1) पू॒र्णा प॒श्चा-त्प॒श्चा-त्पू॒र्णा पू॒र्णा प॒श्चात् । 
2) प॒श्चा दु॒तोत प॒श्चा-त्प॒श्चा दु॒त । 
3) उ॒त पू॒र्णा पू॒र्णोतोत पू॒र्णा । 
4) पू॒र्णा पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पू॒र्णा पू॒र्णा पु॒रस्ता᳚त् । 
5) पु॒रस्ता॒ दुदु-त्पु॒रस्ता᳚-त्पु॒रस्ता॒ दुत् । 
6) उ-न्म॑द्ध्य॒तो म॑द्ध्य॒त उदु-न्म॑द्ध्य॒तः । 
7) म॒द्ध्य॒तः पौ᳚र्णमा॒सी पौ᳚र्णमा॒सी म॑द्ध्य॒तो म॑द्ध्य॒तः पौ᳚र्णमा॒सी । 
8) पौ॒र्ण॒मा॒सी जि॑गाय जिगाय पौर्णमा॒सी पौ᳚र्णमा॒सी जि॑गाय । 
8) पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । 
9) जि॒गा॒येति॑ जिगाय । 
10) तस्या᳚-न्दे॒वा दे॒वा स्तस्या॒-न्तस्या᳚-न्दे॒वाः । 
11) दे॒वा अध्यधि॑ दे॒वा दे॒वा अधि॑ । 
12) अधि॑ सं॒वँस॑न्त-स्सं॒वँस॒न्तो ऽध्यधि॑ सं॒वँस॑न्तः । 
13) सं॒वँस॑न्त उत्त॒म उ॑त्त॒मे सं॒वँस॑न्त-स्सं॒वँस॑न्त उत्त॒मे । 
13) सं॒वँस॑न्त॒ इति॑ सं - वस॑न्तः । 
14) उ॒त्त॒मे नाके॒ नाक॑ उत्त॒म उ॑त्त॒मे नाके᳚ । 
14) उ॒त्त॒म इत्यु॑त् - त॒मे । 
15) नाक॑ इ॒हेह नाके॒ नाक॑ इ॒ह । 
16) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हेह मा॑दयन्ताम् । 
17) मा॒द॒य॒न्ता॒मिति॑ मादयन्ताम् । 
18) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
19) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः । 
20) दे॒वा अद॑धु॒ रद॑धु-र्दे॒वा दे॒वा अद॑धुः । 
21) अद॑धु-र्भाग॒धेय॑-म्भाग॒धेय॒ मद॑धु॒ रद॑धु-र्भाग॒धेय᳚म् । 
22) भा॒ग॒धेय॒ ममा॑वा॒स्ये ऽमा॑वास्ये भाग॒धेय॑-म्भाग॒धेय॒ ममा॑वास्ये । 
22) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 
23) अमा॑वास्ये सं॒वँस॑न्त-स्सं॒वँस॒न्तो ऽमा॑वा॒स्ये ऽमा॑वास्ये सं॒वँस॑न्तः । 
23) अमा॑वास्य॒ इत्यमा᳚ - वा॒स्ये॒ । 
24) सं॒वँस॑न्तो महि॒त्वा म॑हि॒त्वा सं॒वँस॑न्त-स्सं॒वँस॑न्तो महि॒त्वा । 
24) सं॒वँस॑न्त॒ इति॑ सं - वस॑न्तः । 
25) म॒हि॒त्वेति॑ महि - त्वा । 
26) सा नो॑ न॒-स्सा सा नः॑ । 
27) नो॒ य॒ज्ञं-यँ॒ज्ञ-न्नो॑ नो य॒ज्ञम् । 
28) य॒ज्ञ-म्पि॑पृहि पिपृहि य॒ज्ञं-यँ॒ज्ञ-म्पि॑पृहि । 
29) पि॒पृ॒हि॒ वि॒श्व॒वा॒रे॒ वि॒श्व॒वा॒रे॒ पि॒पृ॒हि॒ पि॒पृ॒हि॒ वि॒श्व॒वा॒रे॒ । 
30) वि॒श्व॒वा॒रे॒ र॒यिग्ं र॒यिं-विँ॑श्ववारे विश्ववारे र॒यिम् । 
30) वि॒श्व॒वा॒र॒ इति॑ विश्व - वा॒रे॒ । 
31) र॒यि-न्नो॑ नो र॒यिग्ं र॒यि-न्नः॑ । 
32) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ । 
33) धे॒हि॒ सु॒भ॒गे॒ सु॒भ॒गे॒ धे॒हि॒ धे॒हि॒ सु॒भ॒गे॒ । 
34) सु॒भ॒गे॒ सु॒वीरग्ं॑ सु॒वीरग्ं॑ सुभगे सुभगे सु॒वीर᳚म् । 
34) सु॒भ॒ग॒ इति॑ सु - भ॒गे॒ । 
35) सु॒वीर॒मिति॑ सु - वीर᳚म् । 
36) नि॒वेश॑नी स॒ङ्गम॑नी स॒ङ्गम॑नी नि॒वेश॑नी नि॒वेश॑नी स॒ङ्गम॑नी । 
36) नि॒वेश॒नीति॑ नि - वेश॑नी । 
37) स॒ङ्गम॑नी॒ वसू॑नां॒-वँसू॑नाग्ं स॒ङ्गम॑नी स॒ङ्गम॑नी॒ वसू॑नाम् । 
37) स॒ङ्गम॒नीति॑ सं - गम॑नी । 
38) वसू॑नां॒-विँश्वा॒ विश्वा॒ वसू॑नां॒-वँसू॑नां॒-विँश्वा᳚ । 
39) विश्वा॑ रू॒पाणि॑ रू॒पाणि॒ विश्वा॒ विश्वा॑ रू॒पाणि॑ । 
40) रू॒पाणि॒ वसू॑नि॒ वसू॑नि रू॒पाणि॑ रू॒पाणि॒ वसू॑नि । 
41) वसू᳚ न्यावे॒शय॑ न्त्यावे॒शय॑न्ती॒ वसू॑नि॒ वसू᳚ न्यावे॒शय॑न्ती । 
42) आ॒वे॒शय॒न्तीत्या᳚ - वे॒शय॑न्ती । 
43) स॒ह॒स्र॒पो॒षग्ं सु॒भगा॑ सु॒भगा॑ सहस्रपो॒षग्ं स॑हस्रपो॒षग्ं सु॒भगा᳚ । 
43) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । 
44) सु॒भगा॒ ररा॑णा॒ ररा॑णा सु॒भगा॑ सु॒भगा॒ ररा॑णा । 
44) सु॒भगेति॑ सु - भगा᳚ । 
45) ररा॑णा॒ सा सा ररा॑णा॒ ररा॑णा॒ सा । 
46) सा नो॑ न॒-स्सा सा नः॑ । 
47) न॒ आ नो॑ न॒ आ । 
48) आ ग॑-न्ग॒-न्ना गन्न्॑ । 
49) ग॒न् वर्च॑सा॒ वर्च॑सा ग-न्ग॒न् वर्च॑सा । 
50) वर्च॑सा संविँदा॒ना सं॑विँदा॒ना वर्च॑सा॒ वर्च॑सा संविँदा॒ना । 
॥ 1 ॥ (50/62)
1) सं॒विँ॒दा॒नेति॑ सं - वि॒दा॒ना । 
2) अग्नी॑षोमौ प्रथ॒मौ प्र॑थ॒मा वग्नी॑षोमा॒ वग्नी॑षोमौ प्रथ॒मौ । 
2) अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ । 
3) प्र॒थ॒मौ वी॒र्ये॑ण वी॒र्ये॑ण प्रथ॒मौ प्र॑थ॒मौ वी॒र्ये॑ण । 
4) वी॒र्ये॑ण॒ वसू॒न्॒. वसून्॑. वी॒र्ये॑ण वी॒र्ये॑ण॒ वसून्॑ । 
5) वसू᳚-न्रु॒द्रा-न्रु॒द्रान्. वसू॒न्॒. वसू᳚-न्रु॒द्रान् । 
6) रु॒द्रा ना॑दि॒त्या ना॑दि॒त्या-न्रु॒द्रा-न्रु॒द्रा ना॑दि॒त्यान् । 
7) आ॒दि॒त्या नि॒हे हादि॒त्या ना॑दि॒त्या नि॒ह । 
8) इ॒ह जि॑न्वत-ञ्जिन्वत मि॒हे ह जि॑न्वतम् । 
9) जि॒न्व॒त॒मिति॑ जिन्वतम् । 
10) मा॒द्ध्यग्ं हि हि मा॒द्ध्य-म्मा॒द्ध्यग्ं हि । 
11) हि पौ᳚र्णमा॒स-म्पौ᳚र्णमा॒सग्ं हि हि पौ᳚र्णमा॒सम् । 
12) पौ॒र्ण॒मा॒स-ञ्जु॒षेथा᳚-ञ्जु॒षेथा᳚-म्पौर्णमा॒स-म्पौ᳚र्णमा॒स-ञ्जु॒षेथा᳚म् । 
12) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । 
13) जु॒षेथा॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा जु॒षेथा᳚-ञ्जु॒षेथा॒-म्ब्रह्म॑णा । 
14) ब्रह्म॑णा वृ॒द्धौ वृ॒द्धौ ब्रह्म॑णा॒ ब्रह्म॑णा वृ॒द्धौ । 
15) वृ॒द्धौ सु॑कृ॒तेन॑ सुकृ॒तेन॑ वृ॒द्धौ वृ॒द्धौ सु॑कृ॒तेन॑ । 
16) सु॒कृ॒तेन॑ सा॒तौ सा॒तौ सु॑कृ॒तेन॑ सुकृ॒तेन॑ सा॒तौ । 
16) सु॒कृ॒तेनेति॑ सु - कृ॒तेन॑ । 
17) सा॒ता वथाथ॑ सा॒तौ सा॒ता वथ॑ । 
18) अथा॒स्मभ्य॑ म॒स्मभ्य॒ मथाथा॒ स्मभ्य᳚म् । 
19) अ॒स्मभ्यग्ं॑ स॒हवी॑राग्ं स॒हवी॑रा म॒स्मभ्य॑ म॒स्मभ्यग्ं॑ स॒हवी॑राम् । 
19) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 
20) स॒हवी॑राग्ं र॒यिग्ं र॒यिग्ं स॒हवी॑राग्ं स॒हवी॑राग्ं र॒यिम् । 
20) स॒हवी॑रा॒मिति॑ स॒ह - वी॒रा॒म् । 
21) र॒यि-न्नि नि र॒यिग्ं र॒यि-न्नि । 
22) नि य॑च्छतं-यँच्छत॒-न्नि नि य॑च्छतम् । 
23) य॒च्छ॒त॒मिति॑ यच्छतम् । 
24) आ॒दि॒ त्याश्च॑ चादि॒त्या आ॑दि॒ त्याश्च॑ । 
25) चाङ्गि॑र॒सो ऽङ्गि॑रसश्च॒ चाङ्गि॑रसः । 
26) अङ्गि॑रसश्च॒ चाङ्गि॑र॒सो ऽङ्गि॑रसश्च । 
27) चा॒ग्नी न॒ग्नीग् श्च॑ चा॒ग्नीन् ।  
28) अ॒ग्नी ना ऽग्नी न॒ग्नी ना । 
29) आ ऽद॑धता दध॒ता ऽद॑धत । 
30) अ॒द॒ध॒त॒ ते ते॑ ऽदधता दधत॒ ते । 
31) ते द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ ते ते द॑र्शपूर्णमा॒सौ । 
32) द॒र्॒श॒पू॒र्ण॒मा॒सौ प्र प्र द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ प्र । 
32) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 
33) प्रैफ्स॑-न्नैफ्स॒-न्प्र प्रैफ्सन्न्॑ । 
34) ऐ॒फ्स॒-न्तेषा॒-न्तेषा॑ मैफ्स-न्नैफ्स॒-न्तेषा᳚म् । 
35) तेषा॒ मङ्गि॑रसा॒ मङ्गि॑रसा॒-न्तेषा॒-न्तेषा॒ मङ्गि॑रसाम् । 
36) अङ्गि॑रसा॒-न्निरु॑प्त॒-न्निरु॑प्त॒ मङ्गि॑रसा॒ मङ्गि॑रसा॒-न्निरु॑प्तम् । 
37) निरु॑प्तग्ं ह॒विर्-ह॒वि-र्निरु॑प्त॒-न्निरु॑प्तग्ं ह॒विः । 
37) निरु॑प्त॒मिति॒ निः - उ॒प्त॒म् । 
38) ह॒वि रासी॒ दासी᳚ द्ध॒विर्-ह॒वि रासी᳚त् । 
39) आसी॒ दथाथा सी॒ दासी॒ दथ॑ । 
40) अथा॑दि॒त्या आ॑दि॒त्या अथाथा॑ दि॒त्याः । 
41) आ॒दि॒त्या ए॒ता वे॒ता वा॑दि॒त्या आ॑दि॒त्या ए॒तौ । 
42) ए॒तौ होमौ॒ होमा॑ वे॒ता वे॒तौ होमौ᳚ । 
43) होमा॑ वपश्य-न्नपश्य॒न्॒. होमौ॒ होमा॑ वपश्यन्न् । 
44) अ॒प॒श्य॒-न्तौ ता व॑पश्य-न्नपश्य॒-न्तौ । 
45) ता व॑जुहवु रजुहवु॒ स्तौ ता व॑जुहवुः । 
46) अ॒जु॒ह॒वु॒ स्तत॒ स्ततो॑ ऽजुहवु रजुहवु॒ स्ततः॑ । 
47) ततो॒ वै वै तत॒ स्ततो॒ वै । 
48) वै ते ते वै वै ते । 
49) ते द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ ते ते द॑र्शपूर्णमा॒सौ । 
50) द॒र्॒श॒पू॒र्ण॒मा॒सौ पूर्वे॒ पूर्वे॑ दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ पूर्वे᳚ । 
50) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 
॥ 2 ॥ (50/58)
1) पूर्व॒ आ पूर्वे॒ पूर्व॒ आ । 
2) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त । 
3) अ॒ल॒भ॒न्त॒ द॒र्॒श॒पू॒र्ण॒मा॒सौ द॑र्शपूर्णमा॒सा व॑लभन्ता लभन्त दर्शपूर्णमा॒सौ । 
4) द॒र्॒श॒पू॒र्ण॒मा॒सा वा॒लभ॑मान आ॒लभ॑मानो दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वा॒लभ॑मानः । 
4) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 
5) आ॒लभ॑मान ए॒ता वे॒ता वा॒लभ॑मान आ॒लभ॑मान ए॒तौ । 
5) आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः । 
6) ए॒तौ होमौ॒ होमा॑ वे॒ता वे॒तौ होमौ᳚ । 
7) होमौ॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धोमौ॒ होमौ॑ पु॒रस्ता᳚त् । 
8) पु॒रस्ता᳚ज् जुहुयाज् जुहुया-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहुयात् । 
9) जु॒हु॒या॒-थ्सा॒क्षा-थ्सा॒क्षाज् जु॑हुयाज् जुहुया-थ्सा॒क्षात् । 
10) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 
10) सा॒क्षादिति॑ स - अ॒क्षात् । 
11) ए॒व द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वे॒वैव द॑र्शपूर्णमा॒सौ । 
12) द॒र्॒श॒पू॒र्ण॒मा॒सा वा द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वा । 
12) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 
13) आ ल॑भते लभत॒ आ ल॑भते । 
14) ल॒भ॒ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ लभते लभते ब्रह्मवा॒दिनः॑ । 
15) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 
15) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 
16) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः । 
17) स तु तु स स तु । 
18) त्वै वै तु त्वै । 
19) वै द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वै वै द॑र्शपूर्णमा॒सौ । 
20) द॒र्॒श॒पू॒र्ण॒मा॒सा वा द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वा । 
20) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 
21) आ ल॑भेत लभे॒ता ल॑भेत । 
22) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः । 
23) य ए॑नयो रेनयो॒-र्यो य ए॑नयोः । 
24) ए॒न॒यो॒ र॒नु॒लो॒म म॑नुलो॒म मे॑नयो रेनयो रनुलो॒मम् । 
25) अ॒नु॒लो॒म-ञ्च॑ चानुलो॒म म॑नुलो॒म-ञ्च॑ । 
25) अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । 
26) च॒ प्र॒ति॒लो॒म-म्प्र॑तिलो॒म-ञ्च॑ च प्रतिलो॒मम् । 
27) प्र॒ति॒लो॒म-ञ्च॑ च प्रतिलो॒म-म्प्र॑तिलो॒म-ञ्च॑ । 
27) प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । 
28) च॒ वि॒द्या-द्वि॒द्याच् च॑ च वि॒द्यात् । 
29) वि॒द्या दितीति॑ वि॒द्या-द्वि॒द्या दिति॑ । 
30) इत्य॑मावा॒स्या॑या अमावा॒स्या॑या॒ इती त्य॑मावा॒स्या॑याः । 
31) अ॒मा॒वा॒स्या॑या ऊ॒र्ध्व मू॒र्ध्व म॑मावा॒स्या॑या अमावा॒स्या॑या ऊ॒र्ध्वम् । 
31) अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः । 
32) ऊ॒र्ध्व-न्त-त्तदू॒र्ध्व मू॒र्ध्व-न्तत् । 
33) तद॑नुलो॒म म॑नुलो॒म-न्त-त्तद॑नुलो॒मम् । 
34) अ॒नु॒लो॒म-म्पौ᳚र्णमा॒स्यै पौ᳚र्णमा॒स्या अ॑नुलो॒म म॑नुलो॒म-म्पौ᳚र्णमा॒स्यै । 
34) अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । 
35) पौ॒र्ण॒मा॒स्यै प्र॑ती॒चीन॑-म्प्रती॒चीन॑-म्पौर्णमा॒स्यै पौ᳚र्णमा॒स्यै प्र॑ती॒चीन᳚म् । 
35) पौ॒र्ण॒मा॒स्या इति॑ पौर्ण - मा॒स्यै । 
36) प्र॒ती॒चीन॒-न्त-त्त-त्प्र॑ती॒चीन॑-म्प्रती॒चीन॒-न्तत् । 
37) त-त्प्र॑तिलो॒म-म्प्र॑तिलो॒म-न्त-त्त-त्प्र॑तिलो॒मम् । 
38) प्र॒ति॒लो॒मं-यँ-द्य-त्प्र॑तिलो॒म-म्प्र॑तिलो॒मं-यँत् । 
