ।
48) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः ।
49) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः ।
49) उत्त॑र॒ इत्युत् - त॒रः॒ ।
50) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति ।
॥ 17 ॥ (50/60)
1) न॒म॒ति॒ षड॑रत्नि॒ग्ं॒ षड॑रत्नि-न्नमति नमति॒ षड॑रत्निम् ।
2) षड॑रत्नि-म्प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य॒ षड॑रत्नि॒ग्ं॒ षड॑रत्नि-म्प्रति॒ष्ठाका॑मस्य ।
2) षड॑रत्नि॒मिति॒ षट् - अ॒र॒त्नि॒म् ।
3) प्र॒ति॒ष्ठाका॑मस्य॒ ष-ट्थ्षट् प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य॒ षट् ।
3) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
4) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
5) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
6) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
7) ऋ॒तुष् वे॒वैव र्तुष् वृ॒तु ष्वे॒व ।
8) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
9) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
10) ति॒ष्ठ॒ति॒ स॒प्तार॑त्निग्ं स॒प्तार॑त्नि-न्तिष्ठति तिष्ठति स॒प्तार॑त्निम् ।
11) स॒प्तार॑त्नि-म्प॒शुका॑मस्य प॒शुका॑मस्य स॒प्तार॑त्निग्ं स॒प्तार॑त्नि-म्प॒शुका॑मस्य ।
11) स॒प्तार॑त्नि॒मिति॑ स॒प्त - अ॒र॒त्नि॒म् ।
12) प॒शुका॑मस्य स॒प्तप॑दा स॒प्तप॑दा प॒शुका॑मस्य प॒शुका॑मस्य स॒प्तप॑दा ।
12) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
13) स॒प्तप॑दा॒ शक्व॑री॒ शक्व॑री स॒प्तप॑दा स॒प्तप॑दा॒ शक्व॑री ।
13) स॒प्तप॒देति॑ स॒प्त - प॒दा॒ ।
14) शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ ।
15) प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री ।
16) शक्व॑री प॒शू-न्प॒शू-ञ्छक्व॑री॒ शक्व॑री प॒शून् ।
17) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व ।
18) ए॒वावा वै॒वै वाव॑ ।
19) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
20) रु॒न्धे॒ नवा॑रत्नि॒-न्नवा॑रत्निग्ं रुन्धे रुन्धे॒ नवा॑रत्निम् ।
21) नवा॑रत्नि॒-न्तेज॑स्कामस्य॒ तेज॑स्कामस्य॒ नवा॑रत्नि॒-न्नवा॑रत्नि॒-न्तेज॑स्कामस्य ।
21) नवा॑रत्नि॒मिति॒ नव॑ - अ॒र॒त्नि॒म् ।
22) तेज॑स्कामस्य त्रि॒वृता᳚ त्रि॒वृता॒ तेज॑स्कामस्य॒ तेज॑स्कामस्य त्रि॒वृता᳚ ।
22) तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ ।
23) त्रि॒वृता॒ स्तोमे॑न॒ स्तोमे॑न त्रि॒वृता᳚ त्रि॒वृता॒ स्तोमे॑न ।
23) त्रि॒वृतेति॑ त्रि - वृता᳚ ।
24) स्तोमे॑न॒ सम्मि॑त॒ग्ं॒ सम्मि॑त॒ग्ग्॒ स्तोमे॑न॒ स्तोमे॑न॒ सम्मि॑तम् ।
25) सम्मि॑त॒-न्तेज॒ स्तेज॒-स्सम्मि॑त॒ग्ं॒ सम्मि॑त॒-न्तेजः॑ ।
25) सम्मि॑त॒मिति॒ सं - मि॒त॒म् ।
26) तेज॑ स्त्रि॒वृ-त्त्रि॒वृ-त्तेज॒ स्तेज॑ स्त्रि॒वृत् ।
27) त्रि॒वृ-त्ते॑ज॒स्वी ते॑ज॒स्वी त्रि॒वृ-त्त्रि॒वृ-त्ते॑ज॒स्वी ।
27) त्रि॒वृदिति॑ त्रि - वृत् ।
28) ते॒ज॒ स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒स्व्ये॑व ।
29) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
30) भ॒व॒ त्येका॑दशारत्नि॒ मेका॑दशारत्नि-म्भवति भव॒ त्येका॑दशारत्निम् ।
31) एका॑दशारत्नि मिन्द्रि॒यका॑म स्येन्द्रि॒यका॑म॒स्यै का॑दशारत्नि॒ मेका॑दशारत्नि मिन्द्रि॒यका॑मस्य ।
31) एका॑दशारत्नि॒मित्येका॑दश - अ॒र॒त्नि॒म् ।
32) इ॒न्द्रि॒यका॑म॒ स्यैका॑दशाक्ष॒रै का॑दशाक्ष रेन्द्रि॒यका॑म स्येन्द्रि॒यका॑म॒ स्यैका॑दशाक्षरा ।
32) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ ।
33) एका॑दशाक्षरा त्रि॒ष्टु-क्त्रि॒ष्टु गेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुक् ।
33) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ ।
34) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् ।
35) इ॒न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टुक् ।
36) त्रि॒ष्टु गि॑न्द्रिया॒वी न्द्रि॑या॒वी त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रिया॒वी ।
37) इ॒न्द्रि॒या॒व्ये॑ वैवेन्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व ।
38) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
39) भ॒व॒ति॒ पञ्च॑दशारत्नि॒-म्पञ्च॑दशारत्नि-म्भवति भवति॒ पञ्च॑दशारत्निम् ।
40) पञ्च॑दशारत्नि॒-म्भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवतः॒ पञ्च॑दशारत्नि॒-म्पञ्च॑दशारत्नि॒-म्भ्रातृ॑व्यवतः ।
40) पञ्च॑दशारत्नि॒मिति॒ पञ्च॑दश - अ॒र॒त्नि॒म् ।
41) भ्रातृ॑व्यवतः पञ्चद॒शः प॑ञ्चद॒शो भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवतः पञ्चद॒शः ।
41) भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ ।
42) प॒ञ्च॒द॒शो वज्रो॒ वज्रः॑ पञ्चद॒शः प॑ञ्चद॒शो वज्रः॑ ।
42) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
43) वज्रो॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ वज्रो॒ वज्रो॒ भ्रातृ॑व्याभिभूत्यै ।
44) भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निग्ं स॒प्तद॑शारत्नि॒-म्भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निम् ।
44) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ ।
45) स॒प्तद॑शारत्नि-म्प्र॒जाका॑मस्य प्र॒जाका॑मस्य स॒प्तद॑शारत्निग्ं स॒प्तद॑शारत्नि-म्प्र॒जाका॑मस्य ।
45) स॒प्तद॑शारत्नि॒मिति॑ स॒प्तद॑श - अ॒र॒त्नि॒म् ।
46) प्र॒जाका॑मस्य सप्तद॒श-स्स॑प्तद॒शः प्र॒जाका॑मस्य प्र॒जाका॑मस्य सप्तद॒शः ।
46) प्र॒जाका॑म॒स्येति॑ प्र॒जा - का॒म॒स्य॒ ।
47) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः ।
47) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
48) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
48) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
49) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
49) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
50) आप्त्या॒ एक॑विग्ंशत्यरत्नि॒ मेक॑विग्ंशत्यरत्नि॒ माप्त्या॒ आप्त्या॒ एक॑विग्ंशत्यरत्निम् ।
51) एक॑विग्ंशत्यरत्नि-म्प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म॒ स्यैक॑विग्ंशत्यरत्नि॒ मेक॑विग्ंशत्यरत्नि-म्प्रति॒ष्ठाका॑मस्य ।
51) एक॑विग्ंशत्यरत्नि॒मित्येक॑विग्ंशति - अ॒र॒त्नि॒म् ।
52) प्र॒ति॒ष्ठाका॑म स्यैकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म स्यैकवि॒ग्ं॒शः ।
52) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
53) ए॒क॒वि॒ग्ं॒श-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमा॑नाम् ।
53) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
54) स्तोमा॑ना-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्प्रति॒ष्ठा ।
55) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै ।
55) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
56) प्रति॑ष्ठित्या अ॒ष्टाश्रि॑ र॒ष्टाश्रिः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अ॒ष्टाश्रिः॑ ।
56) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
57) अ॒ष्टाश्रि॑-र्भवति भव त्य॒ष्टाश्रि॑ र॒ष्टाश्रि॑-र्भवति ।
57) अ॒ष्टाश्रि॒रित्य॒ष्टा - अ॒श्रिः॒ ।
58) भ॒व॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा भवति भव त्य॒ष्टाक्ष॑रा ।
59) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री ।
59) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ ।
60) गा॒य॒त्री तेज॒ स्तेजो॑ गाय॒त्री गा॑य॒त्री तेजः॑ ।
61) तेजो॑ गाय॒त्री गा॑य॒त्री तेज॒ स्तेजो॑ गाय॒त्री ।
62) गा॒य॒त्री गा॑य॒त्री ।
63) गा॒य॒त्री य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ङ्गा॑य॒त्री गा॑य॒त्री य॑ज्ञमु॒खम् ।
64) य॒ज्ञ॒मु॒ख-न्तेज॑सा॒ तेज॑सा यज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्तेज॑सा ।
64) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् ।
65) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
66) ए॒व गा॑यत्रि॒या गा॑यत्रि॒यैवैव गा॑यत्रि॒या ।
67) गा॒य॒त्रि॒या य॑ज्ञमु॒खेन॑ यज्ञमु॒खेन॑ गायत्रि॒या गा॑यत्रि॒या य॑ज्ञमु॒खेन॑ ।
68) य॒ज्ञ॒मु॒खेन॒ सम्मि॑त॒-स्सम्मि॑तो यज्ञमु॒खेन॑ यज्ञमु॒खेन॒ सम्मि॑तः ।
68) य॒ज्ञ॒मु॒खेनेति॑ यज्ञ - मु॒खेन॑ ।
69) सम्मि॑त॒ इति॒ सं - मि॒तः॒ ।
॥ 18 ॥ (69/100)
॥ अ. 3 ॥
1) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ ।
2) त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय ।
3) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा ।
4) त्वा॒ दि॒वे दि॒वे त्वा᳚ त्वा दि॒वे ।
5) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ ।
6) त्वे तीति॑ त्वा॒ त्वेति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒है॒भ्य ए॒भ्य आ॑हा है॒भ्यः ।
9) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व ।
10) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
11) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ ।
12) लो॒केभ्यः॒ प्र प्र लो॒केभ्यो॑ लो॒केभ्यः॒ प्र ।
13) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
14) उ॒क्ष॒ति॒ परा᳚ञ्च॒-म्परा᳚ञ्च मुक्ष त्युक्षति॒ परा᳚ञ्चम् ।
15) परा᳚ञ्च॒-म्प्र प्र परा᳚ञ्च॒-म्परा᳚ञ्च॒-म्प्र ।
16) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
17) उ॒क्ष॒ति॒ परा॒-म्परा॑ ंउक्ष त्युक्षति॒ परां॑ ।
18) परा॑ ंइवेव॒ परा॒-म्परा॑ ंइव ।
19) इ॒व॒ हि हीवे॑व॒ हि ।
20) हि सु॑व॒र्ग-स्सु॑व॒र्गो हि हि सु॑व॒र्गः ।
21) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
21) सु॒व॒र्ग इति॑ सुवः - गः ।
22) लो॒कः क्रू॒र-ङ्क्रू॒रम् ँलो॒को लो॒कः क्रू॒रम् ।
23) क्रू॒र मि॑वेव क्रू॒र-ङ्क्रू॒र मि॑व ।
24) इ॒व॒ वै वा इ॑वेव॒ वै ।
25) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
26) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति ।
27) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
28) य-त्खन॑ति॒ खन॑ति॒ य-द्य-त्खन॑ति ।
29) खन॑ त्य॒पो॑ ऽपः खन॑ति॒ खन॑ त्य॒पः ।
30) अ॒पो ऽवा वा॒पो॑ ऽपो ऽव॑ ।
31) अव॑ नयति नय॒ त्यवाव॑ नयति ।
32) न॒य॒ति॒ शान्त्यै॒ शान्त्यै॑ नयति नयति॒ शान्त्यै᳚ ।
33) शान्त्यै॒ यव॑मती॒-र्यव॑मती॒-श्शान्त्यै॒ शान्त्यै॒ यव॑मतीः ।
34) यव॑मती॒ रवाव॒ यव॑मती॒-र्यव॑मती॒ रव॑ ।
34) यव॑मती॒रिति॒ यव॑ - म॒तीः॒ ।
35) अव॑ नयति नय॒ त्यवाव॑ नयति ।
36) न॒य॒ त्यू-र्गूर्-न्न॑यति नय॒ त्यूर्क् ।
37) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
38) वै यवो॒ यवो॒ वै वै यवः॑ ।
39) यवो॒ यज॑मानेन॒ यज॑मानेन॒ यवो॒ यवो॒ यज॑मानेन ।
40) यज॑मानेन॒ यूपो॒ यूपो॒ यज॑मानेन॒ यज॑मानेन॒ यूपः॑ ।
41) यूप॒-स्सम्मि॑त॒-स्सम्मि॑तो॒ यूपो॒ यूप॒-स्सम्मि॑तः ।
42) सम्मि॑तो॒ यावा॒न्॒. यावा॒-न्थ्सम्मि॑त॒-स्सम्मि॑तो॒ यावान्॑ ।
42) सम्मि॑त॒ इति॒ सं - मि॒तः॒ ।
43) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व ।
44) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः ।
45) यज॑मान॒ स्ताव॑ती॒-न्ताव॑तीं॒-यँज॑मानो॒ यज॑मान॒ स्ताव॑तीम् ।
46) ताव॑ती मे॒वैव ताव॑ती॒-न्ताव॑ती मे॒व ।
47) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
48) अ॒स्मि॒-न्नूर्ज॒ मूर्ज॑ मस्मि-न्नस्मि॒-न्नूर्ज᳚म् ।
49) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति ।
50) द॒धा॒ति॒ पि॒तृ॒णा-म्पि॑तृ॒णा-न्द॑धाति दधाति पितृ॒णाम् ।
॥ 19 ॥ (50/53)
1) पि॒तृ॒णाग्ं सद॑न॒ग्ं॒ सद॑न-म्पितृ॒णा-म्पि॑तृ॒णाग्ं सद॑नम् ।
2) सद॑न मस्यसि॒ सद॑न॒ग्ं॒ सद॑न मसि ।
3) अ॒सी तीत्य॑ स्य॒सीति॑ ।
4) इति॑ ब॒र्॒हि-र्ब॒र्॒हि रितीति॑ ब॒र्॒हिः ।
5) ब॒र्॒हि रवाव॑ ब॒र्॒हि-र्ब॒र्॒हि रव॑ ।
6) अव॑ स्तृणाति स्तृणा॒ त्यवाव॑ स्तृणाति ।
7) स्तृ॒णा॒ति॒ पि॒तृ॒दे॒व॒त्य॑-म्पितृदेव॒त्यग्ग्॑ स्तृणाति स्तृणाति पितृदेव॒त्य᳚म् ।
8) पि॒तृ॒दे॒व॒त्यग्ं॑ हि हि पि॑तृदेव॒त्य॑-म्पितृदेव॒त्यग्ं॑ हि ।
8) पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् ।
9) ह्ये॑त दे॒तद्धि ह्ये॑तत् ।
10) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
11) य-न्निखा॑त॒-न्निखा॑तं॒-यँ-द्य-न्निखा॑तम् ।
12) निखा॑तं॒-यँ-द्य-न्निखा॑त॒-न्निखा॑तं॒-यँत् ।
12) निखा॑त॒मिति॒ नि - खा॒त॒म् ।
13) य-द्ब॒र्॒हि-र्ब॒र्॒हि-र्य-द्य-द्ब॒र्॒हिः ।
14) ब॒र्॒हि रन॑वस्ती॒र्या न॑वस्तीर्य ब॒र्॒हि-र्ब॒र्॒हि रन॑वस्तीर्य ।
15) अन॑वस्तीर्य मिनु॒या-न्मि॑नु॒या दन॑वस्ती॒र्या न॑वस्तीर्य मिनु॒यात् ।
15) अन॑वस्ती॒र्येत्यन॑व - स्ती॒र्य॒ ।
16) मि॒नु॒या-त्पि॑तृदेव॒त्यः॑ पितृदेव॒त्यो॑ मिनु॒या-न्मि॑नु॒या-त्पि॑तृदेव॒त्यः॑ ।
17) पि॒तृ॒दे॒व॒त्यो॑ निखा॑तो॒ निखा॑तः पितृदेव॒त्यः॑ पितृदेव॒त्यो॑ निखा॑तः ।
17) पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ - दे॒व॒त्यः॑ ।
18) निखा॑त-स्स्या-थ्स्या॒-न्निखा॑तो॒ निखा॑त-स्स्यात् ।
18) निखा॑त॒ इति॒ नि - खा॒तः॒ ।
19) स्या॒-द्ब॒र्॒हि-र्ब॒र्॒हि-स्स्या᳚-थ्स्या-द्ब॒र्॒हिः ।
20) ब॒र्॒हि र॑व॒स्तीर्या॑ व॒स्तीर्य॑ ब॒र्॒हि-र्ब॒र्॒हि र॑व॒स्तीर्य॑ ।
21) अ॒व॒स्तीर्य॑ मिनोति मिनो त्यव॒स्तीर्या॑ व॒स्तीर्य॑ मिनोति ।
21) अ॒व॒स्तीर्येत्य॑व - स्तीर्य॑ ।
22) मि॒नो॒ त्य॒स्या म॒स्या-म्मि॑नोति मिनो त्य॒स्याम् ।
23) अ॒स्या मे॒वै वास्या म॒स्या मे॒व ।
24) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
25) ए॒न॒-म्मि॒नो॒ति॒ मि॒नो॒ त्ये॒न॒ मे॒न॒-म्मि॒नो॒ति॒ ।
26) मि॒नो॒ति॒ यू॒प॒श॒क॒लं-यूँ॑पशक॒ल-म्मि॑नोति मिनोति यूपशक॒लम् ।
27) यू॒प॒श॒क॒ल मवाव॑ यूपशक॒लं-यूँ॑पशक॒ल मव॑ ।
27) यू॒प॒श॒क॒लमिति॑ यूप - श॒क॒लम् ।
28) अवा᳚स्य त्यस्य॒ त्यवा वा᳚स्यति ।
29) अ॒स्य॒ति॒ सते॑जस॒ग्ं॒ सते॑जस मस्य त्यस्यति॒ सते॑जसम् ।
30) सते॑जस मे॒वैव सते॑जस॒ग्ं॒ सते॑जस मे॒व ।
30) सते॑जस॒मिति॒ स - ते॒ज॒स॒म् ।
31) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
32) ए॒न॒-म्मि॒नो॒ति॒ मि॒नो॒ त्ये॒न॒ मे॒न॒-म्मि॒नो॒ति॒ ।
33) मि॒नो॒ति॒ दे॒वो दे॒वो मि॑नोति मिनोति दे॒वः ।
34) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
35) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
36) स॒वि॒ता मद्ध्वा॒ मद्ध्वा॑ सवि॒ता स॑वि॒ता मद्ध्वा᳚ ।
37) मद्ध्वा॑ ऽन-क्त्वनक्तु॒ मद्ध्वा॒ मद्ध्वा॑ ऽनक्तु ।
38) अ॒न॒-क्त्वितीत्य॑ न-क्त्वन॒क्त्विति॑ ।
39) इत्या॑हा॒हे तीत्या॑ह ।
40) आ॒ह॒ तेज॑सा॒ तेज॑सा ऽऽहाह॒ तेज॑सा ।
41) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
42) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
43) ए॒न॒ म॒न॒-क्त्य॒न॒-क्त्ये॒न॒ मे॒न॒ म॒न॒क्ति॒ ।
44) अ॒न॒क्ति॒ सु॒पि॒प्प॒लाभ्यः॑ सुपिप्प॒लाभ्यो॑ ऽन-क्त्यनक्ति सुपिप्प॒लाभ्यः॑ ।
45) सु॒पि॒प्प॒लाभ्य॑ स्त्वा त्वा सुपिप्प॒लाभ्यः॑ सुपिप्प॒लाभ्य॑ स्त्वा ।
45) सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ ।
46) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः ।
47) ओष॑धीभ्य॒ इतीत्योष॑धीभ्य॒ ओष॑धीभ्य॒ इति॑ ।
47) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
48) इति॑ च॒षाल॑-ञ्च॒षाल॒ मितीति॑ च॒षाल᳚म् ।
49) च॒षाल॒-म्प्रति॒ प्रति॑ च॒षाल॑-ञ्च॒षाल॒-म्प्रति॑ ।
50) प्रति॑ मुञ्चति मुञ्चति॒ प्रति॒ प्रति॑ मुञ्चति ।
॥ 20 ॥ (50/60)
1) मु॒ञ्च॒ति॒ तस्मा॒-त्तस्मा᳚-न्मुञ्चति मुञ्चति॒ तस्मा᳚त् ।
2) तस्मा᳚ च्छीर्ष॒त-श्शी॑र्ष॒त स्तस्मा॒-त्तस्मा᳚ च्छीर्ष॒तः ।
3) शी॒र्॒ष॒त ओष॑धय॒ ओष॑धय-श्शीर्ष॒त-श्शी॑र्ष॒त ओष॑धयः ।
4) ओष॑धयः॒ फल॒-म्फल॒ मोष॑धय॒ ओष॑धयः॒ फल᳚म् ।
5) फल॑-ङ्गृह्णन्ति गृह्णन्ति॒ फल॒-म्फल॑-ङ्गृह्णन्ति ।
6) गृ॒ह्ण॒-न्त्य॒न-क्त्य॒नक्ति॑ गृह्णन्ति गृह्ण-न्त्य॒नक्ति॑ ।
7) अ॒नक्ति॒ तेज॒ स्तेजो॒ ऽन-क्त्य॒नक्ति॒ तेजः॑ ।
8) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
9) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् ।
10) आज्यं॒-यँज॑मानेन॒ यज॑माने॒ नाज्य॒ माज्यं॒-यँज॑मानेन ।
11) यज॑मानेना ग्नि॒ष्ठा ऽग्नि॒ष्ठा यज॑मानेन॒ यज॑मानेना ग्नि॒ष्ठा ।
12) अ॒ग्नि॒ष्ठा ऽश्रि॒ रश्रि॑ रग्नि॒ष्ठा ऽग्नि॒ष्ठा ऽश्रिः॑ ।
12) अ॒ग्नि॒ष्ठेत्य॑ग्नि - स्था ।
13) अश्रि॒-स्सम्मि॑ता॒ सम्मि॒ता ऽश्रि॒ रश्रि॒-स्सम्मि॑ता ।
14) सम्मि॑ता॒ य-द्य-थ्सम्मि॑ता॒ सम्मि॑ता॒ यत् ।
14) सम्मि॒तेति॒ सं - मि॒ता॒ ।
15) यद॑ग्नि॒ष्ठा म॑ग्नि॒ष्ठां-यँ-द्यद॑ग्नि॒ष्ठाम् ।
16) अ॒ग्नि॒ष्ठा मश्रि॒ मश्रि॑ मग्नि॒ष्ठा म॑ग्नि॒ष्ठा मश्रि᳚म् ।
16) अ॒ग्नि॒ष्ठामित्य॑ग्नि - स्थाम् ।
17) अश्रि॑ म॒न-क्त्य॒न-क्त्यश्रि॒ मश्रि॑ म॒नक्ति॑ ।
18) अ॒नक्ति॒ यज॑मानं॒-यँज॑मान म॒न-क्त्य॒नक्ति॒ यज॑मानम् ।
19) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
20) ए॒व तेज॑सा॒ तेज॑सै॒वैव तेज॑सा ।
21) तेज॑सा ऽन-क्त्यनक्ति॒ तेज॑सा॒ तेज॑सा ऽनक्ति ।
22) अ॒न॒-क्त्या॒न्त मा॒न्त म॑न-क्त्यन-क्त्या॒न्तम् ।
23) आ॒न्त म॑न-क्त्यन-क्त्या॒न्त मा॒न्त म॑नक्ति ।
23) आ॒न्तमित्या᳚ - अ॒न्तम् ।
24) अ॒न॒-क्त्या॒न्त मा॒न्त म॑न-क्त्यन-क्त्या॒न्तम् ।
25) आ॒न्त मे॒वै वान्त मा॒न्त मे॒व ।
25) आ॒न्तमित्या᳚ - अ॒न्तम् ।
26) ए॒व यज॑मानं॒-यँज॑मान मे॒वैव यज॑मानम् ।
27) यज॑मान॒-न्तेज॑सा॒ तेज॑सा॒ यज॑मानं॒-यँज॑मान॒-न्तेज॑सा ।
28) तेज॑सा ऽन-क्त्यनक्ति॒ तेज॑सा॒ तेज॑सा ऽनक्ति ।
29) अ॒न॒क्ति॒ स॒र्वतः॑ स॒र्वतो॑ ऽन-क्त्यनक्ति स॒र्वतः॑ ।
30) स॒र्वतः॒ परि॒ परि॑ स॒र्वतः॑ स॒र्वतः॒ परि॑ ।
31) परि॑ मृशति मृशति॒ परि॒ परि॑ मृशति ।
32) मृ॒श॒ त्यप॑रिवर्ग॒ मप॑रिवर्ग-म्मृशति मृश॒ त्यप॑रिवर्गम् ।
33) अप॑रिवर्ग मे॒वै वाप॑रिवर्ग॒ मप॑रिवर्ग मे॒व ।
33) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् ।
34) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
35) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
36) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
37) द॒धा॒ त्युदु-द्द॑धाति दधा॒ त्युत् ।
38) उ-द्दिव॒-न्दिव॒ मुदु-द्दिव᳚म् ।
39) दिवग्ग्॑ स्तभान स्तभान॒ दिव॒-न्दिवग्ग्॑ स्तभान ।
40) स्त॒भा॒ना स्त॑भान स्तभा॒ना ।
41) आ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्षम् ।
42) अ॒न्तरि॑क्ष-म्पृण पृणा॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृण ।
43) पृ॒णे तीति॑ पृण पृ॒णेति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒है॒षा मे॒षा मा॑हा है॒षाम् ।
46) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
47) लो॒कानां॒-विँधृ॑त्यै॒ विधृ॑त्यै लो॒काना᳚म् ँलो॒कानां॒-विँधृ॑त्यै ।
48) विधृ॑त्यै वैष्ण॒व्या वै᳚ष्ण॒व्या विधृ॑त्यै॒ विधृ॑त्यै वैष्ण॒व्या ।
48) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
49) वै॒ष्ण॒व्य र्च र्चा वै᳚ष्ण॒व्या वै᳚ष्ण॒व्य र्चा ।
50) ऋ॒चा क॑ल्पयति कल्पय त्यृ॒च र्चा क॑ल्पयति ।
॥ 21 ॥ (50/57)
1) क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै᳚ष्ण॒वः क॑ल्पयति कल्पयति वैष्ण॒वः ।
2) वै॒ष्ण॒वो वै वै वै᳚ष्ण॒वो वै᳚ष्ण॒वो वै ।
3) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
4) दे॒वत॑या॒ यूपो॒ यूपो॑ दे॒वत॑या दे॒वत॑या॒ यूपः॑ ।
5) यूप॒-स्स्वया॒ स्वया॒ यूपो॒ यूप॒-स्स्वया᳚ ।
6) स्वयै॒ वैव स्वया॒ स्वयै॒व ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒न॒-न्दे॒वत॑या दे॒वत॑यैन मेन-न्दे॒वत॑या ।
9) दे॒वत॑या कल्पयति कल्पयति दे॒वत॑या दे॒वत॑या कल्पयति ।
10) क॒ल्प॒य॒ति॒ द्वाभ्या॒-न्द्वाभ्या᳚-ङ्कल्पयति कल्पयति॒ द्वाभ्या᳚म् ।
11) द्वाभ्या᳚-ङ्कल्पयति कल्पयति॒ द्वाभ्या॒-न्द्वाभ्या᳚-ङ्कल्पयति ।
12) क॒ल्प॒य॒ति॒ द्वि॒पा-द्द्वि॒पा-त्क॑ल्पयति कल्पयति द्वि॒पात् ।
13) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
13) द्वि॒पादिति॑ द्वि - पात् ।
14) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै ।
15) प्रति॑ष्ठित्यै॒ यं-यँ-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यम् ।
15) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
16) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
17) का॒मये॑त॒ तेज॑सा॒ तेज॑सा का॒मये॑त का॒मये॑त॒ तेज॑सा ।
18) तेज॑सैन मेन॒-न्तेज॑सा॒ तेज॑सैनम् ।
19) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः ।
20) दे॒वता॑भि रिन्द्रि॒ये णे᳚न्द्रि॒येण॑ दे॒वता॑भि-र्दे॒वता॑भि रिन्द्रि॒येण॑ ।
21) इ॒न्द्रि॒येण॒ वि वीन्द्रि॒ये णे᳚न्द्रि॒येण॒ वि ।
22) व्य॑र्धयेय मर्धयेयं॒-विँ व्य॑र्धयेयम् ।
23) अ॒र्ध॒ये॒य॒ मिती त्य॑र्धयेय मर्धयेय॒ मिति॑ ।
24) इत्य॑ग्नि॒ष्ठा म॑ग्नि॒ष्ठा मिती त्य॑ग्नि॒ष्ठाम् ।
25) अ॒ग्नि॒ष्ठा-न्तस्य॒ तस्या᳚ ग्नि॒ष्ठा म॑ग्नि॒ष्ठा-न्तस्य॑ ।
25) अ॒ग्नि॒ष्ठामित्य॑ग्नि - स्थाम् ।
26) तस्याश्रि॒ मश्रि॒-न्तस्य॒ तस्याश्रि᳚म् ।