38) प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । 
39) य-त्पौ᳚र्णमा॒सी-म्पौ᳚र्णमा॒सीं-यँ-द्य-त्पौ᳚र्णमा॒सीम् । 
40) पौ॒र्ण॒मा॒सी-म्पूर्वा॒-म्पूर्वा᳚-म्पौर्णमा॒सी-म्पौ᳚र्णमा॒सी-म्पूर्वा᳚म् । 
40) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । 
41) पूर्वा॑ मा॒लभे॑ता॒ लभे॑त॒ पूर्वा॒-म्पूर्वा॑ मा॒लभे॑त । 
42) आ॒लभे॑त प्रतिलो॒म-म्प्र॑तिलो॒म मा॒लभे॑ता॒ लभे॑त प्रतिलो॒मम् । 
42) आ॒लभे॒तेत्या᳚ - लभे॑त । 
43) प्र॒ति॒लो॒म मे॑ना वेनौ प्रतिलो॒म-म्प्र॑तिलो॒म मे॑नौ । 
43) प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । 
44) ए॒ना॒ वैना॑ वेना॒ वा । 
45) आ ल॑भेत लभे॒ता ल॑भेत । 
46) ल॒भे॒ता॒मु म॒मुम् ँल॑भेत लभेता॒मुम् । 
47) अ॒मु म॑प॒क्षीय॑माण मप॒क्षीय॑माण म॒मु म॒मु म॑प॒क्षीय॑माणम् । 
48) अ॒प॒क्षीय॑माण॒ मन्वन् व॑प॒क्षीय॑माण मप॒क्षीय॑माण॒ मनु॑ । 
48) अ॒प॒क्षीय॑माण॒मित्य॑प - क्षीय॑माणम् । 
49) अन्व पापान् वन्वप॑ । 
50) अप॑ क्षीयेत क्षीये॒ता पाप॑ क्षीयेत । 
॥ 3 ॥ (50/66)
1) क्षी॒ये॒त॒ सा॒र॒स्व॒तौ सा॑रस्व॒तौ क्षी॑येत क्षीयेत सारस्व॒तौ । 
2) सा॒र॒स्व॒तौ होमौ॒ होमौ॑ सारस्व॒तौ सा॑रस्व॒तौ होमौ᳚ । 
3) होमौ॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धोमौ॒ होमौ॑ पु॒रस्ता᳚त् । 
4) पु॒रस्ता᳚ज् जुहुयाज् जुहुया-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहुयात् । 
5) जु॒हु॒या॒ द॒मा॒वा॒स्या॑ ऽमावा॒स्या॑ जुहुयाज् जुहुया दमावा॒स्या᳚ । 
6) अ॒मा॒वा॒स्या॑ वै वा अ॑मावा॒स्या॑ ऽमावा॒स्या॑ वै । 
6) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । 
7) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती । 
8) सर॑स्व त्यनुलो॒म म॑नुलो॒मग्ं सर॑स्वती॒ सर॑स्व त्यनुलो॒मम् । 
9) अ॒नु॒लो॒म मे॒वैवानु॑लो॒म म॑नुलो॒म मे॒व । 
9) अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । 
10) ए॒वैना॑ वेना वे॒वै वैनौ᳚ । 
11) ए॒ना॒ वैना॑ वेना॒ वा । 
12) आ ल॑भते लभत॒ आ ल॑भते । 
13) ल॒भ॒ते॒ ऽमु म॒मुम् ँल॑भते लभते॒ ऽमुम् । 
14) अ॒मु मा॒प्याय॑मान मा॒प्याय॑मान म॒मु म॒मु मा॒प्याय॑मानम् । 
15) आ॒प्याय॑मान॒ मन्वन् वा॒प्याय॑मान मा॒प्याय॑मान॒ मनु॑ । 
15) आ॒प्याय॑मान॒मित्या᳚ - प्याय॑मानम् । 
16) अन्वा ऽन्वन्वा । 
17) आ प्या॑यते प्यायत॒ आ प्या॑यते । 
18) प्या॒य॒त॒ आ॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व-म्प्या॑यते प्यायत आग्नावैष्ण॒वम् । 
19) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् । 
19) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । 
20) एका॑दशकपाल-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ देका॑दशकपाल॒ मेका॑दशकपाल-म्पु॒रस्ता᳚त् । 
20) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 
21) पु॒रस्ता॒-न्नि-र्णिष् पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निः । 
22) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 
23) व॒पे॒-थ्सर॑स्वत्यै॒ सर॑स्वत्यै वपे-द्वपे॒-थ्सर॑स्वत्यै । 
24) सर॑स्वत्यै च॒रु-ञ्च॒रुग्ं सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुम् । 
25) च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते । 
26) सर॑स्वते॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒ग्ं॒ सर॑स्वते॒ सर॑स्वते॒ द्वाद॑शकपालम् । 
27) द्वाद॑शकपालं॒-यँ-द्य-द्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं॒-यँत् । 
27) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 
28) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः । 
29) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति । 
30) भव॑ त्य॒ग्नि र॒ग्नि-र्भव॑ति॒ भव॑ त्य॒ग्निः । 
31) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 
32) वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ वै य॑ज्ञमु॒खम् । 
33) य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खम् । 
33) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 
34) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 
34) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 
35) ए॒व र्द्धि॒ मृद्धि॑ मे॒वैव र्द्धि᳚म् । 
36) ऋद्धि॑-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ दृद्धि॒ मृद्धि॑-म्पु॒रस्ता᳚त् । 
37) पु॒रस्ता᳚-द्धत्ते धत्ते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्धत्ते । 
38) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 
39) य-द्वै᳚ष्ण॒वो वै᳚ष्ण॒वो य-द्य-द्वै᳚ष्ण॒वः । 
40) वै॒ष्ण॒वो भव॑ति॒ भव॑ति वैष्ण॒वो वै᳚ष्ण॒वो भव॑ति । 
41) भव॑ति य॒ज्ञो य॒ज्ञो भव॑ति॒ भव॑ति य॒ज्ञः । 
42) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 
43) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 
44) विष्णु॑-र्य॒ज्ञं-यँ॒ज्ञं-विँष्णु॒-र्विष्णु॑-र्य॒ज्ञम् । 
45) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 
46) ए॒वारभ्या॒ रभ्यै॒ वैवारभ्य॑ । 
47) आ॒रभ्य॒ प्र प्रारभ्या॒ रभ्य॒ प्र । 
47) आ॒रभ्येत्या᳚ - रभ्य॑ । 
48) प्र त॑नुते तनुते॒ प्र प्र त॑नुते । 
49) त॒नु॒ते॒ सर॑स्वत्यै॒ सर॑स्वत्यै तनुते तनुते॒ सर॑स्वत्यै । 
50) सर॑स्वत्यै च॒रु श्च॒रु-स्सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुः । 
51) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति । 
52) भ॒व॒ति॒ सर॑स्वते॒ सर॑स्वते भवति भवति॒ सर॑स्वते । 
53) सर॑स्वते॒ द्वाद॑शकपालो॒ द्वाद॑शकपाल॒-स्सर॑स्वते॒ सर॑स्वते॒ द्वाद॑शकपालः । 
54) द्वाद॑शकपालो ऽमावा॒स्या॑ ऽमावा॒स्या᳚ द्वाद॑शकपालो॒ द्वाद॑शकपालो ऽमावा॒स्या᳚ । 
54) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
55) अ॒मा॒वा॒स्या॑ वै वा अ॑मावा॒स्या॑ ऽमावा॒स्या॑ वै । 
55) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । 
56) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती । 
57) सर॑स्वती पू॒र्णमा॑सः पू॒र्णमा॑स॒-स्सर॑स्वती॒ सर॑स्वती पू॒र्णमा॑सः । 
58) पू॒र्णमा॑स॒-स्सर॑स्वा॒-न्थ्सर॑स्वा-न्पू॒र्णमा॑सः पू॒र्णमा॑स॒-स्सर॑स्वान् । 
58) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ । 
59) सर॑स्वा॒-न्तौ तौ सर॑स्वा॒-न्थ्सर॑स्वा॒-न्तौ । 
60) ता वे॒वैव तौ ता वे॒व । 
61) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 
62) सा॒क्षादा सा॒क्षा-थ्सा॒क्षादा । 
62) सा॒क्षादिति॑ स - अ॒क्षात् । 
63) आ र॑भते रभत॒ आ र॑भते । 
64) र॒भ॒त॒ ऋ॒द्ध्नो त्यृ॒द्ध्नोति॑ रभते रभत ऋ॒द्ध्नोति॑ । 
65) ऋ॒द्ध्नो त्या᳚भ्या माभ्या मृ॒द्ध्नो त्यृ॒द्ध्नो त्या᳚भ्याम् । 
66) आ॒भ्या॒-न्द्वाद॑शकपालो॒ द्वाद॑शकपाल आभ्या माभ्या॒-न्द्वाद॑शकपालः । 
67) द्वाद॑शकपाल॒-स्सर॑स्वते॒ सर॑स्वते॒ द्वाद॑शकपालो॒ द्वाद॑शकपाल॒-स्सर॑स्वते । 
67) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 
68) सर॑स्वते भवति भवति॒ सर॑स्वते॒ सर॑स्वते भवति । 
69) भ॒व॒ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ भवति भवति मिथुन॒त्वाय॑ । 
70) मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै॒ प्रजा᳚त्यै मिथुन॒त्वाय॑ मिथुन॒त्वाय॒ प्रजा᳚त्यै । 
70) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 
71) प्रजा᳚त्यै मिथु॒नौ मि॑थु॒नौ प्रजा᳚त्यै॒ प्रजा᳚त्यै मिथु॒नौ । 
71) प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । 
72) मि॒थु॒नौ गावौ॒ गावौ॑ मिथु॒नौ मि॑थु॒नौ गावौ᳚ । 
73) गावौ॒ दक्षि॑णा॒ दक्षि॑णा॒ गावौ॒ गावौ॒ दक्षि॑णा । 
74) दक्षि॑णा॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ दक्षि॑णा॒ दक्षि॑णा॒ समृ॑द्ध्यै । 
75) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । 
॥ 4 ॥ (75/91)
॥ अ. 1 ॥
1) ऋष॑यो॒ वै वा ऋष॑य॒ ऋष॑यो॒ वै । 
2) वा इन्द्र॒ मिन्द्रं॒-वैँ वा इन्द्र᳚म् । 
3) इन्द्र॑-म्प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒ मिन्द्र॒ मिन्द्र॑-म्प्र॒त्यक्ष᳚म् । 
4) प्र॒त्यक्ष॒-न्न न प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒-न्न । 
4) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 
5) नाप॑श्य-न्नपश्य॒-न्न नाप॑श्यन्न् । 
6) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् । 
7) तं-वँसि॑ष्ठो॒ वसि॑ष्ठ॒ स्त-न्तं-वँसि॑ष्ठः । 
8) वसि॑ष्ठः प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॒-वँसि॑ष्ठो॒ वसि॑ष्ठः प्र॒त्यक्ष᳚म् । 
9) प्र॒त्यक्ष॑ मपश्य दपश्य-त्प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑ मपश्यत् । 
9) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 
10) अ॒प॒श्य॒-थ्स सो॑ ऽपश्य दपश्य॒-थ्सः । 
11) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 
12) अ॒ब्र॒वी॒-द्ब्राह्म॑ण॒-म्ब्राह्म॑ण मब्रवी दब्रवी॒-द्ब्राह्म॑णम् । 
13) ब्राह्म॑ण-न्ते ते॒ ब्राह्म॑ण॒-म्ब्राह्म॑ण-न्ते । 
14) ते॒ व॒क्ष्या॒मि॒ व॒क्ष्या॒मि॒ ते॒ ते॒ व॒क्ष्या॒मि॒ । 
15) व॒क्ष्या॒मि॒ यथा॒ यथा॑ वक्ष्यामि वक्ष्यामि॒ यथा᳚ । 
16) यथा॒ त्वत्पु॑रोहिता॒ स्त्वत्पु॑रोहिता॒ यथा॒ यथा॒ त्वत्पु॑रोहिताः । 
17) त्वत्पु॑रोहिताः प्र॒जाः प्र॒जा स्त्वत्पु॑रोहिता॒ स्त्वत्पु॑रोहिताः प्र॒जाः । 
17) त्वत्पु॑रोहिता॒ इति॒ त्वत् - पु॒रो॒हि॒ताः॒ । 
18) प्र॒जाः प्र॑जनि॒ष्यन्ते᳚ प्रजनि॒ष्यन्ते᳚ प्र॒जाः प्र॒जाः प्र॑जनि॒ष्यन्ते᳚ । 
18) प्र॒जा इति॑ प्र - जाः । 
19) प्र॒ज॒नि॒ष्यन्ते ऽथाथ॑ प्रजनि॒ष्यन्ते᳚ प्रजनि॒ष्यन्ते ऽथ॑ । 
19) प्र॒ज॒नि॒ष्यन्त॒ इति॑ प्र - ज॒नि॒ष्यन्ते᳚ । 
20) अथ॑ मा॒ मा ऽथाथ॑ मा । 
21) मेत॑रेभ्य॒ इत॑ रेभ्यो मा॒ मेत॑ रेभ्यः । 
22) इत॑रेभ्य॒ ऋषि॑भ्य॒ ऋषि॑भ्य॒ इत॑रेभ्य॒ इत॑रेभ्य॒ ऋषि॑भ्यः । 
23) ऋषि॑भ्यो॒ मा मर्षि॑भ्य॒ ऋषि॑भ्यो॒ मा । 
23) ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ । 
24) मा प्र प्र मा मा प्र । 
25) प्र वो॑चो वोचः॒ प्र प्र वो॑चः । 
26) वो॒च॒ इतीति॑ वोचो वोच॒ इति॑ । 
27) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ । 
28) तस्मा॑ ए॒ता ने॒ता-न्तस्मै॒ तस्मा॑ ए॒तान् । 
29) ए॒ता-न्थ्स्तोम॑भागा॒-न्थ्स्तोम॑भागा ने॒ता ने॒ता-न्थ्स्तोम॑भागान् । 
30) स्तोम॑भागा नब्रवी दब्रवी॒-थ्स्तोम॑भागा॒-न्थ्स्तोम॑भागा नब्रवीत् । 
30) स्तोम॑भागा॒निति॒ स्तोम॑ - भा॒गा॒न् । 
31) अ॒ब्र॒वी॒-त्तत॒स्ततो᳚ ऽब्रवी दब्रवी॒-त्ततः॑ । 
32) ततो॒ वसि॑ष्ठपुरोहिता॒ वसि॑ष्ठपुरोहिता॒ स्तत॒ स्ततो॒ वसि॑ष्ठपुरोहिताः । 
33) वसि॑ष्ठपुरोहिताः प्र॒जाः प्र॒जा वसि॑ष्ठपुरोहिता॒ वसि॑ष्ठपुरोहिताः प्र॒जाः । 
33) वसि॑ष्ठपुरोहिता॒ इति॒ वसि॑ष्ठ - पु॒रो॒हि॒ताः॒ । 
34) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 
34) प्र॒जा इति॑ प्र - जाः । 
35) प्राजा॑यन्ता जायन्त॒ प्र प्राजा॑यन्त । 
36) अ॒जा॒य॒न्त॒ तस्मा॒-त्तस्मा॑ दजायन्ता जायन्त॒ तस्मा᳚त् । 
37) तस्मा᳚-द्वासि॒ष्ठो वा॑सि॒ष्ठ स्तस्मा॒-त्तस्मा᳚-द्वासि॒ष्ठः । 