27) अश्रि॑ माहव॒नीया॑ दाहव॒नीया॒ दश्रि॒ मश्रि॑ माहव॒नीया᳚त् ।
28) आ॒ह॒व॒नीया॑ दि॒त्थ मि॒त्थ मा॑हव॒नीया॑ दाहव॒नीया॑ दि॒त्थम् ।
28) आ॒ह॒व॒नीया॒दित्या᳚ - ह॒व॒नीया᳚त् ।
29) इ॒त्थं-वाँ॑ वे॒त्थ मि॒त्थं-वाँ᳚ ।
30) वे॒त्थ मि॒त्थं-वाँ॑ वे॒त्थम् ।
31) इ॒त्थं-वाँ॑ वे॒त्थ मि॒त्थं-वाँ᳚ ।
32) वा ऽत्यति॑ वा॒ वा ऽति॑ ।
33) अति॑ नावये-न्नावये॒ दत्यति॑ नावयेत् ।
34) ना॒व॒ये॒-त्तेज॑सा॒ तेज॑सा नावये-न्नावये॒-त्तेज॑सा ।
35) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
36) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
37) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑ भिरेन मेन-न्दे॒वता॑भिः ।
38) दे॒वता॑भि रिन्द्रि॒ये णे᳚न्द्रि॒येण॑ दे॒वता॑भि-र्दे॒वता॑भि रिन्द्रि॒येण॑ ।
39) इ॒न्द्रि॒येण॒ वि वीन्द्रि॒ये णे᳚न्द्रि॒येण॒ वि ।
40) व्य॑र्धय त्यर्धयति॒ वि व्य॑र्धयति ।
41) अ॒र्ध॒य॒ति॒ यं-यँ म॑र्धय त्यर्धयति॒ यम् ।
42) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
43) का॒मये॑त॒ तेज॑सा॒ तेज॑सा का॒मये॑त का॒मये॑त॒ तेज॑सा ।
44) तेज॑सैन मेन॒-न्तेज॑सा॒ तेज॑सैनम् ।
45) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः ।
46) दे॒वता॑भि रिन्द्रि॒ये णे᳚न्द्रि॒येण॑ दे॒वता॑भि-र्दे॒वता॑भि रिन्द्रि॒येण॑ ।
47) इ॒न्द्रि॒येण॒ सग्ं स मि॑न्द्रि॒ये णे᳚न्द्रि॒येण॒ सम् ।
48) स म॑र्धयेय मर्धयेय॒ग्ं॒ सग्ं स म॑र्धयेयम् ।
49) अ॒र्ध॒ये॒य॒ मिती त्य॑र्धयेय मर्धयेय॒ मिति॑ ।
50) इत्य॑ग्नि॒ष्ठा म॑ग्नि॒ष्ठा मिती त्य॑ग्नि॒ष्ठाम् ।
॥ 22 ॥ (50/54)
1) अ॒ग्नि॒ष्ठा-न्तस्य॒ तस्या᳚ ग्नि॒ष्ठा म॑ग्नि॒ष्ठा-न्तस्य॑ ।
1) अ॒ग्नि॒ष्ठामित्य॑ग्नि - स्थाम् ।
2) तस्याश्रि॒ मश्रि॒-न्तस्य॒ तस्याश्रि᳚म् ।
3) अश्रि॑ माहव॒नीये॑ना हव॒नीये॒नाश्रि॒ मश्रि॑ माहव॒नीये॑न ।
4) आ॒ह॒व॒नीये॑न॒ सग्ं स मा॑हव॒नीये॑ना हव॒नीये॑न॒ सम् ।
4) आ॒ह॒व॒नीये॒नेत्या᳚ - ह॒व॒नीये॑न ।
5) स-म्मि॑नुया-न्मिनुया॒-थ्सग्ं स-म्मि॑नुयात् ।
6) मि॒नु॒या॒-त्तेज॑सा॒ तेज॑सा मिनुया-न्मिनुया॒-त्तेज॑सा ।
7) तेज॑सै॒ वैव तेज॑सा॒ तेज॑सै॒व ।
8) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
9) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः ।
10) दे॒वता॑भि रिन्द्रि॒ये णे᳚न्द्रि॒येण॑ दे॒वता॑भि-र्दे॒वता॑भि रिन्द्रि॒येण॑ ।
11) इ॒न्द्रि॒येण॒ सग्ं स मि॑न्द्रि॒ये णे᳚न्द्रि॒येण॒ सम् ।
12) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
13) अ॒र्ध॒य॒ति॒ ब्र॒ह्म॒वनि॑-म्ब्रह्म॒वनि॑ मर्धय त्यर्धयति ब्रह्म॒वनि᳚म् ।
14) ब्र॒ह्म॒वनि॑-न्त्वा त्वा ब्रह्म॒वनि॑-म्ब्रह्म॒वनि॑-न्त्वा ।
14) ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् ।
15) त्वा॒ क्ष॒त्र॒वनि॑-ङ्क्षत्र॒वनि॑-न्त्वा त्वा क्षत्र॒वनि᳚म् ।
16) क्ष॒त्र॒वनि॒ मितीति॑ क्षत्र॒वनि॑-ङ्क्षत्र॒वनि॒ मिति॑ ।
16) क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
19) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
19) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
20) ए॒वैत दे॒त दे॒वै वैतत् ।
21) ए॒त-त्परि॒ पर्ये॒त दे॒त-त्परि॑ ।
22) परि॑ व्ययति व्ययति॒ परि॒ परि॑ व्ययति ।
23) व्य॒य॒ त्यू-र्गूर्ग् व्य॑यति व्यय॒ त्यूर्क् ।
24) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
25) वै र॑श॒ना र॑श॒ना वै वै र॑श॒ना ।
26) र॒श॒ना यज॑मानेन॒ यज॑मानेन रश॒ना र॑श॒ना यज॑मानेन ।
27) यज॑मानेन॒ यूपो॒ यूपो॒ यज॑मानेन॒ यज॑मानेन॒ यूपः॑ ।
28) यूप॒-स्सम्मि॑त॒-स्सम्मि॑तो॒ यूपो॒ यूप॒-स्सम्मि॑तः ।
29) सम्मि॑तो॒ यज॑मानं॒-यँज॑मान॒ग्ं॒ सम्मि॑त॒-स्सम्मि॑तो॒ यज॑मानम् ।
29) सम्मि॑त॒ इति॒ सं - मि॒तः॒ ।
30) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
31) ए॒वो-र्जो-र्जैवैवोर्जा ।
32) ऊ॒र्जा सग्ं स मू॒-र्जोर्जा सम् ।
33) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
34) अ॒र्ध॒य॒ति॒ ना॒भि॒द॒घ्ने ना॑भिद॒घ्ने᳚ ऽर्धय त्यर्धयति नाभिद॒घ्ने ।
35) ना॒भि॒द॒घ्ने परि॒ परि॑ णाभिद॒घ्णे ना॑भिद॒घ्ने परि॑ ।
35) ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने ।
36) परि॑ व्ययति व्ययति॒ परि॒ परि॑ व्ययति ।
37) व्य॒य॒ति॒ ना॒भि॒द॒घ्ने ना॑भिद॒घ्ने व्य॑यति व्ययति नाभिद॒घ्ने ।
38) ना॒भि॒द॒घ्न ए॒वैव ना॑भिद॒घ्ने ना॑भिद॒घ्न ए॒व ।
38) ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने ।
39) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
40) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् ।
41) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति ।
42) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् ।
43) तस्मा᳚-न्नाभिद॒घ्ने ना॑भिद॒घ्ने तस्मा॒-त्तस्मा᳚-न्नाभिद॒घ्ने ।
44) ना॒भि॒द॒घ्न ऊ॒-र्जोर्जा ना॑भिद॒घ्ने ना॑भिद॒घ्न ऊ॒र्जा ।
44) ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने ।
45) ऊ॒र्जा भु॑ञ्जते भुञ्जत ऊ॒-र्जोर्जा भु॑ञ्जते ।
46) भु॒ञ्ज॒ते॒ यं-यँ-म्भु॑ञ्जते भुञ्जते॒ यम् ।
47) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
48) का॒मये॑ तो॒-र्जोर्जा का॒मये॑त का॒मये॑ तो॒र्जा ।
49) ऊ॒-र्जैन॑ मेन मू॒-र्जो-र्जैन᳚म् ।
50) ए॒नं॒-विँ व्ये॑न मेनं॒-विँ ।
॥ 23 ॥ (50/59)
1) व्य॑र्धयेय मर्धयेयं॒-विँ व्य॑र्धयेयम् ।
2) अ॒र्ध॒ये॒य॒ मिती त्य॑र्धयेय मर्धयेय॒ मिति॑ ।
3) इत्यू॒र्ध्वा मू॒र्ध्वा मिती त्यू॒र्ध्वाम् ।
4) ऊ॒र्ध्वां-वाँ॑ वो॒र्ध्वा मू॒र्ध्वां-वाँ᳚ ।
5) वा॒ तस्य॒ तस्य॑ वा वा॒ तस्य॑ ।
6) तस्या वा॑ची॒ मवा॑ची॒-न्तस्य॒ तस्या वा॑चीम् ।
7) अवा॑चीं-वाँ॒ वा ऽवा॑ची॒ मवा॑चीं-वाँ ।
8) वा ऽवाव॑ वा॒ वा ऽव॑ ।
9) अवो॑हे दूहे॒ दवा वो॑हेत् ।
10) ऊ॒हे॒ दू॒-र्जो-र्जोहे॑ दूहे दू॒र्जा ।
11) ऊ॒-र्जैवै वो-र्जो-र्जैव ।
12) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
13) ए॒नं॒-विँ व्ये॑न मेनं॒-विँ ।
14) व्य॑र्धय त्यर्धयति॒ वि व्य॑र्धयति ।
15) अ॒र्ध॒य॒ति॒ यदि॒ यद्य॑र्धय त्यर्धयति॒ यदि॑ ।
16) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
17) का॒मये॑त॒ वर्षु॑को॒ वर्षु॑कः का॒मये॑त का॒मये॑त॒ वर्षु॑कः ।
18) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ ।
19) प॒र्जन्यः॑ स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्यः॑ स्यात् ।
20) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
21) इत्यवा॑ची॒ मवा॑ची॒ मिती त्यवा॑चीम् ।
22) अवा॑ची॒ मवावा वा॑ची॒ मवा॑ची॒ मव॑ ।
23) अवो॑हे दूहे॒ दवा वो॑हेत् ।
24) ऊ॒हे॒-द्वृष्टिं॒-वृँष्टि॑ मूहे दूहे॒-द्वृष्टि᳚म् ।
25) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व ।
26) ए॒व नि न्ये॑वैव नि ।
27) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
28) य॒च्छ॒ति॒ यदि॒ यदि॑ यच्छति यच्छति॒ यदि॑ ।
29) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
30) का॒मये॒ता व॑र्षु॒को ऽव॑र्षुकः का॒मये॑त का॒मये॒ता व॑र्षुकः ।
31) अव॑र्षुक-स्स्या-थ्स्या॒ दव॑र्षु॒को ऽव॑र्षुक-स्स्यात् ।
32) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
33) इत्यू॒र्ध्वा मू॒र्ध्वा मिती त्यू॒र्ध्वाम् ।
34) ऊ॒र्ध्वा मुदु दू॒र्ध्वा मू॒र्ध्वा मुत् ।
35) उदू॑हे दूहे॒ दुदु दू॑हेत् ।
36) ऊ॒हे॒-द्वृष्टिं॒-वृँष्टि॑ मूहे दूहे॒-द्वृष्टि᳚म् ।
37) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व ।
38) ए॒वो दुदे॒ वैवोत् ।
39) उ-द्य॑च्छति यच्छ॒ त्युदु-द्य॑च्छति ।
40) य॒च्छ॒ति॒ पि॒तृ॒णा-म्पि॑तृ॒णां-यँ॑च्छति यच्छति पितृ॒णाम् ।
41) पि॒तृ॒णा-न्निखा॑त॒-न्निखा॑त-म्पितृ॒णा-म्पि॑तृ॒णा-न्निखा॑तम् ।
42) निखा॑त-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्निखा॑त॒-न्निखा॑त-म्मनु॒ष्या॑णाम् ।
42) निखा॑त॒मिति॒ नि - खा॒त॒म् ।
43) म॒नु॒ष्या॑णा मू॒र्ध्व मू॒र्ध्व-म्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा मू॒र्ध्वम् ।
44) ऊ॒र्ध्व-न्निखा॑ता॒-न्निखा॑ता दू॒र्ध्व मू॒र्ध्व-न्निखा॑तात् ।
45) निखा॑ता॒दा निखा॑ता॒-न्निखा॑ता॒दा ।
45) निखा॑ता॒दिति॒ नि - खा॒ता॒त् ।
46) आ र॑श॒नाया॑ रश॒नाया॒ आ र॑श॒नायाः᳚ ।
47) र॒श॒नाया॒ ओष॑धीना॒ मोष॑धीनाग्ं रश॒नाया॑ रश॒नाया॒ ओष॑धीनाम् ।
48) ओष॑धीनाग्ं रश॒ना र॑श॒ नौष॑धीना॒ मोष॑धीनाग्ं रश॒ना ।
49) र॒श॒ना विश्वे॑षां॒-विँश्वे॑षाग्ं रश॒ना र॑श॒ना विश्वे॑षाम् ।
50) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् ।
॥ 24 ॥ (50/52)
1) दे॒वाना॑ मू॒र्ध्व मू॒र्ध्व-न्दे॒वाना᳚-न्दे॒वाना॑ मू॒र्ध्वम् ।
2) ऊ॒र्ध्वग्ं र॑श॒नाया॑ रश॒नाया॑ ऊ॒र्ध्व मू॒र्ध्वग्ं र॑श॒नायाः᳚ ।
3) र॒श॒नाया॒ आ र॑श॒नाया॑ रश॒नाया॒ आ ।
4) आ च॒षाला᳚च् च॒षाला॒दा च॒षाला᳚त् ।
5) च॒षाला॒ दिन्द्र॒ स्येन्द्र॑स्य च॒षाला᳚च् च॒षाला॒ दिन्द्र॑स्य ।
6) इन्द्र॑स्य च॒षाल॑-ञ्च॒षाल॒ मिन्द्र॒ स्येन्द्र॑स्य च॒षाल᳚म् ।
7) च॒षालग्ं॑ सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना᳚-ञ्च॒षाल॑-ञ्च॒षालग्ं॑ सा॒द्ध्याना᳚म् ।
8) सा॒द्ध्याना॒ मति॑रिक्त॒ मति॑रिक्तग्ं सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना॒ मति॑रिक्तम् ।
9) अति॑रिक्त॒ग्ं॒ स सो ऽति॑रिक्त॒ मति॑रिक्त॒ग्ं॒ सः ।
9) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
10) स वै वै स स वै ।
11) वा ए॒ष ए॒ष वै वा ए॒षः ।
12) ए॒ष स॑र्वदेव॒त्यः॑ सर्वदेव॒त्य॑ ए॒ष ए॒ष स॑र्वदेव॒त्यः॑ ।
13) स॒र्व॒दे॒व॒त्यो॑ य-द्य-थ्स॑र्वदेव॒त्यः॑ सर्वदेव॒त्यो॑ यत् ।
13) स॒र्व॒दे॒व॒त्य॑ इति॑ सर्व - दे॒व॒त्यः॑ ।
14) य-द्यूपो॒ यूपो॒ य-द्य-द्यूपः॑ ।
15) यूपो॒ य-द्य-द्यूपो॒ यूपो॒ यत् ।
16) य-द्यूपं॒-यूँपं॒-यँ-द्य-द्यूप᳚म् ।
17) यूप॑-म्मि॒नोति॑ मि॒नोति॒ यूपं॒-यूँप॑-म्मि॒नोति॑ ।
18) मि॒नोति॒ सर्वा॒-स्सर्वा॑ मि॒नोति॑ मि॒नोति॒ सर्वाः᳚ ।
19) सर्वा॑ ए॒वैव सर्वा॒-स्सर्वा॑ ए॒व ।
20) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
21) दे॒वताः᳚ प्रीणाति प्रीणाति दे॒वता॑ दे॒वताः᳚ प्रीणाति ।
22) प्री॒णा॒ति॒ य॒ज्ञेन॑ य॒ज्ञेन॑ प्रीणाति प्रीणाति य॒ज्ञेन॑ ।
23) य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै ।
24) वै दे॒वा दे॒वा वै वै दे॒वाः ।
25) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
26) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
26) सु॒व॒र्गमिति॑ सुवः - गम् ।
27) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
28) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
29) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त ।
30) अ॒म॒न्य॒न्त॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अमन्यन्ता मन्यन्त मनु॒ष्याः᳚ ।
31) म॒नु॒ष्या॑ नो नो मनु॒ष्या॑ मनु॒ष्या॑ नः ।
32) नो॒ ऽन्वाभ॑विष्य न्त्य॒न्वाभ॑विष्यन्ति नो नो॒ ऽन्वाभ॑विष्यन्ति ।
33) अ॒न्वाभ॑विष्य॒न्तीती त्य॒न्वाभ॑विष्य न्त्य॒न्वाभ॑विष्य॒न्तीति॑ ।
33) अ॒न्वाभ॑विष्य॒न्तीत्य॑नु - आभ॑विष्यन्ति ।
34) इति॒ ते त इतीति॒ ते ।
35) ते यूपे॑न॒ यूपे॑न॒ ते ते यूपे॑न ।
36) यूपे॑न योपयि॒त्वा यो॑पयि॒त्वा यूपे॑न॒ यूपे॑न योपयि॒त्वा ।
37) यो॒प॒यि॒त्वा सु॑व॒र्गग्ं सु॑व॒र्गं-योँ॑पयि॒त्वा यो॑पयि॒त्वा सु॑व॒र्गम् ।
38) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
38) सु॒व॒र्गमिति॑ सुवः - गम् ।
39) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
40) आ॒य॒-न्त-न्त मा॑य-न्नाय॒-न्तम् ।
41) त मृष॑य॒ ऋष॑य॒ स्त-न्त मृष॑यः ।
42) ऋष॑यो॒ यूपे॑न॒ यूपे॒न र्ष॑य॒ ऋष॑यो॒ यूपे॑न ।
43) यूपे॑नै॒ वैव यूपे॑न॒ यूपे॑नै॒व ।
44) ए॒वान् वन् वे॒वै वानु॑ ।
45) अनु॒ प्र प्राण्वनु॒ प्र ।
46) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् ।
47) अ॒जा॒न॒-न्त-त्तद॑जान-न्नजान॒-न्तत् ।
48) त-द्यूप॑स्य॒ यूप॑स्य॒ त-त्त-द्यूप॑स्य ।
49) यूप॑स्य यूप॒त्वं-यूँ॑प॒त्वं-यूँप॑स्य॒ यूप॑स्य यूप॒त्वम् ।
50) यू॒प॒त्वं-यँ-द्य-द्यू॑प॒त्वं-यूँ॑प॒त्वं-यँत् ।
50) यू॒प॒त्वमिति॑ यूप - त्वम् ।
॥ 25 ॥ (50/56)
1) य-द्यूपं॒-यूँपं॒-यँ-द्य-द्यूप᳚म् ।
2) यूप॑-म्मि॒नोति॑ मि॒नोति॒ यूपं॒-यूँप॑-म्मि॒नोति॑ ।
3) मि॒नोति॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ मि॒नोति॑ मि॒नोति॑ सुव॒र्गस्य॑ ।
4) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
4) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
5) लो॒कस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै ।
6) प्रज्ञा᳚त्यै पु॒रस्ता᳚-त्पु॒रस्ता॒-त्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै पु॒रस्ता᳚त् ।
6) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
7) पु॒रस्ता᳚-न्मिनोति मिनोति पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्मिनोति ।
8) मि॒नो॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्मिनोति मिनोति पु॒रस्ता᳚त् ।
9) पु॒रस्ता॒द्धि हि पु॒रस्ता᳚-त्पु॒रस्ता॒द्धि ।
10) हि य॒ज्ञस्य॑ य॒ज्ञस्य॒ हि हि य॒ज्ञस्य॑ ।
11) य॒ज्ञस्य॑ प्रज्ञा॒यते᳚ प्रज्ञा॒यते॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रज्ञा॒यते᳚ ।
12) प्र॒ज्ञा॒यते ऽप्र॑ज्ञात॒ मप्र॑ज्ञात-म्प्रज्ञा॒यते᳚ प्रज्ञा॒यते ऽप्र॑ज्ञातम् ।
12) प्र॒ज्ञा॒यत॒ इति॑ प्र - ज्ञा॒यते᳚ ।
13) अप्र॑ज्ञात॒ग्ं॒ हि ह्यप्र॑ज्ञात॒ मप्र॑ज्ञात॒ग्ं॒ हि ।
13) अप्र॑ज्ञात॒मित्यप्र॑ - ज्ञा॒त॒म् ।
14) हि त-त्तद्धि हि तत् ।
15) त-द्य-द्य-त्त-त्त-द्यत् ।
16) यदति॑प॒न्ने ऽति॑पन्ने॒ य-द्यदति॑पन्ने ।
17) अति॑पन्न आ॒हु रा॒हु रति॑प॒न्ने ऽति॑पन्न आ॒हुः ।
17) अति॑पन्न॒ इत्यति॑ - प॒न्ने॒ ।
18) आ॒हु रि॒द मि॒द मा॒हु रा॒हु रि॒दम् ।
19) इ॒द-ङ्का॒र्य॑-ङ्का॒र्य॑ मि॒द मि॒द-ङ्का॒र्य᳚म् ।
20) का॒र्य॑ मासी दासी-त्का॒र्य॑-ङ्का॒र्य॑ मासीत् ।
21) आ॒सी॒दि तीत्या॑सी दासी॒ दिति॑ ।
22) इति॑ सा॒द्ध्या-स्सा॒द्ध्या इतीति॑ सा॒द्ध्याः ।
23) सा॒द्ध्या वै वै सा॒द्ध्या-स्सा॒द्ध्या वै ।
24) वै दे॒वा दे॒वा वै वै दे॒वाः ।
25) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् ।
26) य॒ज्ञ मत्यति॑ य॒ज्ञं-यँ॒ज्ञ मति॑ ।
27) अत्य॑ मन्यन्ता मन्य॒न्ता त्यत्य॑ मन्यन्त ।
28) अ॒म॒न्य॒न्त॒ ताग् स्ता न॑मन्यन्ता मन्यन्त॒ तान् ।
29) तान्. य॒ज्ञो य॒ज्ञ स्ताग् स्तान्. य॒ज्ञः ।
30) य॒ज्ञो न न य॒ज्ञो य॒ज्ञो न ।
31) नास्पृ॑श दस्पृश॒-न्न नास्पृ॑शत् ।
32) अ॒स्पृ॒श॒-त्ताग् स्ता न॑स्पृश दस्पृश॒-त्तान् ।
33) तान्. य-द्य-त्ताग् स्तान्. यत् ।
34) य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ ।
35) य॒ज्ञस्या ति॑रिक्त॒ मति॑रिक्तं-यँ॒ज्ञस्य॑ य॒ज्ञस्या ति॑रिक्तम् ।
36) अति॑रिक्त॒ मासी॒ दासी॒ दति॑रिक्त॒ मति॑रिक्त॒ मासी᳚त् ।
36) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
37) आसी॒-त्त-त्तदासी॒ दासी॒-त्तत् ।
38) तद॑स्पृश दस्पृश॒-त्त-त्तद॑स्पृशत् ।
39) अ॒स्पृ॒श॒ दति॑रिक्त॒ मति॑रिक्त मस्पृश दस्पृश॒ दति॑रिक्तम् ।
40) अति॑रिक्तं॒-वैँ वा अति॑रिक्त॒ मति॑रिक्तं॒-वैँ ।
40) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
41) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
42) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञस्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
43) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
44) यद॒ग्ना व॒ग्नौ य-द्यद॒ग्नौ ।
45) अ॒ग्ना व॒ग्नि म॒ग्नि म॒ग्ना व॒ग्ना व॒ग्निम् ।
46) अ॒ग्नि-म्म॑थि॒त्वा म॑थि॒त्वा ऽग्नि म॒ग्नि-म्म॑थि॒त्वा ।
47) म॒थि॒त्वा प्र॒हर॑ति प्र॒हर॑ति मथि॒त्वा म॑थि॒त्वा प्र॒हर॑ति ।
48) प्र॒हर॒ त्यति॑रिक्त॒ मति॑रिक्त-म्प्र॒हर॑ति प्र॒हर॒ त्यति॑रिक्तम् ।
48) प्र॒हर॒तीति॑ प्र - हर॑ति ।
49) अति॑रिक्त मे॒त दे॒त दति॑रिक्त॒ मति॑रिक्त मे॒तत् ।
49) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
50) ए॒त-द्यूप॑स्य॒ यूप॑ स्यै॒त दे॒त-द्यूप॑स्य ।
॥ 26 ॥ (50/59)
1) यूप॑स्य॒ य-द्य-द्यूप॑स्य॒ यूप॑स्य॒ यत् ।
2) यदू॒र्ध्व मू॒र्ध्वं-यँ-द्यदू॒र्ध्वम् ।
3) ऊ॒र्ध्व-ञ्च॒षाला᳚च् च॒षाला॑ दू॒र्ध्व मू॒र्ध्व-ञ्च॒षाला᳚त् ।
4) च॒षाला॒-त्तेषा॒-न्तेषा᳚-ञ्च॒षाला᳚च् च॒षाला॒-त्तेषा᳚म् ।
5) तेषा॒-न्त-त्त-त्तेषा॒-न्तेषा॒-न्तत् ।
6) त-द्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्त-त्त-द्भा॑ग॒धेय᳚म् ।
7) भा॒ग॒धेय॒-न्ताग् स्ता-न्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तान् ।
7) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
8) ताने॒ वैव ताग् स्ताने॒व ।
9) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
10) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति ।
11) प्री॒णा॒ति॒ दे॒वा दे॒वाः प्री॑णाति प्रीणाति दे॒वाः ।
12) दे॒वा वै वै दे॒वा दे॒वा वै ।
13) वै सग्ग्स्थि॑ते॒ सग्ग्स्थि॑ते॒ वै वै सग्ग्स्थि॑ते ।
14) सग्ग्स्थि॑ते॒ सोमे॒ सोमे॒ सग्ग्स्थि॑ते॒ सग्ग्स्थि॑ते॒ सोमे᳚ ।
14) सग्ग्स्थि॑त॒ इति॒ सं - स्थि॒ते॒ ।
15) सोमे॒ प्र प्र सोमे॒ सोमे॒ प्र ।
16) प्र स्रुच॒-स्स्रुचः॒ प्र प्र स्रुचः॑ ।
17) स्रुचो ऽह॑र॒-न्नह॑र॒-न्थ्स्रुच॒-स्स्रुचो ऽह॑रन्न् ।
18) अह॑र॒-न्प्र प्राह॑र॒-न्नह॑र॒-न्प्र ।
19) प्र यूपं॒-यूँप॒-म्प्र प्र यूप᳚म् ।
20) यूप॒-न्ते ते यूपं॒-यूँप॒-न्ते ।
21) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त ।
22) अ॒म॒न्य॒न्त॒ य॒ज्ञ॒वे॒श॒सं॒-यँ॒ज्ञ॒वे॒श॒स॒ म॒म॒न्य॒न्ता॒ म॒न्य॒न्त॒ य॒ज्ञ॒वे॒श॒स॒म् ।
23) य॒ज्ञ॒वे॒श॒सं॒-वैँ वै य॑ज्ञवेशसं-यँज्ञवेशसं॒-वैँ ।
23) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒स॒म् ।
24) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
25) इ॒द-ङ्कु॑र्मः कुर्म इ॒द मि॒द-ङ्कु॑र्मः ।
26) कु॒र्म॒ इतीति॑ कुर्मः कुर्म॒ इति॑ ।
27) इति॒ ते त इतीति॒ ते ।
28) ते प्र॑स्त॒र-म्प्र॑स्त॒र-न्ते ते प्र॑स्त॒रम् ।
29) प्र॒स्त॒रग्ग् स्रु॒चाग् स्रु॒चा-म्प्र॑स्त॒र-म्प्र॑स्त॒रग्ग् स्रु॒चाम् ।
29) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
30) स्रु॒चा-न्नि॒ष्क्रय॑ण-न्नि॒ष्क्रय॑णग्ग् स्रु॒चाग् स्रु॒चा-न्नि॒ष्क्रय॑णम् ।
31) नि॒ष्क्रय॑ण मपश्य-न्नपश्य-न्नि॒ष्क्रय॑ण-न्नि॒ष्क्रय॑ण मपश्यन्न् ।
31) नि॒ष्क्रय॑ण॒मिति॑ निः - क्रय॑णम् ।
32) अ॒प॒श्य॒-न्थ्स्वरु॒ग्ग्॒ स्वरु॑ मपश्य-न्नपश्य॒-न्थ्स्वरु᳚म् ।
33) स्वरुं॒-यूँप॑स्य॒ यूप॑स्य॒ स्वरु॒ग्ग्॒ स्वरुं॒-यूँप॑स्य ।
34) यूप॑स्य॒ सग्ग्स्थि॑ते॒ सग्ग्स्थि॑ते॒ यूप॑स्य॒ यूप॑स्य॒ सग्ग्स्थि॑ते ।
35) सग्ग्स्थि॑ते॒ सोमे॒ सोमे॒ सग्ग्स्थि॑ते॒ सग्ग्स्थि॑ते॒ सोमे᳚ ।
35) सग्ग्स्थि॑त॒ इति॒ सं - स्थि॒ते॒ ।
36) सोमे॒ प्र प्र सोमे॒ सोमे॒ प्र ।
37) प्र प्र॑स्त॒र-म्प्र॑स्त॒र-म्प्र प्र प्र॑स्त॒रम् ।
38) प्र॒स्त॒रग्ं हर॑ति॒ हर॑ति प्रस्त॒र-म्प्र॑स्त॒रग्ं हर॑ति ।
38) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
39) हर॑ति जु॒होति॑ जु॒होति॒ हर॑ति॒ हर॑ति जु॒होति॑ ।
40) जु॒होति॒ स्वरु॒ग्ग्॒ स्वरु॑-ञ्जु॒होति॑ जु॒होति॒ स्वरु᳚म् ।
41) स्वरु॒ मय॑ज्ञवेशसा॒या य॑ज्ञवेशसाय॒ स्वरु॒ग्ग्॒ स्वरु॒ मय॑ज्ञवेशसाय ।
42) अय॑ज्ञवेशसा॒येत्यय॑ज्ञ - वे॒श॒सा॒य॒ ।
॥ 27 ॥ (42/49)
॥ अ. 4 ॥
1) सा॒द्ध्या वै वै सा॒द्ध्या-स्सा॒द्ध्या वै ।
2) वै दे॒वा दे॒वा वै वै दे॒वाः ।
3) दे॒वा अ॒स्मि-न्न॒स्मि-न्दे॒वा दे॒वा अ॒स्मिन्न् ।
4) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
5) लो॒क आ॑स-न्नासन् ँलो॒के लो॒क आ॑सन्न् ।
6) आ॒स॒-न्न नास॑-न्नास॒-न्न ।
7) नान्य द॒न्य-न्न नान्यत् ।
8) अ॒न्य-त्कि-ङ्कि म॒न्य द॒न्य-त्किम् ।
9) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न ।
10) च॒न मि॒ष-न्मि॒षच् च॒न च॒न मि॒षत् ।
11) मि॒ष-त्ते ते मि॒ष-न्मि॒ष-त्ते ।
12) ते᳚ ऽग्नि म॒ग्नि-न्ते ते᳚ ऽग्निम् ।
13) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व ।
14) ए॒वाग्नये॒ ऽग्नय॑ ए॒वै वाग्नये᳚ ।
15) अ॒ग्नये॒ मेधा॑य॒ मेधा॑या॒ ग्नये॒ ऽग्नये॒ मेधा॑य ।
16) मेधा॒या मेधा॑य॒ मेधा॒या ।
17) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
18) अ॒ल॒भ॒न्त॒ न नाल॑भन्ता लभन्त॒ न ।
19) न हि हि न न हि ।
20) ह्य॑न्य द॒न्य द्धि ह्य॑न्यत् ।
21) अ॒न्य दा॑ल॒म्भ्य॑ माल॒म्भ्य॑ म॒न्य द॒न्यदा॑ ल॒म्भ्य᳚म् ।
22) आ॒ल॒म्भ्य॑ मवि॑न्द॒-न्नवि॑न्द-न्नाल॒म्भ्य॑ माल॒म्भ्य॑ मवि॑न्दन्न् ।
22) आ॒ल॒म्भ्य॑मित्या᳚ - ल॒म्भ्य᳚म् ।
23) अवि॑न्द॒-न्तत॒ स्ततो ऽवि॑न्द॒-न्नवि॑न्द॒-न्ततः॑ ।
24) ततो॒ वै वै तत॒ स्ततो॒ वै ।
25) वा इ॒मा इ॒मा वै वा इ॒माः ।
26) इ॒माः प्र॒जाः प्र॒जा इ॒मा इ॒माः प्र॒जाः ।
27) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
27) प्र॒जा इति॑ प्र - जाः ।
28) प्राजा॑यन्ता जायन्त॒ प्र प्राजा॑यन्त ।
29) अ॒जा॒य॒न्त॒ य-द्यद॑जायन्ता जायन्त॒ यत् ।
30) यद॒ग्ना व॒ग्नौ य-द्यद॒ग्नौ ।