38) वा॒सि॒ष्ठो ब्र॒ह्मा ब्र॒ह्मा वा॑सि॒ष्ठो वा॑सि॒ष्ठो ब्र॒ह्मा । 
39) ब्र॒ह्मा का॒र्यः॑ का॒र्यो᳚ ब्र॒ह्मा ब्र॒ह्मा का॒र्यः॑ । 
40) का॒र्यः॑ प्र प्र का॒र्यः॑ का॒र्यः॑ प्र । 
41) प्रैवैव प्र प्रैव । 
42) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 
43) जा॒य॒ते॒ र॒श्मी र॒श्मि-र्जा॑यते जायते र॒श्मिः । 
44) र॒श्मि र॑स्यसि र॒श्मी र॒श्मि र॑सि । 
45) अ॒सि॒ क्षया॑य॒ क्षया॑या स्यसि॒ क्षया॑य । 
46) क्षया॑य त्वा त्वा॒ क्षया॑य॒ क्षया॑य त्वा । 
47) त्वा॒ क्षय॒-ङ्क्षय॑-न्त्वा त्वा॒ क्षय᳚म् । 
48) क्षय॑-ञ्जिन्व जिन्व॒ क्षय॒-ङ्क्षय॑-ञ्जिन्व । 
49) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
50) इत्या॑हा॒हे तीत्या॑ह । 
॥ 5 ॥ (50/59)
1) आ॒ह॒ दे॒वा दे॒वा आ॑हाह दे॒वाः । 
2) दे॒वा वै वै दे॒वा दे॒वा वै । 
3) वै क्षयः॒, क्षयो॒ वै वै क्षयः॑ । 
4) क्षयो॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒, क्षयः॒, क्षयो॑ दे॒वेभ्यः॑ । 
5) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व । 
6) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
7) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र । 
8) प्राहा॑ह॒ प्र प्राह॑ । 
9) आ॒ह॒ प्रेतिः॒ प्रेति॑ राहाह॒ प्रेतिः॑ । 
10) प्रेति॑ रस्यसि॒ प्रेतिः॒ प्रेति॑ रसि । 
10) प्रेति॒रिति॒ प्र - इ॒तिः॒ । 
11) अ॒सि॒ धर्मा॑य॒ धर्मा॑या स्यसि॒ धर्मा॑य । 
12) धर्मा॑य त्वा त्वा॒ धर्मा॑य॒ धर्मा॑य त्वा । 
13) त्वा॒ धर्म॒-न्धर्म॑-न्त्वा त्वा॒ धर्म᳚म् । 
14) धर्म॑-ञ्जिन्व जिन्व॒ धर्म॒-न्धर्म॑-ञ्जिन्व । 
15) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
16) इत्या॑ हा॒हे तीत्या॑ह । 
17) आ॒ह॒ म॒नु॒ष्या॑ मनु॒ष्या॑ आहाह मनु॒ष्याः᳚ । 
18) म॒नु॒ष्या॑ वै वै म॑नु॒ष्या॑ मनु॒ष्या॑ वै । 
19) वै धर्मो॒ धर्मो॒ वै वै धर्मः॑ । 
20) धर्मो॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो॒ धर्मो॒ धर्मो॑ मनु॒ष्ये᳚भ्यः । 
21) म॒नु॒ष्ये᳚भ्य ए॒वैव म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य ए॒व । 
22) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
23) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र । 
24) प्राहा॑ह॒ प्र प्राह॑ । 
25) आ॒हा न्वि॑ति॒ रन्वि॑ति राहा॒हा न्वि॑तिः । 
26) अन्वि॑ति रस्य॒स्य न्वि॑ति॒ रन्वि॑ति रसि । 
26) अन्वि॑ति॒रित्यनु॑ - इ॒तिः॒ । 
27) अ॒सि॒ दि॒वे दि॒वे᳚ ऽस्यसि दि॒वे । 
28) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 
29) त्वा॒ दिव॒-न्दिव॑-न्त्वा त्वा॒ दिव᳚म् । 
30) दिव॑-ञ्जिन्व जिन्व॒ दिव॒-न्दिव॑-ञ्जिन्व । 
31) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
32) इत्या॑हा॒हे तीत्या॑ह । 
33) आ॒है॒भ्य ए॒भ्य आ॑हा है॒भ्यः । 
34) ए॒भ्य ए॒वैवैभ्य ए॒भ्य ए॒व । 
35) ए॒व लो॒केभ्यो॑ लो॒केभ्य॑ ए॒वैव लो॒केभ्यः॑ । 
36) लो॒केभ्यो॑ य॒ज्ञं-यँ॒ज्ञम् ँलो॒केभ्यो॑ लो॒केभ्यो॑ य॒ज्ञम् । 
37) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र । 
38) प्राहा॑ह॒ प्र प्राह॑ । 
39) आ॒ह॒ वि॒ष्ट॒म्भो वि॑ष्ट॒म्भ आ॑हाह विष्ट॒म्भः । 
40) वि॒ष्ट॒म्भो᳚ ऽस्यसि विष्ट॒म्भो वि॑ष्ट॒म्भो॑ ऽसि । 
40) वि॒ष्ट॒म्भ इति॑ वि - स्त॒म्भः । 
41) अ॒सि॒ वृष्ट्यै॒ वृष्ट्या॑ अस्यसि॒ वृष्ट्यै᳚ । 
42) वृष्ट्यै᳚ त्वा त्वा॒ वृष्ट्यै॒ वृष्ट्यै᳚ त्वा । 
43) त्वा॒ वृष्टिं॒-वृँष्टि॑-न्त्वा त्वा॒ वृष्टि᳚म् । 
44) वृष्टि॑-ञ्जिन्व जिन्व॒ वृष्टिं॒-वृँष्टि॑-ञ्जिन्व । 
45) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
46) इत्या॑हा॒हे तीत्या॑ह । 
47) आ॒ह॒ वृष्टिं॒-वृँष्टि॑ माहाह॒ वृष्टि᳚म् । 
48) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 
49) ए॒वावा वै॒वै वाव॑ । 
50) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
॥ 6 ॥ (50/53)
1) रु॒न्धे॒ प्र॒वा प्र॒वा रु॑न्धे रुन्धे प्र॒वा । 
2) प्र॒वा ऽस्य॑सि प्र॒वा प्र॒वा ऽसि॑ । 
2) प्र॒वेति॑ प्र - वा । 
3) अ॒स्य॒नु॒वा ऽनु॒वा ऽस्य॑ स्यनु॒वा । 
4) अ॒नु॒वा ऽस्य॑ स्यनु॒वा ऽनु॒वा ऽसि॑ । 
4) अ॒नु॒वेत्य॑नु - वा । 
5) अ॒सीती त्य॑स्य॒सीति॑ । 
6) इत्या॑हा॒हे तीत्या॑ह । 
7) आ॒ह॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाया॑ हाह मिथुन॒त्वाय॑ । 
8) मि॒थु॒न॒त्वा यो॒शि गु॒शि-म्मि॑थुन॒त्वाय॑ मिथुन॒त्वा यो॒शिक् । 
8) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 
9) उ॒शि ग॑स्य स्यु॒शि गु॒शि ग॑सि । 
10) अ॒सि॒ वसु॑भ्यो॒ वसु॑भ्यो ऽस्यसि॒ वसु॑भ्यः । 
11) वसु॑भ्य स्त्वा त्वा॒ वसु॑भ्यो॒ वसु॑भ्य स्त्वा । 
11) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । 
12) त्वा॒ वसू॒न्॒. वसू᳚-न्त्वा त्वा॒ वसून्॑ । 
13) वसू᳚न् जिन्व जिन्व॒ वसू॒न्॒. वसू᳚न् जिन्व । 
14) जि॒न्वे तीति॑ जिन्व जि॒न्वे ति॑ । 
15) इत्या॑हा॒हे तीत्या॑ह । 
16) आ॒हा॒ष्टा व॒ष्टा वा॑हा हा॒ष्टौ । 
17) अ॒ष्टौ वस॑वो॒ वस॑वो॒ ऽष्टा व॒ष्टौ वस॑वः । 
18) वस॑व॒ एका॑द॒ शैका॑दश॒ वस॑वो॒ वस॑व॒ एका॑दश । 
19) एका॑दश रु॒द्रा रु॒द्रा एका॑द॒ शैका॑दश रु॒द्राः । 
20) रु॒द्रा द्वाद॑श॒ द्वाद॑श रु॒द्रा रु॒द्रा द्वाद॑श । 
21) द्वाद॑शा दि॒त्या आ॑दि॒त्या द्वाद॑श॒ द्वाद॑शा दि॒त्याः । 
22) आ॒दि॒त्या ए॒ताव॑न्त ए॒ताव॑न्त आदि॒त्या आ॑दि॒त्या ए॒ताव॑न्तः । 
23) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै । 
24) वै दे॒वा दे॒वा वै वै दे॒वाः । 
25) दे॒वा स्तेभ्य॒ स्तेभ्यो॑ दे॒वा दे॒वा स्तेभ्यः॑ । 
26) तेभ्य॑ ए॒वैव तेभ्य॒ स्तेभ्य॑ ए॒व । 
27) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
28) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र । 
29) प्राहा॑ह॒ प्र प्राह॑ । 
30) आ॒हौज॒ ओज॑ आहा॒ हौजः॑ । 
31) ओजो᳚ ऽस्य॒स्योज॒ ओजो॑ ऽसि । 
32) अ॒सि॒ पि॒तृभ्यः॑ पि॒तृभ्यो᳚ ऽस्यसि पि॒तृभ्यः॑ । 
33) पि॒तृभ्य॑ स्त्वा त्वा पि॒तृभ्यः॑ पि॒तृभ्य॑ स्त्वा । 
33) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 
34) त्वा॒ पि॒तॄ-न्पि॒तॄग् स्त्वा᳚ त्वा पि॒तॄन् । 
35) पि॒तॄन् जि॑न्व जिन्व पि॒तॄ-न्पि॒तॄन् जि॑न्व । 
36) जि॒न्वे तीति॑ जिन्व जि॒न्वे ति॑ । 
37) इत्या॑ हा॒हे तीत्या॑ह । 
38) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् । 
39) दे॒वा ने॒वैव दे॒वा-न्दे॒वा ने॒व । 
40) ए॒व पि॒तॄ-न्पि॒तॄ ने॒वैव पि॒तॄन् । 
41) पि॒तॄ नन्वनु॑ पि॒तॄ-न्पि॒तॄ ननु॑ । 
42) अनु॒ सग्ं स मन्वनु॒ सम् । 
43) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 
44) त॒नो॒ति॒ तन्तु॒ स्तन्तु॑ स्तनोति तनोति॒ तन्तुः॑ । 
45) तन्तु॑ रस्यसि॒ तन्तु॒ स्तन्तु॑ रसि । 
46) अ॒सि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो᳚ ऽस्यसि प्र॒जाभ्यः॑ । 
47) प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा । 
47) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 
48) त्वा॒ प्र॒जाः प्र॒जा स्त्वा᳚ त्वा प्र॒जाः । 
49) प्र॒जा जि॑न्व जिन्व प्र॒जाः प्र॒जा जि॑न्व । 
49) प्र॒जा इति॑ प्र - जाः । 
50) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
॥ 7 ॥ (50/57)
1) इत्या॑हा॒हे तीत्या॑ह । 
2) आ॒ह॒ पि॒तॄ-न्पि॒तॄ ना॑हाह पि॒तॄन् । 
3) पि॒तॄ ने॒वैव पि॒तॄ-न्पि॒तॄ ने॒व । 
4) ए॒व प्र॒जाः प्र॒जा ए॒वैव प्र॒जाः । 
5) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ । 
5) प्र॒जा इति॑ प्र - जाः । 
6) अनु॒ सग्ं स मन्वनु॒ सम् । 
7) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 
8) त॒नो॒ति॒ पृ॒त॒ना॒षाट् पृ॑तना॒षा-ट्त॑नोति तनोति पृतना॒षाट् । 
9) पृ॒त॒ना॒षा ड॑स्यसि पृतना॒षाट् पृ॑तना॒षा ड॑सि । 
10) अ॒सि॒ प॒शुभ्यः॑ प॒शुभ्यो᳚ ऽस्यसि प॒शुभ्यः॑ । 
11) प॒शुभ्य॑ स्त्वा त्वा प॒शुभ्यः॑ प॒शुभ्य॑ स्त्वा । 
11) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । 
12) त्वा॒ प॒शू-न्प॒शू-न्त्वा᳚ त्वा प॒शून् । 
13) प॒शून् जि॑न्व जिन्व प॒शू-न्प॒शून् जि॑न्व । 
14) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
15) इत्या॑ हा॒हे तीत्या॑ह । 
16) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः । 
17) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 
17) प्र॒जा इति॑ प्र - जाः । 
18) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 
19) प॒शू नन्वनु॑ प॒शू-न्प॒शू ननु॑ । 
20) अनु॒ सग्ं स मन्वनु॒ सम् । 
21) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 
22) त॒नो॒ति॒ रे॒व-द्रे॒व-त्त॑नोति तनोति रे॒वत् । 
23) रे॒व द॑स्यसि रे॒व-द्रे॒व द॑सि । 
24) अ॒स्योष॑धीभ्य॒ ओष॑धीभ्यो ऽस्य॒ स्योष॑धीभ्यः । 
25) ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा । 
25) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 
26) त्वौष॑धी॒ रोष॑धी स्त्वा॒ त्वौष॑धीः । 
27) ओष॑धी-र्जिन्व जि॒न्वौष॑धी॒ रोष॑धी-र्जिन्व । 
28) जि॒न्वे तीति॑ जिन्व जि॒न्वे ति॑ । 
29) इत्या॑ हा॒हे तीत्या॑ह । 
30) आ॒हौष॑धी॒ ष्वोष॑धी ष्वाहा॒ हौष॑धीषु । 
31) ओष॑धी ष्वे॒वै वौष॑धी॒ ष्वोष॑धी ष्वे॒व । 
32) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 
33) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ । 
34) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 
35) स्था॒प॒य॒ त्य॒भि॒जि द॑भि॒जि-थ्स्था॑पयति स्थापय त्यभि॒जित् । 
36) अ॒भि॒जि द॑स्य स्यभि॒जि द॑भि॒जि द॑सि । 
36) अ॒भि॒जिदित्य॑भि - जित् । 
37) अ॒सि॒ यु॒क्तग्रा॑वा यु॒क्तग्रा॑वा ऽस्यसि यु॒क्तग्रा॑वा । 
38) यु॒क्तग्रा॒वेन्द्रा॒ येन्द्रा॑य यु॒क्तग्रा॑वा यु॒क्तग्रा॒वेन्द्रा॑य । 
38) यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ । 
39) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 
40) त्वेन्द्र॒ मिन्द्र॑-न्त्वा॒ त्वेन्द्र᳚म् । 
41) इन्द्र॑-ञ्जिन्व जि॒न्वेन्द्र॒ मिन्द्र॑-ञ्जिन्व । 
42) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
43) इत्या॑ हा॒हे तीत्या॑ह । 
44) आ॒हा॒भिजि॑त्या अ॒भिजि॑त्या आहाहा॒ भिजि॑त्यै । 
45) अ॒भिजि॑त्या॒ अधि॑पति॒ रधि॑पति र॒भिजि॑त्या अ॒भिजि॑त्या॒ अधि॑पतिः । 
45) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 
46) अधि॑पति रस्य॒ स्यधि॑पति॒ रधि॑पति रसि । 
46) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 
47) अ॒सि॒ प्रा॒णाय॑ प्रा॒णाया᳚ स्यसि प्रा॒णाय॑ । 
48) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 
48) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 
49) त्वा॒ प्रा॒ण-म्प्रा॒ण-न्त्वा᳚ त्वा प्रा॒णम् । 
50) प्रा॒ण-ञ्जि॑न्व जिन्व प्रा॒ण-म्प्रा॒ण-ञ्जि॑न्व । 
50) प्रा॒णमिति॑ प्र - अ॒नम् । 
॥ 8 ॥ (50/60)
1) जि॒न्वे तीति॑ जिन्व जि॒न्वेति॑ । 
2) इत्या॑ हा॒हे तीत्या॑ह । 
3) आ॒ह॒ प्र॒जासु॑ प्र॒जा स्वा॑हाह प्र॒जासु॑ । 
4) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व । 
4) प्र॒जास्विति॑ प्र - जासु॑ । 
5) ए॒व प्रा॒णा-न्प्रा॒णा ने॒वैव प्रा॒णान् । 
6) प्रा॒णा-न्द॑धाति दधाति प्रा॒णा-न्प्रा॒णा-न्द॑धाति । 
6) प्रा॒णानिति॑ प्र - अ॒नान् । 
7) द॒धा॒ति॒ त्रि॒वृ-त्त्रि॒वृ-द्द॑धाति दधाति त्रि॒वृत् । 
8) त्रि॒वृ द॑स्यसि त्रि॒वृ-त्त्रि॒वृ द॑सि । 
8) त्रि॒वृदिति॑ त्रि - वृत् । 
9) अ॒सि॒ प्र॒वृ-त्प्र॒वृ द॑स्यसि प्र॒वृत् । 
10) प्र॒वृ द॑स्यसि प्र॒वृ-त्प्र॒वृ द॑सि । 
10) प्र॒वृदिति॑ प्र - वृत् । 
11) अ॒सीती त्य॑स्य॒सीति॑ । 
12) इत्या॑ हा॒हे तीत्या॑ह । 
13) आ॒ह॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाया॑ हाह मिथुन॒त्वाय॑ । 
14) मि॒थु॒न॒त्वाय॑ सग्ंरो॒ह-स्सग्ं॑रो॒हो मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॑ सग्ंरो॒हः । 
14) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 
15) स॒ग्ं॒रो॒हो᳚ ऽस्यसि सग्ंरो॒ह-स्सग्ं॑रो॒हो॑ ऽसि । 
15) स॒ग्ं॒रो॒ह इति॑ सं - रो॒हः । 
16) अ॒सि॒ नी॒रो॒हो नी॑रो॒हो᳚ ऽस्यसि नीरो॒हः । 
17) नी॒रो॒हो᳚ ऽस्यसि नीरो॒हो नी॑रो॒हो॑ ऽसि । 
17) नी॒रो॒ह इति॑ निः - रो॒हः । 
18) अ॒सीती त्य॑स्य॒सीति॑ । 
19) इत्या॑ हा॒हे तीत्या॑ह । 
20) आ॒ह॒ प्रजा᳚त्यै॒ प्रजा᳚त्या आहाह॒ प्रजा᳚त्यै । 
21) प्रजा᳚त्यै वसु॒को व॑सु॒कः प्रजा᳚त्यै॒ प्रजा᳚त्यै वसु॒कः । 
21) प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । 
22) व॒सु॒को᳚ ऽस्यसि वसु॒को व॑सु॒को॑ ऽसि । 
23) अ॒सि॒ वेष॑श्रि॒-र्वेष॑श्रि रस्यसि॒ वेष॑श्रिः । 
24) वेष॑श्रि रस्यसि॒ वेष॑श्रि॒-र्वेष॑श्रि रसि । 
24) वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ । 
25) अ॒सि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टिः । 
26) वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रसि । 
27) अ॒सीती त्य॑स्य॒सीति॑ । 
28) इत्या॑ हा॒हे तीत्या॑ह । 
29) आ॒ह॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या आहाह॒ प्रति॑ष्ठित्यै । 
30) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 
॥ 9 ॥ (30/39)
॥ अ. 2 ॥
1) अ॒ग्निना॑ दे॒वेन॑ दे॒वेना॒ग्निना॒ ऽग्निना॑ दे॒वेन॑ । 
2) दे॒वेन॒ पृत॑नाः॒ पृत॑ना दे॒वेन॑ दे॒वेन॒ पृत॑नाः । 
3) पृत॑ना जयामि जयामि॒ पृत॑नाः॒ पृत॑ना जयामि । 
4) ज॒या॒मि॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ जयामि जयामि गाय॒त्रेण॑ । 
5) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा । 
6) छन्द॑सा त्रि॒वृता᳚ त्रि॒वृता॒ छन्द॑सा॒ छन्द॑सा त्रि॒वृता᳚ । 
7) त्रि॒वृता॒ स्तोमे॑न॒ स्तोमे॑न त्रि॒वृता᳚ त्रि॒वृता॒ स्तोमे॑न । 
7) त्रि॒वृतेति॑ त्रि - वृता᳚ । 
8) स्तोमे॑न रथन्त॒रेण॑ रथन्त॒रेण॒ स्तोमे॑न॒ स्तोमे॑न रथन्त॒रेण॑ । 
9) र॒थ॒न्त॒रेण॒ साम्ना॒ साम्ना॑ रथन्त॒रेण॑ रथन्त॒रेण॒ साम्ना᳚ । 
9) र॒थ॒न्त॒रेणेति॑ रथं - त॒रेण॑ । 
10) साम्ना॑ वषट्का॒रेण॑ वषट्का॒रेण॒ साम्ना॒ साम्ना॑ वषट्का॒रेण॑ । 
11) व॒ष॒ट्का॒रेण॒ वज्रे॑ण॒ वज्रे॑ण वषट्का॒रेण॑ वषट्का॒रेण॒ वज्रे॑ण । 
11) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 
12) वज्रे॑ण पूर्व॒जा-न्पू᳚र्व॒जान्. वज्रे॑ण॒ वज्रे॑ण पूर्व॒जान् । 
13) पू॒र्व॒जा-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्पूर्व॒जा-न्पू᳚र्व॒जा-न्भ्रातृ॑व्यान् । 
13) पू॒र्व॒जानिति॑ पूर्व - जान् । 
14) भ्रातृ॑व्या॒ नध॑रा॒ नध॑रा॒-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नध॑रान् । 
15) अध॑रा-न्पादयामि पादया॒ म्यध॑रा॒ नध॑रा-न्पादयामि । 
16) पा॒द॒या॒ म्यवाव॑ पादयामि पादया॒ म्यव॑ । 
17) अवै॑ना नेना॒ नवावै॑नान् । 
18) ए॒ना॒-न्बा॒धे॒ बा॒ध॒ ए॒ना॒ ने॒ना॒-न्बा॒धे॒ । 
19) बा॒धे॒ प्रति॒ प्रति॑ बाधे बाधे॒ प्रति॑ । 
20) प्रत्ये॑ना नेना॒-न्प्रति॒ प्रत्ये॑नान् । 
21) ए॒ना॒-न्नु॒दे॒ नु॒द॒ ए॒ना॒ ने॒ना॒-न्नु॒दे॒ । 
22) नु॒दे॒ ऽस्मि-न्न॒स्मि-न्नु॑दे नुदे॒ ऽस्मिन्न् । 
23) अ॒स्मिन् क्षये॒ क्षये॒ ऽस्मि-न्न॒स्मिन् क्षये᳚ । 
24) क्षये॒ ऽस्मि-न्न॒स्मिन् क्षये॒ क्षये॒ ऽस्मिन्न् । 
25) अ॒स्मि-न्भू॑मिलो॒के भू॑मिलो॒के᳚ ऽस्मि-न्न॒स्मि-न्भू॑मिलो॒के । 
26) भू॒मि॒लो॒के यो यो भू॑मिलो॒के भू॑मिलो॒के यः । 
26) भू॒मि॒लो॒क इति॑ भूमि - लो॒के । 
27) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 
28) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 
29) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 
30) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 
31) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 
32) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 
33) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 
34) विष्णोः॒ क्रमे॑ण॒ क्रमे॑ण॒ विष्णो॒-र्विष्णोः॒ क्रमे॑ण । 
35) क्रमे॒णा त्यति॒ क्रमे॑ण॒ क्रमे॒णाति॑ । 
36) अत्ये॑ना नेना॒ नत्य त्ये॑नान् । 
37) ए॒ना॒न् क्रा॒मा॒मि॒ क्रा॒मा॒ म्ये॒ना॒ ने॒ना॒न् क्रा॒मा॒मि॒ । 
38) क्रा॒मा॒ मीन्द्रे॒ णेन्द्रे॑ण क्रामामि क्रामा॒ मीन्द्रे॑ण । 
39) इन्द्रे॑ण दे॒वेन॑ दे॒वेनेन्द्रे॒ णेन्द्रे॑ण दे॒वेन॑ । 
40) दे॒वेन॒ पृत॑नाः॒ पृत॑ना दे॒वेन॑ दे॒वेन॒ पृत॑नाः । 
41) पृत॑ना जयामि जयामि॒ पृत॑नाः॒ पृत॑ना जयामि । 
42) ज॒या॒मि॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन जयामि जयामि॒ त्रैष्टु॑भेन । 
43) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा । 
44) छन्द॑सा पञ्चद॒शेन॑ पञ्चद॒शेन॒ छन्द॑सा॒ छन्द॑सा पञ्चद॒शेन॑ । 
45) प॒ञ्च॒द॒शेन॒ स्तोमे॑न॒ स्तोमे॑न पञ्चद॒शेन॑ पञ्चद॒शेन॒ स्तोमे॑न । 
45) प॒ञ्च॒द॒शेनेति॑ पञ्च - द॒शेन॑ । 
46) स्तोमे॑न बृह॒ता बृ॑ह॒ता स्तोमे॑न॒ स्तोमे॑न बृह॒ता । 
47) बृ॒ह॒ता साम्ना॒ साम्ना॑ बृह॒ता बृ॑ह॒ता साम्ना᳚ । 
48) साम्ना॑ वषट्का॒रेण॑ वषट्का॒रेण॒ साम्ना॒ साम्ना॑ वषट्का॒रेण॑ । 
49) व॒ष॒ट्का॒रेण॒ वज्रे॑ण॒ वज्रे॑ण वषट्का॒रेण॑ वषट्का॒रेण॒ वज्रे॑ण । 
49) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 
50) वज्रे॑ण सह॒जा-न्थ्स॑ह॒जान्. वज्रे॑ण॒ वज्रे॑ण सह॒जान् । 
॥ 10 ॥ (50/57)
1) स॒ह॒जान्. विश्वे॑भि॒-र्विश्वे॑भि-स्सह॒जा-न्थ्स॑ह॒जान्. विश्वे॑भिः । 
1) स॒ह॒जानिति॑ सह - जान् । 
2) विश्वे॑भि-र्दे॒वेभि॑-र्दे॒वेभि॒-र्विश्वे॑भि॒-र्विश्वे॑भि-र्दे॒वेभिः॑ । 
3) दे॒वेभिः॒ पृत॑नाः॒ पृत॑ना दे॒वेभि॑-र्दे॒वेभिः॒ पृत॑नाः । 
4) पृत॑ना जयामि जयामि॒ पृत॑नाः॒ पृत॑ना जयामि । 
5) ज॒या॒मि॒ जाग॑तेन॒ जाग॑तेन जयामि जयामि॒ जाग॑तेन । 
6) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा । 
7) छन्द॑सा सप्तद॒शेन॑ सप्तद॒शेन॒ छन्द॑सा॒ छन्द॑सा सप्तद॒शेन॑ । 
8) स॒प्त॒द॒शेन॒ स्तोमे॑न॒ स्तोमे॑न सप्तद॒शेन॑ सप्तद॒शेन॒ स्तोमे॑न । 
8) स॒प्त॒द॒शेनेति॑ सप्त - द॒शेन॑ । 
9) स्तोमे॑न वामदे॒व्येन॑ वामदे॒व्येन॒ स्तोमे॑न॒ स्तोमे॑न वामदे॒व्येन॑ । 
10) वा॒म॒दे॒व्येन॒ साम्ना॒ साम्ना॑ वामदे॒व्येन॑ वामदे॒व्येन॒ साम्ना᳚ । 
10) वा॒म॒दे॒व्येनेति॑ वाम - दे॒व्येन॑ । 
11) साम्ना॑ वषट्का॒रेण॑ वषट्का॒रेण॒ साम्ना॒ साम्ना॑ वषट्का॒रेण॑ । 
12) व॒ष॒ट्का॒रेण॒ वज्रे॑ण॒ वज्रे॑ण वषट्का॒रेण॑ वषट्का॒रेण॒ वज्रे॑ण । 
12) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 
13) वज्रे॑णा पर॒जा न॑पर॒जान्. वज्रे॑ण॒ वज्रे॑णा पर॒जान् । 
14) अ॒प॒र॒जा निन्द्रे॒ णेन्द्रे॑णा पर॒जा न॑पर॒जा निन्द्रे॑ण । 
14) अ॒प॒र॒जानित्य॑पर - जान् । 
15) इन्द्रे॑ण स॒युजः॑ स॒युज॒ इन्द्रे॒ णेन्द्रे॑ण स॒युजः॑ । 
16) स॒युजो॑ व॒यं-वँ॒यग्ं स॒युजः॑ स॒युजो॑ व॒यम् । 
16) स॒युज॒ इति॑ स - युजः॑ । 
17) व॒यग्ं सा॑स॒ह्याम॑ सास॒ह्याम॑ व॒यं-वँ॒यग्ं सा॑स॒ह्याम॑ । 
18) सा॒स॒ह्याम॑ पृतन्य॒तः पृ॑तन्य॒त-स्सा॑स॒ह्याम॑ सास॒ह्याम॑ पृतन्य॒तः । 
19) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः । 
20) घ्नन्तो॑ वृ॒त्राणि॑ वृ॒त्राणि॒ घ्नन्तो॒ घ्नन्तो॑ वृ॒त्राणि॑ । 
21) वृ॒त्रा ण्य॑प्र॒ त्य॑प्र॒ति वृ॒त्राणि॑ वृ॒त्रा ण्य॑प्र॒ति । 
22) अ॒प्र॒तीत्य॑प्र॒ति । 
23) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
24) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
25) अ॒ग्ने॒ तेज॒ स्तेजो᳚ ऽग्ने ऽग्ने॒ तेजः॑ । 
26) तेज॒ स्तेन॒ तेन॒ तेज॒ स्तेज॒ स्तेन॑ । 
27) तेना॒ह म॒ह-न्तेन॒ तेना॒हम् । 
28) अ॒ह-न्ते॑ज॒स्वी ते॑ज॒स्व्य॑ह म॒ह-न्ते॑ज॒स्वी । 
29) ते॒ज॒स्वी भू॑यास-म्भूयास-न्तेज॒स्वी ते॑ज॒स्वी भू॑यासम् । 
30) भू॒या॒सं॒-यँ-द्य-द्भू॑यास-म्भूयासं॒-यँत् । 
31) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
32) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
33) अ॒ग्ने॒ वर्चो॒ वर्चो᳚ ऽग्ने ऽग्ने॒ वर्चः॑ । 
34) वर्च॒ स्तेन॒ तेन॒ वर्चो॒ वर्च॒ स्तेन॑ । 
35) तेना॒ह म॒ह-न्तेन॒ तेना॒हम् । 
36) अ॒हं-वँ॑र्च॒स्वी व॑र्च॒स्व्य॑ह म॒हं-वँ॑र्च॒स्वी । 
37) व॒र्च॒स्वी भू॑यास-म्भूयासं-वँर्च॒स्वी व॑र्च॒स्वी भू॑यासम् । 
38) भू॒या॒सं॒-यँ-द्य-द्भू॑यास-म्भूयासं॒-यँत् । 
39) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
40) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
41) अ॒ग्ने॒ हरो॒ हरो᳚ ऽग्ने ऽग्ने॒ हरः॑ । 
42) हर॒ स्तेन॒ तेन॒ हरो॒ हर॒ स्तेन॑ । 
43) तेना॒ह म॒ह-न्तेन॒ तेना॒हम् । 
44) अ॒हग्ं ह॑र॒स्वी ह॑र॒स्व्य॑ह म॒हग्ं ह॑र॒स्वी । 
45) ह॒र॒स्वी भू॑यास-म्भूयासग्ं हर॒स्वी ह॑र॒स्वी भू॑यासम् । 
46) भू॒या॒स॒मिति॑ भूयासम् । 
॥ 11 ॥ (46/52)
॥ अ. 3 ॥
1) ये दे॒वा दे॒वा ये ये दे॒वाः । 
2) दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒हनो॑ दे॒वा दे॒वा य॑ज्ञ॒हनः॑ । 
3) य॒ज्ञ॒हनो॑ यज्ञ॒मुषो॑ यज्ञ॒मुषो॑ यज्ञ॒हनो॑ यज्ञ॒हनो॑ यज्ञ॒मुषः॑ । 
3) य॒ज्ञ॒हन॒ इति॑ यज्ञ - हनः॑ । 
4) य॒ज्ञ॒मुषः॑ पृथि॒व्या-म्पृ॑थि॒व्यां-यँ॑ज्ञ॒मुषो॑ यज्ञ॒मुषः॑ पृथि॒व्याम् । 
4) य॒ज्ञ॒मुष॒ इति॑ यज्ञ - मुषः॑ । 
5) पृ॒थि॒व्या मध्यधि॑ पृथि॒व्या-म्पृ॑थि॒व्या मधि॑ । 
6) अध्यास॑त॒ आस॒ते ऽध्यध्यास॑ते । 
7) आस॑त॒ इत्यास॑ते । 
8) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ । 
9) मा॒ तेभ्य॒ स्तेभ्यो॑ मा मा॒ तेभ्यः॑ । 
10) तेभ्यो॑ रक्षतु रक्षतु॒ तेभ्य॒ स्तेभ्यो॑ रक्षतु । 
11) र॒क्ष॒तु॒ गच्छे॑म॒ गच्छे॑म रक्षतु रक्षतु॒ गच्छे॑म । 
12) गच्छे॑म सु॒कृतः॑ सु॒कृतो॒ गच्छे॑म॒ गच्छे॑म सु॒कृतः॑ । 
13) सु॒कृतो॑ व॒यं-वँ॒यग्ं सु॒कृतः॑ सु॒कृतो॑ व॒यम् । 
13) सु॒कृत॒ इति॑ सु - कृतः॑ । 
14) व॒यमिति॑ व॒यम् । 
15) आ ऽग॑न्मा ग॒न्मा ऽग॑न्म । 
16) अ॒ग॒न्म॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ ऽग॒न्मा॒ ग॒न्म॒ मि॒त्रा॒व॒रु॒णा॒ । 
17) मि॒त्रा॒व॒रु॒णा॒ व॒रे॒ण्या॒ व॒रे॒ण्या॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ व॒रे॒ण्या॒ । 
17) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । 
18) व॒रे॒ण्या॒ रात्री॑णा॒ग्ं॒ रात्री॑णां-वँरेण्या वरेण्या॒ रात्री॑णाम् । 
19) रात्री॑णा-म्भा॒गो भा॒गो रात्री॑णा॒ग्ं॒ रात्री॑णा-म्भा॒गः । 
20) भा॒गो यु॒वयो᳚-र्यु॒वयो᳚-र्भा॒गो भा॒गो यु॒वयोः᳚ । 
21) यु॒वयो॒-र्यो यो यु॒वयो᳚-र्यु॒वयो॒-र्यः । 
22) यो अस्त्यस्ति॒ यो यो अस्ति॑ । 