31) अ॒ग्ना व॒ग्नि म॒ग्नि म॒ग्ना व॒ग्ना व॒ग्निम् ।
32) अ॒ग्नि-म्म॑थि॒त्वा म॑थि॒त्वा ऽग्नि म॒ग्नि-म्म॑थि॒त्वा ।
33) म॒थि॒त्वा प्र॒हर॑ति प्र॒हर॑ति मथि॒त्वा म॑थि॒त्वा प्र॒हर॑ति ।
34) प्र॒हर॑ति प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒हर॑ति प्र॒हर॑ति प्र॒जाना᳚म् ।
34) प्र॒हर॒तीति॑ प्र - हर॑ति ।
35) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय ।
35) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
36) प्र॒जन॑नाय रु॒द्रो रु॒द्रः प्र॒जन॑नाय प्र॒जन॑नाय रु॒द्रः ।
36) प्र॒जन॑ना॒येति॑ प्र - जान॑नाय ।
37) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
38) वा ए॒ष ए॒ष वै वा ए॒षः ।
39) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
40) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
41) अ॒ग्नि-र्यज॑मानो॒ यज॑मानो॒ ऽग्नि र॒ग्नि-र्यज॑मानः ।
42) यज॑मानः प॒शुः प॒शु-र्यज॑मानो॒ यज॑मानः प॒शुः ।
43) प॒शु-र्य-द्य-त्प॒शुः प॒शु-र्यत् ।
44) य-त्प॒शु-म्प॒शुं-यँ-द्य-त्प॒शुम् ।
45) प॒शु मा॒लभ्या॒ लभ्य॑ प॒शु-म्प॒शु मा॒लभ्य॑ ।
46) आ॒लभ्या॒ग्नि म॒ग्नि मा॒लभ्या॒ लभ्या॒ग्निम् ।
46) आ॒लभ्येत्या᳚ - लभ्य॑ ।
47) अ॒ग्नि-म्मन्थे॒-न्मन्थे॑ द॒ग्नि म॒ग्नि-म्मन्थे᳚त् ।
48) मन्थे᳚-द्रु॒द्राय॑ रु॒द्राय॒ मन्थे॒-न्मन्थे᳚-द्रु॒द्राय॑ ।
49) रु॒द्राय॒ यज॑मानं॒-यँज॑मानग्ं रु॒द्राय॑ रु॒द्राय॒ यज॑मानम् ।
50) यज॑मान॒ मप्यपि॒ यज॑मानं॒-यँज॑मान॒ मपि॑ ।
॥ 28 ॥ (50/56)
1) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् ।
2) द॒द्ध्या॒-त्प्र॒मायु॑कः प्र॒मायु॑को दद्ध्या-द्दद्ध्या-त्प्र॒मायु॑कः ।
3) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
3) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
4) स्या॒ दथो॒ अथो᳚ स्या-थ्स्या॒ दथो᳚ ।
5) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
5) अथो॒ इत्यथो᳚ ।
6) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
7) आ॒हु॒ र॒ग्नि र॒ग्नि रा॑हु राहु र॒ग्निः ।
8) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
9) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
10) दे॒वता॑ ह॒विर्-ह॒वि-र्दे॒वता॑ दे॒वता॑ ह॒विः ।
11) ह॒वि रे॒त दे॒त द्ध॒विर्-ह॒वि रे॒तत् ।
12) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
13) य-त्प॒शुः प॒शु-र्य-द्य-त्प॒शुः ।
14) प॒शुरि तीति॑ प॒शुः प॒शु रिति॑ ।
15) इति॒ य-द्यदि तीति॒ यत् ।
16) य-त्प॒शु-म्प॒शुं-यँ-द्य-त्प॒शुम् ।
17) प॒शु मा॒लभ्या॒ लभ्य॑ प॒शु-म्प॒शु मा॒लभ्य॑ ।
18) आ॒लभ्या॒ग्नि म॒ग्नि मा॒लभ्या॒ लभ्या॒ग्निम् ।
18) आ॒लभ्येत्या᳚ - लभ्य॑ ।
19) अ॒ग्नि-म्मन्थ॑ति॒ मन्थ॑ त्य॒ग्नि म॒ग्नि-म्मन्थ॑ति ।
20) मन्थ॑ति ह॒व्याय॑ ह॒व्याय॒ मन्थ॑ति॒ मन्थ॑ति ह॒व्याय॑ ।
21) ह॒व्यायै॒ वैव ह॒व्याय॑ ह॒व्यायै॒व ।
22) ए॒वा स॑न्ना॒या स॑न्ना यै॒वैवा स॑न्नाय ।
23) आस॑न्नाय॒ सर्वा॒-स्सर्वा॒ आस॑न्ना॒या स॑न्नाय॒ सर्वाः᳚ ।
23) आस॑न्ना॒येत्या - स॒न्ना॒य॒ ।
24) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
25) दे॒वता॑ जनयति जनयति दे॒वता॑ दे॒वता॑ जनयति ।
26) ज॒न॒य॒ त्यु॒पा॒कृ त्यो॑पा॒कृत्य॑ जनयति जनय त्युपा॒कृत्य॑ ।
27) उ॒पा॒कृत्यै॒ वैवोपा॒कृ त्यो॑पा॒कृत्यै॒व ।
27) उ॒पा॒कृत्येत्यु॑प - आ॒कृत्य॑ ।
28) ए॒व मन्थ्यो॒ मन्थ्य॑ ए॒वैव मन्थ्यः॑ ।
29) मन्थ्य॒ स्त-त्त-न्मन्थ्यो॒ मन्थ्य॒ स्तत् ।
30) त-न्न न त-त्त-न्न ।
31) नेवे॑व॒ न नेव॑ ।
32) इ॒वाल॑ब्ध॒ माल॑ब्ध मिवे॒ वाल॑ब्धम् ।
33) आल॑ब्ध॒-न्न नाल॑ब्ध॒ माल॑ब्ध॒-न्न ।
33) आल॑ब्ध॒मित्या - ल॒ब्ध॒म् ।
34) नेवे॑व॒ न नेव॑ ।
35) इ॒वाना॑लब्ध॒ मना॑लब्ध मिवे॒ वाना॑लब्धम् ।
36) अना॑लब्ध म॒ग्ने र॒ग्ने रना॑लब्ध॒ मना॑लब्ध म॒ग्नेः ।
36) अना॑लब्ध॒मित्यना᳚ - ल॒ब्ध॒म् ।
37) अ॒ग्ने-र्ज॒नित्र॑-ञ्ज॒नित्र॑ म॒ग्ने र॒ग्ने-र्ज॒नित्र᳚म् ।
38) ज॒नित्र॑ मस्यसि ज॒नित्र॑-ञ्ज॒नित्र॑ मसि ।
39) अ॒सी तीत्य॑ स्य॒सीति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒हा॒ग्ने र॒ग्ने रा॑हा हा॒ग्नेः ।
42) अ॒ग्नेर्-हि ह्य॑ग्ने र॒ग्नेर्-हि ।
43) ह्ये॑त दे॒तद्धि ह्ये॑तत् ।
44) ए॒तज् ज॒नित्र॑-ञ्ज॒नित्र॑ मे॒त दे॒तज् ज॒नित्र᳚म् ।
45) ज॒नित्रं॒-वृँष॑णौ॒ वृष॑णौ ज॒नित्र॑-ञ्ज॒नित्रं॒-वृँष॑णौ ।
46) वृष॑णौ स्थ-स्स्थो॒ वृष॑णौ॒ वृष॑णौ स्थः ।
47) स्थ॒ इतीति॑ स्थ-स्स्थ॒ इति॑ ।
48) इत्या॑हा॒हे तीत्या॑ह ।
49) आ॒ह॒ वृष॑णौ॒ वृष॑णा वाहाह॒ वृष॑णौ ।
50) वृष॑णौ॒ हि हि वृष॑णौ॒ वृष॑णौ॒ हि ।
॥ 29 ॥ (50/57)
1) ह्ये॑ता वे॒तौ हि ह्ये॑तौ ।
2) ए॒ता वु॒र्व श्यु॒र्व श्ये॒ता वे॒ता वु॒र्वशी᳚ ।
3) उ॒र्वश्य॑ स्य स्यु॒र्व श्यु॒र्व श्य॑सि ।
4) अ॒स्या॒यु रा॒यु र॑स्य स्या॒युः ।
5) आ॒यु र॑स्य स्या॒यु रा॒यु र॑सि ।
6) अ॒सी तीत्य॑ स्य॒सीति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाया॑ हाह मिथुन॒त्वाय॑ ।
9) मि॒थु॒न॒त्वाय॑ घृ॒तेन॑ घृ॒तेन॑ मिथुन॒त्वाय॑ मिथुन॒त्वाय॑ घृ॒तेन॑ ।
9) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
10) घृ॒तेना॒क्ते अ॒क्ते घृ॒तेन॑ घृ॒तेना॒क्ते ।
11) अ॒क्ते वृष॑णं॒-वृँष॑ण म॒क्ते अ॒क्ते वृष॑णम् ।
11) अ॒क्ते इत्य॒क्ते ।
12) वृष॑ण-न्दधाथा-न्दधाथां॒-वृँष॑णं॒-वृँष॑ण-न्दधाथाम् ।
13) द॒धा॒था॒ मितीति॑ दधाथा-न्दधाथा॒ मिति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒ह॒ वृष॑णं॒-वृँष॑ण माहाह॒ वृष॑णम् ।
16) वृष॑ण॒ग्ं॒ हि हि वृष॑णं॒-वृँष॑ण॒ग्ं॒ हि ।
17) ह्ये॑ते ए॒ते हि ह्ये॑ते ।
18) ए॒ते दधा॑ते॒ दधा॑ते ए॒ते ए॒ते दधा॑ते ।
18) ए॒ते इत्ये॒ते ।
19) दधा॑ते॒ ये ये दधा॑ते॒ दधा॑ते॒ ये ।
19) दधा॑ते॒ इति॒ दधा॑ते ।
20) ये अ॒ग्नि म॒ग्निं-येँ ये अ॒ग्निम् ।
20) ये इति॒ ये ।
21) अ॒ग्नि-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र म॒ग्नि म॒ग्नि-ङ्गा॑य॒त्रम् ।
22) गा॒य॒त्र-ञ्छन्द॒ श्छन्दो॑ गाय॒त्र-ङ्गा॑य॒त्र-ञ्छन्दः॑ ।
23) छन्दो ऽन्वनु॒ छन्द॒ श्छन्दो ऽनु॑ ।
24) अनु॒ प्र प्राण्वनु॒ प्र ।
25) प्र जा॑यस्व जायस्व॒ प्र प्र जा॑यस्व ।
26) जा॒य॒स्वे तीति॑ जायस्व जाय॒स्वेति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ छन्दो॑भि॒ श्छन्दो॑भि राहाह॒ छन्दो॑भिः ।
29) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व ।
29) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
30) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
31) ए॒न॒-म्प्र प्रैन॑ मेन॒-म्प्र ।
32) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
33) ज॒न॒य॒ त्य॒ग्नये॒ ऽग्नये॑ जनयति जनय त्य॒ग्नये᳚ ।
34) अ॒ग्नये॑ म॒थ्यमा॑नाय म॒थ्यमा॑ना या॒ग्नये॒ ऽग्नये॑ म॒थ्यमा॑नाय ।
35) म॒थ्यमा॑ना॒ यान्वनु॑ म॒थ्यमा॑नाय म॒थ्यमा॑ना॒ यानु॑ ।
36) अनु॑ ब्रूहि ब्रू॒ह्यन्वनु॑ ब्रूहि ।
37) ब्रू॒ही तीति॑ ब्रूहि ब्रू॒हीति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ सा॒वि॒त्रीग्ं सा॑वि॒त्री मा॑हाह सावि॒त्रीम् ।
40) सा॒वि॒त्री मृच॒ मृचग्ं॑ सावि॒त्रीग्ं सा॑वि॒त्री मृच᳚म् ।
41) ऋच॒ मन्वन् वृच॒ मृच॒ मनु॑ ।
42) अन्वा॑ हा॒हान् वन् वा॑ह ।
43) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः ।
44) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
44) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
45) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
46) ए॒न॒-म्म॒न्थ॒ति॒ म॒न्थ॒ त्ये॒न॒ मे॒न॒-म्म॒न्थ॒ति॒ ।
47) म॒न्थ॒ति॒ जा॒ताय॑ जा॒ताय॑ मन्थति मन्थति जा॒ताय॑ ।
48) जा॒ताया न्वनु॑ जा॒ताय॑ जा॒ता यानु॑ ।
49) अनु॑ ब्रूहि ब्रू॒ह्य न्वनु॑ ब्रूहि ।
50) ब्रू॒हि॒ प्र॒ह्रि॒यमा॑णाय प्रह्रि॒यमा॑णाय ब्रूहि ब्रूहि प्रह्रि॒यमा॑णाय ।
॥ 30 ॥ (50/57)
1) प्र॒ह्रि॒यमा॑णा॒या न्वनु॑ प्रह्रि॒यमा॑णाय प्रह्रि॒यमा॑णा॒ यानु॑ ।
1) प्र॒ह्रि॒यमा॑णा॒येति॑ प्र - ह्रि॒यमा॑णाय ।
2) अनु॑ ब्रूहि ब्रू॒ह्यन् वनु॑ ब्रूहि ।
3) ब्रू॒ही तीति॑ ब्रूहि ब्रू॒हीति॑ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ काण्डे॑काण्डे॒ काण्डे॑काण्ड आहाह॒ काण्डे॑काण्डे ।
6) काण्डे॑काण्ड ए॒वैव काण्डे॑काण्डे॒ काण्डे॑काण्ड ए॒व ।
6) काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒न॒-ङ्क्रि॒यमा॑णे क्रि॒यमा॑ण एन मेन-ङ्क्रि॒यमा॑णे ।
9) क्रि॒यमा॑णे॒ सग्ं स-ङ्क्रि॒यमा॑णे क्रि॒यमा॑णे॒ सम् ।
10) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
11) अ॒र्ध॒य॒ति॒ गा॒य॒त्री-र्गा॑य॒त्री र॑र्धय त्यर्धयति गाय॒त्रीः ।
12) गा॒य॒त्री-स्सर्वा॒-स्सर्वा॑ गाय॒त्री-र्गा॑य॒त्री-स्सर्वाः᳚ ।
13) सर्वा॒ अन्वनु॒ सर्वा॒-स्सर्वा॒ अनु॑ ।
14) अन्वा॑ हा॒हा न्वन् वा॑ह ।
15) आ॒ह॒ गा॒य॒त्रछ॑न्दा गाय॒त्रछ॑न्दा आहाह गाय॒त्रछ॑न्दाः ।
16) गा॒य॒त्रछ॑न्दा॒ वै वै गा॑य॒त्रछ॑न्दा गाय॒त्रछ॑न्दा॒ वै ।
16) गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र - छ॒न्दाः॒ ।
17) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
18) अ॒ग्नि-स्स्वेन॒ स्वेना॒ग्नि र॒ग्नि-स्स्वेन॑ ।
19) स्वेनै॒ वैव स्वेन॒ स्वेनै॒व ।
20) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
21) ए॒न॒-ञ्छन्द॑सा॒ छन्द॑सैन मेन॒-ञ्छन्द॑सा ।
22) छन्द॑सा॒ सग्ं स-ञ्छन्द॑सा॒ छन्द॑सा॒ सम् ।
23) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
24) अ॒र्ध॒य॒ त्य॒ग्नि र॒ग्नि र॑र्धय त्यर्धय त्य॒ग्निः ।
25) अ॒ग्निः पु॒रा पु॒रा ऽग्नि र॒ग्निः पु॒रा ।
26) पु॒रा भव॑ति॒ भव॑ति पु॒रा पु॒रा भव॑ति ।
27) भव॑ त्य॒ग्नि म॒ग्नि-म्भव॑ति॒ भव॑ त्य॒ग्निम् ।
28) अ॒ग्नि-म्म॑थि॒त्वा म॑थि॒त्वा ऽग्नि म॒ग्नि-म्म॑थि॒त्वा ।
29) म॒थि॒त्वा प्र प्र म॑थि॒त्वा म॑थि॒त्वा प्र ।
30) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
31) ह॒र॒ति॒ तौ तौ ह॑रति हरति॒ तौ ।
32) तौ स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ तौ तौ स॒म्भव॑न्तौ ।
33) स॒म्भव॑न्तौ॒ यज॑मानं॒-यँज॑मानग्ं स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ यज॑मानम् ।
33) स॒म्भव॑न्ता॒विति॑ सं - भव॑न्तौ ।
34) यज॑मान म॒भ्य॑भि यज॑मानं॒-यँज॑मान म॒भि ।
35) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
36) स-म्भ॑वतो भवत॒-स्सग्ं स-म्भ॑वतः ।
37) भ॒व॒तो॒ भव॑त॒-म्भव॑त-म्भवतो भवतो॒ भव॑तम् ।
38) भव॑त-न्नो नो॒ भव॑त॒-म्भव॑त-न्नः ।
39) न॒-स्सम॑नसौ॒ सम॑नसौ नो न॒-स्सम॑नसौ ।
40) सम॑नसा॒ वितीति॒ सम॑नसौ॒ सम॑नसा॒ विति॑ ।
40) सम॑नसा॒विति॒ स - म॒न॒सौ॒ ।
41) इत्या॑हा॒हे तीत्या॑ह ।
42) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ ।
43) शान्त्यै᳚ प्र॒हृत्य॑ प्र॒हृत्य॒ शान्त्यै॒ शान्त्यै᳚ प्र॒हृत्य॑ ।
44) प्र॒हृत्य॑ जुहोति जुहोति प्र॒हृत्य॑ प्र॒हृत्य॑ जुहोति ।
44) प्र॒हृत्येति॑ प्र - हृत्य॑ ।
45) जु॒हो॒ति॒ जा॒ताय॑ जा॒ताय॑ जुहोति जुहोति जा॒ताय॑ ।
46) जा॒तायै॒ वैव जा॒ताय॑ जा॒तायै॒व ।
47) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
48) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
49) अन्न॒ मप्य प्यन्न॒ मन्न॒ मपि॑ ।
50) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति ।
51) द॒धा॒ त्याज्ये॒ना ज्ये॑न दधाति दधा॒ त्याज्ये॑न ।
52) आज्ये॑न जुहोति जुहो॒ त्याज्ये॒ना ज्ये॑न जुहोति ।
53) जु॒हो॒ त्ये॒त दे॒तज् जु॑होति जुहो त्ये॒तत् ।
54) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
55) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
56) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् ।
57) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ ।
58) धाम॒ य-द्य-द्धाम॒ धाम॒ यत् ।
59) यदाज्य॒ माज्यं॒-यँ-द्यदाज्य᳚म् ।
60) आज्य॑-म्प्रि॒येण॑ प्रि॒येणाज्य॒ माज्य॑-म्प्रि॒येण॑ ।
61) प्रि॒येणै॒ वैव प्रि॒येण॑ प्रि॒येणै॒व ।
62) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
63) ए॒न॒-न्धाम्ना॒ धाम्नै॑न मेन॒-न्धाम्ना᳚ ।
64) धाम्ना॒ सग्ं स-न्धाम्ना॒ धाम्ना॒ सम् ।
65) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
66) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
67) अथो॒ तेज॑सा॒ तेज॒सा ऽथो॒ अथो॒ तेज॑सा ।
67) अथो॒ इत्यथो᳚ ।
68) तेज॒सेति॒ तेज॑सा ।
॥ 31 ॥ (68/75)
॥ अ. 5 ॥
1) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ ।
2) त्वेतीति॑ त्वा॒ त्वेति॑ ।
3) इति॑ ब॒र्॒हि-र्ब॒र्॒हि रितीति॑ ब॒र्॒हिः ।
4) ब॒र्॒हिरा ब॒र्॒हि-र्ब॒र्॒हिरा ।
5) आ द॑त्ते दत्त॒ आ द॑त्ते ।
6) द॒त्त॒ इ॒च्छत॑ इ॒च्छते॑ दत्ते दत्त इ॒च्छते᳚ ।
7) इ॒च्छत॑ इवे वे॒च्छत॑ इ॒च्छत॑ इव ।
8) इ॒व॒ हि हीवे॑व॒ हि ।
9) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
10) ए॒ष यो य ए॒ष ए॒ष यः ।
11) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते ।
12) यज॑त उप॒वी रु॑प॒वी-र्यज॑ते॒ यज॑त उप॒वीः ।
13) उ॒प॒वी र॑स्यस्यु प॒वी रु॑प॒वी र॑सि ।
13) उ॒प॒वीरित्यु॑प - वीः ।
14) अ॒सी तीत्य॑स्य॒ सीति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒हो पोपा॑ हा॒होप॑ ।
17) उप॒ हि ह्युपोप॒ हि ।
18) ह्ये॑ना नेना॒न्॒. हि ह्ये॑नान् ।
19) ए॒ना॒ ना॒क॒रो त्या॑क॒रो त्ये॑नानेना नाक॒रोति॑ ।
20) आ॒क॒रो त्युपो॒ उपो॑ आक॒रो त्या॑क॒रो त्युपो᳚ ।
20) आ॒क॒रोतीत्या᳚ - क॒रोति॑ ।
21) उपो॑ दे॒वा-न्दे॒वा नुपो॒ उपो॑ दे॒वान् ।
21) उपो॒ इत्युपो᳚ ।
22) दे॒वा-न्दैवी॒-र्दैवी᳚-र्दे॒वा-न्दे॒वा-न्दैवीः᳚ ।
23) दैवी॒-र्विशो॒ विशो॒ दैवी॒-र्दैवी॒-र्विशः॑ ।
24) विशः॒ प्र प्र विशो॒ विशः॒ प्र ।
25) प्रागु॑ रगुः॒ प्र प्रागुः॑ ।
26) अ॒गु॒ रिती त्य॑गु रगु॒ रिति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ दैवी॒-र्दैवी॑ राहाह॒ दैवीः᳚ ।
29) दैवी॒र्॒ हि हि दैवी॒-र्दैवी॒र्॒ हि ।
30) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
31) ए॒ता विशो॒ विश॑ ए॒ता ए॒ता विशः॑ ।
32) विशः॑ स॒ती-स्स॒ती-र्विशो॒ विशः॑ स॒तीः ।
33) स॒ती-र्दे॒वा-न्दे॒वा-न्थ्स॒ती-स्स॒ती-र्दे॒वान् ।
34) दे॒वा नु॑प॒य न्त्यु॑प॒यन्ति॑ दे॒वा-न्दे॒वा नु॑प॒यन्ति॑ ।
35) उ॒प॒यन्ति॒ वह्नी॒-र्वह्नी॑ रुप॒य न्त्यु॑प॒यन्ति॒ वह्नीः᳚ ।
35) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
36) वह्नी॑ रु॒शिज॑ उ॒शिजो॒ वह्नी॒-र्वह्नी॑ रु॒शिजः॑ ।
37) उ॒शिज॒ इती त्यु॒शिज॑ उ॒शिज॒ इति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ र्त्विज॑ ऋ॒त्विज॑ आहाह॒ र्त्विजः॑ ।
40) ऋ॒त्विजो॒ वै वा ऋ॒त्विज॑ ऋ॒त्विजो॒ वै ।
41) वै वह्न॑यो॒ वह्न॑यो॒ वै वै वह्न॑यः ।
42) वह्न॑य उ॒शिज॑ उ॒शिजो॒ वह्न॑यो॒ वह्न॑य उ॒शिजः॑ ।
43) उ॒शिज॒ स्तस्मा॒-त्तस्मा॑ दु॒शिज॑ उ॒शिज॒ स्तस्मा᳚त् ।
44) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् ।
45) ए॒व मा॑हा है॒व मे॒व मा॑ह ।
46) आ॒ह॒ बृह॑स्पते॒ बृह॑स्पत आहाह॒ बृह॑स्पते ।
47) बृह॑स्पते धा॒रय॑ धा॒रय॒ बृह॑स्पते॒ बृह॑स्पते धा॒रय॑ ।
48) धा॒रया॒ वसू॑नि॒ वसू॑नि धा॒रय॑ धा॒रया॒ वसू॑नि ।
49) वसू॒नी तीति॒ वसू॑नि॒ वसू॒ नीति॑ ।
50) इत्या॑हा॒हे तीत्या॑ह ।
॥ 32 ॥ (50/54)
1) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑हाह॒ ब्रह्म॑ ।
2) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै ।
3) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
4) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
5) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
6) ब्रह्म॑णै॒ वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
7) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
8) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
9) प॒शून वाव॑ प॒शू-न्प॒शूनव॑ ।
10) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
11) रु॒न्धे॒ ह॒व्या ह॒व्या रु॑न्धे रुन्धे ह॒व्या ।
12) ह॒व्या ते॑ ते ह॒व्या ह॒व्या ते᳚ ।
13) ते॒ स्व॒द॒न्ता॒ग्॒ स्व॒द॒न्ता॒-न्ते॒ ते॒ स्व॒द॒न्ता॒म् ।
14) स्व॒द॒न्ता॒ मितीति॑ स्वदन्ताग् स्वदन्ता॒ मिति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒ह॒ स्व॒दय॑ति स्व॒दय॑ त्याहाह स्व॒दय॑ति ।
17) स्व॒दय॑ त्ये॒वैव स्व॒दय॑ति स्व॒दय॑ त्ये॒व ।
18) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
19) ए॒ना॒-न्देव॒ देवै॑ना नेना॒-न्देव॑ ।
20) देव॑ त्वष्ट स्त्वष्ट॒-र्देव॒ देव॑ त्वष्टः ।
21) त्व॒ष्ट॒-र्वसु॒ वसु॑ त्वष्ट स्त्वष्ट॒-र्वसु॑ ।
22) वसु॑ रण्व रण्व॒ वसु॒ वसु॑ रण्व ।
23) र॒ण्वे तीति॑ रण्व र॒ण्वेति॑ ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒ह॒ त्वष्टा॒ त्वष्टा॑ ऽऽहाह॒ त्वष्टा᳚ ।
26) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै ।
27) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
28) प॒शू॒ना-म्मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्पशू॒ना-म्प॑शू॒ना-म्मि॑थु॒नाना᳚म् ।
29) मि॒थु॒नानाग्ं॑ रूप॒कृ-द्रू॑प॒कृ-न्मि॑थु॒नाना᳚-म्मिथु॒नानाग्ं॑ रूप॒कृत् ।
30) रू॒प॒कृ-द्रू॒पग्ं रू॒पग्ं रू॑प॒कृ-द्रू॑प॒कृ-द्रू॒पम् ।
30) रू॒प॒कृदिति॑ रूप - कृत् ।
31) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व ।
32) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
33) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
34) द॒धा॒ति॒ रेव॑ती॒ रेव॑ती-र्दधाति दधाति॒ रेव॑तीः ।
35) रेव॑ती॒ रम॑द्ध्व॒ग्ं॒ रम॑द्ध्व॒ग्ं॒ रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् ।
36) रम॑द्ध्व॒ मितीति॒ रम॑द्ध्व॒ग्ं॒ रम॑द्ध्व॒ मिति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
39) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
40) वै रे॒वती॑ रे॒वती॒-र्वै वै रे॒वतीः᳚ ।
41) रे॒वतीः᳚ प॒शू-न्प॒शू-न्रे॒वती॑ रे॒वतीः᳚ प॒शून् ।
42) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व ।
43) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
44) अ॒स्मै॒ र॒म॒य॒ति॒ र॒म॒य॒ त्य॒स्मा॒ अ॒स्मै॒ र॒म॒य॒ति॒ ।
45) र॒म॒य॒ति॒ दे॒वस्य॑ दे॒वस्य॑ रमयति रमयति दे॒वस्य॑ ।
46) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
47) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
48) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
49) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ ।
49) प्र॒स॒व इति॑ प्र - स॒वे ।
50) इति॑ रश॒नाग्ं र॑श॒ना मितीति॑ रश॒नाम् ।
॥ 33 ॥ (50/52)
1) र॒श॒ना मा र॑श॒नाग्ं र॑श॒ना मा ।
2) आ द॑त्ते दत्त॒ आ द॑त्ते ।
3) द॒त्ते॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै दत्ते दत्ते॒ प्रसू᳚त्यै ।
4) प्रसू᳚त्या अ॒श्विनो॑ र॒श्विनोः॒ प्रसू᳚त्यै॒ प्रसू᳚त्या अ॒श्विनोः᳚ ।
4) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
5) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
6) बा॒हुभ्या॒ मितीति॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मिति॑ ।
6) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒हा॒श्विना॑ व॒श्विना॑ वाहा हा॒श्विनौ᳚ ।
9) अ॒श्विनौ॒ हि ह्य॑श्विना॑ व॒श्विनौ॒ हि ।
10) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
11) दे॒वाना॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू दे॒वाना᳚-न्दे॒वाना॑ मद्ध्व॒र्यू ।
12) अ॒द्ध्व॒र्यू आस्ता॒ मास्ता॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू आस्ता᳚म् ।
12) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
13) आस्ता᳚-म्पू॒ष्णः पू॒ष्ण आस्ता॒ मास्ता᳚-म्पू॒ष्णः ।
14) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
15) हस्ता᳚भ्या॒ मितीति॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मिति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ यत्यै॒ यत्या॑ आहाह॒ यत्यै᳚ ।
18) यत्या॑ ऋ॒तस्य॒ र्तस्य॒ यत्यै॒ यत्या॑ ऋ॒तस्य॑ ।
19) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
20) त्वा॒ दे॒व॒ह॒वि॒-र्दे॒व॒ह॒वि॒ स्त्वा॒ त्वा॒ दे॒व॒ह॒विः॒ ।
21) दे॒व॒ह॒विः॒ पाशे॑न॒ पाशे॑न देवहवि-र्देवहविः॒ पाशे॑न ।
21) दे॒व॒ह॒वि॒रिति॑ देव - ह॒विः॒ ।
22) पाशे॒ना पाशे॑न॒ पाशे॒ना ।
23) आ र॑भे रभ॒ आ र॑भे ।
24) र॒भ॒ इतीति॑ रभे रभ॒ इति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ स॒त्यग्ं स॒त्य मा॑हाह स॒त्यम् ।
27) स॒त्यं-वैँ वै स॒त्यग्ं स॒त्यं-वैँ ।
28) वा ऋ॒त मृ॒तं-वैँ वा ऋ॒तम् ।
29) ऋ॒तग्ं स॒त्येन॑ स॒त्येन॒ र्त मृ॒तग्ं स॒त्येन॑ ।
30) स॒त्येनै॒ वैव स॒त्येन॑ स॒त्येनै॒व ।
31) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
32) ए॒न॒ मृ॒तेन॒ र्तेनै॑न मेन मृ॒तेन॑ ।
33) ऋ॒तेना॒ र्तेन॒ र्तेना ।
34) आ र॑भते रभत॒ आ र॑भते ।
35) र॒भ॒ते॒ ऽक्ष्ण॒या ऽक्ष्ण॒या र॑भते रभते ऽक्ष्ण॒या ।
36) अ॒क्ष्ण॒या परि॒ पर्य॑क्ष्ण॒या ऽक्ष्ण॒या परि॑ ।