23) अस्तीत्यस्ति॑ । 
24) नाक॑-ङ्गृह्णा॒ना गृ॑ह्णा॒ना नाक॒-न्नाक॑-ङ्गृह्णा॒नाः । 
25) गृ॒ह्णा॒ना-स्सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ गृह्णा॒ना गृ॑ह्णा॒ना-स्सु॑कृ॒तस्य॑ । 
26) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के । 
26) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 
27) लो॒के तृ॒तीये॑ तृ॒तीये॑ लो॒के लो॒के तृ॒तीये᳚ । 
28) तृ॒तीये॑ पृ॒ष्ठे पृ॒ष्ठे तृ॒तीये॑ तृ॒तीये॑ पृ॒ष्ठे । 
29) पृ॒ष्ठे अध्यधि॑ पृ॒ष्ठे पृ॒ष्ठे अधि॑ । 
30) अधि॑ रोच॒ने रो॑च॒ने ऽध्यधि॑ रोच॒ने । 
31) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः । 
32) दि॒व इति॑ दि॒वः । 
33) ये दे॒वा दे॒वा ये ये दे॒वाः । 
34) दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒हनो॑ दे॒वा दे॒वा य॑ज्ञ॒हनः॑ । 
35) य॒ज्ञ॒हनो॑ यज्ञ॒मुषो॑ यज्ञ॒मुषो॑ यज्ञ॒हनो॑ यज्ञ॒हनो॑ यज्ञ॒मुषः॑ । 
35) य॒ज्ञ॒हन॒ इति॑ यज्ञ - हनः॑ । 
36) य॒ज्ञ॒मुषो॒ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे यज्ञ॒मुषो॑ यज्ञ॒मुषो॒ ऽन्तरि॑क्षे । 
36) य॒ज्ञ॒मुष॒ इति॑ यज्ञ - मुषः॑ । 
37) अ॒न्तरि॒क्षे ऽध्य ध्य॒न्तरि॑क्षे॒ ऽन्तरि॒क्षे ऽधि॑ । 
38) अध्यास॑त॒ आस॒ते ऽध्य ध्यास॑ते । 
39) आस॑त॒ इत्यास॑ते । 
40) वा॒यु-र्मा॑ मा वा॒यु-र्वा॒यु-र्मा᳚ । 
41) मा॒ तेभ्य॒ स्तेभ्यो॑ मा मा॒ तेभ्यः॑ । 
42) तेभ्यो॑ रक्षतु रक्षतु॒ तेभ्य॒ स्तेभ्यो॑ रक्षतु । 
43) र॒क्ष॒तु॒ गच्छे॑म॒ गच्छे॑म रक्षतु रक्षतु॒ गच्छे॑म । 
44) गच्छे॑म सु॒कृतः॑ सु॒कृतो॒ गच्छे॑म॒ गच्छे॑म सु॒कृतः॑ । 
45) सु॒कृतो॑ व॒यं-वँ॒यग्ं सु॒कृतः॑ सु॒कृतो॑ व॒यम् । 
45) सु॒कृत॒ इति॑ सु - कृतः॑ । 
46) व॒यमिति॑ व॒यम् । 
47) या स्ते॑ ते॒ या या स्ते᳚ । 
48) ते॒ रात्री॒ रात्री᳚ स्ते ते॒ रात्रीः᳚ । 
49) रात्री᳚-स्सवित-स्सविता॒ रात्री॒ रात्री᳚-स्सवितः । 
50) स॒वि॒त॒-र्दे॒व॒यानी᳚-र्देव॒यानी᳚-स्सवित-स्सवित-र्देव॒यानीः᳚ । 
॥ 12 ॥ (50/58)
1) दे॒व॒यानी॑ रन्त॒रा ऽन्त॒रा दे॑व॒यानी᳚-र्देव॒यानी॑ रन्त॒रा । 
1) दे॒व॒यानी॒रिति॑ देव - यानीः᳚ । 
2) अ॒न्त॒रा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑न्त॒रा ऽन्त॒रा द्यावा॑पृथि॒वी । 
3) द्यावा॑पृथि॒वी वि॒यन्ति॑ वि॒यन्ति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी वि॒यन्ति॑ । 
3) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 
4) वि॒यन्तीति॑ वि - यन्ति॑ । 
5) गृ॒हैश्च॑ च गृ॒है-र्गृ॒हैश्च॑ । 
6) च॒ सर्वै॒-स्सर्वै᳚श्च च॒ सर्वैः᳚ । 
7) सर्वैः᳚ प्र॒जया᳚ प्र॒जया॒ सर्वै॒-स्सर्वैः᳚ प्र॒जया᳚ । 
8) प्र॒जया॒ नु नु प्र॒जया᳚ प्र॒जया॒ नु । 
8) प्र॒जयेति॑ प्र - जया᳚ । 
9) न्वग्रे ऽग्रे॒ नु न्वग्रे᳚ । 
10) अग्रे॒ सुव॒-स्सुव॒ रग्रे ऽग्रे॒ सुवः॑ । 
11) सुवो॒ रुहा॑णा॒ रुहा॑णा॒-स्सुव॒-स्सुवो॒ रुहा॑णाः । 
12) रुहा॑णा स्तरत तरत॒ रुहा॑णा॒ रुहा॑णा स्तरत । 
13) त॒र॒ता॒ रजाग्ं॑सि॒ रजाग्ं॑सि तरत तरता॒ रजाग्ं॑सि । 
14) रजा॒ग्ं॒सीति॒ रजाग्ं॑सि । 
15) ये दे॒वा दे॒वा ये ये दे॒वाः । 
16) दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒हनो॑ दे॒वा दे॒वा य॑ज्ञ॒हनः॑ । 
17) य॒ज्ञ॒हनो॑ यज्ञ॒मुषो॑ यज्ञ॒मुषो॑ यज्ञ॒हनो॑ यज्ञ॒हनो॑ यज्ञ॒मुषः॑ । 
17) य॒ज्ञ॒हन॒ इति॑ यज्ञ - हनः॑ । 
18) य॒ज्ञ॒मुषो॑ दि॒वि दि॒वि य॑ज्ञ॒मुषो॑ यज्ञ॒मुषो॑ दि॒वि । 
18) य॒ज्ञ॒मुष॒ इति॑ यज्ञ - मुषः॑ । 
19) दि॒व्यध्यधि॑ दि॒वि दि॒व्यधि॑ । 
20) अध्यास॑त॒ आस॒ते ऽध्य ध्यास॑ते । 
21) आस॑त॒ इत्यास॑ते । 
22) सूर्यो॑ मा मा॒ सूर्य॒-स्सूर्यो॑ मा । 
23) मा॒ तेभ्य॒ स्तेभ्यो॑ मा मा॒ तेभ्यः॑ । 
24) तेभ्यो॑ रक्षतु रक्षतु॒ तेभ्य॒ स्तेभ्यो॑ रक्षतु । 
25) र॒क्ष॒तु॒ गच्छे॑म॒ गच्छे॑म रक्षतु रक्षतु॒ गच्छे॑म । 
26) गच्छे॑म सु॒कृतः॑ सु॒कृतो॒ गच्छे॑म॒ गच्छे॑म सु॒कृतः॑ । 
27) सु॒कृतो॑ व॒यं-वँ॒यग्ं सु॒कृतः॑ सु॒कृतो॑ व॒यम् । 
27) सु॒कृत॒ इति॑ सु - कृतः॑ । 
28) व॒यमिति॑ व॒यम् । 
29) येनेन्द्रा॒ येन्द्रा॑य॒ येन॒ येनेन्द्रा॑य । 
30) इन्द्रा॑य स॒मभ॑र-स्स॒मभ॑र॒ इन्द्रा॒ येन्द्रा॑य स॒मभ॑रः । 
31) स॒मभ॑रः॒ पयाग्ं॑सि॒ पयाग्ं॑सि स॒मभ॑र-स्स॒मभ॑रः॒ पयाग्ं॑सि । 
31) स॒मभ॑र॒ इति॑ सं - अभ॑रः । 
32) पयाग्॑ स्युत्त॒मे नो᳚त्त॒मेन॒ पयाग्ं॑सि॒ पयाग्॑ स्युत्त॒मेन॑ । 
33) उ॒त्त॒मेन॑ ह॒विषा॑ ह॒विषो᳚ त्त॒मेनो᳚त्त॒मेन॑ ह॒विषा᳚ । 
33) उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । 
34) ह॒विषा॑ जातवेदो जातवेदो ह॒विषा॑ ह॒विषा॑ जातवेदः । 
35) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 
36) तेना᳚ग्ने ऽग्ने॒ तेन॒ तेना᳚ग्ने । 
37) अ॒ग्ने॒ त्व-न्त्व म॑ग्ने ऽग्ने॒ त्वम् । 
38) त्व मु॒तोत त्व-न्त्व मु॒त । 
39) उ॒त व॑र्धय वर्धयो॒तोत व॑र्धय । 
40) व॒र्ध॒ये॒म मि॒मं-वँ॑र्धय वर्धये॒मम् । 
41) इ॒मग्ं स॑जा॒तानाग्ं॑ सजा॒ताना॑ मि॒म मि॒मग्ं स॑जा॒ताना᳚म् । 
42) स॒जा॒ताना॒ग्॒ श्रैष्ठ्ये॒ श्रैष्ठ्ये॑ सजा॒तानाग्ं॑ सजा॒ताना॒ग्॒ श्रैष्ठ्ये᳚ । 
42) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । 
43) श्रैष्ठ्य॒ आ श्रैष्ठ्ये॒ श्रैष्ठ्य॒ आ । 
44) आ धे॑हि धे॒ह्या धे॑हि । 
45) धे॒ह्ये॒न॒ मे॒न॒-न्धे॒हि॒ धे॒ह्ये॒न॒म् । 
46) ए॒न॒मित्ये॑नम् । 
47) य॒ज्ञ॒हनो॒ वै वै य॑ज्ञ॒हनो॑ यज्ञ॒हनो॒ वै । 
47) य॒ज्ञ॒हन॒ इति॑ यज्ञ - हनः॑ । 
48) वै दे॒वा दे॒वा वै वै दे॒वाः । 
49) दे॒वा य॑ज्ञ॒मुषो॑ यज्ञ॒मुषो॑ दे॒वा दे॒वा य॑ज्ञ॒मुषः॑ । 
50) य॒ज्ञ॒मुषः॑ सन्ति सन्ति यज्ञ॒मुषो॑ यज्ञ॒मुषः॑ सन्ति । 
50) य॒ज्ञ॒मुष॒ इति॑ यज्ञ - मुषः॑ । 
॥ 13 ॥ (50/61)
1) स॒न्ति॒ ते ते स॑न्ति सन्ति॒ ते । 
2) त ए॒ष्वे॑षु ते त ए॒षु । 
3) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ष्वे॑षु लो॒केषु॑ । 
4) लो॒के ष्वा॑सत आसते लो॒केषु॑ लो॒के ष्वा॑सते । 
5) आ॒स॒त॒ आ॒ददा॑ना आ॒ददा॑ना आसत आसत आ॒ददा॑नाः । 
6) आ॒ददा॑ना विमथ्ना॒ना वि॑मथ्ना॒ना आ॒ददा॑ना आ॒ददा॑ना विमथ्ना॒नाः । 
6) आ॒ददा॑ना॒ इत्या᳚ - ददा॑नाः । 
7) वि॒म॒थ्ना॒ना यो यो वि॑मथ्ना॒ना वि॑मथ्ना॒ना यः । 
7) वि॒म॒थ्ना॒ना इति॑ वि - म॒थ्ना॒नाः । 
8) यो ददा॑ति॒ ददा॑ति॒ यो यो ददा॑ति । 
9) ददा॑ति॒ यो यो ददा॑ति॒ ददा॑ति॒ यः । 
10) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते । 
11) यज॑ते॒ तस्य॒ तस्य॒ यज॑ते॒ यज॑ते॒ तस्य॑ । 
12) तस्येति॒ तस्य॑ । 
13) ये दे॒वा दे॒वा ये ये दे॒वाः । 
14) दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒हनो॑ दे॒वा दे॒वा य॑ज्ञ॒हनः॑ । 
15) य॒ज्ञ॒हनः॑ पृथि॒व्या-म्पृ॑थि॒व्यां-यँ॑ज्ञ॒हनो॑ यज्ञ॒हनः॑ पृथि॒व्याम् । 
15) य॒ज्ञ॒हन॒ इति॑ यज्ञ - हनः॑ । 
16) पृ॒थि॒व्या मध्यधि॑ पृथि॒व्या-म्पृ॑थि॒व्या मधि॑ । 
17) अध्यास॑त॒ आस॒ते ऽध्यध्यास॑ते । 
18) आस॑ते॒ ये य आस॑त॒ आस॑ते॒ ये । 
19) ये अ॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे । 
20) अ॒न्तरि॑क्षे॒ ये ये᳚ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ ये । 
21) ये दि॒वि दि॒वि ये ये दि॒वि । 
22) दि॒वीतीति॑ दि॒वि दि॒वीति॑ । 
23) इत्या॑ हा॒हे तीत्या॑ह । 
24) आ॒हे॒मा नि॒मा ना॑हाहे॒मान् । 
25) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 
26) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् । 
27) लो॒काग् स्ती॒र्त्वा ती॒र्त्वा लो॒कान् ँलो॒काग् स्ती॒र्त्वा । 
28) ती॒र्त्वा सगृ॑ह॒-स्सगृ॑ह स्ती॒र्त्वा ती॒र्त्वा सगृ॑हः । 
29) सगृ॑ह॒-स्सप॑शु॒-स्सप॑शु॒-स्सगृ॑ह॒-स्सगृ॑ह॒-स्सप॑शुः । 
29) सगृ॑ह॒ इति॒ स - गृ॒हः॒ । 
30) सप॑शु-स्सुव॒र्गग्ं सु॑व॒र्गग्ं सप॑शु॒-स्सप॑शु-स्सुव॒र्गम् । 
30) सप॑शु॒रिति॒ स - प॒शुः॒ । 
31) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 
31) सु॒व॒र्गमिति॑ सुवः - गम् । 
32) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 
33) ए॒त्यपा पै᳚त्ये॒त्यप॑ । 
34) अप॒ वै वा अपाप॒ वै । 
35) वै सोमे॑न॒ सोमे॑न॒ वै वै सोमे॑न । 
36) सोमे॑ नेजा॒ना दी॑जा॒ना-थ्सोमे॑न॒ सोमे॑ नेजा॒नात् । 
37) ई॒जा॒ना-द्दे॒वता॑ दे॒वता॑ ईजा॒ना दी॑जा॒ना-द्दे॒वताः᳚ । 
38) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च । 
39) च॒ य॒ज्ञो य॒ज्ञश्च॑ च य॒ज्ञः । 
40) य॒ज्ञश्च॑ च य॒ज्ञो य॒ज्ञश्च॑ । 
41) च॒ क्रा॒म॒न्ति॒ क्रा॒म॒न्ति॒ च॒ च॒ क्रा॒म॒न्ति॒ । 
42) क्रा॒म॒ न्त्या॒ग्ने॒य मा᳚ग्ने॒य-ङ्क्रा॑मन्ति क्राम न्त्याग्ने॒यम् । 
43) आ॒ग्ने॒य-म्पञ्च॑कपाल॒-म्पञ्च॑कपाल माग्ने॒य मा᳚ग्ने॒य-म्पञ्च॑कपालम् । 
44) पञ्च॑कपाल मुदवसा॒नीय॑ मुदवसा॒नीय॒-म्पञ्च॑कपाल॒-म्पञ्च॑कपाल मुदवसा॒नीय᳚म् । 
44) पञ्च॑कपाल॒मिति॒ पञ्च॑ - क॒पा॒ल॒म् । 
45) उ॒द॒व॒सा॒नीय॒-न्नि-र्णि रु॑दवसा॒नीय॑ मुदवसा॒नीय॒-न्निः । 
45) उ॒द॒व॒सा॒नीय॒मित्यु॑त् - अ॒व॒सा॒नीय᳚म् । 
46) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 
47) व॒पे॒ द॒ग्नि र॒ग्नि-र्व॑पे-द्वपे द॒ग्निः । 
48) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ । 
49) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 
50) दे॒वताः॒ पाङ्क्तः॒ पाङ्क्तो॑ दे॒वता॑ दे॒वताः॒ पाङ्क्तः॑ । 
॥ 14 ॥ (50/58)
1) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 
2) य॒ज्ञो दे॒वता॑ दे॒वता॑ य॒ज्ञो य॒ज्ञो दे॒वताः᳚ । 
3) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च । 
4) चै॒वैव च॑ चै॒व । 
5) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 
6) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ । 
7) चावाव॑ च॒ चाव॑ । 
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
9) रु॒न्धे॒ गा॒य॒त्रो गा॑य॒त्रो रु॑न्धे रुन्धे गाय॒त्रः । 
10) गा॒य॒त्रो वै वै गा॑य॒त्रो गा॑य॒त्रो वै । 
11) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 
12) अ॒ग्नि-र्गा॑य॒त्रछ॑न्दा गाय॒त्रछ॑न्दा अ॒ग्नि र॒ग्नि-र्गा॑य॒त्रछ॑न्दाः । 
13) गा॒य॒त्रछ॑न्दा॒ स्त-न्त-ङ्गा॑य॒त्रछ॑न्दा गाय॒त्रछ॑न्दा॒ स्तम् । 
13) गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र - छ॒न्दाः॒ । 
14) त-ञ्छन्द॑सा॒ छन्द॑सा॒ त-न्त-ञ्छन्द॑सा । 
15) छन्द॑सा॒ वि विच् छन्द॑सा॒ छन्द॑सा॒ वि । 
16) व्य॑र्धय त्यर्धयति॒ वि व्य॑र्धयति । 
17) अ॒र्ध॒य॒ति॒ य-द्यद॑र्धय त्यर्धयति॒ यत् । 
18) य-त्पञ्च॑कपाल॒-म्पञ्च॑कपालं॒-यँ-द्य-त्पञ्च॑कपालम् । 
19) पञ्च॑कपाल-ङ्क॒रोति॑ क॒रोति॒ पञ्च॑कपाल॒-म्पञ्च॑कपाल-ङ्क॒रोति॑ । 
19) पञ्च॑कपाल॒मिति॒ पञ्च॑ - क॒पा॒ल॒म् । 
20) क॒रो त्य॒ष्टाक॑पालो॒ ऽष्टाक॑पालः क॒रोति॑ क॒रो त्य॒ष्टाक॑पालः । 
21) अ॒ष्टाक॑पालः का॒र्यः॑ का॒र्यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पालः का॒र्यः॑ । 
21) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 
22) का॒र्यो᳚ ऽष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा का॒र्यः॑ का॒र्यो᳚ ऽष्टाक्ष॑रा । 
23) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 
23) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 
24) गा॒य॒त्री गा॑य॒त्रो गा॑य॒त्रो गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रः । 