37) परि॑ हरति हरति॒ परि॒ परि॑ हरति ।
38) ह॒र॒ति॒ वद्ध्यं॒-वँद्ध्यग्ं॑ हरति हरति॒ वद्ध्य᳚म् ।
39) वद्ध्य॒ग्ं॒ हि हि वद्ध्यं॒-वँद्ध्य॒ग्ं॒ हि ।
40) हि प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॒ग्ं॒ हि हि प्र॒त्यञ्च᳚म् ।
41) प्र॒त्यञ्च॑-म्प्रतिमु॒ञ्चन्ति॑ प्रतिमु॒ञ्चन्ति॑ प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्प्रतिमु॒ञ्चन्ति॑ ।
42) प्र॒ति॒मु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै प्रतिमु॒ञ्चन्ति॑ प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै ।
42) प्र॒ति॒मु॒ञ्चन्तीति॑ प्रति - मु॒ञ्चन्ति॑ ।
43) व्यावृ॑त्त्यै॒ धर्ष॒ धर्ष॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ धर्ष॑ ।
43) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ।
44) धर्षा॒ मानु॑षा॒-न्मानु॑षा॒-न्धर्ष॒ धर्षा॒ मानु॑षान् ।
45) मानु॑षा॒नि तीति॒ मानु॑षा॒-न्मानु॑षा॒ निति॑ ।
46) इति॒ नि नीतीति॒ नि ।
47) नि यु॑नक्ति युनक्ति॒ नि नि यु॑नक्ति ।
48) यु॒न॒क्ति॒ धृत्यै॒ धृत्यै॑ युनक्ति युनक्ति॒ धृत्यै᳚ ।
49) धृत्या॑ अ॒द्भ्यो᳚ ऽद्भ्यो धृत्यै॒ धृत्या॑ अ॒द्भ्यः ।
50) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ ।
50) अ॒द्भ्य इत्य॑त् - भ्यः ।
॥ 34 ॥ (50/57)
1) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः ।
2) ओष॑धीभ्यः॒ प्र प्रौष॑धीभ्य॒ ओष॑धीभ्यः॒ प्र ।
2) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
3) प्रोक्षा᳚ म्युक्षामि॒ प्र प्रोक्षा॑मि ।
4) उ॒क्षा॒ मीती त्यु॑क्षा म्युक्षा॒ मीति॑ ।
5) इत्या॑हा॒हे तीत्या॑ह ।
6) आ॒हा॒द्भ्यो᳚ ऽद्भ्य आ॑हा हा॒द्भ्यः ।
7) अ॒द्भ्यो हि ह्या᳚(1॒)द्भ्यो᳚ ऽद्भ्यो हि ।
7) अ॒द्भ्य इत्य॑त् - भ्यः ।
8) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
9) ए॒ष ओष॑धीभ्य॒ ओष॑धीभ्य ए॒ष ए॒ष ओष॑धीभ्यः ।
10) ओष॑धीभ्य-स्स॒म्भव॑ति स॒म्भव॒ त्योष॑धीभ्य॒ ओष॑धीभ्य-स्स॒म्भव॑ति ।
10) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
11) स॒म्भव॑ति॒ य-द्य-थ्स॒म्भव॑ति स॒म्भव॑ति॒ यत् ।
11) स॒म्भव॒तीति॑ सं - भव॑ति ।
12) य-त्प॒शुः प॒शु-र्य-द्य-त्प॒शुः ।
13) प॒शु र॒पा म॒पा-म्प॒शुः प॒शु र॒पाम् ।
14) अ॒पा-म्पे॒रुः पे॒रु र॒पा म॒पा-म्पे॒रुः ।
15) पे॒रु र॑स्यसि पे॒रुः पे॒रु र॑सि ।
16) अ॒सीती त्य॑स्य॒ सीति॑ ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
19) ए॒ष हि ह्ये॑ष ए॒ष हि ।
20) ह्य॑पा म॒पाग्ं हि ह्य॑पाम् ।
21) अ॒पा-म्पा॒ता पा॒ता ऽपा म॒पा-म्पा॒ता ।
22) पा॒ता यो यः पा॒ता पा॒ता यः ।
23) यो मेधा॑य॒ मेधा॑य॒ यो यो मेधा॑य ।
24) मेधा॑या र॒भ्यत॑ आर॒भ्यते॒ मेधा॑य॒ मेधा॑या र॒भ्यते᳚ ।
25) आ॒र॒भ्यते᳚ स्वा॒त्तग्ग् स्वा॒त्त मा॑र॒भ्यत॑ आर॒भ्यते᳚ स्वा॒त्तम् ।
25) आ॒र॒भ्यत॒ इत्या᳚ - र॒भ्यते᳚ ।
26) स्वा॒त्त-ञ्चि॑च् चि-थ्स्वा॒त्तग्ग् स्वा॒त्त-ञ्चि॑त् ।
27) चि॒-थ्सदे॑व॒ग्ं॒ सदे॑व-ञ्चिच् चि॒-थ्सदे॑वम् ।
28) सदे॑वग्ं ह॒व्यग्ं ह॒व्यग्ं सदे॑व॒ग्ं॒ सदे॑वग्ं ह॒व्यम् ।
28) सदे॑व॒मिति॒ स - दे॒व॒म् ।
29) ह॒व्य माप॒ आपो॑ ह॒व्यग्ं ह॒व्य मापः॑ ।
30) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः ।
31) दे॒वी॒-स्स्वद॑त॒ स्वद॑त देवी-र्देवी॒-स्स्वद॑त ।
32) स्वद॑तैन मेन॒ग्ग्॒ स्वद॑त॒ स्वद॑तैनम् ।
33) ए॒न॒ मिती त्ये॑न मेन॒ मिति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒ह॒ स्व॒दय॑ति स्व॒दय॑ त्याहाह स्व॒दय॑ति ।
36) स्व॒दय॑ त्ये॒वैव स्व॒दय॑ति स्व॒दय॑ त्ये॒व ।
37) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
38) ए॒न॒ मु॒परि॑ष्टा दु॒परि॑ष्टा देन मेन मु॒परि॑ष्टात् ।
39) उ॒परि॑ष्टा॒-त्प्र प्रोपरि॑ष्टा दु॒परि॑ष्टा॒-त्प्र ।
40) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
41) उ॒क्ष॒ त्यु॒परि॑ष्टा दु॒परि॑ष्टा दुक्ष त्युक्ष त्यु॒परि॑ष्टात् ।
42) उ॒परि॑ष्टा दे॒वैवोपरि॑ष्टा दु॒परि॑ष्टा दे॒व ।
43) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
44) ए॒न॒-म्मेद्ध्य॒-म्मेद्ध्य॑ मेन मेन॒-म्मेद्ध्य᳚म् ।
45) मेद्ध्य॑-ङ्करोति करोति॒ मेद्ध्य॒-म्मेद्ध्य॑-ङ्करोति ।
46) क॒रो॒ति॒ पा॒यय॑ति पा॒यय॑ति करोति करोति पा॒यय॑ति ।
47) पा॒यय॑ त्यन्तर॒तो᳚ ऽन्तर॒तः पा॒यय॑ति पा॒यय॑ त्यन्तर॒तः ।
48) अ॒न्त॒र॒त ए॒वैवा न्त॑र॒तो᳚ ऽन्तर॒त ए॒व ।
49) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
50) ए॒न॒-म्मेद्ध्य॒-म्मेद्ध्य॑ मेन मेन॒-म्मेद्ध्य᳚म् ।
51) मेद्ध्य॑-ङ्करोति करोति॒ मेद्ध्य॒-म्मेद्ध्य॑-ङ्करोति ।
52) क॒रो॒ त्य॒धस्ता॑ द॒धस्ता᳚-त्करोति करो त्य॒धस्ता᳚त् ।
53) अ॒धस्ता॒ दुपोपा॒ धस्ता॑ द॒धस्ता॒ दुप॑ ।
54) उपो᳚क्ष त्युक्ष॒ त्युपो पो᳚क्षति ।
55) उ॒क्ष॒ति॒ स॒र्वतः॑ स॒र्वत॑ उक्ष त्युक्षति स॒र्वतः॑ ।
56) स॒र्वत॑ ए॒वैव स॒र्वतः॑ स॒र्वत॑ ए॒व ।
57) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
58) ए॒न॒-म्मेद्ध्य॒-म्मेद्ध्य॑ मेन मेन॒-म्मेद्ध्य᳚म् ।
59) मेद्ध्य॑-ङ्करोति करोति॒ मेद्ध्य॒-म्मेद्ध्य॑-ङ्करोति ।
60) क॒रो॒तीति॑ करोति ।
॥ 35 ॥ (60/66)
॥ अ. 6 ॥
1) अ॒ग्निना॒ वै वा अ॒ग्निना॒ ऽग्निना॒ वै ।
2) वै होत्रा॒ होत्रा॒ वै वै होत्रा᳚ ।
3) होत्रा॑ दे॒वा दे॒वा होत्रा॒ होत्रा॑ दे॒वाः ।
4) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् ।
5) असु॑रान॒ भ्य॑भ्य सु॑रा॒ नसु॑रा न॒भि ।
6) अ॒भ्य॑भव-न्नभव-न्न॒भ्या᳚(1॒)भ्य॑भवन्न् ।
7) अ॒भ॒व॒-न्न॒ग्नये॒ ऽग्नये॑ ऽभव-न्नभव-न्न॒ग्नये᳚ ।
8) अ॒ग्नये॑ समि॒द्ध्यमा॑नाय समि॒द्ध्यमा॑ना या॒ग्नये॒ ऽग्नये॑ समि॒द्ध्यमा॑नाय ।
9) स॒मि॒द्ध्यमा॑ना॒ यान्वनु॑ समि॒द्ध्यमा॑नाय समि॒द्ध्यमा॑ना॒ यानु॑ ।
9) स॒मि॒द्ध्यमा॑ना॒येति॑ सं - इ॒द्ध्यमा॑नाय ।
10) अनु॑ ब्रूहि ब्रू॒ह्य न्वनु॑ ब्रूहि ।
11) ब्रू॒ही तीति॑ ब्रूहि ब्रू॒हीति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒ह॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्या आहाह॒ भ्रातृ॑व्याभिभूत्यै ।
14) भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श स॒प्तद॑श॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श ।
14) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ ।
15) स॒प्तद॑श सामिधे॒नी-स्सा॑मिधे॒नी-स्स॒प्तद॑श स॒प्तद॑श सामिधे॒नीः ।
15) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ ।
16) सा॒मि॒धे॒नी रन्वनु॑ सामिधे॒नी-स्सा॑मिधे॒नी रनु॑ ।
16) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
17) अन्वा॑ हा॒हान् वन् वा॑ह ।
18) आ॒ह॒ स॒प्त॒द॒श-स्स॑प्तद॒श आ॑हाह सप्तद॒शः ।
19) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः ।
19) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
20) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
20) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
21) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
21) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
22) आप्त्यै॑ स॒प्तद॑श स॒प्तद॒शा प्त्या॒ आप्त्यै॑ स॒प्तद॑श ।
23) स॒प्तद॒शान् वनु॑ स॒प्तद॑श स॒प्तद॒शानु॑ ।
23) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ ।
24) अन्वा॑ हा॒हान् वन् वा॑ह ।
25) आ॒ह॒ द्वाद॑श॒ द्वाद॑शा हाह॒ द्वाद॑श ।
26) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
27) मासाः॒ पञ्च॒ पञ्च॒ मासा॒ मासाः॒ पञ्च॑ ।
28) पञ्च॒ र्तव॑ ऋ॒तवः॒ पञ्च॒ पञ्च॒ र्तवः॑ ।
29) ऋ॒तव॒-स्स स ऋ॒तव॑ ऋ॒तव॒-स्सः ।
30) स सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्स स सं॑वँथ्स॒रः ।
31) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रम् ।
31) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
32) सं॒वँ॒थ्स॒र-म्प्र॒जाः प्र॒जा-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-म्प्र॒जाः ।
32) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
33) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ ।
33) प्र॒जा इति॑ प्र - जाः ।
34) अनु॒ प्र प्राण्वनु॒ प्र ।
35) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
36) जा॒य॒न्ते॒ प्र॒जाना᳚-म्प्र॒जाना᳚-ञ्जायन्ते जायन्ते प्र॒जाना᳚म् ।
37) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय ।
37) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
38) प्र॒जन॑नाय दे॒वा दे॒वाः प्र॒जन॑नाय प्र॒जन॑नाय दे॒वाः ।
38) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
39) दे॒वा वै वै दे॒वा दे॒वा वै ।
40) वै सा॑मिधे॒नी-स्सा॑मिधे॒नी-र्वै वै सा॑मिधे॒नीः ।
41) सा॒मि॒धे॒नी र॒नूच्या॒ नूच्य॑ सामिधे॒नी-स्सा॑मिधे॒नी र॒नूच्य॑ ।
41) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
42) अ॒नूच्य॑ य॒ज्ञं-यँ॒ज्ञ म॒नूच्या॒ नूच्य॑ य॒ज्ञम् ।
42) अ॒नूच्येत्य॑नु - उच्य॑ ।
43) य॒ज्ञन्न न य॒ज्ञं-यँ॒ज्ञन्न ।
44) नान् वनु॒ न नानु॑ ।
45) अन्व॑पश्य-न्नपश्य॒-न्नन् वन् व॑पश्यन्न् ।
46) अ॒प॒श्य॒-न्थ्स सो॑ ऽपश्य-न्नपश्य॒-न्थ्सः ।
47) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
48) प्र॒जाप॑ति स्तू॒ष्णी-न्तू॒ष्णी-म्प्र॒जाप॑तिः प्र॒जाप॑ति स्तू॒ष्णीम् ।
48) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
49) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् ।
50) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा ।
50) आ॒घा॒रमित्या᳚ - घा॒रम् ।
॥ 36 ॥ (50/67)
1) आ ऽघा॑रय दघारय॒दा ऽघा॑रयत् ।
2) अ॒घा॒र॒य॒-त्तत॒ स्ततो॑ ऽघारय दघारय॒-त्ततः॑ ।
3) ततो॒ वै वै तत॒ स्ततो॒ वै ।
4) वै दे॒वा दे॒वा वै वै दे॒वाः ।
5) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् ।
6) य॒ज्ञ मन् वनु॑ य॒ज्ञं-यँ॒ज्ञ मनु॑ ।
7) अन्व॑पश्य-न्नपश्य॒-न्नन् वन् व॑पश्यन्न् ।
8) अ॒प॒श्य॒न्॒. य-द्यद॑पश्य-न्नपश्य॒न्॒. यत् ।
9) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् ।
10) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् ।
11) आ॒घा॒र मा॑घा॒रय॑ त्याघा॒रय॑ त्याघा॒र मा॑घा॒र मा॑घा॒रय॑ति ।
11) आ॒घा॒रमित्या᳚ - घा॒रम् ।
12) आ॒घा॒रय॑ति य॒ज्ञस्य॑ य॒ज्ञस्या॑ घा॒रय॑त्या घा॒रय॑ति य॒ज्ञस्य॑ ।
12) आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति ।
13) य॒ज्ञस्यानु॑ ख्यात्या॒ अनु॑ख्यात्यै य॒ज्ञस्य॑ य॒ज्ञस्यानु॑ ख्यात्यै ।
14) अनु॑ख्यात्या॒ असु॑रे॒ ष्वसु॑रे॒ ष्वनु॑ख्यात्या॒ अनु॑ख्यात्या॒ असु॑रेषु ।
14) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
15) असु॑रेषु॒ वै वा असु॑रे॒ ष्वसु॑रेषु॒ वै ।
16) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
17) य॒ज्ञ आ॑सी दासी-द्य॒ज्ञो य॒ज्ञ आ॑सीत् ।
18) आ॒सी॒-त्त-न्त मा॑सी दासी॒-त्तम् ।
19) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
20) दे॒वा स्तू᳚ष्णीग्ंहो॒मेन॑ तूष्णीग्ंहो॒मेन॑ दे॒वा दे॒वा स्तू᳚ष्णीग्ंहो॒मेन॑ ।
21) तू॒ष्णी॒ग्ं॒हो॒मेना॑ वृञ्जता वृञ्जत तूष्णीग्ंहो॒मेन॑ तूष्णीग्ंहो॒मेना॑ वृञ्जत ।
21) तू॒ष्णी॒ग्ं॒हो॒मेनेति॑ तूष्णीम् - हो॒मेन॑ ।
22) अ॒वृ॒ञ्ज॒त॒ य-द्यद॑वृञ्जता वृञ्जत॒ यत् ।
23) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् ।
24) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् ।
25) आ॒घा॒र मा॑घा॒रय॑ त्याघा॒रय॑ त्याघा॒र मा॑घा॒र मा॑घा॒रय॑ति ।
25) आ॒घा॒रमित्या᳚ - घा॒रम् ।
26) आ॒घा॒रय॑ति॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्या घा॒रय॑ त्याघा॒रय॑ति॒ भ्रातृ॑व्यस्य ।
26) आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति ।
27) भ्रातृ॑व्यस्यै॒ वैव भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्यै॒व ।
28) ए॒व त-त्तदे॒ वैव तत् ।
29) त-द्य॒ज्ञं-यँ॒ज्ञ-न्त-त्त-द्य॒ज्ञम् ।
30) य॒ज्ञं-वृँ॑ङ्क्ते वृङ्क्ते य॒ज्ञं-यँ॒ज्ञं-वृँ॑ङ्क्ते ।
31) वृ॒ङ्क्ते॒ प॒रि॒धी-न्प॑रि॒धीन्. वृ॑ङ्क्ते वृङ्क्ते परि॒धीन् ।
32) प॒रि॒धी-न्थ्सग्ं स-म्प॑रि॒धी-न्प॑रि॒धी-न्थ्सम् ।
32) प॒रि॒धीनिति॑ परि - धीन् ।
33) स-म्मा᳚र्ष्टि मार्ष्टि॒ सग्ं स-म्मा᳚र्ष्टि ।
34) मा॒र्ष्टि॒ पु॒नाति॑ पु॒नाति॑ मार्ष्टि मार्ष्टि पु॒नाति॑ ।
35) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व ।
36) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
37) ए॒ना॒-न्त्रिस्त्रि॒ स्त्रिस्त्रि॑ रेना नेना॒-न्त्रिस्त्रिः॑ ।
38) त्रिस्त्रि॒-स्सग्ं स-न्त्रिस्त्रि॒ स्त्रिस्त्रि॒-स्सम् ।
38) त्रिस्त्रि॒रिति॒ त्रिः - त्रिः॒ ।
39) स-म्मा᳚र्ष्टि मार्ष्टि॒ सग्ं स-म्मा᳚र्ष्टि ।
40) मा॒र्ष्टि॒ त्र्या॑वृ॒-त्त्र्या॑वृ-न्मार्ष्टि मार्ष्टि॒ त्र्या॑वृत् ।
41) त्र्या॑वृ॒द्धि हि त्र्या॑वृ॒-त्त्र्या॑वृ॒द्धि ।
41) त्र्या॑वृ॒दिति॒ त्रि - आ॒वृ॒त् ।
42) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः ।
43) य॒ज्ञो ऽथो॒ अथो॑ य॒ज्ञो य॒ज्ञो ऽथो᳚ ।
44) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् ।
44) अथो॒ इत्यथो᳚ ।
45) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
46) अप॑हत्यै॒ द्वाद॑श॒ द्वाद॒शा प॑हत्या॒ अप॑हत्यै॒ द्वाद॑श ।
46) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
47) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् ।
48) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
49) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श ।
50) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
॥ 37 ॥ (50/61)
1) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः ।
2) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रम् ।
2) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
3) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व ।
3) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
4) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
5) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ ।
6) अथो॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मथो॒ अथो॑ संवँथ्स॒रम् ।
6) अथो॒ इत्यथो᳚ ।
7) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व ।
7) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
8) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
9) अ॒स्मा॒ उपोपा᳚स्मा अस्मा॒ उप॑ ।
10) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
11) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ ।
12) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
12) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
13) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
14) सम॑ष्ट्यै॒ शिर॒-श्शिर॒-स्सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ शिरः॑ ।
14) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
15) शिरो॒ वै वै शिर॒-श्शिरो॒ वै ।
16) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
17) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
18) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
19) यदा॑घा॒र आ॑घा॒रो य-द्यदा॑घा॒रः ।
20) आ॒घा॒रो᳚ ऽग्नि र॒ग्नि रा॑घा॒र आ॑घा॒रो᳚ ऽग्निः ।
20) आ॒घा॒र इत्या᳚ - घा॒रः ।
21) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
22) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
23) दे॒वता॒ य-द्य-द्दे॒वता॑ दे॒वता॒ यत् ।
24) यदा॑घा॒र मा॑घा॒रं-यँ-द्यदा॑घा॒रम् ।
25) आ॒घा॒र मा॑घा॒रय॑ त्याघा॒रय॑ त्याघा॒र मा॑घा॒र मा॑घा॒रय॑ति ।
25) आ॒घा॒रमित्या᳚ - घा॒रम् ।
26) आ॒घा॒रय॑ति शीर्ष॒त-श्शी॑र्ष॒त आ॑घा॒रय॑ त्याघा॒रय॑ति शीर्ष॒तः ।
26) आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति ।
27) शी॒र्॒ष॒त ए॒वैव शी॑र्ष॒त-श्शी॑र्ष॒त ए॒व ।
28) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒ वैव य॒ज्ञस्य॑ ।
29) य॒ज्ञस्य॒ यज॑मानो॒ यज॑मानो य॒ज्ञस्य॑ य॒ज्ञस्य॒ यज॑मानः ।
30) यज॑मान॒-स्सर्वा॒-स्सर्वा॒ यज॑मानो॒ यज॑मान॒-स्सर्वाः᳚ ।
31) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
32) दे॒वता॒ अवाव॑ दे॒वता॑ दे॒वता॒ अव॑ ।
33) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
34) रु॒न्धे॒ शिर॒-श्शिरो॑ रुन्धे रुन्धे॒ शिरः॑ ।
35) शिरो॒ वै वै शिर॒-श्शिरो॒ वै ।
36) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
37) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
38) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
39) यदा॑घा॒र आ॑घा॒रो य-द्यदा॑घा॒रः ।
40) आ॒घा॒र आ॒त्मा ऽऽत्मा ऽऽघा॒र आ॑घा॒र आ॒त्मा ।
40) आ॒घा॒र इत्या᳚ - घा॒रः ।
41) आ॒त्मा प॒शुः प॒शु रा॒त्मा ऽऽत्मा प॒शुः ।
42) प॒शु रा॑घा॒र मा॑घा॒र-म्प॒शुः प॒शु रा॑घा॒रम् ।
43) आ॒घा॒र मा॒घार्या॒ घार्या॑ घा॒र मा॑घा॒र मा॒घार्य॑ ।
43) आ॒घा॒रमित्या᳚ - घा॒रम् ।
44) आ॒घार्य॑ प॒शु-म्प॒शु मा॒घार्या॒ घार्य॑ प॒शुम् ।
44) आ॒घार्येत्या᳚ - घार्य॑ ।
45) प॒शुग्ं सग्ं स-म्प॒शु-म्प॒शुग्ं सम् ।
46) स म॑न-क्त्यनक्ति॒ सग्ं स म॑नक्ति ।
47) अ॒न॒-क्त्या॒त्म-न्ना॒त्म-न्न॑न-क्त्यन-क्त्या॒त्मन्न् ।
48) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व ।
49) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒ वैव य॒ज्ञस्य॑ ।
50) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ ।
॥ 38 ॥ (50/62)
1) शिरः॒ प्रति॒ प्रति॒ शिर॒-श्शिरः॒ प्रति॑ ।
2) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
3) द॒धा॒ति॒ सग्ं स-न्द॑धाति दधाति॒ सम् ।
4) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
5) ते॒ प्रा॒णः प्रा॒ण स्ते॑ ते प्रा॒णः ।
6) प्रा॒णो वा॒युना॑ वा॒युना᳚ प्रा॒णः प्रा॒णो वा॒युना᳚ ।
6) प्रा॒ण इति॑ प्र - अ॒नः ।
7) वा॒युना॑ गच्छता-ङ्गच्छतां-वाँ॒युना॑ वा॒युना॑ गच्छताम् ।
8) ग॒च्छ॒ता॒ मितीति॑ गच्छता-ङ्गच्छता॒ मिति॑ ।
9) इत्या॑हा॒हे तीत्या॑ह ।
10) आ॒ह॒ वा॒यु॒दे॒व॒त्यो॑ वायुदेव॒त्य॑ आहाह वायुदेव॒त्यः॑ ।
11) वा॒यु॒दे॒व॒त्यो॑ वै वै वा॑युदेव॒त्यो॑ वायुदेव॒त्यो॑ वै ।
11) वा॒यु॒दे॒व॒त्य॑ इति॑ वायु - दे॒व॒त्यः॑ ।
12) वै प्रा॒णः प्रा॒णो वै वै प्रा॒णः ।
13) प्रा॒णो वा॒यौ वा॒यौ प्रा॒णः प्रा॒णो वा॒यौ ।
13) प्रा॒ण इति॑ प्र - अ॒नः ।
14) वा॒या वे॒वैव वा॒यौ वा॒या वे॒व ।
15) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
16) अ॒स्य॒ प्रा॒ण-म्प्रा॒ण म॑स्यास्य प्रा॒णम् ।
17) प्रा॒ण-ञ्जु॑होति जुहोति प्रा॒ण-म्प्रा॒ण-ञ्जु॑होति ।
17) प्रा॒णमिति॑ प्र - अ॒नम् ।
18) जु॒हो॒ति॒ सग्ं स-ञ्जु॑होति जुहोति॒ सम् ।
19) सं-यँज॑त्रै॒-र्यज॑त्रै॒-स्सग्ं सं-यँज॑त्रैः ।
20) यज॑त्रै॒ रङ्गा॒ न्यङ्गा॑नि॒ यज॑त्रै॒-र्यज॑त्रै॒ रङ्गा॑नि ।
21) अङ्गा॑नि॒ सग्ं स मङ्गा॒ न्यङ्गा॑नि॒ सम् ।
22) सं-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑ति॒-स्सग्ं सं-यँ॒ज्ञप॑तिः ।
23) य॒ज्ञप॑ति रा॒शिषा॒ ऽऽशिषा॑ य॒ज्ञप॑ति-र्य॒ज्ञप॑ति रा॒शिषा᳚ ।
23) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ ।
24) आ॒शिषेती त्या॒शिषा॒ ऽऽशिषेति॑ ।
24) आ॒शिषेत्या᳚ - शिषा᳚ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति माहाह य॒ज्ञप॑तिम् ।
27) य॒ज्ञप॑ति मे॒वैव य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मे॒व ।
27) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
28) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
29) अ॒स्या॒ शिष॑ मा॒शिष॑ मस्या स्या॒शिष᳚म् ।
30) आ॒शिष॑-ङ्गमयति गमय त्या॒शिष॑ मा॒शिष॑-ङ्गमयति ।
30) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
31) ग॒म॒य॒ति॒ वि॒श्वरू॑पो वि॒श्वरू॑पो गमयति गमयति वि॒श्वरू॑पः ।
32) वि॒श्वरू॑पो॒ वै वै वि॒श्वरू॑पो वि॒श्वरू॑पो॒ वै ।
32) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ ।
33) वै त्वा॒ष्ट्र स्त्वा॒ष्ट्रो वै वै त्वा॒ष्ट्रः ।
34) त्वा॒ष्ट्र उ॒परि॑ष्टा दु॒परि॑ष्टा-त्त्वा॒ष्ट्र स्त्वा॒ष्ट्र उ॒परि॑ष्टात् ।
35) उ॒परि॑ष्टा-त्प॒शु-म्प॒शु मु॒परि॑ष्टा दु॒परि॑ष्टा-त्प॒शुम् ।
36) प॒शु म॒भ्य॑भि प॒शु-म्प॒शु म॒भि ।
37) अ॒भ्य॑वमी दवमी द॒भ्या᳚(1॒)भ्य॑ वमीत् ।
38) अ॒व॒मी॒-त्तस्मा॒-त्तस्मा॑ दवमी दवमी॒-त्तस्मा᳚त् ।
39) तस्मा॑ दु॒परि॑ष्टा दु॒परि॑ष्टा॒-त्तस्मा॒-त्तस्मा॑ दु॒परि॑ष्टात् ।
40) उ॒परि॑ष्टा-त्प॒शोः प॒शो रु॒परि॑ष्टा दु॒परि॑ष्टा-त्प॒शोः ।
41) प॒शो-र्न न प॒शोः प॒शो-र्न ।
42) नावाव॒ न नाव॑ ।
43) अव॑ द्यन्ति द्य॒न्त्यवाव॑ द्यन्ति ।
44) द्य॒न्ति॒ य-द्य-द्द्य॑न्ति द्यन्ति॒ यत् ।
45) यदु॒परि॑ष्टा दु॒परि॑ष्टा॒-द्य-द्यदु॒परि॑ष्टात् ।
46) उ॒परि॑ष्टा-त्प॒शु-म्प॒शु मु॒परि॑ष्टा दु॒परि॑ष्टा-त्प॒शुम् ।
47) प॒शुग्ं स॑म॒नक्ति॑ सम॒नक्ति॑ प॒शु-म्प॒शुग्ं स॑म॒नक्ति॑ ।
48) स॒म॒नक्ति॒ मेद्ध्य॒-म्मेद्ध्यग्ं॑ सम॒नक्ति॑ सम॒नक्ति॒ मेद्ध्य᳚म् ।
48) स॒म॒नक्तीति॑ सं - अ॒नक्ति॑ ।
49) मेद्ध्य॑ मे॒वैव मेद्ध्य॒-म्मेद्ध्य॑ मे॒व ।
50) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
॥ 39 ॥ (50/60)
1) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
2) क॒रो॒ त्यृ॒त्विज॑ ऋ॒त्विजः॑ करोति करो त्यृ॒त्विजः॑ ।
3) ऋ॒त्विजो॑ वृणीते वृणीत ऋ॒त्विज॑ ऋ॒त्विजो॑ वृणीते ।
4) वृ॒णी॒ते॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि वृणीते वृणीते॒ छन्दाग्ं॑सि ।
5) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व ।
6) ए॒व वृ॑णीते वृणीत ए॒वैव वृ॑णीते ।
7) वृ॒णी॒ते॒ स॒प्त स॒प्त वृ॑णीते वृणीते स॒प्त ।
8) स॒प्त वृ॑णीते वृणीते स॒प्त स॒प्त वृ॑णीते ।
9) वृ॒णी॒ते॒ स॒प्त स॒प्त वृ॑णीते वृणीते स॒प्त ।
10) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः ।
11) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ ।
12) प॒शवः॑ स॒प्त स॒प्त प॒शवः॑ प॒शवः॑ स॒प्त ।
13) स॒प्तार॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्तार॒ण्याः ।
14) आ॒र॒ण्या-स्स॒प्त स॒प्तार॒ण्या आ॑र॒ण्या-स्स॒प्त ।
15) स॒प्त छन्दाग्ं॑सि॒ छन्दाग्ं॑सि स॒प्त स॒प्त छन्दाग्ं॑सि ।
16) छन्दाग्॑ स्यु॒भय॑ स्यो॒भय॑स्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यु॒भय॑स्य ।
17) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑ स्यो॒भय॒स्या व॑रुद्ध्यै ।
18) अव॑रुद्ध्या॒ एका॑द॒ शैका॑द॒शा व॑रुद्ध्या॒ अव॑रुद्ध्या॒ एका॑दश ।
18) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
19) एका॑दश प्रया॒जा-न्प्र॑या॒जा नेका॑द॒ शैका॑दश प्रया॒जान् ।
20) प्र॒या॒जान्. य॑जति यजति प्रया॒जा-न्प्र॑या॒जान्. य॑जति ।
20) प्र॒या॒जानिति॑ प्र - या॒जान् ।
21) य॒ज॒ति॒ दश॒ दश॑ यजति यजति॒ दश॑ ।
22) दश॒ वै वै दश॒ दश॒ वै ।
23) वै प॒शोः प॒शो-र्वै वै प॒शोः ।
24) प॒शोः प्रा॒णाः प्रा॒णाः प॒शोः प॒शोः प्रा॒णाः ।
25) प्रा॒णा आ॒त्मा ऽऽत्मा प्रा॒णाः प्रा॒णा आ॒त्मा ।
25) प्रा॒णा इति॑ प्र - अ॒नाः ।
26) आ॒त्मैका॑द॒श ए॑काद॒श आ॒त्मा ऽऽत्मैका॑द॒शः ।
27) ए॒का॒द॒शो यावा॒न्॒. यावा॑ नेकाद॒श ए॑काद॒शो यावान्॑ ।
28) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व ।
29) ए॒व प॒शुः प॒शु रे॒वैव प॒शुः ।
30) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् ।
31) त-म्प्र प्र त-न्त-म्प्र ।
32) प्र य॑जति यजति॒ प्र प्र य॑जति ।
33) य॒ज॒ति॒ व॒पां-वँ॒पां-यँ॑जति यजति व॒पाम् ।
34) व॒पा मेक॒ एको॑ व॒पां-वँ॒पा मेकः॑ ।
35) एकः॒ परि॒ पर्येक॒ एकः॒ परि॑ ।
36) परि॑ शये शये॒ परि॒ परि॑ शये ।
37) श॒य॒ आ॒त्मा ऽऽत्मा श॑ये शय आ॒त्मा ।
38) आ॒त्मैवै वात्मा ऽऽत्मैव ।
39) ए॒वात्मान॑ मा॒त्मान॑ मे॒वै वात्मान᳚म् ।
40) आ॒त्मान॒-म्परि॒ पर्या॒त्मान॑ मा॒त्मान॒-म्परि॑ ।
41) परि॑ शये शये॒ परि॒ परि॑ शये ।
42) श॒ये॒ वज्रो॒ वज्रः॑ शये शये॒ वज्रः॑ ।
43) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
44) वै स्वधि॑ति॒-स्स्वधि॑ति॒-र्वै वै स्वधि॑तिः ।
45) स्वधि॑ति॒-र्वज्रो॒ वज्र॒-स्स्वधि॑ति॒-स्स्वधि॑ति॒-र्वज्रः॑ ।
45) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ ।
46) वज्रो॑ यूपशक॒लो यू॑पशक॒लो वज्रो॒ वज्रो॑ यूपशक॒लः ।
47) यू॒प॒श॒क॒लो घृ॒त-ङ्घृ॒तं-यूँ॑पशक॒लो यू॑पशक॒लो घृ॒तम् ।
47) यू॒प॒श॒क॒ल इति॑ यूप - श॒क॒लः ।
48) घृ॒त-ङ्खलु॒ खलु॑ घृ॒त-ङ्घृ॒त-ङ्खलु॑ ।
49) खलु॒ वै वै खलु॒ खलु॒ वै ।
50) वै दे॒वा दे॒वा वै वै दे॒वाः ।
51) दे॒वा वज्रं॒-वँज्र॑-न्दे॒वा दे॒वा वज्र᳚म् ।
52) वज्र॑-ङ्कृ॒त्वा कृ॒त्वा वज्रं॒-वँज्र॑-ङ्कृ॒त्वा ।
53) कृ॒त्वा सोम॒ग्ं॒ सोम॑-ङ्कृ॒त्वा कृ॒त्वा सोम᳚म् ।
54) सोम॑ मघ्न-न्नघ्न॒-न्थ्सोम॒ग्ं॒ सोम॑ मघ्नन्न् ।
55) अ॒घ्न॒-न्घृ॒तेन॑ घृ॒तेना᳚ घ्न-न्नघ्न-न्घृ॒तेन॑ ।
56) घृ॒ते ना॒क्ता व॒क्तौ घृ॒तेन॑ घृ॒ते ना॒क्तौ ।
57) अ॒क्तौ प॒शु-म्प॒शु म॒क्ता व॒क्तौ प॒शुम् ।
58) प॒शु-न्त्रा॑येथा-न्त्रायेथा-म्प॒शु-म्प॒शु-न्त्रा॑येथाम् ।
59) त्रा॒ये॒था॒ मितीति॑ त्रायेथा-न्त्रायेथा॒ मिति॑ ।
60) इत्या॑हा॒हे तीत्या॑ह ।
61) आ॒ह॒ वज्रे॑ण॒ वज्रे॑णाहाह॒ वज्रे॑ण ।
62) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑णै॒व ।
63) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
64) ए॒नं॒-वँशे॒ वश॑ एन मेनं॒-वँशे᳚ ।
65) वशे॑ कृ॒त्वा कृ॒त्वा वशे॒ वशे॑ कृ॒त्वा ।
66) कृ॒त्वा ऽऽल॑भते लभत॒ आ कृ॒त्वा कृ॒त्वा ऽऽल॑भते ।
67) आ ल॑भते लभत॒ आ ल॑भते ।
68) ल॒भ॒त॒ इति॑ लभते ।
॥ 40 ॥ (68/73)
॥ अ. 7 ॥
1) पर्य॑ग्नि करोति करोति॒ पर्य॑ग्नि॒ पर्य॑ग्नि करोति ।
1) पर्य॒ग्नीति॒ परि॑ - अ॒ग्नि॒ ।
2) क॒रो॒ति॒ स॒र्व॒हुतग्ं॑ सर्व॒हुत॑-ङ्करोति करोति सर्व॒हुत᳚म् ।
3) स॒र्व॒हुत॑ मे॒वैव स॑र्व॒हुतग्ं॑ सर्व॒हुत॑ मे॒व ।
3) स॒र्व॒हुत॒मिति॑ सर्व - हुत᳚म् ।
4) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
5) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
6) क॒रो॒ त्यस्क॑न्दा॒या स्क॑न्दाय करोति करो॒ त्यस्क॑न्दाय ।
7) अस्क॑न्दा॒या स्क॑न्न॒ मस्क॑न्न॒ मस्क॑न्दा॒या स्क॑न्दा॒या स्क॑न्नम् ।
8) अस्क॑न्न॒ग्ं॒ हि ह्यस्क॑न्न॒ मस्क॑न्न॒ग्ं॒ हि ।
9) हि त-त्तद्धि हि तत् ।
10) त-द्य-द्य-त्त-त्त-द्यत् ।
11) यद्धु॒तस्य॑ हु॒तस्य॒ य-द्यद्धु॒तस्य॑ ।
12) हु॒तस्य॒ स्कन्द॑ति॒ स्कन्द॑ति हु॒तस्य॑ हु॒तस्य॒ स्कन्द॑ति ।
13) स्कन्द॑ति॒ त्रि स्त्रि-स्स्कन्द॑ति॒ स्कन्द॑ति॒ त्रिः ।
14) त्रिः पर्य॑ग्नि॒ पर्य॑ग्नि॒ त्रि स्त्रिः पर्य॑ग्नि ।
15) पर्य॑ग्नि करोति करोति॒ पर्य॑ग्नि॒ पर्य॑ग्नि करोति ।
15) पर्य॒ग्नीति॒ परि॑ - अ॒ग्नि॒ ।
16) क॒रो॒ति॒ त्र्या॑वृ॒-त्त्र्या॑वृ-त्करोति करोति॒ त्र्या॑वृत् ।
17) त्र्या॑वृ॒द्धि हि त्र्या॑वृ॒-त्त्र्या॑वृ॒द्धि ।
17) त्र्या॑वृ॒दिति॒ त्रि - आ॒वृ॒त् ।
18) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः ।
19) य॒ज्ञो ऽथो॒ अथो॑ य॒ज्ञो य॒ज्ञो ऽथो᳚ ।
20) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् ।
20) अथो॒ इत्यथो᳚ ।
21) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
22) अप॑हत्यै ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो ऽप॑हत्या॒ अप॑हत्यै ब्रह्मवा॒दिनः॑ ।
22) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
23) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
23) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
24) व॒द॒ न्त्य॒न्वा॒रभ्यो᳚ ऽन्वा॒रभ्यो॑ वदन्ति वद न्त्यन्वा॒रभ्यः॑ ।
25) अ॒न्वा॒रभ्यः॑ प॒शू(3)ः प॒शू(3) र॑न्वा॒रभ्यो᳚ ऽन्वा॒रभ्यः॑ प॒शू(3)ः ।
25) अ॒न्वा॒रभ्य॒ इत्य॑नु - आ॒रभ्यः॑ ।
26) प॒शू(3)-र्न न प॒शू(3)ः प॒शू(3)-र्न ।
27) नान्वा॒रभ्या(3) अ॑न्वा॒रभ्या(3) न नान्वा॒रभ्या(3)ः ।
28) अ॒न्वा॒रभ्या(3) इतीत्य॑ न्वा॒रभ्या(3) अ॑न्वा॒रभ्या(3) इति॑ ।
28) अ॒न्वा॒रभ्या(3) इत्य॑नु - आ॒रभ्या(3)ः ।
29) इति॑ मृ॒त्यवे॑ मृ॒त्यव॒ इतीति॑ मृ॒त्यवे᳚ ।
30) मृ॒त्यवे॒ वै वै मृ॒त्यवे॑ मृ॒त्यवे॒ वै ।
31) वा ए॒ष ए॒ष वै वा ए॒षः ।
32) ए॒ष नी॑यते नीयत ए॒ष ए॒ष नी॑यते ।
33) नी॒य॒ते॒ य-द्य-न्नी॑यते नीयते॒ यत् ।
34) य-त्प॒शुः प॒शु-र्य-द्य-त्प॒शुः ।
35) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् ।
36) तं-यँ-द्य-त्त-न्तं-यँत् ।
37) यद॑न्वा॒रभे॑ता न्वा॒रभे॑त॒ य-द्यद॑न्वा॒रभे॑त ।
38) अ॒न्वा॒रभे॑त प्र॒मायु॑कः प्र॒मायु॑को ऽन्वा॒रभे॑ता न्वा॒रभे॑त प्र॒मायु॑कः ।
38) अ॒न्वा॒रभे॒तेत्य॑नु - आ॒रभे॑त ।
39) प्र॒मायु॑को॒ यज॑मानो॒ यज॑मानः प्र॒मायु॑कः प्र॒मायु॑को॒ यज॑मानः ।
39) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
40) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् ।
41) स्या॒ दथो॒ अथो᳚ स्या-थ्स्या॒ दथो᳚ ।
42) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
42) अथो॒ इत्यथो᳚ ।
43) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
44) आ॒हु॒-स्सु॒व॒र्गाय॑ सुव॒र्गा या॑हु राहु-स्सुव॒र्गाय॑ ।
45) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
45) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
46) वा ए॒ष ए॒ष वै वा ए॒षः ।
47) ए॒ष लो॒काय॑ लो॒का यै॒ष ए॒ष लो॒काय॑ ।
48) लो॒काय॑ नीयते नीयते लो॒काय॑ लो॒काय॑ नीयते ।
49) नी॒य॒ते॒ य-द्य-न्नी॑यते नीयते॒ यत् ।
50) य-त्प॒शुः प॒शु-र्य-द्य-त्प॒शुः ।
॥ 41 ॥ (50/63)
1) प॒शु रितीति॑ प॒शुः प॒शु रिति॑ ।
2) इति॒ य-द्यदितीति॒ यत् ।
3) य-न्न न य-द्य-न्न ।
4) नान्वा॒रभे॑ता न्वा॒रभे॑त॒ न नान्वा॒रभे॑त ।
5) अ॒न्वा॒रभे॑त सुव॒र्गा-थ्सु॑व॒र्गा द॑न्वा॒रभे॑ता न्वा॒रभे॑त सुव॒र्गात् ।
5) अ॒न्वा॒रभे॒तेत्य॑नु - आ॒रभे॑त ।
6) सु॒व॒र्गा ल्लो॒का ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा ल्लो॒कात् ।
6) सु॒व॒र्गादिति॑ सुवः - गात् ।
7) लो॒का-द्यज॑मानो॒ यज॑मानो लो॒का ल्लो॒का-द्यज॑मानः ।
8) यज॑मानो हीयेत हीयेत॒ यज॑मानो॒ यज॑मानो हीयेत ।
9) ही॒ये॒त॒ व॒पा॒श्रप॑णीभ्यां-वँपा॒श्रप॑णीभ्याग्ं हीयेत हीयेत वपा॒श्रप॑णीभ्याम् ।
10) व॒पा॒श्रप॑णीभ्या म॒न्वार॑भते॒ ऽन्वार॑भते वपा॒श्रप॑णीभ्यां-वँपा॒श्रप॑णीभ्या म॒न्वार॑भते ।
10) व॒पा॒श्रप॑णीभ्या॒मिति॑ वपा - श्रप॑णीभ्याम् ।
11) अ॒न्वार॑भते॒ त-त्तद॒न्वार॑भते॒ ऽन्वार॑भते॒ तत् ।
11) अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते ।
12) त-न्न न त-त्त-न्न ।
13) नेवे॑व॒ न नेव॑ ।
14) इ॒वा॒न् वार॑ब्ध म॒न् वार॑ब्ध मिवे वा॒न् वार॑ब्धम् ।
15) अ॒न् वार॑ब्ध॒न्न नान् वार॑ब्ध म॒न् वार॑ब्ध॒न्न ।
15) अ॒न्वार॑ब्ध॒मित्य॑नु - आर॑ब्धम् ।
16) नेवे॑व॒ न नेव॑ ।
17) इ॒वान॑न् वारब्ध॒ मन॑न् वारब्ध मिवे॒ वान॑न् वारब्धम् ।
18) अन॑न् वारब्ध॒ मुपोपा न॑न् वारब्ध॒ मन॑न् वारब्ध॒ मुप॑ ।
18) अन॑न्वारब्ध॒मित्यन॑नु - आ॒र॒ब्ध॒म् ।
19) उप॒ प्र प्रोपोप॒ प्र ।
20) प्रेष्ये᳚ष्य॒ प्र प्रेष्य॑ ।
21) इ॒ष्य॒ हो॒त॒र्॒ हो॒त॒ रि॒ष्ये॒ष्य॒ हो॒तः॒ ।
22) हो॒त॒र्॒ ह॒व्या ह॒व्या हो॑तर्-होतर्-ह॒व्या ।
23) ह॒व्या दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्या ह॒व्या दे॒वेभ्यः॑ ।
24) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒हे॒षि॒त मि॑षि॒त मा॑हाहेषि॒तम् ।
27) इ॒षि॒तग्ं हि हीषि॒त मि॑षि॒तग्ं हि ।
28) हि कर्म॒ कर्म॒ हि हि कर्म॑ ।
29) कर्म॑ क्रि॒यते᳚ क्रि॒यते॒ कर्म॒ कर्म॑ क्रि॒यते᳚ ।
30) क्रि॒यते॒ रेव॑ती॒ रेव॑तीः क्रि॒यते᳚ क्रि॒यते॒ रेव॑तीः ।
31) रेव॑ती-र्य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒ग्ं॒ रेव॑ती॒ रेव॑ती-र्य॒ज्ञप॑तिम् ।
32) य॒ज्ञप॑ति-म्प्रिय॒धा प्रि॑य॒धा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्प्रिय॒धा ।
32) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
33) प्रि॒य॒धा ऽऽवि॑शत विश॒ता प्रि॑य॒धा प्रि॑य॒धा ऽऽवि॑शत ।
33) प्रि॒य॒धेति॑ प्रिय - धा ।
34) आ वि॑शत विश॒ता वि॑शत ।
35) वि॒श॒ते तीति॑ विशत विश॒तेति॑ ।
36) इत्या॑हा॒हे तीत्या॑ह ।
37) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
38) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
38) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
39) ए॒वैत दे॒त दे॒वै वैतत् ।
40) ए॒त द॒ग्निना॒ ऽग्निनै॒त दे॒त द॒ग्निना᳚ ।
41) अ॒ग्निना॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒ग्निना॒ ऽग्निना॑ पु॒रस्ता᳚त् ।
42) पु॒रस्ता॑ देत्येति पु॒रस्ता᳚-त्पु॒रस्ता॑ देति ।
43) ए॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा मेत्येति॒ रक्ष॑साम् ।
44) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
45) अप॑हत्यै पृथि॒व्याः पृ॑थि॒व्या अप॑हत्या॒ अप॑हत्यै पृथि॒व्याः ।
45) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
46) पृ॒थि॒व्या-स्स॒म्पृचः॑ स॒म्पृचः॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒म्पृचः॑ ।
47) स॒म्पृचः॑ पाहि पाहि स॒म्पृचः॑ स॒म्पृचः॑ पाहि ।
47) स॒म्पृच॒ इति॑ सं - पृचः॑ ।
48) पा॒ही तीति॑ पाहि पा॒हीति॑ ।
49) इति॑ ब॒र्॒हि-र्ब॒र्॒हि रितीति॑ ब॒र्॒हिः ।
50) ब॒र्॒हि रुपोप॑ ब॒र्॒हि-र्ब॒र्॒हि रुप॑ ।
॥ 42 ॥ (50/61)
1) उपा᳚स्य त्यस्य॒ त्युपोपा᳚ स्यति ।
2) अ॒स्य॒ त्यस्क॑न्दा॒या स्क॑न्दाया स्य त्यस्य॒ त्यस्क॑न्दाय ।
3) अस्क॑न्दा॒या स्क॑न्न॒ मस्क॑न्न॒ मस्क॑न्दा॒या स्क॑न्दा॒या स्क॑न्नम् ।
4) अस्क॑न्न॒ग्ं॒ हि ह्यस्क॑न्न॒ मस्क॑न्न॒ग्ं॒ हि ।
5) हि त-त्तद्धि हि तत् ।
6) त-द्य-द्य-त्त-त्त-द्यत् ।
7) य-द्ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ य-द्य-द्ब॒र्॒हिषि॑ ।
8) ब॒र्॒हिषि॒ स्कन्द॑ति॒ स्कन्द॑ति ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ स्कन्द॑ति ।
9) स्कन्द॒ त्यथो॒ अथो॒ स्कन्द॑ति॒ स्कन्द॒ त्यथो᳚ ।
10) अथो॑ बर्हि॒षद॑-म्बर्हि॒षद॒ मथो॒ अथो॑ बर्हि॒षद᳚म् ।
10) अथो॒ इत्यथो᳚ ।
11) ब॒र्॒हि॒षद॑ मे॒वैव ब॑र्हि॒षद॑-म्बर्हि॒षद॑ मे॒व ।
11) ब॒र्॒हि॒षद॒मिति॑ बर्हि - सद᳚म् ।
12) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
13) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
14) क॒रो॒ति॒ परा॒-म्परा᳚-ङ्करोति करोति॒ परां॑ ।
15) परां॒ आ परा॒-म्परां॒ आ ।
16) आ व॑र्तते वर्तत॒ आ व॑र्तते ।
17) व॒र्त॒ते॒ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्व॑र्तते वर्तते ऽद्ध्व॒र्युः ।
18) अ॒द्ध्व॒र्युः प॒शोः प॒शो र॑द्ध्व॒र्यु र॑द्ध्व॒र्युः प॒शोः ।
19) प॒शो-स्सं᳚.ज्ञ॒प्यमा॑ना-थ्सं.ज्ञ॒प्यमा॑ना-त्प॒शोः प॒शो-स्सं᳚.ज्ञ॒प्यमा॑नात् ।
20) सं॒.ज्ञ॒प्यमा॑ना-त्प॒शुभ्यः॑ प॒शुभ्यः॑ सं.ज्ञ॒प्यमा॑ना-थ्सं.ज्ञ॒प्यमा॑ना-त्प॒शुभ्यः॑ ।
20) सं॒.ज्ञ॒प्यमा॑ना॒दिति॑ सं. - ज्ञ॒प्यमा॑नात् ।
21) प॒शुभ्य॑ ए॒वैव प॒शुभ्यः॑ प॒शुभ्य॑ ए॒व ।
21) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ ।
22) ए॒व त-त्तदे॒ वैव तत् ।
23) त-न्नि नि त-त्त-न्नि ।
24) नि ह्नु॑ते ह्नुते॒ नि नि ह्नु॑ते ।
25) ह्नु॒त॒ आ॒त्मन॑ आ॒त्मनो᳚ ह्नुते ह्नुत आ॒त्मनः॑ ।
26) आ॒त्मनो ऽना᳚व्रस्का॒या ना᳚व्रस्काया॒ त्मन॑ आ॒त्मनो ऽना᳚व्रस्काय ।
27) अना᳚व्रस्काय॒ गच्छ॑ति॒ गच्छ॒ त्यना᳚व्रस्का॒या ना᳚व्रस्काय॒ गच्छ॑ति ।
27) अना᳚व्रस्का॒येत्यना᳚ - व्र॒स्का॒य॒ ।
28) गच्छ॑ति॒ श्रिय॒ग्ग्॒ श्रिय॒-ङ्गच्छ॑ति॒ गच्छ॑ति॒ श्रिय᳚म् ।
29) श्रिय॒-म्प्र प्र श्रिय॒ग्ग्॒ श्रिय॒-म्प्र ।
30) प्र प॒शू-न्प॒शू-न्प्र प्र प॒शून् ।
31) प॒शूना᳚प्नो त्याप्नोति प॒शू-न्प॒शूना᳚प्नोति ।
32) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः ।
33) य ए॒व मे॒वं-योँ य ए॒वम् ।
34) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
35) वेद॑ प॒श्चाल्लो॑का प॒श्चाल्लो॑का॒ वेद॒ वेद॑ प॒श्चाल्लो॑का ।
36) प॒श्चाल्लो॑का॒ वै वै प॒श्चाल्लो॑का प॒श्चाल्लो॑का॒ वै ।
36) प॒श्चाल्लो॒केति॑ प॒श्चात् - लो॒का॒ ।
37) वा ए॒षैषा वै वा ए॒षा ।
38) ए॒षा प्राची॒ प्राच्ये॒षैषा प्राची᳚ ।
39) प्राच्यु॒दानी॑यत उ॒दानी॑यते॒ प्राची॒ प्राच्यु॒दानी॑यते ।
40) उ॒दानी॑यते॒ य-द्यदु॒दानी॑यत उ॒दानी॑यते॒ यत् ।
40) उ॒दानी॑यत॒ इत्यु॑त् - आनी॑यते ।
41) य-त्पत्नी॒ पत्नी॒ य-द्य-त्पत्नी᳚ ।
42) पत्नी॒ नमो॒ नमः॒ पत्नी॒ पत्नी॒ नमः॑ ।
43) नम॑स्ते ते॒ नमो॒ नम॑स्ते ।
44) त॒ आ॒ता॒ना॒ ता॒न॒ ते॒ त॒ आ॒ता॒न॒ ।
45) आ॒ता॒ने तीत्या॑ता नाता॒ नेति॑ ।
45) आ॒ता॒नेत्या᳚ - ता॒न॒ ।
46) इत्या॑हा॒हे तीत्या॑ह ।
47) आ॒हा॒ दि॒त्यस्या॑ दि॒त्यस्या॑ हाहा दि॒त्यस्य॑ ।
48) आ॒दि॒त्यस्य॒ वै वा आ॑दि॒त्यस्या॑ दि॒त्यस्य॒ वै ।
49) वै र॒श्मयो॑ र॒श्मयो॒ वै वै र॒श्मयः॑ ।
50) र॒श्मय॑ आता॒ना आ॑ता॒ना र॒श्मयो॑ र॒श्मय॑ आता॒नाः ।
॥ 43 ॥ (50/58)
1) आ॒ता॒ना स्तेभ्य॒ स्तेभ्य॑ आता॒ना आ॑ता॒ना स्तेभ्यः॑ ।
1) आ॒ता॒ना इत्या᳚ - ता॒नाः ।
2) तेभ्य॑ ए॒वैव तेभ्य॒ स्तेभ्य॑ ए॒व ।
3) ए॒व नमो॒ नम॑ ए॒वैव नमः॑ ।
4) नम॑ स्करोति करोति॒ नमो॒ नम॑ स्करोति ।
5) क॒रो॒ त्य॒न॒र्वा ऽन॒र्वा क॑रोति करो त्यन॒र्वा ।
6) अ॒न॒र्वा प्र प्राण॒र्वा ऽन॒र्वा प्र ।
7) प्रेही॑हि॒ प्र प्रेहि॑ ।
8) इ॒हीतीती॑ ही॒हीति॑ ।
9) इत्या॑हा॒हे तीत्या॑ह ।
10) आ॒ह॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्य आहाह॒ भ्रातृ॑व्यः ।
11) भ्रातृ॑व्यो॒ वै वै भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ वै ।
12) वा अर्वा ऽर्वा॒ वै वा अर्वा᳚ ।
13) अर्वा॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्या॒ अर्वा ऽर्वा॒ भ्रातृ॑व्यापनुत्त्यै ।
14) भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ घृ॒तस्य॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ ।
14) भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य - अ॒प॒नु॒त्त्यै॒ ।
15) घृ॒तस्य॑ कु॒ल्या-ङ्कु॒ल्या-ङ्घृ॒तस्य॑ घृ॒तस्य॑ कु॒ल्याम् ।
16) कु॒ल्या मन्वनु॑ कु॒ल्या-ङ्कु॒ल्या मनु॑ ।
17) अनु॑ स॒ह स॒हान् वनु॑ स॒ह ।
18) स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ ।
19) प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह ।
19) प्र॒जयेति॑ प्र - जया᳚ ।
20) स॒ह रा॒यो रा॒य-स्स॒ह स॒ह रा॒यः ।
21) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
22) पोषे॒णे तीति॒ पोषे॑ण॒ पोषे॒णेति॑ ।
23) इत्या॑हा॒हे तीत्या॑ह ।
24) आ॒हा॒शिष॑ मा॒शिष॑ माहा हा॒शिष᳚म् ।
25) आ॒शिष॑ मे॒वै वाशिष॑ मा॒शिष॑ मे॒व ।
25) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
26) ए॒वैता मे॒ता मे॒वै वैताम् ।
27) ए॒ता मैता मे॒ता मा ।
28) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
29) शा॒स्त॒ आप॒ आपः॑ शास्ते शास्त॒ आपः॑ ।
30) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः ।
31) दे॒वी॒-श्शु॒द्धा॒यु॒व॒-श्शु॒द्धा॒यु॒वो॒ दे॒वी॒-र्दे॒वी॒-श्शु॒द्धा॒यु॒वः॒ ।
32) शु॒द्धा॒यु॒व॒ इतीति॑ शुद्धायुव-श्शुद्धायुव॒ इति॑ ।
32) शु॒द्धा॒यु॒व॒ इति॑ शुद्ध - यु॒वः॒ ।
33) इत्या॑हा॒हे तीत्या॑ह ।
34) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
35) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
35) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
36) ए॒वैत दे॒त दे॒वै वैतत् ।
37) ए॒तदित्ये॒तत् ।
॥ 44 ॥ (37/43)
॥ अ. 8 ॥
1) प॒शो-र्वै वै प॒शोः प॒शो-र्वै ।
2) वा आल॑ब्ध॒स्या ल॑ब्धस्य॒ वै वा आल॑ब्धस्य ।
3) आल॑ब्धस्य प्रा॒णा-न्प्रा॒णा नाल॑ब्ध॒स्या ल॑ब्धस्य प्रा॒णान् ।
3) आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ ।
4) प्रा॒णा-ञ्छुक् छु-क्प्रा॒णा-न्प्रा॒णा-ञ्छुक् ।
4) प्रा॒णानिति॑ प्र - अ॒नान् ।
5) शुगृ॑च्छ त्यृच्छति॒ शुक् छुगृ॑च्छति ।
6) ऋ॒च्छ॒ति॒ वाग् वागृ॑च्छ त्यृच्छति॒ वाक् ।
7) वा-क्ते॑ ते॒ वाग् वा-क्ते᳚ ।
8) त॒ आ ते॑ त॒ आ ।
9) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् ।
10) प्या॒य॒ता॒-म्प्रा॒णः प्रा॒णः प्या॑यता-म्प्यायता-म्प्रा॒णः ।
11) प्रा॒ण स्ते॑ ते प्रा॒णः प्रा॒ण स्ते᳚ ।
11) प्रा॒ण इति॑ प्र - अ॒नः ।
12) त॒ आ ते॑ त॒ आ ।
13) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् ।
14) प्या॒य॒ता॒ मितीति॑ प्यायता-म्प्यायता॒ मिति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒ह॒ प्रा॒णेभ्यः॑ प्रा॒णेभ्य॑ आहाह प्रा॒णेभ्यः॑ ।
17) प्रा॒णेभ्य॑ ए॒वैव प्रा॒णेभ्यः॑ प्रा॒णेभ्य॑ ए॒व ।
17) प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ ।
18) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
19) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् ।
20) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
21) श॒म॒य॒ति॒ सा सा श॑मयति शमयति॒ सा ।
22) सा प्रा॒णेभ्यः॑ प्रा॒णेभ्य॒-स्सा सा प्रा॒णेभ्यः॑ ।
23) प्रा॒णेभ्यो ऽध्यधि॑ प्रा॒णेभ्यः॑ प्रा॒णेभ्यो ऽधि॑ ।
23) प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ ।
24) अधि॑ पृथि॒वी-म्पृ॑थि॒वी मध्यधि॑ पृथि॒वीम् ।
25) पृ॒थि॒वीग्ं शुक् छु-क्पृ॑थि॒वी-म्पृ॑थि॒वीग्ं शुक् ।
26) शु-क्प्र प्र शुक् छु-क्प्र ।
27) प्र वि॑शति विशति॒ प्र प्र वि॑शति ।
28) वि॒श॒ति॒ शग्ं शं-विँ॑शति विशति॒ शम् ।
29) श महो᳚भ्या॒ महो᳚भ्या॒ग्ं॒ शग्ं श महो᳚भ्याम् ।
30) अहो᳚भ्या॒ मिती त्यहो᳚भ्या॒ महो᳚भ्या॒ मिति॑ ।
30) अहो᳚भ्या॒मित्यहः॑ - भ्या॒म् ।
31) इति॒ नि नीतीति॒ नि ।
32) नि न॑यति नयति॒ नि नि न॑यति ।
33) न॒य॒ त्य॒हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-न्नयति नय त्यहोरा॒त्राभ्या᳚म् ।
34) अ॒हो॒रा॒त्राभ्या॑ मे॒वै वाहो॑रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मे॒व ।
34) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
35) ए॒व पृ॑थि॒व्यै पृ॑थि॒व्या ए॒वैव पृ॑थि॒व्यै ।
36) पृ॒थि॒व्यै शुच॒ग्ं॒ शुच॑-म्पृथि॒व्यै पृ॑थि॒व्यै शुच᳚म् ।
37) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
38) श॒म॒य॒ त्योष॑ध॒ ओष॑धे शमयति शमय॒ त्योष॑धे ।
39) ओष॑धे॒ त्राय॑स्व॒ त्राय॒स्वौष॑ध॒ ओष॑धे॒ त्राय॑स्व ।
40) त्राय॑ स्वैन मेन॒-न्त्राय॑स्व॒ त्राय॑ स्वैनम् ।
41) ए॒न॒ग्ग्॒ स्वधि॑ते॒ स्वधि॑त एन मेन॒ग्ग्॒ स्वधि॑ते ।
42) स्वधि॑ते॒ मा मा स्वधि॑ते॒ स्वधि॑ते॒ मा ।
42) स्वधि॑त॒ इति॒ स्व - धि॒ते॒ ।
43) मैन॑ मेन॒-म्मा मैन᳚म् ।
44) ए॒न॒ग्ं॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒ रे॒न॒ मे॒न॒ग्ं॒ हि॒ग्ं॒सीः॒ ।
45) हि॒ग्ं॒सी॒ रितीति॑ हिग्ंसीर्-हिग्ंसी॒ रिति॑ ।
46) इत्या॑हा॒हे तीत्या॑ह ।
47) आ॒ह॒ वज्रो॒ वज्र॑ आहाह॒ वज्रः॑ ।
48) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
49) वै स्वधि॑ति॒-स्स्वधि॑ति॒-र्वै वै स्वधि॑तिः ।
50) स्वधि॑ति॒-श्शान्त्यै॒ शान्त्यै॒ स्वधि॑ति॒-स्स्वधि॑ति॒-श्शान्त्यै᳚ ।
50) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ ।
॥ 45 ॥ (50/59)
1) शान्त्यै॑ पार्श्व॒तः पा᳚र्श्व॒त-श्शान्त्यै॒ शान्त्यै॑ पार्श्व॒तः ।
2) पा॒र्श्व॒त आ पा᳚र्श्व॒तः पा᳚र्श्व॒त आ ।
3) आ च्छ्य॑ति छ्यति॒दा च्छ्य॑ति ।
4) छ्य॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒त श्छ्य॑ति छ्यति मद्ध्य॒तः ।
5) म॒द्ध्य॒तो हि हि म॑द्ध्य॒तो म॑द्ध्य॒तो हि ।
6) हि म॑नु॒ष्या॑ मनु॒ष्या॑ हि हि म॑नु॒ष्याः᳚ ।
7) म॒नु॒ष्या॑ आ॒च्छ्य न्त्या॒च्छ्यन्ति॑ मनु॒ष्या॑ मनु॒ष्या॑ आ॒च्छ्यन्ति॑ ।
8) आ॒च्छ्यन्ति॑ तिर॒श्चीन॑-न्तिर॒श्चीन॑ मा॒च्छ्य न्त्या॒च्छ्यन्ति॑ तिर॒श्चीन᳚म् ।
8) आ॒च्छ्यन्तीत्या᳚ - छ्यन्ति॑ ।
9) ति॒र॒श्चीन॒ मा ति॑र॒श्चीन॑-न्तिर॒श्चीन॒ मा ।
10) आ च्छ्य॑ति छ्य॒त्या च्छ्य॑ति ।
11) छ्य॒ त्य॒नू॒चीन॑ मनू॒चीन॑-ञ्छ्यति छ्य त्यनू॒चीन᳚म् ।
12) अ॒नू॒चीन॒ग्ं॒ हि ह्य॑नू॒चीन॑ मनू॒चीन॒ग्ं॒ हि ।
13) हि म॑नु॒ष्या॑ मनु॒ष्या॑ हि हि म॑नु॒ष्याः᳚ ।
14) म॒नु॒ष्या॑ आ॒च्छ्य न्त्या॒च्छ्यन्ति॑ मनु॒ष्या॑ मनु॒ष्या॑ आ॒च्छ्यन्ति॑ ।
15) आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्या आ॒च्छ्य न्त्या॒च्छ्यन्ति॒ व्यावृ॑त्त्यै ।
15) आ॒च्छ्यन्तीत्या᳚ - छ्यन्ति॑ ।
16) व्यावृ॑त्त्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सां॒-व्याँवृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ रक्ष॑साम् ।
16) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ।
17) रक्ष॑सा-म्भा॒गो भा॒गो रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भा॒गः ।
18) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
19) अ॒सी तीत्य॑ स्य॒ सीति॑ ।
20) इति॑ स्थविम॒त-स्स्थ॑विम॒त इतीति॑ स्थविम॒तः ।
21) स्थ॒वि॒म॒तो ब॒र्॒हि-र्ब॒र्॒हि-स्स्थ॑विम॒त-स्स्थ॑विम॒तो ब॒र्॒हिः ।
22) ब॒र्॒हि र॒क्त्वा ऽक्त्वा ब॒र्॒हि-र्ब॒र्॒हि र॒क्त्वा ।
23) अ॒क्त्वा ऽपापा॒ क्त्वा ऽक्त्वा ऽप॑ ।
24) अपा᳚ स्यत्य स्य॒त्य पापा᳚ स्यति ।
25) अ॒स्य॒ त्य॒स्ना ऽस्ना ऽस्य॑ त्यस्य त्य॒स्ना ।
26) अ॒स्नैवै वास्ना ऽस्नैव ।
27) ए॒व रक्षाग्ं॑सि॒ रक्षाग्॑ स्ये॒वैव रक्षाग्ं॑सि ।
28) रक्षाग्ं॑सि नि॒रव॑दयते नि॒रव॑दयते॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि नि॒रव॑दयते ।
29) नि॒रव॑दयत इ॒द मि॒द-न्नि॒रव॑दयते नि॒रव॑दयत इ॒दम् ।
29) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते ।
30) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
31) अ॒हग्ं रक्षो॒ रक्षो॒ ऽह म॒हग्ं रक्षः॑ ।
32) रक्षो॑ ऽध॒म म॑ध॒मग्ं रक्षो॒ रक्षो॑ ऽध॒मम् ।
33) अ॒ध॒म-न्तम॒ स्तमो॑ ऽध॒म म॑ध॒म-न्तमः॑ ।
34) तमो॑ नयामि नयामि॒ तम॒ स्तमो॑ नयामि ।
35) न॒या॒मि॒ यो यो न॑यामि नयामि॒ यः ।
36) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
37) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒ स्मान॒ स्मा-न्द्वेष्टि॑ ।
38) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् ।
39) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
40) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् ।
41) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः ।
42) द्वि॒ष्म इतीति॑ द्वि॒ष्मो द्वि॒ष्म इति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒ह॒ द्वौ द्वा वा॑हाह॒ द्वौ ।
45) द्वौ वाव वाव द्वौ द्वौ वाव ।
46) वाव पुरु॑षौ॒ पुरु॑षौ॒ वाव वाव पुरु॑षौ ।
47) पुरु॑षौ॒ यं-यँ-म्पुरु॑षौ॒ पुरु॑षौ॒ यम् ।
48) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
49) चै॒वैव च॑ चै॒व ।
50) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ ।
॥ 46 ॥ (50/54)
1) द्वेष्टि॒ यो यो द्वेष्टि॒ द्वेष्टि॒ यः ।
2) यश्च॑ च॒ यो यश्च॑ ।
3) चै॒न॒ मे॒न॒-ञ्च॒ चै॒न॒म् ।
4) ए॒न॒-न्द्वेष्टि॒ द्वेष्ट्ये॑न मेन॒-न्द्वेष्टि॑ ।
5) द्वेष्टि॒ तौ तौ द्वेष्टि॒ द्वेष्टि॒ तौ ।
6) ता वु॒भा वु॒भौ तौ ता वु॒भौ ।
7) उ॒भा व॑ध॒म म॑ध॒म मु॒भा वु॒भा व॑ध॒मम् ।
8) अ॒ध॒म-न्तम॒ स्तमो॑ ऽध॒म म॑ध॒म-न्तमः॑ ।
9) तमो॑ नयति नयति॒ तम॒ स्तमो॑ नयति ।
10) न॒य॒ ती॒ष इ॒षे न॑यति नय ती॒षे ।
11) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ ।
12) त्वेतीति॑ त्वा॒ त्वेति॑ ।
13) इति॑ व॒पां-वँ॒पा मितीति॑ व॒पाम् ।
14) व॒पा मुदु-द्व॒पां-वँ॒पा मुत् ।
15) उ-त्खि॑दति खिद॒ त्युदु-त्खि॑दति ।
16) खि॒द॒ ती॒च्छत॑ इ॒च्छते॑ खिदति खिद ती॒च्छते᳚ ।
17) इ॒च्छत॑ इवे वे॒च्छत॑ इ॒च्छत॑ इव ।
18) इ॒व॒ हि हीवे॑व॒ हि ।
19) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
20) ए॒ष यो य ए॒ष ए॒ष यः ।
21) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते ।
22) यज॑ते॒ य-द्य-द्यज॑ते॒ यज॑ते॒ यत् ।
23) यदु॑पतृ॒न्द्या दु॑पतृ॒न्द्या-द्य-द्यदु॑पतृ॒न्द्यात् ।
24) उ॒प॒तृ॒न्द्या-द्रु॒द्रो रु॒द्र उ॑पतृ॒न्द्या दु॑पतृ॒न्द्या-द्रु॒द्रः ।
24) उ॒प॒तृ॒न्द्यादित्यु॑प - तृ॒न्द्यात् ।
25) रु॒द्रो᳚ ऽस्यास्य रु॒द्रो रु॒द्रो᳚ ऽस्य ।
26) अ॒स्य॒ प॒शू-न्प॒शून॑ स्यास्य प॒शून् ।
27) प॒शू-न्घातु॑को॒ घातु॑कः प॒शू-न्प॒शू-न्घातु॑कः ।
28) घातु॑क-स्स्या-थ्स्या॒-द्घातु॑को॒ घातु॑क-स्स्यात् ।
29) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् ।
30) य-न्न न य-द्य-न्न ।
31) नोप॑तृ॒न्द्या दु॑पतृ॒न्द्या-न्न नोप॑तृ॒न्द्यात् ।
32) उ॒प॒तृ॒न्द्या दय॒ता ऽय॑तोपतृ॒न्द्या दु॑पतृ॒न्द्या दय॑ता ।
32) उ॒प॒तृ॒न्द्यादित्यु॑प - तृ॒न्द्यात् ।
33) अय॑ता स्या-थ्स्या॒ दय॒ता ऽय॑ता स्यात् ।
34) स्या॒ द॒न्यया॒ ऽन्यया᳚ स्या-थ्स्या द॒न्यया᳚ ।
35) अ॒न्ययो॑पतृ॒ण त्त्यु॑पतृ॒ण त्त्य॒न्यया॒ ऽन्ययो॑पतृ॒णत्ति॑ ।
36) उ॒प॒तृ॒ण त्त्य॒न्यया॒ ऽन्ययो॑पतृ॒ण त्त्यु॑पतृ॒ण त्त्य॒न्यया᳚ ।
36) उ॒प॒तृ॒णत्तीत्यु॑प - तृ॒णत्ति॑ ।
37) अ॒न्यया॒ न नान्यया॒ ऽन्यया॒ न ।
38) न धृत्यै॒ धृत्यै॒ न न धृत्यै᳚ ।
39) धृत्यै॑ घृ॒तेन॑ घृ॒तेन॒ धृत्यै॒ धृत्यै॑ घृ॒तेन॑ ।
40) घृ॒तेन॑ द्यावापृथिवी द्यावापृथिवी घृ॒तेन॑ घृ॒तेन॑ द्यावापृथिवी ।
41) द्या॒वा॒पृ॒थि॒वी॒ प्र प्र द्या॑वापृथिवी द्यावापृथिवी॒ प्र ।
41) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ ।
42) प्रोर्ण्वा॑था मूर्ण्वाथा॒-म्प्र प्रोर्ण्वा॑थाम् ।
43) ऊ॒र्ण्वा॒था॒ मिती त्यू᳚र्ण्वाथा मूर्ण्वाथा॒ मिति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आ॑हाह॒ द्यावा॑पृथि॒वी ।
46) द्यावा॑पृथि॒वी ए॒वैव द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ए॒व ।
46) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
47) ए॒व रसे॑न॒ रसे॑नै॒ वैव रसे॑न ।
48) रसे॑ना न-क्त्यनक्ति॒ रसे॑न॒ रसे॑नानक्ति ।
49) अ॒न॒-क्त्यच्छि॒न्नो ऽच्छि॑न्नो ऽन-क्त्यन॒-क्त्यच्छि॑न्नः ।
50) अच्छि॑न्नो॒ रायो॒ रायो ऽच्छि॒न्नो ऽच्छि॑न्नो॒ रायः॑ ।
॥ 47 ॥ (50/55)
1) रायः॑ सु॒वीरः॑ सु॒वीरो॒ रायो॒ रायः॑ सु॒वीरः॑ ।
2) सु॒वीर॒ इतीति॑ सु॒वीरः॑ सु॒वीर॒ इति॑ ।
2) सु॒वीर॒ इति॑ सु - वीरः॑ ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
5) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
5) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
6) ए॒वैत दे॒त दे॒वै वैतत् ।
7) ए॒त-त्क्रू॒र-ङ्क्रू॒र मे॒त दे॒त-त्क्रू॒रम् ।
8) क्रू॒र मि॑वेव क्रू॒र-ङ्क्रू॒र मि॑व ।
9) इ॒व॒ वै वा इ॑वेव॒ वै ।
10) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
11) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति ।
12) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
13) य-द्व॒पां-वँ॒पां-यँ-द्य-द्व॒पाम् ।
14) व॒पा मु॑त्खि॒द त्यु॑त्खि॒दति॑ व॒पां-वँ॒पा मु॑त्खि॒दति॑ ।
15) उ॒त्खि॒द त्यु॒रू᳚(1॒) रू᳚त्खि॒द त्यु॑त्खि॒द त्यु॒रु ।
15) उ॒त्खि॒दतीत्यु॑त् - खि॒दति॑ ।
16) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
17) अ॒न्तरि॑क्ष॒ मन्वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
18) अन्वि॑ ही॒ह्यन् वन्वि॑हि ।
19) इ॒ही तीती॑ही॒ हीति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ ।
22) शान्त्यै॒ प्र प्र शान्त्यै॒ शान्त्यै॒ प्र ।
23) प्र वै वै प्र प्र वै ।
24) वा ए॒ष ए॒ष वै वा ए॒षः ।
25) ए॒षो᳚ ऽस्माद॒स्मा दे॒ष ए॒षो᳚ ऽस्मात् ।
26) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् ।
27) लो॒काच् च्य॑वते च्यवते लो॒का ल्लो॒काच् च्य॑वते ।
28) च्य॒व॒ते॒ यो यश्च्य॑वते च्यवते॒ यः ।
29) यः प॒शु-म्प॒शुं-योँ यः प॒शुम् ।
30) प॒शु-म्मृ॒त्यवे॑ मृ॒त्यवे॑ प॒शु-म्प॒शु-म्मृ॒त्यवे᳚ ।
31) मृ॒त्यवे॑ नी॒यमा॑न-न्नी॒यमा॑न-म्मृ॒त्यवे॑ मृ॒त्यवे॑ नी॒यमा॑नम् ।
32) नी॒यमा॑न मन्वा॒रभ॑ते ऽन्वा॒रभ॑ते नी॒यमा॑न-न्नी॒यमा॑न मन्वा॒रभ॑ते ।
33) अ॒न्वा॒रभ॑ते वपा॒श्रप॑णी वपा॒श्रप॑णी अन्वा॒रभ॑ते ऽन्वा॒रभ॑ते वपा॒श्रप॑णी ।
33) अ॒न्वा॒रभ॑त॒ इत्य॑नु - आ॒रभ॑ते ।
34) व॒पा॒श्रप॑णी॒ पुनः॒ पुन॑-र्वपा॒श्रप॑णी वपा॒श्रप॑णी॒ पुनः॑ ।
34) व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी ।
35) पुन॑ र॒न्वार॑भते॒ ऽन्वार॑भते॒ पुनः॒ पुन॑ र॒न्वार॑भते ।
36) अ॒न्वार॑भते॒ ऽस्मि-न्न॒स्मिन्न॒ न्वार॑भते॒ ऽन्वार॑भते॒ ऽस्मिन्न् ।
36) अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते ।
37) अ॒स्मि-न्ने॒वै वास्मि-न्न॒स्मि-न्ने॒व ।
38) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
39) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
40) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
41) ति॒ष्ठ॒ त्य॒ग्निना॒ ऽग्निना॑ तिष्ठति तिष्ठ त्य॒ग्निना᳚ ।
42) अ॒ग्निना॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒ग्निना॒ ऽग्निना॑ पु॒रस्ता᳚त् ।
43) पु॒रस्ता॑ देत्येति पु॒रस्ता᳚-त्पु॒रस्ता॑ देति ।
44) ए॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा मेत्येति॒ रक्ष॑साम् ।
45) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
46) अप॑हत्या॒ अथो॒ अथो॒ अप॑हत्या॒ अप॑हत्या॒ अथो᳚ ।
46) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
47) अथो॑ दे॒वता॑ दे॒वता॒ अथो॒ अथो॑ दे॒वताः᳚ ।
47) अथो॒ इत्यथो᳚ ।
48) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
49) ए॒व ह॒व्येन॑ ह॒व्येनै॒ वैव ह॒व्येन॑ ।
50) ह॒व्येनान् वनु॑ ह॒व्येन॑ ह॒व्ये नानु॑ ।
॥ 48 ॥ (50/58)
1) अन्वे᳚त्ये॒ त्यन् वन् वे॑ति ।
2) ए॒ति॒ न नैत्ये॑ति॒ न ।
3) नान्त॒म म॑न्त॒म-न्न नान्त॒मम् ।
4) अ॒न्त॒म मङ्गा॑र॒ मङ्गा॑र मन्त॒म म॑न्त॒म मङ्गा॑रम् ।
5) अङ्गा॑र॒ मत्य त्यङ्गा॑र॒ मङ्गा॑र॒ मति॑ ।
6) अति॑ हरे द्धरे॒ दत्यति॑ हरेत् ।
7) ह॒रे॒-द्य-द्य द्ध॑रे द्धरे॒-द्यत् ।
8) यद॑न्त॒म म॑न्त॒मं-यँ-द्यद॑न्त॒मम् ।
9) अ॒न्त॒म मङ्गा॑र॒ मङ्गा॑र मन्त॒म म॑न्त॒म मङ्गा॑रम् ।
10) अङ्गा॑र मति॒हरे॑ दति॒हरे॒ दङ्गा॑र॒ मङ्गा॑र मति॒हरे᳚त् ।
11) अ॒ति॒हरे᳚-द्दे॒वता॑ दे॒वता॑ अति॒हरे॑ दति॒हरे᳚-द्दे॒वताः᳚ ।
11) अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् ।
12) दे॒वता॒ अत्यति॑ दे॒वता॑ दे॒वता॒ अति॑ ।
13) अति॑ मन्येत मन्ये॒ तात्यति॑ मन्येत ।
14) म॒न्ये॒त॒ वायो॒ वायो॑ मन्येत मन्येत॒ वायो᳚ ।
15) वायो॒ वि वि वायो॒ वायो॒ वि ।
15) वायो॒ इति॒ वायो᳚ ।
16) वीही॑हि॒ वि वीहि॑ ।
17) इ॒हि॒ स्तो॒कानाग्॑ स्तो॒काना॑ मिहीहि स्तो॒काना᳚म् ।
18) स्तो॒काना॒ मितीति॑ स्तो॒कानाग्॑ स्तो॒काना॒ मिति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒ह॒ तस्मा॒-त्तस्मा॑दा हाह॒ तस्मा᳚त् ।
21) तस्मा॒-द्विभ॑क्ता॒ विभ॑क्ता॒ स्तस्मा॒-त्तस्मा॒-द्विभ॑क्ताः ।
22) विभ॑क्ता-स्स्तो॒का-स्स्तो॒का विभ॑क्ता॒ विभ॑क्ता-स्स्तो॒काः ।
22) विभ॑क्ता॒ इति॒ वि - भ॒क्ताः॒ ।
23) स्तो॒का अवाव॑ स्तो॒का-स्स्तो॒का अव॑ ।
24) अव॑ पद्यन्ते पद्य॒न्ते ऽवाव॑ पद्यन्ते ।
25) प॒द्य॒न्ते ऽग्र॒ मग्र॑-म्पद्यन्ते पद्य॒न्ते ऽग्र᳚म् ।
26) अग्रं॒-वैँ वा अग्र॒ मग्रं॒-वैँ ।
27) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
28) ए॒त-त्प॑शू॒ना-म्प॑शू॒ना मे॒त दे॒त-त्प॑शू॒नाम् ।
29) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
30) य-द्व॒पा व॒पा य-द्य-द्व॒पा ।
31) व॒पा ऽग्र॒ मग्रं॑-वँ॒पा व॒पा ऽग्र᳚म् ।
32) अग्र॒ मोष॑धीना॒ मोष॑धीना॒ मग्र॒ मग्र॒ मोष॑धीनाम् ।
33) ओष॑धीना-म्ब॒र्॒हि-र्ब॒र्॒हि रोष॑धीना॒ मोष॑धीना-म्ब॒र्॒हिः ।
34) ब॒र्॒हि रग्रे॒णा ग्रे॑ण ब॒र्॒हि-र्ब॒र्॒हि रग्रे॑ण ।
35) अग्रे॑णै॒ वैवा ग्रे॒णा ग्रे॑णै॒व ।
36) ए॒वाग्र॒ मग्र॑ मे॒वै वाग्र᳚म् ।
37) अग्र॒ग्ं॒ सग्ं स मग्र॒ मग्र॒ग्ं॒ सम् ।
38) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
39) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
40) अथो॒ ओष॑धी॒ ष्वोष॑धी॒ ष्वथो॒ अथो॒ ओष॑धीषु ।
40) अथो॒ इत्यथो᳚ ।
41) ओष॑धी ष्वे॒वै वौष॑धी॒ ष्वोष॑धी ष्वे॒व ।
42) ए॒व प॒शू-न्प॒शूने॒ वैव प॒शून् ।
43) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ ।
44) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
45) स्था॒प॒य॒ति॒ स्वाहा॑कृतीभ्य॒-स्स्वाहा॑कृतीभ्य-स्स्थापयति स्थापयति॒ स्वाहा॑कृतीभ्यः ।
46) स्वाहा॑कृतीभ्यः॒ प्र प्र स्वाहा॑कृतीभ्य॒-स्स्वाहा॑कृतीभ्यः॒ प्र ।
46) स्वाहा॑कृतीभ्य॒ इति॒ स्वाहा॑कृति - भ्यः॒ ।
47) प्रेष्ये᳚ ष्य॒ प्र प्रेष्य॑ ।
48) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒ह॒ य॒ज्ञस्य॑ य॒ज्ञस्या॑ हाह य॒ज्ञस्य॑ ।
॥ 49 ॥ (50/55)
1) य॒ज्ञस्य॒ समि॑ष्ट्यै॒ समि॑ष्ट्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ समि॑ष्ट्यै ।
2) समि॑ष्ट्यै प्राणापा॒नौ प्रा॑णापा॒नौ समि॑ष्ट्यै॒ समि॑ष्ट्यै प्राणापा॒नौ ।
2) समि॑ष्ट्या॒ इति॒ सं - इ॒ष्ट्यै॒ ।
3) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै ।
3) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
4) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
5) ए॒तौ प॑शू॒ना-म्प॑शू॒ना मे॒ता वे॒तौ प॑शू॒नाम् ।
6) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
7) य-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-यँ-द्य-त्पृ॑षदा॒ज्यम् ।
8) पृ॒ष॒दा॒ज्य मा॒त्मा ऽऽत्मा पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्य मा॒त्मा ।
8) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
9) आ॒त्मा व॒पा व॒पा ऽऽत्मा ऽऽत्मा व॒पा ।
10) व॒पा पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-वँ॒पा व॒पा पृ॑षदा॒ज्यम् ।
11) पृ॒ष॒दा॒ज्य म॑भि॒घार्या॑ भि॒घार्य॑ पृषदा॒ज्य-म्पृ॑षदा॒ज्य म॑भि॒घार्य॑ ।
11) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
12) अ॒भि॒घार्य॑ व॒पां-वँ॒पा म॑भि॒घार्या॑ भि॒घार्य॑ व॒पाम् ।
12) अ॒भि॒घार्येत्य॑भि - घार्य॑ ।
13) व॒पा म॒भ्य॑भि व॒पां-वँ॒पा म॒भि ।
14) अ॒भि घा॑रयति घारय त्य॒भ्य॑भि घा॑रयति ।
15) घा॒र॒य॒ त्या॒त्म ना॒त्म-न्घा॑रयति घारय त्या॒त्मन्न् ।
16) आ॒त्म ने॒वै वात्म ना॒त्म ने॒व ।
17) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् ।
18) प॒शू॒ना-म्प्रा॑णापा॒नौ प्रा॑णापा॒नौ प॑शू॒ना-म्प॑शू॒ना-म्प्रा॑णापा॒नौ ।
19) प्रा॒णा॒पा॒नौ द॑धाति दधाति प्राणापा॒नौ प्रा॑णापा॒नौ द॑धाति ।
19) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
20) द॒धा॒ति॒ स्वाहा॒ स्वाहा॑ दधाति दधाति॒ स्वाहा᳚ ।
21) स्वाहो॒र्ध्वन॑भस मू॒र्ध्वन॑भस॒ग्ग्॒ स्वाहा॒ स्वाहो॒र्ध्वन॑भसम् ।
22) ऊ॒र्ध्वन॑भस-म्मारु॒त-म्मा॑रु॒त मू॒र्ध्वन॑भस मू॒र्ध्वन॑भस-म्मारु॒तम् ।
22) ऊ॒र्ध्वन॑भस॒मित्यू॒र्ध्व - न॒भ॒स॒म् ।
23) मा॒रु॒त-ङ्ग॑च्छत-ङ्गच्छत-म्मारु॒त-म्मा॑रु॒त-ङ्ग॑च्छतम् ।
24) ग॒च्छ॒त॒ मितीति॑ गच्छत-ङ्गच्छत॒ मिति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒हो॒र्ध्वन॑भा ऊ॒र्ध्वन॑भा आहा हो॒र्ध्वन॑भाः ।
27) ऊ॒र्ध्वन॑भा ह हो॒र्ध्वन॑भा ऊ॒र्ध्वन॑भा ह ।
27) ऊ॒र्ध्वन॑भा॒ इत्यू॒र्ध्व - न॒भाः॒ ।
28) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
29) स्म॒ वै वै स्म॑ स्म॒ वै ।
30) वै मा॑रु॒तो मा॑रु॒तो वै वै मा॑रु॒तः ।
31) मा॒रु॒तो दे॒वाना᳚-न्दे॒वाना᳚-म्मारु॒तो मा॑रु॒तो दे॒वाना᳚म् ।
32) दे॒वानां᳚-वँपा॒श्रप॑णी वपा॒श्रप॑णी दे॒वाना᳚-न्दे॒वानां᳚-वँपा॒श्रप॑णी ।
33) व॒पा॒श्रप॑णी॒ प्र प्र व॑पा॒श्रप॑णी वपा॒श्रप॑णी॒ प्र ।
33) व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी ।
34) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
35) ह॒र॒ति॒ तेन॒ तेन॑ हरति हरति॒ तेन॑ ।
36) तेनै॒ वैव तेन॒ तेनै॒व ।
37) ए॒वैने॑ एने ए॒वै वैने᳚ ।
38) ए॒ने॒ प्र प्रैने॑ एने॒ प्र ।
38) ए॒ने॒ इत्ये॑ने ।
39) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
40) ह॒र॒ति॒ विषू॑ची॒ विषू॑ची हरति हरति॒ विषू॑ची ।
41) विषू॑ची॒ प्र प्र विषू॑ची॒ विषू॑ची॒ प्र ।
41) विषू॑ची॒ इति॒ विषू॑ची ।
42) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
43) ह॒र॒ति॒ तस्मा॒-त्तस्मा᳚ द्धरति हरति॒ तस्मा᳚त् ।
44) तस्मा॒-द्विष्व॑ञ्चौ॒ विष्व॑ञ्चौ॒ तस्मा॒-त्तस्मा॒-द्विष्व॑ञ्चौ ।
45) विष्व॑ञ्चौ प्राणापा॒नौ प्रा॑णापा॒नौ विष्व॑ञ्चौ॒ विष्व॑ञ्चौ प्राणापा॒नौ ।
46) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
॥ 50 ॥ (46/57)
॥ अ. 9 ॥
1) प॒शु मा॒लभ्या॒ लभ्य॑ प॒शु-म्प॒शु मा॒लभ्य॑ ।
2) आ॒लभ्य॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मा॒लभ्या॒ लभ्य॑ पुरो॒डाश᳚म् ।
2) आ॒लभ्येत्या᳚ - लभ्य॑ ।
3) पु॒रो॒डाश॒-न्नि-र्णिष् पु॑रो॒डाश॑-म्पुरो॒डाश॒-न्निः ।
4) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
5) व॒प॒ति॒ समे॑ध॒ग्ं॒ समे॑धं-वँपति वपति॒ समे॑धम् ।
6) समे॑ध मे॒वैव समे॑ध॒ग्ं॒ समे॑ध मे॒व ।
6) समे॑ध॒मिति॒ स - मे॒ध॒म् ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒न॒ मैन॑ मेन॒ मा ।
9) आ ल॑भते लभत॒ आ ल॑भते ।
10) ल॒भ॒ते॒ व॒पया॑ व॒पया॑ लभते लभते व॒पया᳚ ।
11) व॒पया᳚ प्र॒चर्य॑ प्र॒चर्य॑ व॒पया॑ व॒पया᳚ प्र॒चर्य॑ ।
12) प्र॒चर्य॑ पुरो॒डाशे॑न पुरो॒डाशे॑न प्र॒चर्य॑ प्र॒चर्य॑ पुरो॒डाशे॑न ।
12) प्र॒चर्येति॑ प्र - चर्य॑ ।
13) पु॒रो॒डाशे॑न॒ प्र प्र पु॑रो॒डाशे॑न पुरो॒डाशे॑न॒ प्र ।
14) प्र च॑रति चरति॒ प्र प्र च॑रति ।
15) च॒र॒ त्यू-र्गूर्क्च॑रति चर॒ त्यूर्क् ।
16) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
17) वै पु॑रो॒डाशः॑ पुरो॒डाशो॒ वै वै पु॑रो॒डाशः॑ ।
18) पु॒रो॒डाश॒ ऊर्ज॒ मूर्ज॑-म्पुरो॒डाशः॑ पुरो॒डाश॒ ऊर्ज᳚म् ।
19) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व ।
20) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् ।
21) प॒शू॒ना-म्म॑द्ध्य॒तो म॑द्ध्य॒तः प॑शू॒ना-म्प॑शू॒ना-म्म॑द्ध्य॒तः ।
22) म॒द्ध्य॒तो द॑धाति दधाति मद्ध्य॒तो म॑द्ध्य॒तो द॑धाति ।
23) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ ।
24) अथो॑ प॒शोः प॒शो रथो॒ अथो॑ प॒शोः ।
24) अथो॒ इत्यथो᳚ ।
25) प॒शो रे॒वैव प॒शोः प॒शो रे॒व ।
26) ए॒व छि॒द्र-ञ्छि॒द्र मे॒वैव छि॒द्रम् ।
27) छि॒द्र मप्यपि॑ च्छि॒द्र-ञ्छि॒द्र मपि॑ ।
28) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति ।
29) द॒धा॒ति॒ पृ॒ष॒दा॒ज्यस्य॑ पृषदा॒ज्यस्य॑ दधाति दधाति पृषदा॒ज्यस्य॑ ।
30) पृ॒ष॒दा॒ज्य स्यो॑प॒ह त्यो॑प॒हत्य॑ पृषदा॒ज्यस्य॑ पृषदा॒ज्य स्यो॑प॒हत्य॑ ।
30) पृ॒ष॒दा॒ज्यस्येति॑ पृषत् - आ॒ज्यस्य॑ ।
31) उ॒प॒हत्य॒ त्रि स्त्रि रु॑प॒हत्यो॑ प॒हत्य॒ त्रिः ।
31) उ॒प॒हत्येत्यु॑प - हत्य॑ ।
32) त्रिः पृ॑च्छति पृच्छति॒ त्रि स्त्रिः पृ॑च्छति ।
33) पृ॒च्छ॒ति॒ शृ॒तग्ं शृ॒त-म्पृ॑च्छति पृच्छति शृ॒तम् ।
34) शृ॒तग्ं ह॒वी(3)र्-ह॒वी(3)-श्शृ॒तग्ं शृ॒तग्ं ह॒वी(3)ः ।
35) ह॒वी(3)-श्श॑मित-श्शमितर्-ह॒वी(3)र्-ह॒वी(3)-श्श॑मितः ।
36) श॒मि॒त॒ रितीति॑ शमित-श्शमित॒ रिति॑ ।
37) इति॒ त्रिष॑त्या॒ स्त्रिष॑त्या॒ इतीति॒ त्रिष॑त्याः ।
38) त्रिष॑त्या॒ हि हि त्रिष॑त्या॒ स्त्रिष॑त्या॒ हि ।
38) त्रिष॑त्या॒ इति॒ त्रि - स॒त्याः॒ ।