25) गा॒य॒त्रो᳚ ऽग्नि र॒ग्नि-र्गा॑य॒त्रो गा॑य॒त्रो᳚ ऽग्निः । 
26) अ॒ग्नि-र्गा॑य॒त्रछ॑न्दा गाय॒त्रछ॑न्दा अ॒ग्नि र॒ग्नि-र्गा॑य॒त्रछ॑न्दाः । 
27) गा॒य॒त्रछ॑न्दा॒-स्स्वेन॒ स्वेन॑ गाय॒त्रछ॑न्दा गाय॒त्रछ॑न्दा॒-स्स्वेन॑ । 
27) गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र - छ॒न्दाः॒ । 
28) स्वे नै॒वैव स्वेन॒ स्वेनै॒व । 
29) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
30) ए॒न॒-ञ्छन्द॑सा॒ छन्द॑सैन मेन॒-ञ्छन्द॑सा । 
31) छन्द॑सा॒ सग्ं स-ञ्छन्द॑सा॒ छन्द॑सा॒ सम् । 
32) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 
33) अ॒र्ध॒य॒ति॒ प॒ङ्क्त्यौ॑ प॒ङ्क्त्या॑ वर्धय त्यर्धयति प॒ङ्क्त्यौ᳚ । 
34) प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ प॒ङ्क्त्यौ॑ प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये᳚ । 
35) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः । 
35) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ । 
36) भ॒व॒तः॒ पाङ्क्तः॒ पाङ्क्तो॑ भवतो भवतः॒ पाङ्क्तः॑ । 
37) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 
38) य॒ज्ञ स्तेन॒ तेन॑ य॒ज्ञो य॒ज्ञ स्तेन॑ । 
39) तेनै॒वैव तेन॒ तेनै॒व । 
40) ए॒व य॒ज्ञा-द्य॒ज्ञा दे॒वैव य॒ज्ञात् । 
41) य॒ज्ञा-न्न न य॒ज्ञा-द्य॒ज्ञा-न्न । 
42) नैत्ये॑ति॒ न नैति॑ । 
43) ए॒तीत्ये॑ति । 
॥ 15 ॥ (43/49)
॥ अ. 4 ॥
1) सूर्यो॑ मा मा॒ सूर्य॒-स्सूर्यो॑ मा । 
2) मा॒ दे॒वो दे॒वो मा॑ मा दे॒वः । 
3) दे॒वो दे॒वेभ्यो॑ दे॒वेभ्यो॑ दे॒वो दे॒वो दे॒वेभ्यः॑ । 
4) दे॒वेभ्यः॑ पातु पातु दे॒वेभ्यो॑ दे॒वेभ्यः॑ पातु । 
5) पा॒तु॒ वा॒यु-र्वा॒युः पा॑तु पातु वा॒युः । 
6) वा॒यु र॒न्तरि॑क्षा द॒न्तरि॑क्षा-द्वा॒यु-र्वा॒यु र॒न्तरि॑क्षात् । 
7) अ॒न्तरि॑क्षा॒-द्यज॑मानो॒ यज॑मानो॒ ऽन्तरि॑क्षा द॒न्तरि॑क्षा॒-द्यज॑मानः । 
8) यज॑मानो॒ ऽग्नि र॒ग्नि-र्यज॑मानो॒ यज॑मानो॒ ऽग्निः । 
9) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ । 
10) मा॒ पा॒तु॒ पा॒तु॒ मा॒ मा॒ पा॒तु॒ । 
11) पा॒तु॒ चक्षु॑ष॒ श्चक्षु॑षः पातु पातु॒ चक्षु॑षः । 
12) चक्षु॑ष॒ इति॒ चक्षु॑षः । 
13) सक्ष॒ शूष॒ शूष॒ सक्ष॒ सक्ष॒ शूष॑ । 
14) शूष॒ सवि॑त॒-स्सवि॑त॒-श्शूष॒ शूष॒ सवि॑तः । 
15) सवि॑त॒-र्विश्व॑चर्षणे॒ विश्व॑चर्षणे॒ सवि॑त॒-स्सवि॑त॒-र्विश्व॑चर्षणे । 
16) विश्व॑चर्षण ए॒तेभि॑ रे॒तेभि॒-र्विश्व॑चर्षणे॒ विश्व॑चर्षण ए॒तेभिः॑ । 
16) विश्व॑चर्षण॒ इति॒ विश्व॑ - च॒र्॒ष॒णे॒ । 
17) ए॒तेभिः॑ सोम सोमै॒तेभि॑ रे॒तेभिः॑ सोम । 
18) सो॒म॒ नाम॑भि॒-र्नाम॑भि-स्सोम सोम॒ नाम॑भिः । 
19) नाम॑भि-र्विधेम विधेम॒ नाम॑भि॒-र्नाम॑भि-र्विधेम । 
19) नाम॑भि॒रिति॒ नाम॑ - भिः॒ । 
20) वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ । 
21) ते॒ तेभि॒ स्तेभि॑ स्ते ते॒ तेभिः॑ । 
22) तेभिः॑ सोम सोम॒ तेभि॒ स्तेभिः॑ सोम । 
23) सो॒म॒ नाम॑भि॒-र्नाम॑भि-स्सोम सोम॒ नाम॑भिः । 
24) नाम॑भि-र्विधेम विधेम॒ नाम॑भि॒-र्नाम॑भि-र्विधेम । 
24) नाम॑भि॒रिति॒ नाम॑ - भिः॒ । 
25) वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ । 
26) त॒ इति॑ ते । 
27) अ॒ह-म्प॒रस्ता᳚-त्प॒रस्ता॑ द॒ह म॒ह-म्प॒रस्ता᳚त् । 
28) प॒रस्ता॑ द॒ह म॒ह-म्प॒रस्ता᳚-त्प॒रस्ता॑ द॒हम् । 
29) अ॒ह म॒वस्ता॑ द॒वस्ता॑ द॒ह म॒ह म॒वस्ता᳚त् । 
30) अ॒वस्ता॑ द॒ह म॒ह म॒वस्ता॑ द॒वस्ता॑ द॒हम् । 
31) अ॒ह-ञ्ज्योति॑षा॒ ज्योति॑षा॒ ऽह म॒ह-ञ्ज्योति॑षा । 
32) ज्योति॑षा॒ वि वि ज्योति॑षा॒ ज्योति॑षा॒ वि । 
33) वि तम॒ स्तमो॒ वि वि तमः॑ । 
34) तमो॑ ववार ववार॒ तम॒ स्तमो॑ ववार । 
35) व॒वा॒रेति॑ ववार । 
36) यद॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-यँ-द्यद॒न्तरि॑क्षम् । 
37) अ॒न्तरि॑क्ष॒-न्त-त्तद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्तत् । 
38) तदू॒ त-त्तदु॑ । 
39) उ॒ मे॒ म॒ उ॒ वु॒ मे॒ । 
40) मे॒ पि॒ता पि॒ता मे॑ मे पि॒ता । 
41) पि॒ता ऽभू॑दभू-त्पि॒ता पि॒ता ऽभू᳚त् । 
42) अ॒भू॒ द॒ह म॒ह म॑भू दभू द॒हम् । 
43) अ॒हग्ं सूर्य॒ग्ं॒ सूर्य॑ म॒ह म॒हग्ं सूर्य᳚म् । 
44) सूर्य॑ मुभ॒यत॑ उभ॒यत॒-स्सूर्य॒ग्ं॒ सूर्य॑ मुभ॒यतः॑ । 
45) उ॒भ॒यतो॑ ददर्श ददर्शो भ॒यत॑ उभ॒यतो॑ ददर्श । 
46) द॒द॒र्॒शा॒ह म॒ह-न्द॑दर्श ददर्शा॒हम् । 
47) अ॒ह-म्भू॑यास-म्भूयास म॒ह म॒ह-म्भू॑यासम् । 
48) भू॒या॒स॒ मु॒त्त॒म उ॑त्त॒मो भू॑यास-म्भूयास मुत्त॒मः । 
49) उ॒त्त॒म-स्स॑मा॒नानाग्ं॑ समा॒नाना॑ मुत्त॒म उ॑त्त॒म-स्स॑मा॒नाना᳚म् । 
49) उ॒त्त॒म इत्यु॑त् - त॒मः । 
50) स॒मा॒नाना॒ मा स॑मा॒नानाग्ं॑ समा॒नाना॒ मा । 
॥ 16 ॥ (50/54)
1) आ स॑मु॒द्रा-थ्स॑मु॒द्रादा स॑मु॒द्रात् । 
2) स॒मु॒द्रादा स॑मु॒द्रा-थ्स॑मु॒द्रादा । 
3) आ ऽन्तरि॑क्षा द॒न्तरि॑क्षा॒दा ऽन्तरि॑क्षात् । 
4) अ॒न्तरि॑क्षा-त्प्र॒जाप॑तिः प्र॒जाप॑ति र॒न्तरि॑क्षा द॒न्तरि॑क्षा-त्प्र॒जाप॑तिः । 
5) प्र॒जाप॑ति रुद॒धि मु॑द॒धि-म्प्र॒जाप॑तिः प्र॒जाप॑ति रुद॒धिम् । 
5) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
6) उ॒द॒धि-ञ्च्या॑वयाति च्यावया त्युद॒धि मु॑द॒धि-ञ्च्या॑वयाति । 
6) उ॒द॒धिमित्यु॑द - धिम् । 
7) च्या॒व॒या॒तीन्द्र॒ इन्द्र॑ श्च्यावयाति च्यावया॒तीन्द्रः॑ । 
8) इन्द्रः॒ प्र प्रेन्द्र॒ इन्द्रः॒ प्र । 
9) प्र स्नौ॑तु स्नौतु॒ प्र प्र स्नौ॑तु । 
10) स्नौ॒तु॒ म॒रुतो॑ म॒रुतः॑ स्नौतु स्नौतु म॒रुतः॑ । 
11) म॒रुतो॑ वर्षयन्तु वर्षयन्तु म॒रुतो॑ म॒रुतो॑ वर्षयन्तु । 
12) व॒र्॒ष॒य॒ न्तूदु-द्व॑र्षयन्तु वर्षय॒न्तूत् । 
13) उ-न्न॑म्भय नम्भ॒यो दु-न्न॑म्भय । 
14) न॒म्भ॒य॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्न॑म्भय नम्भय पृथि॒वीम् । 
15) पृ॒थि॒वी-म्भि॒न्धि भि॒न्धि पृ॑थि॒वी-म्पृ॑थि॒वी-म्भि॒न्धि । 
16) भि॒न्धीद मि॒द-म्भि॒न्धि भि॒न्धीदम् । 
17) इ॒द-न्दि॒व्य-न्दि॒व्य मि॒द मि॒द-न्दि॒व्यम् । 
18) दि॒व्य-न्नभो॒ नभो॑ दि॒व्य-न्दि॒व्य-न्नभः॑ । 
19) नभ॒ इति॒ नभः॑ । 
20) उ॒द्नो दि॒व्यस्य॑ दि॒व्यस्यो॒द्न उ॒द्नो दि॒व्यस्य॑ । 
21) दि॒व्यस्य॑ नो नो दि॒व्यस्य॑ दि॒व्यस्य॑ नः । 
22) नो॒ दे॒हि॒ दे॒हि॒ नो॒ नो॒ दे॒हि॒ । 
23) दे॒हीशा॑न॒ ईशा॑नो देहि दे॒हीशा॑नः । 
24) ईशा॑नो॒ वि वीशा॑न॒ ईशा॑नो॒ वि । 
25) वि सृ॑ज सृज॒ वि वि सृ॑ज । 
26) सृ॒जा॒ दृति॒-न्दृतिग्ं॑ सृज सृजा॒ दृति᳚म् । 
27) दृति॒मिति॒ दृति᳚म् । 
28) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 
29) वा ए॒त ए॒ते वै वा ए॒ते । 
30) ए॒ते य-द्यदे॒त ए॒ते यत् । 
31) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः । 
32) आ॒दि॒त्य ए॒ष ए॒ष आ॑दि॒त्य आ॑दि॒त्य ए॒षः । 
33) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः । 
34) रु॒द्रो य-द्य-द्रु॒द्रो रु॒द्रो यत् । 
35) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 
36) अ॒ग्नि रोष॑धी॒ रोष॑धी र॒ग्नि र॒ग्नि रोष॑धीः । 
37) ओष॑धीः॒ प्रास्य॒ प्रास्यौष॑धी॒ रोष॑धीः॒ प्रास्य॑ । 
38) प्रास्या॒ग्ना व॒ग्नौ प्रास्य॒ प्रास्या॒ग्नौ । 
38) प्रास्येति॑ प्र - अस्य॑ । 
39) अ॒ग्ना वा॑दि॒त्य मा॑दि॒त्य म॒ग्ना व॒ग्ना वा॑दि॒त्यम् । 
40) आ॒दि॒त्य-ञ्जु॑होति जुहो त्यादि॒त्य मा॑दि॒त्य-ञ्जु॑होति । 
41) जु॒हो॒ति॒ रु॒द्रा-द्रु॒द्राज् जु॑होति जुहोति रु॒द्रात् । 
42) रु॒द्रा दे॒वैव रु॒द्रा-द्रु॒द्रा दे॒व । 
43) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 
44) प॒शू न॒न्त र॒न्तः प॒शू-न्प॒शू न॒न्तः । 
45) अ॒न्त-र्द॑धाति दधा त्य॒न्त र॒न्त-र्द॑धाति । 
46) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 
47) अथो॒ ओष॑धी॒ ष्वोष॑धी॒ ष्वथो॒ अथो॒ ओष॑धीषु । 
47) अथो॒ इत्यथो᳚ । 
48) ओष॑धी ष्वे॒वै वौष॑धी॒ ष्वोष॑धी ष्वे॒व । 
49) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 
50) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ । 
॥ 17 ॥ (50/54)
1) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 
2) स्था॒प॒य॒ति॒ क॒विः क॒वि-स्स्था॑पयति स्थापयति क॒विः । 
3) क॒वि-र्य॒ज्ञस्य॑ य॒ज्ञस्य॑ क॒विः क॒वि-र्य॒ज्ञस्य॑ । 
4) य॒ज्ञस्य॒ वि वि य॒ज्ञस्य॑ य॒ज्ञस्य॒ वि । 
5) वि त॑नोति तनोति॒ वि वि त॑नोति । 
6) त॒नो॒ति॒ पन्था॒-म्पन्था᳚-न्तनोति तनोति॒ पन्था᳚म् । 
7) पन्था॒-न्नाक॑स्य॒ नाक॑स्य॒ पन्था॒-म्पन्था॒-न्नाक॑स्य । 
8) नाक॑स्य पृ॒ष्ठे पृ॒ष्ठे नाक॑स्य॒ नाक॑स्य पृ॒ष्ठे । 
9) पृ॒ष्ठे अध्यधि॑ पृ॒ष्ठे पृ॒ष्ठे अधि॑ । 
10) अधि॑ रोच॒ने रो॑च॒ने ऽध्यधि॑ रोच॒ने । 
11) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः । 
12) दि॒व इति॑ दि॒वः । 
13) येन॑ ह॒व्यग्ं ह॒व्यं-येँन॒ येन॑ ह॒व्यम् । 
14) ह॒व्यं-वँह॑सि॒ वह॑सि ह॒व्यग्ं ह॒व्यं-वँह॑सि । 
15) वह॑सि॒ यासि॒ यासि॒ वह॑सि॒ वह॑सि॒ यासि॑ । 
16) यासि॑ दू॒तो दू॒तो यासि॒ यासि॑ दू॒तः । 
17) दू॒त इ॒त इ॒तो दू॒तो दू॒त इ॒तः । 
18) इ॒तः प्रचे॑ताः॒ प्रचे॑ता इ॒त इ॒तः प्रचे॑ताः । 
19) प्रचे॑ता अ॒मुतो॒ ऽमुतः॒ प्रचे॑ताः॒ प्रचे॑ता अ॒मुतः॑ । 
19) प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । 
20) अ॒मुत॒-स्सनी॑या॒-न्थ्सनी॑या न॒मुतो॒ ऽमुत॒-स्सनी॑यान् । 
21) सनी॑या॒निति॒ सनी॑यान् । 
22) या स्ते॑ ते॒ या या स्ते᳚ । 
23) ते॒ विश्वा॒ विश्वा᳚ स्ते ते॒ विश्वाः᳚ । 
24) विश्वा᳚-स्स॒मिधः॑ स॒मिधो॒ विश्वा॒ विश्वा᳚-स्स॒मिधः॑ । 
25) स॒मिध॒-स्सन्ति॒ सन्ति॑ स॒मिधः॑ स॒मिध॒-स्सन्ति॑ । 
25) स॒मिध॒ इति॑ सं - इधः॑ । 
26) सन्त्य॑ग्ने ऽग्ने॒ सन्ति॒ सन्त्य॑ग्ने । 
27) अ॒ग्ने॒ या या अ॑ग्ने ऽग्ने॒ याः । 
28) याः पृ॑थि॒व्या-म्पृ॑थि॒व्यां-याँ याः पृ॑थि॒व्याम् । 
29) पृ॒थि॒व्या-म्ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ पृथि॒व्या-म्पृ॑थि॒व्या-म्ब॒र्॒हिषि॑ । 
30) ब॒र्॒हिषि॒ सूर्ये॒ सूर्ये॑ ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ सूर्ये᳚ । 
31) सूर्ये॒ या या-स्सूर्ये॒ सूर्ये॒ याः । 
32) या इति॒ याः । 
33) ता स्ते॑ ते॒ ता स्ता स्ते᳚ । 
34) ते॒ ग॒च्छ॒न्तु॒ ग॒च्छ॒न्तु॒ ते॒ ते॒ ग॒च्छ॒न्तु॒ । 
35) ग॒च्छ॒ न्त्वाहु॑ति॒ माहु॑ति-ङ्गच्छन्तु गच्छ॒ न्त्वाहु॑तिम् । 
36) आहु॑ति-ङ्घृ॒तस्य॑ घृ॒तस्या हु॑ति॒ माहु॑ति-ङ्घृ॒तस्य॑ । 
36) आहु॑ति॒मित्या - हु॒ति॒म् । 
37) घृ॒तस्य॑ देवाय॒ते दे॑वाय॒ते घृ॒तस्य॑ घृ॒तस्य॑ देवाय॒ते । 
38) दे॒वा॒य॒ते यज॑मानाय॒ यज॑मानाय देवाय॒ते दे॑वाय॒ते यज॑मानाय । 
38) दे॒वा॒य॒त इति॑ देव - य॒ते । 
39) यज॑मानाय॒ शर्म॒ शर्म॒ यज॑मानाय॒ यज॑मानाय॒ शर्म॑ । 
40) शर्मेति॒ शर्म॑ । 
41) आ॒शासा॑न-स्सु॒वीर्यग्ं॑ सु॒वीर्य॑ मा॒शासा॑न आ॒शासा॑न-स्सु॒वीर्य᳚म् । 
41) आ॒शासा॑न॒ इत्या᳚ - शासा॑नः । 
42) सु॒वीर्यग्ं॑ रा॒यो रा॒य-स्सु॒वीर्यग्ं॑ सु॒वीर्यग्ं॑ रा॒यः । 
42) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 
43) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् । 
44) पोष॒ग्ग्॒ स्वश्वि॑य॒ग्ग्॒ स्वश्वि॑य॒-म्पोष॒-म्पोष॒ग्ग्॒ स्वश्वि॑यम् । 
45) स्वश्वि॑य॒मिति॑ सु - अश्वि॑यम् । 