39) हि दे॒वा दे॒वा हि हि दे॒वाः ।
40) दे॒वा यो यो दे॒वा दे॒वा यः ।
41) यो ऽशृ॑त॒ मशृ॑तं॒-योँ यो ऽशृ॑तम् ।
42) अशृ॑तग्ं शृ॒तग्ं शृ॒त मशृ॑त॒ मशृ॑तग्ं शृ॒तम् ।
43) शृ॒त माहाह॑ शृ॒तग्ं शृ॒त माह॑ ।
44) आह॒ स स आहाह॒ सः ।
45) स एन॒ सैन॑सा॒ स स एन॑सा ।
46) एन॑सा प्राणापा॒नौ प्रा॑णापा॒ना वेन॒ सैन॑सा प्राणापा॒नौ ।
47) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै ।
47) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
48) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
49) ए॒तौ प॑शू॒ना-म्प॑शू॒ना मे॒ता वे॒तौ प॑शू॒नाम् ।
50) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
॥ 51 ॥ (50/58)
1) य-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-यँ-द्य-त्पृ॑षदा॒ज्यम् ।
2) पृ॒ष॒दा॒ज्य-म्प॒शोः प॒शोः पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्य-म्प॒शोः ।
2) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
3) प॒शोः खलु॒ खलु॑ प॒शोः प॒शोः खलु॑ ।
4) खलु॒ वै वै खलु॒ खलु॒ वै ।
5) वा आल॑ब्ध॒स्या ल॑ब्धस्य॒ वै वा आल॑ब्धस्य ।
6) आल॑ब्धस्य॒ हृद॑य॒ग्ं॒ हृद॑य॒ माल॑ब्ध॒स्या ल॑ब्धस्य॒ हृद॑यम् ।
6) आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ ।
7) हृद॑य मा॒त्मा ऽऽत्मा हृद॑य॒ग्ं॒ हृद॑य मा॒त्मा ।
8) आ॒त्मा ऽभ्या᳚(1॒)भ्या᳚त्मा ऽऽत्मा ऽभि ।
9) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
10) स मे᳚त्येति॒ सग्ं स मे॑ति ।
11) ए॒ति॒ य-द्यदे᳚ त्येति॒ यत् ।
12) य-त्पृ॑षदा॒ज्येन॑ पृषदा॒ज्येन॒ य-द्य-त्पृ॑षदा॒ज्येन॑ ।
13) पृ॒ष॒दा॒ज्येन॒ हृद॑य॒ग्ं॒ हृद॑य-म्पृषदा॒ज्येन॑ पृषदा॒ज्येन॒ हृद॑यम् ।
13) पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ ।
14) हृद॑य मभिघा॒रय॑ त्यभिघा॒रय॑ति॒ हृद॑य॒ग्ं॒ हृद॑य मभिघा॒रय॑ति ।
15) अ॒भि॒घा॒रय॑ त्या॒त्म-न्ना॒त्म-न्न॑भिघा॒रय॑ त्यभिघा॒रय॑ त्या॒त्मन्न् ।
15) अ॒भि॒घा॒रय॒तीत्य॑भि - घा॒रय॑ति ।
16) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व ।
17) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् ।
18) प॒शू॒ना-म्प्रा॑णापा॒नौ प्रा॑णापा॒नौ प॑शू॒ना-म्प॑शू॒ना-म्प्रा॑णापा॒नौ ।
19) प्रा॒णा॒पा॒नौ द॑धाति दधाति प्राणापा॒नौ प्रा॑णापा॒नौ द॑धाति ।
19) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
20) द॒धा॒ति॒ प॒शुना॑ प॒शुना॑ दधाति दधाति प॒शुना᳚ ।
21) प॒शुना॒ वै वै प॒शुना॑ प॒शुना॒ वै ।
22) वै दे॒वा दे॒वा वै वै दे॒वाः ।
23) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
24) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
24) सु॒व॒र्गमिति॑ सुवः - गम् ।
25) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
26) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
27) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त ।
28) अ॒म॒न्य॒न्त॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अमन्यन्ता मन्यन्त मनु॒ष्याः᳚ ।
29) म॒नु॒ष्या॑ नो नो मनु॒ष्या॑ मनु॒ष्या॑ नः ।
30) नो॒ ऽन्वाभ॑विष्य न्त्य॒न्वाभ॑विष्यन्ति नो नो॒ ऽन्वाभ॑विष्यन्ति ।
31) अ॒न्वाभ॑विष्य॒न्तीती त्य॒न्वाभ॑विष्य न्त्य॒न्वाभ॑विष्य॒न्तीति॑ ।
31) अ॒न्वाभ॑विष्य॒न्तीत्य॑नु - आभ॑विष्यन्ति ।
32) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ ।
33) तस्य॒ शिर॒-श्शिर॒ स्तस्य॒ तस्य॒ शिरः॑ ।
34) शिर॑ श्छि॒त्त्वा छि॒त्त्वा शिर॒-श्शिर॑ श्छि॒त्त्वा ।
35) छि॒त्त्वा मेध॒-म्मेध॑-ञ्छि॒त्त्वा छि॒त्त्वा मेध᳚म् ।
36) मेध॒-म्प्र प्र मेध॒-म्मेध॒-म्प्र ।
37) प्राक्षा॑रय-न्नक्षारय॒-न्प्र प्राक्षा॑रयन्न् ।
38) अ॒क्षा॒र॒य॒-न्थ्स सो᳚ ऽक्षारय-न्नक्षारय॒-न्थ्सः ।
39) स प्र॒क्षः प्र॒क्ष-स्स स प्र॒क्षः ।
40) प्र॒क्षो॑ ऽभव दभव-त्प्र॒क्षः प्र॒क्षो॑ ऽभवत् ।
41) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् ।
42) त-त्प्र॒क्षस्य॑ प्र॒क्षस्य॒ त-त्त-त्प्र॒क्षस्य॑ ।
43) प्र॒क्षस्य॑ प्रक्ष॒त्व-म्प्र॑क्ष॒त्व-म्प्र॒क्षस्य॑ प्र॒क्षस्य॑ प्रक्ष॒त्वम् ।
44) प्र॒क्ष॒त्वं-यँ-द्य-त्प्र॑क्ष॒त्व-म्प्र॑क्ष॒त्वं-यँत् ।
44) प्र॒क्ष॒त्वमिति॑ प्रक्ष - त्वम् ।
45) य-त्प्ल॑क्षशा॒खा प्ल॑क्षशा॒खा य-द्य-त्प्ल॑क्षशा॒खा ।
46) प्ल॒क्ष॒शा॒ खोत्त॑रब॒र्॒हि रु॑त्तरब॒र्॒हिः प्ल॑क्षशा॒खा प्ल॑क्षशा॒ खोत्त॑रब॒र्॒हिः ।
46) प्ल॒क्ष॒शा॒खेति॑ प्लक्ष - शा॒खा ।
47) उ॒त्त॒र॒ब॒र्॒हि-र्भव॑ति॒ भव॑ त्युत्तरब॒र्॒हि रु॑त्तरब॒र्॒हि-र्भव॑ति ।
47) उ॒त्त॒र॒ब॒र्॒हिरित्युत्त॑र - ब॒र्॒हिः ।
48) भव॑ति॒ समे॑धस्य॒ समे॑धस्य॒ भव॑ति॒ भव॑ति॒ समे॑धस्य ।
49) समे॑धस्यै॒ वैव समे॑धस्य॒ समे॑धस्यै॒व ।
49) समे॑ध॒स्येति॒ स - मे॒ध॒स्य॒ ।
50) ए॒व प॒शोः प॒शो रे॒वैव प॒शोः ।
॥ 52 ॥ (50/61)
1) प॒शोर वाव॑ प॒शोः प॒शो रव॑ ।
2) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
3) द्य॒ति॒ प॒शु-म्प॒शु-न्द्य॑ति द्यति प॒शुम् ।
4) प॒शुं-वैँ वै प॒शु-म्प॒शुं-वैँ ।
5) वै ह्रि॒यमा॑णग्ग् ह्रि॒यमा॑णं॒-वैँ वै ह्रि॒यमा॑णम् ।
6) ह्रि॒यमा॑ण॒ग्ं॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि ह्रि॒यमा॑णग्ग् ह्रि॒यमा॑ण॒ग्ं॒ रक्षाग्ं॑सि ।
7) रक्षा॒ग्॒ स्यन्वनु॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यनु॑ ।
8) अनु॑ सचन्ते सच॒न्ते ऽन्वनु॑ सचन्ते ।
9) स॒च॒न्ते॒ ऽन्त॒रा ऽन्त॒रा स॑चन्ते सचन्ते ऽन्त॒रा ।
10) अ॒न्त॒रा यूपं॒-यूँप॑ मन्त॒रा ऽन्त॒रा यूप᳚म् ।
11) यूप॑-ञ्च च॒ यूपं॒-यूँप॑-ञ्च ।
12) चा॒ह॒व॒नीय॑ माहव॒नीय॑-ञ्च चाहव॒नीय᳚म् ।
13) आ॒ह॒व॒नीय॑-ञ्च चाहव॒नीय॑ माहव॒नीय॑-ञ्च ।
13) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् ।
14) च॒ ह॒र॒ति॒ ह॒र॒ति॒ च॒ च॒ ह॒र॒ति॒ ।
15) ह॒र॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं हरति हरति॒ रक्ष॑साम् ।
16) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
17) अप॑हत्यै प॒शोः प॒शो रप॑हत्या॒ अप॑हत्यै प॒शोः ।
17) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
18) प॒शो-र्वै वै प॒शोः प॒शो-र्वै ।
19) वा आल॑ब्ध॒स्या ल॑ब्धस्य॒ वै वा आल॑ब्धस्य ।
20) आल॑ब्धस्य॒ मनो॒ मन॒ आल॑ब्ध॒स्या ल॑ब्धस्य॒ मनः॑ ।
20) आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ ।
21) मनो ऽपाप॒ मनो॒ मनो ऽप॑ ।
22) अप॑ क्रामति क्राम॒ त्यपाप॑ क्रामति ।
23) क्रा॒म॒ति॒ म॒नोता॑यै म॒नोता॑यै क्रामति क्रामति म॒नोता॑यै ।
24) म॒नोता॑यै ह॒विषो॑ ह॒विषो॑ म॒नोता॑यै म॒नोता॑यै ह॒विषः॑ ।
25) ह॒विषो॑ ऽवदी॒यमा॑नस्या वदी॒यमा॑नस्य ह॒विषो॑ ह॒विषो॑ ऽवदी॒यमा॑नस्य ।
26) अ॒व॒दी॒यमा॑न॒स्यान् वन् व॑ वदी॒यमा॑नस्यावदी॒यमा॑न॒ स्यानु॑ ।
26) अ॒व॒दी॒यमा॑न॒स्येत्य॑व - दी॒यमा॑नस्य ।
27) अनु॑ ब्रूहि ब्रू॒ह्यन् वनु॑ ब्रूहि ।
28) ब्रू॒ही तीति॑ ब्रूहि ब्रू॒हीति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ ।
31) मन॑ ए॒वैव मनो॒ मन॑ ए॒व ।
32) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
33) अ॒स्या वावा᳚ स्या॒स्याव॑ ।
34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
35) रु॒न्ध॒ एका॑द॒ शैका॑दश रुन्धे रुन्ध॒ एका॑दश ।
36) एका॑दशा व॒दाना᳚ न्यव॒दाना॒ न्येका॑द॒ शैका॑दशा व॒दाना॑नि ।
37) अ॒व॒दाना॒ न्यवावा॑ व॒दाना᳚ न्यव॒दाना॒ न्यव॑ ।
37) अ॒व॒दाना॒नीत्य॑व - दाना॑नि ।
38) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
39) द्य॒ति॒ दश॒ दश॑ द्यति द्यति॒ दश॑ ।
40) दश॒ वै वै दश॒ दश॒ वै ।
41) वै प॒शोः प॒शो-र्वै वै प॒शोः ।
42) प॒शोः प्रा॒णाः प्रा॒णाः प॒शोः प॒शोः प्रा॒णाः ।
43) प्रा॒णा आ॒त्मा ऽऽत्मा प्रा॒णाः प्रा॒णा आ॒त्मा ।
43) प्रा॒णा इति॑ प्र - अ॒नाः ।
44) आ॒त्मैका॑द॒श ए॑काद॒श आ॒त्मा ऽऽत्मैका॑द॒शः ।
45) ए॒का॒द॒शो यावा॒न्॒. यावा॑ नेकाद॒श ए॑काद॒शो यावान्॑ ।
46) यावा॑ने॒वैव यावा॒न्॒. यावा॑ने॒व ।
47) ए॒व प॒शुः प॒शु रे॒वैव प॒शुः ।
48) प॒शु स्तस्य॒ तस्य॑ प॒शुः प॒शु स्तस्य॑ ।
49) तस्या वाव॒ तस्य॒ तस्याव॑ ।
50) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
॥ 53 ॥ (50/56)
1) द्य॒ति॒ हृद॑यस्य॒ हृद॑यस्य द्यति द्यति॒ हृद॑यस्य ।
2) हृद॑य॒ स्याग्रे ऽग्रे॒ हृद॑यस्य॒ हृद॑य॒ स्याग्रे᳚ ।
3) अग्रे ऽवावा ग्रे ऽग्रे ऽव॑ ।
4) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
5) द्य॒त्यथाथ॑ द्यति द्य॒त्यथ॑ ।
6) अथ॑ जि॒ह्वाया॑ जि॒ह्वाया॒ अथाथ॑ जि॒ह्वायाः᳚ ।
7) जि॒ह्वाया॒ अथाथ॑ जि॒ह्वाया॑ जि॒ह्वाया॒ अथ॑ ।
8) अथ॒ वक्ष॑सो॒ वक्ष॒सो ऽथाथ॒ वक्ष॑सः ।
9) वक्ष॑सो॒ य-द्य-द्वक्ष॑सो॒ वक्ष॑सो॒ यत् ।
10) य-द्वै वै य-द्य-द्वै ।
11) वै हृद॑येन॒ हृद॑येन॒ वै वै हृद॑येन ।
12) हृद॑येना भि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ हृद॑येन॒ हृद॑येना भि॒गच्छ॑ति ।
13) अ॒भि॒गच्छ॑ति॒ त-त्तद॑भि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ तत् ।
13) अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति ।
14) तज् जि॒ह्वया॑ जि॒ह्वया॒ त-त्तज् जि॒ह्वया᳚ ।
15) जि॒ह्वया॑ वदति वदति जि॒ह्वया॑ जि॒ह्वया॑ वदति ।
16) व॒द॒ति॒ य-द्य-द्व॑दति वदति॒ यत् ।
17) यज् जि॒ह्वया॑ जि॒ह्वया॒ य-द्यज् जि॒ह्वया᳚ ।
18) जि॒ह्वया॒ वद॑ति॒ वद॑ति जि॒ह्वया॑ जि॒ह्वया॒ वद॑ति ।
19) वद॑ति॒ त-त्त-द्वद॑ति॒ वद॑ति॒ तत् ।
20) तदुर॑स॒ उर॑स॒ स्त-त्तदुर॑सः ।
21) उर॒सो ऽध्य ध्युर॑स॒ उर॒सो ऽधि॑ ।
22) अधि॒ नि-र्णिरध्यधि॒ निः ।
23) नि-र्व॑दति वदति॒ नि-र्णि-र्व॑दति ।
24) व॒द॒ त्ये॒त दे॒त-द्व॑दति वद त्ये॒तत् ।
25) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
26) वै प॒शोः प॒शो-र्वै वै प॒शोः ।
27) प॒शो-र्य॑थापू॒र्वं-यँ॑थापू॒र्व-म्प॒शोः प॒शो-र्य॑थापू॒र्वम् ।
28) य॒था॒पू॒र्वं-यँस्य॒ यस्य॑ यथापू॒र्वं-यँ॑थापू॒र्वं-यँस्य॑ ।
28) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
29) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
30) ए॒व म॑व॒दाया॑ व॒दायै॒व मे॒व म॑व॒दाय॑ ।
31) अ॒व॒दाय॑ यथा॒कामं॑-यँथा॒काम॑ मव॒दाया॑ व॒दाय॑ यथा॒काम᳚म् ।
31) अ॒व॒दायेत्य॑व - दाय॑ ।
32) य॒था॒काम॒ मुत्त॑रेषा॒ मुत्त॑रेषां-यँथा॒कामं॑-यँथा॒काम॒ मुत्त॑रेषाम् ।
32) य॒था॒काम॒मिति॑ यथा - काम᳚म् ।
33) उत्त॑रेषा मव॒द्य त्य॑व॒द्य त्युत्त॑रेषा॒ मुत्त॑रेषा मव॒द्यति॑ ।
33) उत्त॑रेषा॒मित्युत् - त॒रे॒षा॒म् ।
34) अ॒व॒द्यति॑ यथापू॒र्वं-यँ॑थापू॒र्व म॑व॒द्य त्य॑व॒द्यति॑ यथापू॒र्वम् ।
34) अ॒व॒द्यतीत्य॑व - द्यति॑ ।
35) य॒था॒पू॒र्व मे॒वैव य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒व ।
35) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
36) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
37) अ॒स्य॒ प॒शोः प॒शोर॑ स्यास्य प॒शोः ।
38) प॒शो रव॑त्त॒ मव॑त्त-म्प॒शोः प॒शो रव॑त्तम् ।
39) अव॑त्त-म्भवति भव॒ त्यव॑त्त॒ मव॑त्त-म्भवति ।
40) भ॒व॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो भ॑वति भवति मद्ध्य॒तः ।
41) म॒द्ध्य॒तो गु॒दस्य॑ गु॒दस्य॑ मद्ध्य॒तो म॑द्ध्य॒तो गु॒दस्य॑ ।
42) गु॒दस्या वाव॑ गु॒दस्य॑ गु॒दस्याव॑ ।
43) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
44) द्य॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो द्य॑ति द्यति मद्ध्य॒तः ।
45) म॒द्ध्य॒तो हि हि म॑द्ध्य॒तो म॑द्ध्य॒तो हि ।
46) हि प्रा॒णः प्रा॒णो हि हि प्रा॒णः ।
47) प्रा॒ण उ॑त्त॒म स्यो᳚त्त॒मस्य॑ प्रा॒णः प्रा॒ण उ॑त्त॒मस्य॑ ।
47) प्रा॒ण इति॑ प्र - अ॒नः ।
48) उ॒त्त॒मस्या वावो᳚ त्त॒मस्यो᳚त्त॒मस्याव॑ ।
48) उ॒त्त॒मस्येत्यु॑त् - त॒मस्य॑ ।
49) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
50) द्य॒त्यु॒त्त॒म उ॑त्त॒मो द्य॑ति द्यत्युत्त॒मः ।
॥ 54 ॥ (50/59)
1) उ॒त्त॒मो हि ह्यु॑त्त॒म उ॑त्त॒मो हि ।
1) उ॒त्त॒म इत्यु॑त् - त॒मः ।
2) हि प्रा॒णः प्रा॒णो हि हि प्रा॒णः ।
3) प्रा॒णो यदि॒ यदि॑ प्रा॒णः प्रा॒णो यदि॑ ।
3) प्रा॒ण इति॑ प्र - अ॒नः ।
4) यदीत॑र॒ मित॑रं॒-यँदि॒ यदीत॑रम् ।
5) इत॑रं॒-यँदि॒ यदीत॑र॒ मित॑रं॒-यँदि॑ ।
6) यदीत॑र॒ मित॑रं॒-यँदि॒ यदीत॑रम् ।
7) इत॑र मु॒भय॑ मु॒भय॒ मित॑र॒ मित॑र मु॒भय᳚म् ।
8) उ॒भय॑ मे॒वै वोभय॑ मु॒भय॑ मे॒व ।
9) ए॒वाजा॒ म्यजा᳚ म्ये॒वै वाजा॑मि ।
10) अजा॑मि॒ जाय॑मानो॒ जाय॑मा॒नो ऽजा॒म्यजा॑मि॒ जाय॑मानः ।
11) जाय॑मानो॒ वै वै जाय॑मानो॒ जाय॑मानो॒ वै ।
12) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः ।
13) ब्रा॒ह्म॒ण स्त्रि॒भि स्त्रि॒भि-र्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण स्त्रि॒भिः ।
14) त्रि॒भिर्-ऋ॑ण॒व र्ण॒वा त्रि॒भि स्त्रि॒भिर्-ऋ॑ण॒वा ।
14) त्रि॒भिरिति॑ त्रि - भिः ।
15) ऋ॒ण॒वा जा॑यते जायत ऋण॒व र्ण॒वा जा॑यते ।
15) ऋ॒ण॒वेत्यृ॑ण - वा ।
16) जा॒य॒ते॒ ब्र॒ह्म॒चर्ये॑ण ब्रह्म॒चर्ये॑ण जायते जायते ब्रह्म॒चर्ये॑ण ।
17) ब्र॒ह्म॒चर्ये॒ण र्षि॑भ्य॒ ऋषि॑भ्यो ब्रह्म॒चर्ये॑ण ब्रह्म॒चर्ये॒ण र्षि॑भ्यः ।
17) ब्र॒ह्म॒चर्ये॒णेति॑ ब्रह्म - चर्ये॑ण ।
18) ऋषि॑भ्यो य॒ज्ञेन॑ य॒ज्ञेन र्षि॑भ्य॒ ऋषि॑भ्यो य॒ज्ञेन॑ ।
18) ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ ।
19) य॒ज्ञेन॑ दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञेन॑ य॒ज्ञेन॑ दे॒वेभ्यः॑ ।
20) दे॒वेभ्यः॑ प्र॒जया᳚ प्र॒जया॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒जया᳚ ।
21) प्र॒जया॑ पि॒तृभ्यः॑ पि॒तृभ्यः॑ प्र॒जया᳚ प्र॒जया॑ पि॒तृभ्यः॑ ।
21) प्र॒जयेति॑ प्र - जया᳚ ।
22) पि॒तृभ्य॑ ए॒ष ए॒ष पि॒तृभ्यः॑ पि॒तृभ्य॑ ए॒षः ।
22) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
23) ए॒ष वै वा ए॒ष ए॒ष वै ।
24) वा अ॑नृ॒णो अ॑नृ॒णो वै वा अ॑नृ॒णः ।
25) अ॒नृ॒णो यो यो अ॑नृ॒णो अ॑नृ॒णो यः ।
26) यः पु॒त्री पु॒त्री यो यः पु॒त्री ।
27) पु॒त्री यज्वा॒ यज्वा॑ पु॒त्री पु॒त्री यज्वा᳚ ।
28) यज्वा᳚ ब्रह्मचारिवा॒सी ब्र॑ह्मचारिवा॒सी यज्वा॒ यज्वा᳚ ब्रह्मचारिवा॒सी ।
29) ब्र॒ह्म॒चा॒रि॒वा॒सी त-त्त-द्ब्र॑ह्मचारिवा॒सी ब्र॑ह्मचारिवा॒सी तत् ।
29) ब्र॒ह्म॒चा॒रि॒वा॒सीति॑ ब्रह्मचारि - वा॒सी ।
30) तद॑व॒दानै॑ रव॒दानै॒ स्त-त्तद॑व॒दानैः᳚ ।
31) अ॒व॒दानै॑ रे॒वैवा व॒दानै॑ रव॒दानै॑ रे॒व ।
31) अ॒व॒दानै॒रित्य॑व - दानैः᳚ ।
32) ए॒वावा वै॒वै वाव॑ ।
33) अव॑ दयते दय॒ते ऽवाव॑ दयते ।
34) द॒य॒ते॒ त-त्त-द्द॑यते दयते॒ तत् ।
35) तद॑व॒दाना॑ना मव॒दाना॑ना॒-न्त-त्तद॑व॒दाना॑नाम् ।
36) अ॒व॒दाना॑ना मवदान॒त्व म॑वदान॒त्व म॑व॒दाना॑ना मव॒दाना॑ना मवदान॒त्वम् ।
36) अ॒व॒दाना॑ना॒मित्य॑व - दाना॑नाम् ।
37) अ॒व॒दा॒न॒त्व-न्दे॑वासु॒रा दे॑वासु॒रा अ॑वदान॒त्व म॑वदान॒त्व-न्दे॑वासु॒राः ।
37) अ॒व॒दा॒न॒त्वमित्य॑वदान - त्वम् ।
38) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः ।
38) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
39) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् ।
39) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
40) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
41) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
42) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
43) अ॒ग्नि म॑ब्रुव-न्नब्रुव-न्न॒ग्नि म॒ग्नि म॑ब्रुवन्न् ।
44) अ॒ब्रु॒व॒-न्त्वया॒ त्वया᳚ ऽब्रुव-न्नब्रुव॒-न्त्वया᳚ ।
45) त्वया॑ वी॒रेण॑ वी॒रेण॒ त्वया॒ त्वया॑ वी॒रेण॑ ।
46) वी॒रेणा सु॑रा॒ नसु॑रान्. वी॒रेण॑ वी॒रेणा सु॑रान् ।
47) असु॑रान॒ भ्य॑भ्य सु॑रा॒न सु॑रा न॒भि ।
48) अ॒भि भ॑वाम भवामा॒ भ्य॑भि भ॑वाम ।
49) भ॒वा॒मे तीति॑ भवाम भवा॒मेति॑ ।
50) इति॒ स स इतीति॒ सः ।
॥ 55 ॥ (50/64)
1) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
2) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
3) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
4) वृ॒णै॒ प॒शोः प॒शो-र्वृ॑णै वृणै प॒शोः ।
5) प॒शो रु॑द्धा॒र मु॑द्धा॒र-म्प॒शोः प॒शो रु॑द्धा॒रम् ।
6) उ॒द्धा॒र मुदु दु॑द्धा॒र मु॑द्धा॒र मुत् ।
6) उ॒द्धा॒रमित्यु॑त् - हा॒रम् ।
7) उद्ध॑रै हरा॒ उदु-द्ध॑रै ।
8) ह॒रा॒ इतीति॑ हरै हरा॒ इति॑ ।
9) इति॒ स स इतीति॒ सः ।
10) स ए॒त मे॒तग्ं स स ए॒तम् ।
11) ए॒त मु॑द्धा॒र मु॑द्धा॒र मे॒त मे॒त मु॑द्धा॒रम् ।
12) उ॒द्धा॒र मुदु दु॑द्धा॒र मु॑द्धा॒र मुत् ।
12) उ॒द्धा॒रमित्यु॑त् - हा॒रम् ।
13) उद॑हरता हर॒ तोदुद॑ हरत ।
14) अ॒ह॒र॒त॒ दो-र्दोर॑हरता हरत॒ दोः ।
15) दोः पू᳚र्वा॒र्धस्य॑ पूर्वा॒र्धस्य॒ दो-र्दोः पू᳚र्वा॒र्धस्य॑ ।
16) पू॒र्वा॒र्धस्य॑ गु॒द-ङ्गु॒द-म्पू᳚र्वा॒र्धस्य॑ पूर्वा॒र्धस्य॑ गु॒दम् ।
16) पू॒र्वा॒र्धस्येति॑ पूर्व - अ॒र्धस्य॑ ।
17) गु॒द-म्म॑द्ध्य॒तो म॑द्ध्य॒तो गु॒द-ङ्गु॒द-म्म॑द्ध्य॒तः ।
18) म॒द्ध्य॒त-श्श्रोणि॒ग्ग्॒ श्रोणि॑-म्मद्ध्य॒तो म॑द्ध्य॒त-श्श्रोणि᳚म् ।
19) श्रोणि॑-ञ्जघना॒र्धस्य॑ जघना॒र्धस्य॒ श्रोणि॒ग्ग्॒ श्रोणि॑-ञ्जघना॒र्धस्य॑ ।
20) ज॒घ॒ना॒र्धस्य॒ तत॒ स्ततो॑ जघना॒र्धस्य॑ जघना॒र्धस्य॒ ततः॑ ।
20) ज॒घ॒ना॒र्धस्येति॑ जघन - अ॒र्धस्य॑ ।
21) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
22) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
23) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
24) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
25) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् ।
26) य-त्त्र्य॒ङ्गाणा᳚-न्त्र्य॒ङ्गाणां॒-यँ-द्य-त्त्र्य॒ङ्गाणा᳚म् ।
27) त्र्य॒ङ्गाणाग्ं॑ समव॒द्यति॑ समव॒द्यति॑ त्र्य॒ङ्गाणा᳚-न्त्र्य॒ङ्गाणाग्ं॑ समव॒द्यति॑ ।
27) त्र्य॒ङ्गाणा॒मिति॑ त्रि - अ॒ङ्गाना᳚म् ।
28) स॒म॒व॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै समव॒द्यति॑ समव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै ।
28) स॒म॒व॒द्यतीति॑ सं - अ॒व॒द्यति॑ ।
29) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति ।
29) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ ।
30) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
31) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
32) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
33) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
34) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
35) भ॒व॒ त्य॒क्ष्ण॒या ऽक्ष्ण॒या भ॑वति भव त्यक्ष्ण॒या ।
36) अ॒क्ष्ण॒या ऽवावा᳚ क्ष्ण॒या ऽक्ष्ण॒या ऽव॑ ।
37) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
38) द्य॒ति॒ तस्मा॒-त्तस्मा᳚-द्द्यति द्यति॒ तस्मा᳚त् ।
39) तस्मा॑ दक्ष्ण॒या ऽक्ष्ण॒या तस्मा॒-त्तस्मा॑ दक्ष्ण॒या ।
40) अ॒क्ष्ण॒या प॒शवः॑ प॒शवो᳚ ऽक्ष्ण॒या ऽक्ष्ण॒या प॒शवः॑ ।
41) प॒शवो ऽङ्गा॒ न्यङ्गा॑नि प॒शवः॑ प॒शवो ऽङ्गा॑नि ।
42) अङ्गा॑नि॒ प्र प्राङ्गा॒ न्यङ्गा॑नि॒ प्र ।
43) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति ।
44) ह॒र॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै हरन्ति हरन्ति॒ प्रति॑ष्ठित्यै ।
45) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 56 ॥ (45/52)
॥ अ. 10 ॥
1) मेद॑सा॒ स्रुचौ॒ स्रुचौ॒ मेद॑सा॒ मेद॑सा॒ स्रुचौ᳚ ।
2) स्रुचौ॒ प्र प्र स्रुचौ॒ स्रुचौ॒ प्र ।
3) प्रोर्णो᳚ त्यूर्णोति॒ प्र प्रोर्णो॑ति ।
4) ऊ॒र्णो॒ति॒ मेदो॑रूपा॒ मेदो॑रूपा ऊर्णो त्यूर्णोति॒ मेदो॑रूपाः ।
5) मेदो॑रूपा॒ वै वै मेदो॑रूपा॒ मेदो॑रूपा॒ वै ।
5) मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ ।
6) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
7) प॒शवो॑ रू॒पग्ं रू॒प-म्प॒शवः॑ प॒शवो॑ रू॒पम् ।
8) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व ।
9) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
10) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
11) द॒धा॒ति॒ यू॒षन्. यू॒ष-न्द॑धाति दधाति यू॒षन्न् ।
12) यू॒ष-न्न॑व॒धाया॑ व॒धाय॑ यू॒षन्. यू॒ष-न्न॑व॒धाय॑ ।
13) अ॒व॒धाय॒ प्र प्राव॒धाया॑ व॒धाय॒ प्र ।
13) अ॒व॒धायेत्य॑व - धाय॑ ।
14) प्रोर्णो᳚ त्यूर्णोति॒ प्र प्रोर्णो॑ति ।
15) ऊ॒र्णो॒ति॒ रसो॒ रस॑ ऊर्णो त्यूर्णोति॒ रसः॑ ।
16) रसो॒ वै वै रसो॒ रसो॒ वै ।
17) वा ए॒ष ए॒ष वै वा ए॒षः ।
18) ए॒ष प॑शू॒ना-म्प॑शू॒ना मे॒ष ए॒ष प॑शू॒नाम् ।
19) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
20) य-द्यू-र्यू-र्य-द्य-द्यूः ।
21) यू रस॒ग्ं॒ रसं॒-यूँ-र्यू रस᳚म् ।
22) रस॑ मे॒वैव रस॒ग्ं॒ रस॑ मे॒व ।
23) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
24) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
25) द॒धा॒ति॒ पा॒र्श्वेन॑ पा॒र्श्वेन॑ दधाति दधाति पा॒र्श्वेन॑ ।
26) पा॒र्श्वेन॑ वसाहो॒मं-वँ॑साहो॒म-म्पा॒र्श्वेन॑ पा॒र्श्वेन॑ वसाहो॒मम् ।
27) व॒सा॒हो॒म-म्प्र प्र व॑साहो॒मं-वँ॑साहो॒म-म्प्र ।
27) व॒सा॒हो॒ममिति॑ वसा - हो॒मम् ।
28) प्र यौ॑ति यौति॒ प्र प्र यौ॑ति ।
29) यौ॒ति॒ मद्ध्य॒-म्मद्ध्यं॑-यौँति यौति॒ मद्ध्य᳚म् ।
30) मद्ध्यं॒-वैँ वै मद्ध्य॒-म्मद्ध्यं॒-वैँ ।
31) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
32) ए॒त-त्प॑शू॒ना-म्प॑शू॒ना मे॒त दे॒त-त्प॑शू॒नाम् ।
33) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
34) य-त्पा॒र्श्व-म्पा॒र्श्वं-यँ-द्य-त्पा॒र्श्वम् ।
35) पा॒र्श्वग्ं रसो॒ रसः॑ पा॒र्श्व-म्पा॒र्श्वग्ं रसः॑ ।
36) रस॑ ए॒ष ए॒ष रसो॒ रस॑ ए॒षः ।
37) ए॒ष प॑शू॒ना-म्प॑शू॒ना मे॒ष ए॒ष प॑शू॒नाम् ।
38) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
39) य-द्वसा॒ वसा॒ य-द्य-द्वसा᳚ ।
40) वसा॒ य-द्य-द्वसा॒ वसा॒ यत् ।
41) य-त्पा॒र्श्वेन॑ पा॒र्श्वेन॒ य-द्य-त्पा॒र्श्वेन॑ ।
42) पा॒र्श्वेन॑ वसाहो॒मं-वँ॑साहो॒म-म्पा॒र्श्वेन॑ पा॒र्श्वेन॑ वसाहो॒मम् ।
43) व॒सा॒हो॒म-म्प्र॒यौति॑ प्र॒यौति॑ वसाहो॒मं-वँ॑साहो॒म-म्प्र॒यौति॑ ।
43) व॒सा॒हो॒ममिति॑ वसा - हो॒मम् ।
44) प्र॒यौति॑ मद्ध्य॒तो म॑द्ध्य॒तः प्र॒यौति॑ प्र॒यौति॑ मद्ध्य॒तः ।
44) प्र॒यौतीति॑ प्र - यौति॑ ।
45) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व ।
46) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् ।
47) प॒शू॒नाग्ं रस॒ग्ं॒ रस॑-म्पशू॒ना-म्प॑शू॒नाग्ं रस᳚म् ।
48) रस॑-न्दधाति दधाति॒ रस॒ग्ं॒ रस॑-न्दधाति ।
49) द॒धा॒ति॒ घ्नन्ति॒ घ्नन्ति॑ दधाति दधाति॒ घ्नन्ति॑ ।
50) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै ।
॥ 57 ॥ (50/55)
1) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
2) ए॒त-त्प॒शु-म्प॒शु मे॒त दे॒त-त्प॒शुम् ।
3) प॒शुं-यँ-द्य-त्प॒शु-म्प॒शुं-यँत् ।
4) य-थ्सं᳚.ज्ञ॒पय॑न्ति सं.ज्ञ॒पय॑न्ति॒ य-द्य-थ्सं᳚.ज्ञ॒पय॑न्ति ।
5) सं॒.ज्ञ॒पय॑ न्त्यै॒न्द्र ऐ॒न्द्र-स्सं᳚.ज्ञ॒पय॑न्ति सं.ज्ञ॒पय॑ न्त्यै॒न्द्रः ।
5) सं॒.ज्ञ॒पय॒न्तीति॑ सं. - ज्ञ॒पय॑न्ति ।
6) ऐ॒न्द्रः खलु॒ खल्वै॒न्द्र ऐ॒न्द्रः खलु॑ ।
7) खलु॒ वै वै खलु॒ खलु॒ वै ।
8) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
9) दे॒वत॑या प्रा॒णः प्रा॒णो दे॒वत॑या दे॒वत॑या प्रा॒णः ।
10) प्रा॒ण ऐ॒न्द्र ऐ॒न्द्रः प्रा॒णः प्रा॒ण ऐ॒न्द्रः ।
10) प्रा॒ण इति॑ प्र - अ॒नः ।
11) ऐ॒न्द्रो॑ ऽपा॒नो॑ ऽपा॒न ऐ॒न्द्र ऐ॒न्द्रो॑ ऽपा॒नः ।
12) अ॒पा॒न ऐ॒न्द्र ऐ॒न्द्रो॑ ऽपा॒नो॑ ऽपा॒न ऐ॒न्द्रः ।
12) अ॒पा॒न इत्य॑प - अ॒नः ।
13) ऐ॒न्द्रः प्रा॒णः प्रा॒ण ऐ॒न्द्र ऐ॒न्द्रः प्रा॒णः ।
14) प्रा॒णो अङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे प्रा॒णः प्रा॒णो अङ्गे॑अङ्गे ।
14) प्रा॒ण इति॑ प्र - अ॒नः ।
15) अङ्गे॑अङ्गे॒ नि न्यङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे॒ नि ।
15) अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ ।
16) नि दे᳚द्ध्य-द्देद्ध्य॒-न्नि नि दे᳚द्ध्यत् ।
17) दे॒द्ध्य॒ दितीति॑ देद्ध्य-द्देद्ध्य॒ दिति॑ ।
18) इत्या॑हा॒हे तीत्या॑ह ।
19) आ॒ह॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना वा॑हाह प्राणापा॒नौ ।
20) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
20) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
21) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
22) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
23) द॒धा॒ति॒ देव॒ देव॑ दधाति दधाति॒ देव॑ ।
24) देव॑ त्वष्ट स्त्वष्ट॒-र्देव॒ देव॑ त्वष्टः ।
25) त्व॒ष्ट॒-र्भूरि॒ भूरि॑ त्वष्ट स्त्वष्ट॒-र्भूरि॑ ।
26) भूरि॑ ते ते॒ भूरि॒ भूरि॑ ते ।
27) ते॒ सग्ंस॒ग्ं॒ सग्ंस॑-न्ते ते॒ सग्ंस᳚म् ।
28) सग्ंस॑ मेत्वेतु॒ सग्ंस॒ग्ं॒ सग्ंस॑ मेतु ।
28) सग्ंस॒मिति॒ सं - स॒म् ।
29) ए॒त्विती त्ये᳚त्वे॒ त्विति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒ह॒ त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा आ॑हाह त्वा॒ष्ट्राः ।
32) त्वा॒ष्ट्रा हि हि त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा हि ।
33) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या ।
34) दे॒वत॑या प॒शवः॑ प॒शवो॑ दे॒वत॑या दे॒वत॑या प॒शवः॑ ।
35) प॒शवो॒ विषु॑रूपा॒ विषु॑रूपाः प॒शवः॑ प॒शवो॒ विषु॑रूपाः ।
36) विषु॑रूपा॒ य-द्य-द्विषु॑रूपा॒ विषु॑रूपा॒ यत् ।
36) विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ ।
37) य-थ्सल॑क्ष्माण॒-स्सल॑क्ष्माणो॒ य-द्य-थ्सल॑क्ष्माणः ।
38) सल॑क्ष्माणो॒ भव॑थ॒ भव॑थ॒ सल॑क्ष्माण॒-स्सल॑क्ष्माणो॒ भव॑थ ।
38) सल॑क्ष्माण॒ इति॒ स - ल॒क्ष्मा॒णः॒ ।
39) भव॒थे तीति॒ भव॑थ॒ भव॒थेति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ विषु॑रूपा॒ विषु॑रूपा आहाह॒ विषु॑रूपाः ।
42) विषु॑रूपा॒ हि हि विषु॑रूपा॒ विषु॑रूपा॒ हि ।
42) विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ ।
43) ह्ये॑त ए॒ते हि ह्ये॑ते ।
44) ए॒ते सन्त॒-स्सन्त॑ ए॒त ए॒ते सन्तः॑ ।
45) सन्त॒-स्सल॑क्ष्माण॒-स्सल॑क्ष्माण॒-स्सन्त॒-स्सन्त॒-स्सल॑क्ष्माणः ।
46) सल॑क्ष्माण ए॒तर्-ह्ये॒तर्हि॒ सल॑क्ष्माण॒-स्सल॑क्ष्माण ए॒तर्हि॑ ।
46) सल॑क्ष्माण॒ इति॒ स - ल॒क्ष्मा॒णः॒ ।
47) ए॒तर्हि॒ भव॑न्ति॒ भव॑ न्त्ये॒तर्-ह्ये॒तर्हि॒ भव॑न्ति ।
48) भव॑न्ति देव॒त्रा दे॑व॒त्रा भव॑न्ति॒ भव॑न्ति देव॒त्रा ।
49) दे॒व॒त्रा यन्तं॒-यँन्त॑-न्देव॒त्रा दे॑व॒त्रा यन्त᳚म् ।
49) दे॒व॒त्रेति॑ देव - त्रा ।
50) यन्त॒ मव॒से ऽव॑से॒ यन्तं॒-यँन्त॒ मव॑से ।
॥ 58 ॥ (50/62)
1) अव॑से॒ सखा॑य॒-स्सखा॒यो ऽव॒से ऽव॑से॒ सखा॑यः ।
2) सखा॒यो ऽन्वनु॒ सखा॑य॒-स्सखा॒यो ऽनु॑ ।
3) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा ।
4) त्वा॒ मा॒ता मा॒ता त्वा᳚ त्वा मा॒ता ।
5) मा॒ता पि॒तरः॑ पि॒तरो॑ मा॒ता मा॒ता पि॒तरः॑ ।
6) पि॒तरो॑ मदन्तु मदन्तु पि॒तरः॑ पि॒तरो॑ मदन्तु ।
7) म॒द॒-न्त्वितीति॑ मदन्तु मद॒-न्त्विति॑ ।
8) इत्या॑हा॒हे तीत्या॑ह ।
9) आ॒हा नु॑मत॒ मनु॑मत माहा॒ हानु॑मतम् ।
10) अनु॑मत मे॒वै वानु॑मत॒ मनु॑मत मे॒व ।
10) अनु॑मत॒मित्यनु॑ - म॒त॒म् ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒-म्मा॒त्रा मा॒त्रैन॑ मेन-म्मा॒त्रा ।
13) मा॒त्रा पि॒त्रा पि॒त्रा मा॒त्रा मा॒त्रा पि॒त्रा ।
14) पि॒त्रा सु॑व॒र्गग्ं सु॑व॒र्ग-म्पि॒त्रा पि॒त्रा सु॑व॒र्गम् ।
15) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
15) सु॒व॒र्गमिति॑ सुवः - गम् ।
16) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
17) ग॒म॒य॒ त्य॒र्ध॒र्चे᳚ ऽर्ध॒र्चे ग॑मयति गमय त्यर्ध॒र्चे ।
18) अ॒र्ध॒र्चे व॑साहो॒मं-वँ॑साहो॒म म॑र्ध॒र्चे᳚ ऽर्ध॒र्चे व॑साहो॒मम् ।
18) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चे ।
19) व॒सा॒हो॒म-ञ्जु॑होति जुहोति वसाहो॒मं-वँ॑साहो॒म-ञ्जु॑होति ।
19) व॒सा॒हो॒ममिति॑ वसा - हो॒मम् ।
20) जु॒हो॒ त्य॒सा व॒सौ जु॑होति जुहो त्य॒सौ ।
21) अ॒सौ वै वा अ॒सा व॒सौ वै ।
22) वा अ॑र्ध॒र्चो᳚ ऽर्ध॒र्चो वै वा अ॑र्ध॒र्चः ।
23) अ॒र्ध॒र्च इ॒य मि॒य म॑र्ध॒र्चो᳚ ऽर्ध॒र्च इ॒यम् ।
23) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चः ।
24) इ॒य म॑र्ध॒र्चो᳚ ऽर्ध॒र्च इ॒य मि॒य म॑र्ध॒र्चः ।
25) अ॒र्ध॒र्च इ॒मे इ॒मे अ॑र्ध॒र्चो᳚ ऽर्ध॒र्च इ॒मे ।
25) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चः ।
26) इ॒मे ए॒वैवेमे इ॒मे ए॒व ।
26) इ॒मे इती॒मे ।
27) ए॒व रसे॑न॒ रसे॑नै॒ वैव रसे॑न ।
28) रसे॑ना नक्त्य नक्ति॒ रसे॑न॒ रसे॑ना नक्ति ।
29) अ॒न॒क्ति॒ दिशो॒ दिशो॑ ऽन-क्त्यनक्ति॒ दिशः॑ ।
30) दिशो॑ जुहोति जुहोति॒ दिशो॒ दिशो॑ जुहोति ।
31) जु॒हो॒ति॒ दिशो॒ दिशो॑ जुहोति जुहोति॒ दिशः॑ ।
32) दिश॑ ए॒वैव दिशो॒ दिश॑ ए॒व ।
33) ए॒व रसे॑न॒ रसे॑नै॒ वैव रसे॑न ।
34) रसे॑ना नक्त्य नक्ति॒ रसे॑न॒ रसे॑ना नक्ति ।
35) अ॒न॒-क्त्यथो॒ अथो॑ अन-क्त्यन॒-क्त्यथो᳚ ।
36) अथो॑ दि॒ग्भ्यो दि॒ग्भ्यो ऽथो॒ अथो॑ दि॒ग्भ्यः ।
36) अथो॒ इत्यथो᳚ ।
37) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व ।
37) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
38) ए॒वोर्ज॒ मूर्ज॑ मे॒वै वोर्ज᳚म् ।
39) ऊर्ज॒ग्ं॒ रस॒ग्ं॒ रस॒ मूर्ज॒ मूर्ज॒ग्ं॒ रस᳚म् ।
40) रस॒ मवाव॒ रस॒ग्ं॒ रस॒ मव॑ ।
41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
42) रु॒न्धे॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒नौ रु॑न्धे रुन्धे प्राणापा॒नौ ।
43) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै ।
43) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
44) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
45) ए॒तौ प॑शू॒ना-म्प॑शू॒ना मे॒ता वे॒तौ प॑शू॒नाम् ।
46) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
47) य-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-यँ-द्य-त्पृ॑षदा॒ज्यम् ।
48) पृ॒ष॒दा॒ज्यं-वाँ॑नस्प॒त्या वा॑नस्प॒त्याः पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-वाँ॑नस्प॒त्याः ।
48) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
49) वा॒न॒स्प॒त्याः खलु॒ खलु॑ वानस्प॒त्या वा॑नस्प॒त्याः खलु॑ ।
50) खलु॒ वै वै खलु॒ खलु॒ वै ।
॥ 59 ॥ (50/61)
1) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
2) दे॒वत॑या प॒शवः॑ प॒शवो॑ दे॒वत॑या दे॒वत॑या प॒शवः॑ ।
3) प॒शवो॒ य-द्य-त्प॒शवः॑ प॒शवो॒ यत् ।
4) य-त्पृ॑षदा॒ज्यस्य॑ पृषदा॒ज्यस्य॒ य-द्य-त्पृ॑षदा॒ज्यस्य॑ ।
5) पृ॒ष॒दा॒ज्य स्यो॑प॒हत्यो॑ प॒हत्य॑ पृषदा॒ज्यस्य॑ पृषदा॒ज्य स्यो॑प॒हत्य॑ ।
5) पृ॒ष॒दा॒ज्यस्येति॑ पृषत् - आ॒ज्यस्य॑ ।
6) उ॒प॒हत्या हाहो॑प॒ह त्यो॑प॒हत्याह॑ ।
6) उ॒प॒हत्येत्यु॑प - हत्य॑ ।
7) आह॒ वन॒स्पत॑ये॒ वन॒स्पत॑य॒ आहाह॒ वन॒स्पत॑ये ।
8) वन॒स्पत॒ये ऽन्वनु॒ वन॒स्पत॑ये॒ वन॒स्पत॒ये ऽनु॑ ।
9) अनु॑ ब्रूहि ब्रू॒ह्यन् वनु॑ ब्रूहि ।
10) ब्रू॒हि॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये ब्रूहि ब्रूहि॒ वन॒स्पत॑ये ।
11) वन॒स्पत॑ये॒ प्र प्र वण॒स्पत॑ये॒ वन॒स्पत॑ये॒ प्र ।
12) प्रेष्ये᳚ ष्य॒ प्र प्रेष्य॑ ।
13) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ ।
14) इति॑ प्राणापा॒नौ प्रा॑णापा॒ना वितीति॑ प्राणापा॒नौ ।
15) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
15) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
16) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
17) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
18) द॒धा॒ त्य॒न्यस्या᳚न्यस्या॒ न्यस्या᳚न्यस्य दधाति दधा त्य॒न्यस्या᳚न्यस्य ।
19) अ॒न्यस्या᳚न्यस्य समव॒त्तग्ं स॑मव॒त्त म॒न्यस्या᳚न्यस्या॒ न्यस्या᳚न्यस्य समव॒त्तम् ।
19) अ॒न्यस्या᳚न्य॒स्येत्य॒न्यस्य॑ - अ॒न्य॒स्य॒ ।
20) स॒म॒व॒त्तग्ं स॒मव॑द्यति स॒मव॑द्यति समव॒त्तग्ं स॑मव॒त्तग्ं स॒मव॑द्यति ।
20) स॒म॒व॒त्तमिति॑ सं - अ॒व॒त्तम् ।
21) स॒मव॑द्यति॒ तस्मा॒-त्तस्मा᳚-थ्स॒मव॑द्यति स॒मव॑द्यति॒ तस्मा᳚त् ।
21) स॒मव॑द्य॒तीति॑ सं - अव॑द्यति ।
22) तस्मा॒-न्नाना॑रूपा॒ नाना॑रूपा॒ स्तस्मा॒-त्तस्मा॒-न्नाना॑रूपाः ।
23) नाना॑रूपाः प॒शवः॑ प॒शवो॒ नाना॑रूपा॒ नाना॑रूपाः प॒शवः॑ ।
23) नाना॑रूपा॒ इति॒ नाना᳚ - रू॒पाः॒ ।
24) प॒शवो॑ यू॒ष्णा यू॒ष्णा प॒शवः॑ प॒शवो॑ यू॒ष्णा ।
25) यू॒ष्णोपोप॑ यू॒ष्णा यू॒ष्णोप॑ ।
26) उप॑ सिञ्चति सिञ्च॒ त्युपोप॑ सिञ्चति ।
27) सि॒ञ्च॒ति॒ रसो॒ रसः॑ सिञ्चति सिञ्चति॒ रसः॑ ।
28) रसो॒ वै वै रसो॒ रसो॒ वै ।
29) वा ए॒ष ए॒ष वै वा ए॒षः ।
30) ए॒ष प॑शू॒ना-म्प॑शू॒ना मे॒ष ए॒ष प॑शू॒नाम् ।
31) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
32) य-द्यू-र्यू-र्य-द्य-द्यूः ।
33) यू रस॒ग्ं॒ रसं॒-यूँ-र्यू रस᳚म् ।
34) रस॑ मे॒वैव रस॒ग्ं॒ रस॑ मे॒व ।
35) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
36) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
37) द॒धा॒तीडा॒ मिडा᳚-न्दधाति दधा॒तीडा᳚म् ।
38) इडा॒ मुपोपेडा॒ मिडा॒ मुप॑ ।
39) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
40) ह्व॒य॒ते॒ प॒शवः॑ प॒शवो᳚ ह्वयते ह्वयते प॒शवः॑ ।
41) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
42) वा इडेडा॒ वै वा इडा᳚ ।
43) इडा॑ प॒शू-न्प॒शूनि डेडा॑ प॒शून् ।
44) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व ।
45) ए॒वोपो पै॒वै वोप॑ ।
46) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
47) ह्व॒य॒ते॒ च॒तु श्च॒तुर्-ह्व॑यते ह्वयते च॒तुः ।
48) च॒तु रुपोप॑ च॒तु श्च॒तु रुप॑ ।
49) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
50) ह्व॒य॒ते॒ चतु॑ष्पा द॒श्चतु॑ष्पादो ह्वयते ह्वयते॒ चतु॑ष्पादः ।
॥ 60 ॥ (50/57)
1) चतु॑ष्पादो॒ हि हि चतु॑ष्पाद॒ श्चतु॑ष्पादो॒ हि ।
1) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ ।
2) हि प॒शवः॑ प॒शवो॒ हि हि प॒शवः॑ ।
3) प॒शवो॒ यं-यँ-म्प॒शवः॑ प॒शवो॒ यम् ।
4) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
5) का॒मये॑ता प॒शु र॑प॒शुः का॒मये॑त का॒मये॑ता प॒शुः ।
6) अ॒प॒शु-स्स्या᳚-थ्स्या दप॒शु र॑प॒शु-स्स्या᳚त् ।
7) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
8) इत्य॑ मे॒दस्क॑ ममे॒दस्क॒ मिती त्य॑मे॒दस्क᳚म् ।
9) अ॒मे॒दस्क॒-न्तस्मै॒ तस्मा॑ अमे॒दस्क॑ ममे॒दस्क॒-न्तस्मै᳚ ।
9) अ॒मे॒दस्क॒मित्य॑मे॒दः - क॒म् ।
10) तस्मा॒ आ तस्मै॒ तस्मा॒ आ ।
11) आ द॑द्ध्या-द्दद्ध्या॒दा द॑द्ध्यात् ।
12) द॒द्ध्या॒-न्मेदो॑रूपा॒ मेदो॑रूपा दद्ध्या-द्दद्ध्या॒-न्मेदो॑रूपाः ।
13) मेदो॑रूपा॒ वै वै मेदो॑रूपा॒ मेदो॑रूपा॒ वै ।
13) मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ ।
14) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
15) प॒शवो॑ रू॒पेण॑ रू॒पेण॑ प॒शवः॑ प॒शवो॑ रू॒पेण॑ ।
16) रू॒पेणै॒ वैव रू॒पेण॑ रू॒पेणै॒व ।
17) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
18) ए॒न॒-म्प॒शुभ्यः॑ प॒शुभ्य॑ एन मेन-म्प॒शुभ्यः॑ ।
19) प॒शुभ्यो॒ नि-र्णिष् प॒शुभ्यः॑ प॒शुभ्यो॒ निः ।
19) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ ।
20) नि-र्भ॑जति भजति॒ नि-र्णि-र्भ॑जति ।
21) भ॒ज॒ त्य॒प॒शु र॑प॒शु-र्भ॑जति भज त्यप॒शुः ।
22) अ॒प॒शु रे॒वै वाप॒शु र॑प॒शु रे॒व ।
23) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
24) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् ।
25) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
26) का॒मये॑त पशु॒मा-न्प॑शु॒मान् का॒मये॑त का॒मये॑त पशु॒मान् ।
27) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् ।
27) प॒शु॒मानिति॑ पशु - मान् ।
28) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ ।
29) इति॒ मेद॑स्व॒-न्मेद॑स्व॒ दितीति॒ मेद॑स्वत् ।
30) मेद॑स्व॒-त्तस्मै॒ तस्मै॒ मेद॑स्व॒-न्मेद॑स्व॒-त्तस्मै᳚ ।
31) तस्मा॒ आ तस्मै॒ तस्मा॒ आ ।
32) आ द॑द्ध्या-द्दद्ध्या॒दा द॑द्ध्यात् ।
33) द॒द्ध्या॒-न्मेदो॑रूपा॒ मेदो॑रूपा दद्ध्या-द्दद्ध्या॒-न्मेदो॑रूपाः ।
34) मेदो॑रूपा॒ वै वै मेदो॑रूपा॒ मेदो॑रूपा॒ वै ।
34) मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ ।
35) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
36) प॒शवो॑ रू॒पेण॑ रू॒पेण॑ प॒शवः॑ प॒शवो॑ रू॒पेण॑ ।
37) रू॒पेणै॒ वैव रू॒पेण॑ रू॒पे णै॒व ।
38) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
39) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
40) प॒शून वाव॑ प॒शू-न्प॒शूनव॑ ।
41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
42) रु॒न्धे॒ प॒शु॒मा-न्प॑शु॒मा-न्रु॑न्धे रुन्धे पशु॒मान् ।
43) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒माने॒व ।
43) प॒शु॒मानिति॑ पशु - मान् ।
44) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
45) भ॒व॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्भवति भवति प्र॒जाप॑तिः ।
46) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् ।
46) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
47) य॒ज्ञ म॑सृजता सृजत य॒ज्ञं-यँ॒ज्ञ म॑सृजत ।
48) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः ।
49) स आज्य॒ माज्य॒ग्ं॒ स स आज्य᳚म् ।
50) आज्य॑-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ दाज्य॒ माज्य॑-म्पु॒रस्ता᳚त् ।
॥ 61 ॥ (50/58)
1) पु॒रस्ता॑ दसृजता सृजत पु॒रस्ता᳚-त्पु॒रस्ता॑ दसृजत ।
2) अ॒सृ॒ज॒त॒ प॒शु-म्प॒शु म॑सृजता सृजत प॒शुम् ।
3) प॒शु-म्म॑द्ध्य॒तो म॑द्ध्य॒तः प॒शु-म्प॒शु-म्म॑द्ध्य॒तः ।
4) म॒द्ध्य॒तः पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्य-म्म॑द्ध्य॒तो म॑द्ध्य॒तः पृ॑षदा॒ज्यम् ।
5) पृ॒ष॒दा॒ज्य-म्प॒श्चा-त्प॒श्चा-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्य-म्प॒श्चात् ।
5) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
6) प॒श्चा-त्तस्मा॒-त्तस्मा᳚-त्प॒श्चा-त्प॒श्चा-त्तस्मा᳚त् ।
7) तस्मा॒ दाज्ये॒ना ज्ये॑न॒ तस्मा॒-त्तस्मा॒ दाज्ये॑न ।
8) आज्ये॑न प्रया॒जाः प्र॑या॒जा आज्ये॒ना ज्ये॑न प्रया॒जाः ।
9) प्र॒या॒जा इ॑ज्यन्त इज्यन्ते प्रया॒जाः प्र॑या॒जा इ॑ज्यन्ते ।
9) प्र॒या॒जा इति॑ प्र - या॒जाः ।
10) इ॒ज्य॒न्ते॒ प॒शुना॑ प॒शुने᳚ ज्यन्त इज्यन्ते प॒शुना᳚ ।
11) प॒शुना॑ मद्ध्य॒तो म॑द्ध्य॒तः प॒शुना॑ प॒शुना॑ मद्ध्य॒तः ।
12) म॒द्ध्य॒तः पृ॑षदा॒ज्येन॑ पृषदा॒ज्येन॑ मद्ध्य॒तो म॑द्ध्य॒तः पृ॑षदा॒ज्येन॑ ।
13) पृ॒ष॒दा॒ज्येना॑ नूया॒जा अ॑नूया॒जाः पृ॑षदा॒ज्येन॑ पृषदा॒ज्येना॑ नूया॒जाः ।
13) पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ ।
14) अ॒नू॒या॒जा स्तस्मा॒-त्तस्मा॑ दनूया॒जा अ॑नूया॒जा स्तस्मा᳚त् ।
14) अ॒नू॒या॒जा इत्य॑नु - या॒जाः ।
15) तस्मा॑ दे॒त दे॒त-त्तस्मा॒-त्तस्मा॑ दे॒तत् ।
16) ए॒त-न्मि॒श्र-म्मि॒श्र मे॒त दे॒त-न्मि॒श्रम् ।
17) मि॒श्र मि॑वेव मि॒श्र-म्मि॒श्र मि॑व ।
18) इ॒व॒ प॒श्चा॒थ्सृ॒ष्ट-म्प॑श्चाथ्सृ॒ष्ट मि॑वेव पश्चाथ्सृ॒ष्टम् ।
19) प॒श्चा॒थ्सृ॒ष्टग्ं हि हि प॑श्चाथ्सृ॒ष्ट-म्प॑श्चाथ्सृ॒ष्टग्ं हि ।
19) प॒श्चा॒थ्सृ॒ष्टमिति॑ पश्चात् - सृ॒ष्टम् ।
20) ह्येका॑द॒ शैका॑दश॒ हि ह्येका॑दश ।
21) एका॑दशा नूया॒जान॑ नूया॒जा नेका॑द॒ शैका॑दशा नूया॒जान् ।
22) अ॒नू॒या॒जान्. य॑जति यज त्यनूया॒जा न॑नूया॒जान्. य॑जति ।
22) अ॒नू॒या॒जानित्य॑नु - या॒जान् ।
23) य॒ज॒ति॒ दश॒ दश॑ यजति यजति॒ दश॑ ।
24) दश॒ वै वै दश॒ दश॒ वै ।
25) वै प॒शोः प॒शो-र्वै वै प॒शोः ।
26) प॒शोः प्रा॒णाः प्रा॒णाः प॒शोः प॒शोः प्रा॒णाः ।
27) प्रा॒णा आ॒त्मा ऽऽत्मा प्रा॒णाः प्रा॒णा आ॒त्मा ।
27) प्रा॒णा इति॑ प्र - अ॒नाः ।
28) आ॒त्मैका॑द॒श ए॑काद॒श आ॒त्मा ऽऽत्मैका॑द॒शः ।
29) ए॒का॒द॒शो यावा॒न्॒. यावा॑ने काद॒श ए॑काद॒शो यावान्॑ ।
30) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व ।
31) ए॒व प॒शुः प॒शु रे॒वैव प॒शुः ।
32) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् ।
33) त मन् वनु॒ त-न्त मनु॑ ।
34) अनु॑ यजति यज॒ त्यन् वनु॑ यजति ।
35) य॒ज॒ति॒ घ्नन्ति॒ घ्नन्ति॑ यजति यजति॒ घ्नन्ति॑ ।
36) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै ।
37) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
38) ए॒त-त्प॒शु-म्प॒शु मे॒त दे॒त-त्प॒शुम् ।
39) प॒शुं-यँ-द्य-त्प॒शु-म्प॒शुं-यँत् ।
40) य-थ्सं᳚.ज्ञ॒पय॑न्ति सं.ज्ञ॒पय॑न्ति॒ य-द्य-थ्सं᳚.ज्ञ॒पय॑न्ति ।
41) सं॒.ज्ञ॒पय॑न्ति प्राणापा॒नौ प्रा॑णापा॒नौ सं᳚.ज्ञ॒पय॑न्ति सं.ज्ञ॒पय॑न्ति प्राणापा॒नौ ।
41) सं॒.ज्ञ॒पय॒न्तीति॑ सं. - ज्ञ॒पय॑न्ति ।
42) प्रा॒णा॒पा॒नौ खलु॒ खलु॑ प्राणापा॒नौ प्रा॑णापा॒नौ खलु॑ ।
42) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
43) खलु॒ वै वै खलु॒ खलु॒ वै ।
44) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
45) ए॒तौ प॑शू॒ना-म्प॑शू॒ना मे॒ता वे॒तौ प॑शू॒नाम् ।
46) प॒शू॒नां-यँ-द्य-त्प॑शू॒ना-म्प॑शू॒नां-यँत् ।
47) य-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-यँ-द्य-त्पृ॑षदा॒ज्यम् ।
48) पृ॒ष॒दा॒ज्यं-यँ-द्य-त्पृ॑षदा॒ज्य-म्पृ॑षदा॒ज्यं-यँत् ।
48) पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् ।
49) य-त्पृ॑षदा॒ज्येन॑ पृषदा॒ज्येन॒ य-द्य-त्पृ॑षदा॒ज्येन॑ ।
50) पृ॒ष॒दा॒ज्येना॑ नूया॒जा न॑नूया॒जा-न्पृ॑षदा॒ज्येन॑ पृषदा॒ज्येना॑ नूया॒जान् ।
50) पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ ।
51) अ॒नू॒या॒जान्. यज॑ति॒ यज॑ त्यनूया॒जान॑ नूया॒जान्. यज॑ति ।
51) अ॒नू॒या॒जानित्य॑नु - या॒जान् ।
52) यज॑ति प्राणापा॒नौ प्रा॑णापा॒नौ यज॑ति॒ यज॑ति प्राणापा॒नौ ।
53) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
53) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
54) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
55) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
56) द॒धा॒तीति॑ दधाति ।
॥ 62 ॥ (56, 69)
॥ अ. 11 ॥