46) बृह॒स्पति॑ना रा॒या रा॒या बृह॒स्पति॑ना॒ बृह॒स्पति॑ना रा॒या । 
47) रा॒या स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो रा॒या रा॒या स्व॒गाकृ॑तः । 
48) स्व॒गाकृ॑तो॒ मह्य॒-म्मह्यग्ग्॑ स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो॒ मह्य᳚म् । 
48) स्व॒गाकृ॑त॒ इति॑ स्व॒गा - कृ॒तः॒ । 
49) मह्यं॒-यँज॑मानाय॒ यज॑मानाय॒ मह्य॒-म्मह्यं॒-यँज॑मानाय । 
50) यज॑मानाय तिष्ठ तिष्ठ॒ यज॑मानाय॒ यज॑मानाय तिष्ठ । 
51) ति॒ष्ठेति॑ तिष्ठ । 
॥ 18 ॥ (51/58)
॥ अ. 5 ॥
1) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ । 
2) त्वा॒ न॒ह्या॒मि॒ न॒ह्या॒मि॒ त्वा॒ त्वा॒ न॒ह्या॒मि॒ । 
3) न॒ह्या॒मि॒ पय॑सा॒ पय॑सा नह्यामि नह्यामि॒ पय॑सा । 
4) पय॑सा घृ॒तेन॑ घृ॒तेन॒ पय॑सा॒ पय॑सा घृ॒तेन॑ । 
5) घृ॒तेन॒ सग्ं स-ङ्घृ॒तेन॑ घृ॒तेन॒ सम् । 
6) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ । 
7) त्वा॒ न॒ह्या॒मि॒ न॒ह्या॒मि॒ त्वा॒ त्वा॒ न॒ह्या॒मि॒ । 
8) न॒ह्या॒ म्य॒पो॑ ऽपो न॑ह्यामि नह्या म्य॒पः । 
9) अ॒प ओष॑धीभि॒ रोष॑धीभि र॒पो॑ ऽप ओष॑धीभिः । 
10) ओष॑धीभि॒रित्योष॑धि - भिः॒ । 
11) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ । 
12) त्वा॒ न॒ह्या॒मि॒ न॒ह्या॒मि॒ त्वा॒ त्वा॒ न॒ह्या॒मि॒ । 
13) न॒ह्या॒मि॒ प्र॒जया᳚ प्र॒जया॑ नह्यामि नह्यामि प्र॒जया᳚ । 
14) प्र॒जया॒ ऽह म॒ह-म्प्र॒जया᳚ प्र॒जया॒ ऽहम् । 
14) प्र॒जयेति॑ प्र - जया᳚ । 
15) अ॒ह म॒द्याद्या ह म॒ह म॒द्य । 
16) अ॒द्य सा सा ऽद्याद्य सा । 
17) सा दी᳚क्षि॒ता दी᳚क्षि॒ता सा सा दी᳚क्षि॒ता । 
18) दी॒क्षि॒ता स॑नव-स्सनवो दीक्षि॒ता दी᳚क्षि॒ता स॑नवः । 
19) स॒न॒वो॒ वाजं॒-वाँजग्ं॑ सनव-स्सनवो॒ वाज᳚म् । 
20) वाज॑ म॒स्मे अ॒स्मे वाजं॒-वाँज॑ म॒स्मे । 
21) अ॒स्मे इत्य॒स्मे । 
22) प्रैत्वे॑तु॒ प्र प्रैतु॑ । 
23) ए॒तु॒ ब्रह्म॑णो॒ ब्रह्म॑ण एत्वेतु॒ ब्रह्म॑णः । 
24) ब्रह्म॑ण॒ स्पत्नी॒ पत्नी॒ ब्रह्म॑णो॒ ब्रह्म॑ण॒ स्पत्नी᳚ । 
25) पत्नी॒ वेदिं॒-वेँदि॒-म्पत्नी॒ पत्नी॒ वेदि᳚म् । 
26) वेदिं॒-वँर्णे॑न॒ वर्णे॑न॒ वेदिं॒-वेँदिं॒-वँर्णे॑न । 
27) वर्णे॑न सीदतु सीदतु॒ वर्णे॑न॒ वर्णे॑न सीदतु । 
28) सी॒द॒त्विति॑ सीदतु । 
29) अथा॒ह म॒ह मथा था॒हम् । 
30) अ॒ह म॑नुका॒मि न्य॑नुका॒मि न्य॒ह म॒ह म॑नुका॒मिनी᳚ । 
31) अ॒नु॒का॒मिनी॒ स्वे स्वे॑ ऽनुका॒मि न्य॑नुका॒मिनी॒ स्वे । 
31) अ॒नु॒का॒मिनीत्य॑नु - का॒मिनी᳚ । 
32) स्वे लो॒के लो॒के स्वे स्वे लो॒के । 
33) लो॒के वि॒शै वि॒शै लो॒के लो॒के वि॒शै । 
34) वि॒शा इ॒हेह वि॒शै वि॒शा इ॒ह । 
35) इ॒हेती॒ह । 
36) सु॒प्र॒जस॑ स्त्वा त्वा सुप्र॒जसः॑ सुप्र॒जस॑ स्त्वा । 
36) सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ । 
37) त्वा॒ व॒यं-वँ॒य-न्त्वा᳚ त्वा व॒यम् । 
38) व॒यग्ं सु॒पत्नी᳚-स्सु॒पत्नी᳚-र्व॒यं-वँ॒यग्ं सु॒पत्नीः᳚ । 
39) सु॒पत्नी॒ रुपोप॑ सु॒पत्नी᳚-स्सु॒पत्नी॒ रुप॑ । 
39) सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ । 
40) उप॑ सेदिम सेदि॒ मोपोप॑ सेदिम । 
41) से॒दि॒मेति॑ सेदिम । 
42) अग्ने॑ सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मग्ने ऽग्ने॑ सपत्न॒दम्भ॑नम् । 
43) स॒प॒त्न॒दम्भ॑न॒ मद॑ब्धासो॒ अद॑ब्धास-स्सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मद॑ब्धासः । 
43) स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न - दम्भ॑नम् । 
44) अद॑ब्धासो॒ अदा᳚भ्य॒ मदा᳚भ्य॒ मद॑ब्धासो॒ अद॑ब्धासो॒ अदा᳚भ्यम् । 
45) अदा᳚भ्य॒मित्यदा᳚भ्यम् । 
46) इ॒मं-विँ वीम मि॒मं-विँ । 
47) वि ष्या॑मि स्यामि॒ वि वि ष्या॑मि । 
48) स्या॒मि॒ वरु॑णस्य॒ वरु॑णस्य स्यामि स्यामि॒ वरु॑णस्य । 
49) वरु॑णस्य॒ पाश॒-म्पाशं॒-वँरु॑णस्य॒ वरु॑णस्य॒ पाश᳚म् । 
50) पाशं॒-यंँ य-म्पाश॒-म्पाशं॒-यँम् । 
॥ 19 ॥ (50/55)
1) य मब॑द्ध्नी॒ता ब॑द्ध्नीत॒ यं-यँ मब॑द्ध्नीत । 
2) अब॑द्ध्नीत सवि॒ता स॑वि॒ता ऽब॑द्ध्नी॒ता ब॑द्ध्नीत सवि॒ता । 
3) स॒वि॒ता सु॒केतः॑ सु॒केतः॑ सवि॒ता स॑वि॒ता सु॒केतः॑ । 
4) सु॒केत॒ इति॑ सु - केतः॑ । 
5) धा॒तुश्च॑ च धा॒तु-र्धा॒तुश्च॑ । 
6) च॒ योनौ॒ योनौ॑ च च॒ योनौ᳚ । 
7) योनौ॑ सुकृ॒तस्य॑ सुकृ॒तस्य॒ योनौ॒ योनौ॑ सुकृ॒तस्य॑ । 
8) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के । 
8) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 
9) लो॒के स्यो॒नग्ग् स्यो॒नम् ँलो॒के लो॒के स्यो॒नम् । 
10) स्यो॒न-म्मे॑ मे स्यो॒नग्ग् स्यो॒न-म्मे᳚ । 
11) मे॒ स॒ह स॒ह मे॑ मे स॒ह । 
12) स॒ह पत्या॒ पत्या॑ स॒ह स॒ह पत्या᳚ । 
13) पत्या॑ करोमि करोमि॒ पत्या॒ पत्या॑ करोमि । 
14) क॒रो॒मीति॑ करोमि । 
15) प्रे ही॑हि॒ प्र प्रे हि॑ । 
16) इ॒ह्यु॒ देह्यु॒ देही॑ही ह्यु॒देहि॑ । 
17) उ॒देह्यृ॒तस्य॒ र्तस्यो॒ देह्यु॒ देह्यृ॒तस्य॑ । 
17) उ॒देहीत्यु॑त् - एहि॑ । 
18) ऋ॒तस्य॑ वा॒मी-र्वा॒मीर्-ऋ॒तस्य॒ र्तस्य॑ वा॒मीः । 
19) वा॒मी रन्वनु॑ वा॒मी-र्वा॒मी रनु॑ । 
20) अन्व॒ग्नि र॒ग्नि रन्वन् व॒ग्निः । 
21) अ॒ग्नि स्ते॑ ते॒ ऽग्नि र॒ग्नि स्ते᳚ । 
22) ते ऽग्र॒ मग्र॑-न्ते॒ ते ऽग्र᳚म् । 
23) अग्र॑-न्नयतु नय॒ त्वग्र॒ मग्र॑-न्नयतु । 
24) न॒य॒ त्वदि॑ति॒ रदि॑ति-र्नयतु नय॒ त्वदि॑तिः । 
25) अदि॑ति॒-र्मद्ध्य॒-म्मद्ध्य॒ मदि॑ति॒ रदि॑ति॒-र्मद्ध्य᳚म् । 
26) मद्ध्य॑-न्ददता-न्ददता॒-म्मद्ध्य॒-म्मद्ध्य॑-न्ददताम् । 
27) द॒द॒ता॒ग्ं॒ रु॒द्राव॑सृष्टा रु॒द्राव॑सृष्टा ददता-न्ददताग्ं रु॒द्राव॑सृष्टा । 
28) रु॒द्राव॑सृष्टा ऽस्यसि रु॒द्राव॑सृष्टा रु॒द्राव॑सृष्टा ऽसि । 
28) रु॒द्राव॑सृ॒ष्टेति॑ रु॒द्र - अ॒व॒सृ॒ष्टा॒ । 
29) अ॒सि॒ यु॒वा यु॒वा ऽस्य॑सि यु॒वा । 
30) यु॒वा नाम॒ नाम॑ यु॒वा यु॒वा नाम॑ । 
31) नाम॒ मा मा नाम॒ नाम॒ मा । 
32) मा मा॑ मा॒ मा मा मा᳚ । 
33) मा॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒-र्मा॒ मा॒ हि॒ग्ं॒सीः॒ । 
34) हि॒ग्ं॒सी॒-र्वसु॑भ्यो॒ वसु॑भ्यो हिग्ंसीर्-हिग्ंसी॒-र्वसु॑भ्यः । 
35) वसु॑भ्यो रु॒द्रेभ्यो॑ रु॒द्रेभ्यो॒ वसु॑भ्यो॒ वसु॑भ्यो रु॒द्रेभ्यः॑ । 
35) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । 
36) रु॒द्रेभ्य॑ आदि॒त्येभ्य॑ आदि॒त्येभ्यो॑ रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑ आदि॒त्येभ्यः॑ । 
37) आ॒दि॒त्येभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य आदि॒त्येभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यः । 
38) विश्वे᳚भ्यो वो वो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो वः । 
39) वो॒ दे॒वेभ्यो॑ दे॒वेभ्यो॑ वो वो दे॒वेभ्यः॑ । 
40) दे॒वेभ्यः॑ प॒न्नेज॑नीः प॒न्नेज॑नी-र्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प॒न्नेज॑नीः । 
41) प॒न्नेज॑नी-र्गृह्णामि गृह्णामि प॒न्नेज॑नीः प॒न्नेज॑नी-र्गृह्णामि । 
41) प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । 
42) गृ॒ह्णा॒मि॒ य॒ज्ञाय॑ य॒ज्ञाय॑ गृह्णामि गृह्णामि य॒ज्ञाय॑ । 
43) य॒ज्ञाय॑ वो वो य॒ज्ञाय॑ य॒ज्ञाय॑ वः । 
44) वः॒ प॒न्नेज॑नीः प॒न्नेज॑नी-र्वो वः प॒न्नेज॑नीः । 
45) प॒न्नेज॑नी-स्सादयामि सादयामि प॒न्नेज॑नीः प॒न्नेज॑नी-स्सादयामि । 
45) प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । 
46) सा॒द॒या॒मि॒ विश्व॑स्य॒ विश्व॑स्य सादयामि सादयामि॒ विश्व॑स्य । 
47) विश्व॑स्य ते ते॒ विश्व॑स्य॒ विश्व॑स्य ते । 
48) ते॒ विश्वा॑वतो॒ विश्वा॑वत स्ते ते॒ विश्वा॑वतः । 
49) विश्वा॑वतो॒ वृष्णि॑यावतो॒ वृष्णि॑यावतो॒ विश्वा॑वतो॒ विश्वा॑वतो॒ वृष्णि॑यावतः । 
49) विश्वा॑वत॒ इति॒ विश्व॑ - व॒तः॒ । 
50) वृष्णि॑यावत॒ स्तव॒ तव॒ वृष्णि॑यावतो॒ वृष्णि॑यावत॒ स्तव॑ । 
50) वृष्णि॑यावत॒ इति॒ वृष्णि॑य - व॒तः॒ । 
॥ 20 ॥ (50/58)
1) तवा᳚ग्ने ऽग्ने॒ तव॒ तवा᳚ग्ने । 
2) अ॒ग्ने॒ वा॒मी-र्वा॒मी र॑ग्ने ऽग्ने वा॒मीः । 
3) वा॒मी रन्वनु॑ वा॒मी-र्वा॒मी रनु॑ । 
4) अनु॑ स॒न्दृशि॑ स॒न्दृश्यन्वनु॑ स॒न्दृशि॑ । 
5) स॒न्दृशि॒ विश्वा॒ विश्वा॑ स॒न्दृशि॑ स॒न्दृशि॒ विश्वा᳚ । 
5) स॒न्दृशीति॑ सं - दृशि॑ । 
6) विश्वा॒ रेताग्ं॑सि॒ रेताग्ं॑सि॒ विश्वा॒ विश्वा॒ रेताग्ं॑सि । 
7) रेताग्ं॑सि धिषीय धिषीय॒ रेताग्ं॑सि॒ रेताग्ं॑सि धिषीय । 
8) धि॒षी॒याग॒-न्नग॑-न्धिषीय धिषी॒यागन्न्॑ । 
9) अग॑-न्दे॒वा-न्दे॒वा नग॒-न्नग॑-न्दे॒वान् । 
10) दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञः । 
11) य॒ज्ञो नि नि य॒ज्ञो य॒ज्ञो नि । 
12) नि दे॒वी-र्दे॒वी-र्नि नि दे॒वीः । 
13) दे॒वी-र्दे॒वेभ्यो॑ दे॒वेभ्यो॑ दे॒वी-र्दे॒वी-र्दे॒वेभ्यः॑ । 
14) दे॒वेभ्यो॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञम् । 
15) य॒ज्ञ म॑शिष-न्नशिषन्. य॒ज्ञं-यँ॒ज्ञ म॑शिषन्न् । 
16) अ॒शि॒ष॒-न्न॒स्मि-न्न॒स्मि-न्न॑शिष-न्नशिष-न्न॒स्मिन्न् । 
17) अ॒स्मि-न्थ्सु॑न्व॒ति सु॑न्व॒ त्य॑स्मि-न्न॒स्मि-न्थ्सु॑न्व॒ति । 
18) सु॒न्व॒ति यज॑माने॒ यज॑माने सुन्व॒ति सु॑न्व॒ति यज॑माने । 
19) यज॑मान आ॒शिष॑ आ॒शिषो॒ यज॑माने॒ यज॑मान आ॒शिषः॑ । 
20) आ॒शिष॒-स्स्वाहा॑कृता॒-स्स्वाहा॑कृता आ॒शिष॑ आ॒शिष॒-स्स्वाहा॑कृताः । 
20) आ॒शिष॒ इत्या᳚ - शिषः॑ । 
21) स्वाहा॑कृता-स्समुद्रे॒ष्ठा-स्स॑मुद्रे॒ष्ठा-स्स्वाहा॑कृता॒-स्स्वाहा॑कृता-स्समुद्रे॒ष्ठाः । 
21) स्वाहा॑कृता॒ इति॒ स्वाहा᳚ - कृ॒ताः॒ । 
22) स॒मु॒द्रे॒ष्ठा ग॑न्ध॒र्व-ङ्ग॑न्ध॒र्वग्ं स॑मुद्रे॒ष्ठा-स्स॑मुद्रे॒ष्ठा ग॑न्ध॒र्वम् । 
22) स॒मु॒द्रे॒ष्ठा इति॑ समुद्रे - स्थाः । 
23) ग॒न्ध॒र्व मा ग॑न्ध॒र्व-ङ्ग॑न्ध॒र्व मा । 
24) आ ति॑ष्ठत तिष्ठ॒ता ति॑ष्ठत । 
25) ति॒ष्ठ॒तान्वनु॑ तिष्ठत तिष्ठ॒तानु॑ । 
26) अन्वित्यनु॑ । 
27) वात॑स्य॒ पत्म॒-न्पत्म॒न्॒. वात॑स्य॒ वात॑स्य॒ पत्मन्न्॑ । 
28) पत्म॑-न्नि॒ड इ॒ड स्पत्म॒-न्पत्म॑-न्नि॒डः । 
29) इ॒ड ई॑डि॒ता ई॑डि॒ता इ॒ड इ॒ड ई॑डि॒ताः । 
30) ई॒डि॒ता इती॑डि॒ताः । 
॥ 21 ॥ (30/34)
॥ अ. 6 ॥
1) व॒ष॒ट्का॒रो वै वै व॑षट्का॒रो व॑षट्का॒रो वै । 
1) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 
2) वै गा॑यत्रि॒यै गा॑यत्रि॒यै वै वै गा॑यत्रि॒यै । 
3) गा॒य॒त्रि॒यै शिर॒-श्शिरो॑ गायत्रि॒यै गा॑यत्रि॒यै शिरः॑ । 
4) शिरो᳚ ऽच्छिन दच्छिन॒ च्छिर॒-श्शिरो᳚ ऽच्छिनत् । 
5) अ॒च्छि॒न॒-त्तस्यै॒ तस्या॑ अच्छिन दच्छिन॒-त्तस्यै᳚ । 
6) तस्यै॒ रसो॒ रस॒ स्तस्यै॒ तस्यै॒ रसः॑ । 
7) रसः॒ परा॒ परा॒ रसो॒ रसः॒ परा᳚ । 
8) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् । 
9) अ॒प॒त॒-थ्स सो॑ ऽपत दपत॒-थ्सः । 
10) स पृ॑थि॒वी-म्पृ॑थि॒वीग्ं स स पृ॑थि॒वीम् । 
11) पृ॒थि॒वी-म्प्र प्र पृ॑थि॒वी-म्पृ॑थि॒वी-म्प्र । 
12) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 
13) अ॒वि॒श॒-थ्स सो॑ ऽविश दविश॒-थ्सः । 
14) स ख॑दि॒रः ख॑दि॒र-स्स स ख॑दि॒रः । 
15) ख॒दि॒रो॑ ऽभव दभव-त्खदि॒रः ख॑दि॒रो॑ ऽभवत् । 
16) अ॒भ॒व॒-द्यस्य॒ यस्या॑भव दभव॒-द्यस्य॑ । 
17) यस्य॑ खादि॒रः खा॑दि॒रो यस्य॒ यस्य॑ खादि॒रः । 
18) खा॒दि॒र-स्स्रु॒व-स्स्रु॒वः खा॑दि॒रः खा॑दि॒र-स्स्रु॒वः । 
19) स्रु॒वो भव॑ति॒ भव॑ति स्रु॒व-स्स्रु॒वो भव॑ति । 
20) भव॑ति॒ छन्द॑सा॒-ञ्छन्द॑सा॒-म्भव॑ति॒ भव॑ति॒ छन्द॑साम् । 
21) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व । 
22) ए॒व रसे॑न॒ रसे॑नै॒वैव रसे॑न । 
23) रसे॒नावाव॒ रसे॑न॒ रसे॒नाव॑ । 
24) अव॑ द्यति द्य॒त्यवाव॑ द्यति । 
25) द्य॒ति॒ सर॑सा॒-स्सर॑सा द्यति द्यति॒ सर॑साः । 
26) सर॑सा अस्यास्य॒ सर॑सा॒-स्सर॑सा अस्य । 
26) सर॑सा॒ इति॒ स - र॒साः॒ । 
27) अ॒स्या हु॑तय॒ आहु॑तयो ऽस्या॒ स्याहु॑तयः । 
28) आहु॑तयो भवन्ति भव॒ न्त्याहु॑तय॒ आहु॑तयो भवन्ति । 
28) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 
29) भ॒व॒न्ति॒ तृ॒तीय॑स्या-न्तृ॒तीय॑स्या-म्भवन्ति भवन्ति तृ॒तीय॑स्याम् । 
30) तृ॒तीय॑स्या मि॒त इ॒तस्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या मि॒तः । 
31) इ॒तो दि॒वि दि॒वीत इ॒तो दि॒वि । 
32) दि॒वि सोम॒-स्सोमो॑ दि॒वि दि॒वि सोमः॑ । 
33) सोम॑ आसी दासी॒-थ्सोम॒-स्सोम॑ आसीत् । 
34) आ॒सी॒-त्त-न्त मा॑सी दासी॒-त्तम् । 
35) त-ङ्गा॑य॒त्री गा॑य॒त्री त-न्त-ङ्गा॑य॒त्री । 
36) गा॒य॒त्र्या गा॑य॒त्री गा॑य॒त्र्या । 
37) आ ऽह॑र दहर॒दा ऽह॑रत् । 
38) अ॒ह॒र॒-त्तस्य॒ तस्या॑ हर दहर॒-त्तस्य॑ । 
39) तस्य॑ प॒र्ण-म्प॒र्ण-न्तस्य॒ तस्य॑ प॒र्णम् । 
40) प॒र्ण म॑च्छिद्यता च्छिद्यत प॒र्ण-म्प॒र्ण म॑च्छिद्यत । 
41) अ॒च्छि॒द्य॒त॒ त-त्तद॑च्छिद्यता च्छिद्यत॒ तत् । 
42) त-त्प॒र्णः प॒र्ण स्त-त्त-त्प॒र्णः । 
43) प॒र्णो॑ ऽभवद भव-त्प॒र्णः प॒र्णो॑ ऽभवत् । 
44) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् । 
45) त-त्प॒र्णस्य॑ प॒र्णस्य॒ त-त्त-त्प॒र्णस्य॑ । 
46) प॒र्णस्य॑ पर्ण॒त्व-म्प॑र्ण॒त्व-म्प॒र्णस्य॑ प॒र्णस्य॑ पर्ण॒त्वम् । 
47) प॒र्ण॒त्वं-यँस्य॒ यस्य॑ पर्ण॒त्व-म्प॑र्ण॒त्वं-यँस्य॑ । 
47) प॒र्ण॒त्वमिति॑ पर्ण - त्वम् । 
48) यस्य॑ पर्ण॒मयी॑ पर्ण॒मयी॒ यस्य॒ यस्य॑ पर्ण॒मयी᳚ । 
49) प॒र्ण॒मयी॑ जु॒हू-र्जु॒हूः प॑र्ण॒मयी॑ पर्ण॒मयी॑ जु॒हूः । 
49) प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । 
50) जु॒हू-र्भव॑ति॒ भव॑ति जु॒हू-र्जु॒हू-र्भव॑ति । 
॥ 22 ॥ (50/55)
1) भव॑ति सौ॒म्या-स्सौ॒म्या भव॑ति॒ भव॑ति सौ॒म्याः । 
2) सौ॒म्या अ॑स्यास्य सौ॒म्या-स्सौ॒म्या अ॑स्य । 
3) अ॒स्याहु॑तय॒ आहु॑तयो ऽस्या॒ स्याहु॑तयः । 
4) आहु॑तयो भवन्ति भव॒ न्त्याहु॑तय॒ आहु॑तयो भवन्ति । 
4) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 
5) भ॒व॒न्ति॒ जु॒षन्ते॑ जु॒षन्ते॑ भवन्ति भवन्ति जु॒षन्ते᳚ । 
6) जु॒षन्ते᳚ ऽस्यास्य जु॒षन्ते॑ जु॒षन्ते᳚ ऽस्य । 
7) अ॒स्य॒ दे॒वा दे॒वा अ॑स्यास्य दे॒वाः । 
8) दे॒वा आहु॑ती॒ राहु॑ती-र्दे॒वा दे॒वा आहु॑तीः । 
9) आहु॑ती-र्दे॒वा दे॒वा आहु॑ती॒ राहु॑ती-र्दे॒वाः । 
9) आहु॑ती॒रित्या - हु॒तीः॒ । 
10) दे॒वा वै वै दे॒वा दे॒वा वै । 
11) वै ब्रह्म॒-न्ब्रह्म॒न्॒. वै वै ब्रह्मन्न्॑ । 
12) ब्रह्म॑-न्नवदन्ता वदन्त॒ ब्रह्म॒-न्ब्रह्म॑-न्नवदन्त । 
13) अ॒व॒द॒न्त॒ त-त्तद॑वदन्ता वदन्त॒ तत् । 
14) त-त्प॒र्णः प॒र्ण स्त-त्त-त्प॒र्णः । 
15) प॒र्ण उपोप॑ प॒र्णः प॒र्ण उप॑ । 
16) उपा॑शृणो दशृणो॒ दुपोपा॑शृणोत् । 
17) अ॒शृ॒णो॒-थ्सु॒श्रवा᳚-स्सु॒श्रवा॑ अशृणो दशृणो-थ्सु॒श्रवाः᳚ । 
18) सु॒श्रवा॒ वै वै सु॒श्रवा᳚-स्सु॒श्रवा॒ वै । 
18) सु॒श्रवा॒ इति॑ सु - श्रवाः᳚ । 
19) वै नाम॒ नाम॒ वै वै नाम॑ । 
20) नाम॒ यस्य॒ यस्य॒ नाम॒ नाम॒ यस्य॑ । 
21) यस्य॑ पर्ण॒मयी॑ पर्ण॒मयी॒ यस्य॒ यस्य॑ पर्ण॒मयी᳚ । 
22) प॒र्ण॒मयी॑ जु॒हू-र्जु॒हूः प॑र्ण॒मयी॑ पर्ण॒मयी॑ जु॒हूः । 
22) प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । 
23) जु॒हू-र्भव॑ति॒ भव॑ति जु॒हू-र्जु॒हू-र्भव॑ति । 
24) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 
25) न पा॒प-म्पा॒प-न्न न पा॒पम् । 
26) पा॒पग्ग् श्लोक॒ग्ग्॒ श्लोक॑-म्पा॒प-म्पा॒पग्ग् श्लोक᳚म् । 
27) श्लोकग्ं॑ शृणोति शृणोति॒ श्लोक॒ग्ग्॒ श्लोकग्ं॑ शृणोति । 
28) शृ॒णो॒ति॒ ब्रह्म॒ ब्रह्म॑ शृणोति शृणोति॒ ब्रह्म॑ । 
29) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 
30) वै प॒र्णः प॒र्णो वै वै प॒र्णः । 
31) प॒र्णो वि-ड्विट् प॒र्णः प॒र्णो विट् । 
32) विण् म॒रुतो॑ म॒रुतो॒ वि-ड्विण् म॒रुतः॑ । 
33) म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न᳚म् । 
34) अन्नं॒-विँ-ड्वि डन्न॒ मन्नं॒-विँट् । 
35) विण् मा॑रु॒तो मा॑रु॒तो वि-ड्विण् मा॑रु॒तः । 
36) मा॒रु॒तो᳚ ऽश्व॒त्थो᳚ ऽश्व॒त्थो मा॑रु॒तो मा॑रु॒तो᳚ ऽश्व॒त्थः । 
37) अ॒श्व॒त्थो यस्य॒ यस्या᳚ श्व॒त्थो᳚ ऽश्व॒त्थो यस्य॑ । 
38) यस्य॑ पर्ण॒मयी॑ पर्ण॒मयी॒ यस्य॒ यस्य॑ पर्ण॒मयी᳚ । 
39) प॒र्ण॒मयी॑ जु॒हू-र्जु॒हूः प॑र्ण॒मयी॑ पर्ण॒मयी॑ जु॒हूः । 
39) प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । 
40) जु॒हू-र्भव॑ति॒ भव॑ति जु॒हू-र्जु॒हू-र्भव॑ति । 
41) भव॒ त्याश्व॒ त्थ्याश्व॑त्थी॒ भव॑ति॒ भव॒ त्याश्व॑त्थी । 
42) आश्व॑ त्थ्युप॒भृ दु॑प॒भृ दाश्व॒ त्थ्याश्व॑ त्थ्युप॒भृत् । 
43) उ॒प॒भृ-द्ब्रह्म॑णा॒ ब्रह्म॑ णोप॒भृ दु॑प॒भृ-द्ब्रह्म॑णा । 
43) उ॒प॒भृतित्यु॑प - भृत् । 
44) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑ णै॒व । 
45) ए॒वान्न॒ मन्न॑ मे॒वैवान्न᳚म् । 
46) अन्न॒ मवावान्न॒ मन्न॒ मव॑ । 
47) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
48) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 
49) अथो॒ ब्रह्म॒ ब्रह्माथो॒ अथो॒ ब्रह्म॑ । 
49) अथो॒ इत्यथो᳚ । 
50) ब्रह्मै॒वैव ब्रह्म॒ ब्रह्मै॒व । 
॥ 23 ॥ (50/57)
1) ए॒व वि॒शि वि॒श्ये॑वैव वि॒शि । 
2) वि॒श्य ध्यधि॑ वि॒शि वि॒श्यधि॑ । 
3) अध्यू॑ह त्यूह॒ त्यध्य ध्यू॑हति । 
4) ऊ॒ह॒ति॒ रा॒ष्ट्रग्ं रा॒ष्ट्र मू॑ह त्यूहति रा॒ष्ट्रम् । 
5) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 
6) वै प॒र्णः प॒र्णो वै वै प॒र्णः । 
7) प॒र्णो वि-ड्विट् प॒र्णः प॒र्णो विट् । 
8) विड॑श्व॒त्थो᳚ ऽश्व॒त्थो वि-ड्विड॑श्व॒त्थः । 
9) अ॒श्व॒त्थो य-द्यद॑श्व॒त्थो᳚ ऽश्व॒त्थो यत् । 
10) य-त्प॑र्ण॒मयी॑ पर्ण॒मयी॒ य-द्य-त्प॑र्ण॒मयी᳚ । 
11) प॒र्ण॒मयी॑ जु॒हू-र्जु॒हूः प॑र्ण॒मयी॑ पर्ण॒मयी॑ जु॒हूः । 
11) प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । 
12) जु॒हू-र्भव॑ति॒ भव॑ति जु॒हू-र्जु॒हू-र्भव॑ति । 
13) भव॒ त्याश्व॒ त्थ्याश्व॑त्थी॒ भव॑ति॒ भव॒ त्याश्व॑त्थी । 
14) आश्व॑ त्थ्युप॒भृ दु॑प॒भृ दाश्व॒ त्थ्याश्व॑ त्थ्युप॒भृत् । 
15) उ॒प॒भृ-द्रा॒ष्ट्रग्ं रा॒ष्ट्र मु॑प॒भृ दु॑प॒भृ-द्रा॒ष्ट्रम् । 
15) उ॒प॒भृतित्यु॑प - भृत् । 
16) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व । 
17) ए॒व वि॒शि वि॒श्ये॑वैव वि॒शि । 
18) वि॒श्यध्यधि॑ वि॒शि वि॒श्यधि॑ । 
19) अध्यू॑ह त्यूह॒ त्यध्य ध्यू॑हति । 
20) ऊ॒ह॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति रूह त्यूहति प्र॒जाप॑तिः । 
21) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 
21) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
22) वा अ॑जुहो दजुहो॒-द्वै वा अ॑जुहोत् । 
23) अ॒जु॒हो॒-थ्सा सा ऽजु॑हो दजुहो॒-थ्सा । 
24) सा यत्र॒ यत्र॒ सा सा यत्र॑ । 
25) यत्राहु॑ति॒ राहु॑ति॒-र्यत्र॒ यत्राहु॑तिः । 
26) आहु॑तिः प्र॒त्यति॑ष्ठ-त्प्र॒त्यति॑ष्ठ॒ दाहु॑ति॒ राहु॑तिः प्र॒त्यति॑ष्ठत् । 
26) आहु॑ति॒रित्या - हु॒तिः॒ । 
27) प्र॒त्यति॑ष्ठ॒-त्तत॒ स्ततः॑ प्र॒त्यति॑ष्ठ-त्प्र॒त्यति॑ष्ठ॒-त्ततः॑ । 
27) प्र॒त्यति॑ष्ठ॒दिति॑ प्रति - अति॑ष्ठत् । 
28) ततो॒ विक॑ङ्कतो॒ विक॑ङ्कत॒ स्तत॒ स्ततो॒ विक॑ङ्कतः । 
29) विक॑ङ्कत॒ उदु-द्विक॑ङ्कतो॒ विक॑ङ्कत॒ उत् । 
29) विक॑ङ्कत॒ इति॒ वि - क॒ङ्क॒तः॒ । 
30) उद॑तिष्ठ दतिष्ठ॒ दुदु द॑तिष्ठत् । 
31) अ॒ति॒ष्ठ॒-त्तत॒ स्ततो॑ ऽतिष्ठ दतिष्ठ॒-त्ततः॑ । 
32) ततः॑ प्र॒जाः प्र॒जा स्तत॒ स्ततः॑ प्र॒जाः । 
33) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 
33) प्र॒जा इति॑ प्र - जाः । 
34) अ॒सृ॒ज॒त॒ यस्य॒ यस्या॑ सृजता सृजत॒ यस्य॑ । 
35) यस्य॒ वैक॑ङ्कती॒ वैक॑ङ्कती॒ यस्य॒ यस्य॒ वैक॑ङ्कती । 
36) वैक॑ङ्कती ध्रु॒वा ध्रु॒वा वैक॑ङ्कती॒ वैक॑ङ्कती ध्रु॒वा । 
37) ध्रु॒वा भव॑ति॒ भव॑ति ध्रु॒वा ध्रु॒वा भव॑ति । 
38) भव॑ति॒ प्रति॒ प्रति॒ भव॑ति॒ भव॑ति॒ प्रति॑ । 
39) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व । 
40) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 
41) अ॒स्या हु॑तय॒ आहु॑तयो ऽस्या॒ स्याहु॑तयः । 
42) आहु॑तय स्तिष्ठन्ति तिष्ठ॒ न्त्याहु॑तय॒ आहु॑तय स्तिष्ठन्ति । 
42) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 
43) ति॒ष्ठ॒ न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒ न्त्यथो᳚ । 
44) अथो॒ प्र प्राथो॒ अथो॒ प्र । 
44) अथो॒ इत्यथो᳚ । 
45) प्रैवैव प्र प्रैव । 
46) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 
47) जा॒य॒त॒ ए॒त दे॒तज् जा॑यते जायत ए॒तत् । 
48) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 
49) वै स्रु॒चाग् स्रु॒चां-वैँ वै स्रु॒चाम् । 
50) स्रु॒चाग्ं रू॒पग्ं रू॒पग्ग् स्रु॒चाग् स्रु॒चाग्ं रू॒पम् । 
51) रू॒पं-यँस्य॒ यस्य॑ रू॒पग्ं रू॒पं-यँस्य॑ । 
52) यस्यै॒वग्ंरू॑पा ए॒वग्ंरू॑पा॒ यस्य॒ यस्यै॒वग्ंरू॑पाः । 
53) ए॒वग्ंरू॑पा॒-स्स्रुच॒-स्स्रुच॑ ए॒वग्ंरू॑पा ए॒वग्ंरू॑पा॒-स्स्रुचः॑ । 
53) ए॒वग्ंरू॑पा॒ इत्ये॒वं - रू॒पाः॒ । 
54) स्रुचो॒ भव॑न्ति॒ भव॑न्ति॒ स्रुच॒-स्स्रुचो॒ भव॑न्ति । 
55) भव॑न्ति॒ सर्वा॑णि॒ सर्वा॑णि॒ भव॑न्ति॒ भव॑न्ति॒ सर्वा॑णि । 
56) सर्वा᳚ ण्ये॒वैव सर्वा॑णि॒ सर्वा᳚ ण्ये॒व । 
57) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
58) ए॒न॒ग्ं॒ रू॒पाणि॑ रू॒पाण्ये॑न मेनग्ं रू॒पाणि॑ । 
59) रू॒पाणि॑ पशू॒ना-म्प॑शू॒नाग्ं रू॒पाणि॑ रू॒पाणि॑ पशू॒नाम् । 
60) प॒शू॒ना मुपोप॑ पशू॒ना-म्प॑शू॒ना मुप॑ । 
61) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 
62) ति॒ष्ठ॒न्ते॒ न न ति॑ष्ठन्ते तिष्ठन्ते॒ न । 
63) नास्या᳚स्य॒ न नास्य॑ । 
64) अ॒स्याप॑रूप॒ मप॑रूप मस्या॒ स्याप॑रूपम् । 
65) अप॑रूप मा॒त्म-न्ना॒त्म-न्नप॑रूप॒ मप॑रूप मा॒त्मन्न् । 
65) अप॑रूप॒मित्यप॑ - रू॒प॒म् । 
66) आ॒त्मन् जा॑यते जायत आ॒त्म-न्ना॒त्मन् जा॑यते । 
67) जा॒य॒त॒ इति॑ जायते । 
॥ 24 ॥ (67/78)
॥ अ. 7 ॥
1) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
1) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
2) अ॒सि॒ प्र॒जाप॑तये प्र॒जाप॑तये ऽस्यसि प्र॒जाप॑तये । 
3) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
3) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
4) त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते त्वा त्वा॒ ज्योति॑ष्मते । 
5) ज्योति॑ष्मते॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तम् । 
6) ज्योति॑ष्मन्त-ङ्गृह्णामि गृह्णामि॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-ङ्गृह्णामि । 
7) गृ॒ह्णा॒मि॒ दक्षा॑य॒ दक्षा॑य गृह्णामि गृह्णामि॒ दक्षा॑य । 
8) दक्षा॑य दक्ष॒वृधे॑ दक्ष॒वृधे॒ दक्षा॑य॒ दक्षा॑य दक्ष॒वृधे᳚ । 
9) द॒क्ष॒वृधे॑ रा॒तग्ं रा॒त-न्द॑क्ष॒वृधे॑ दक्ष॒वृधे॑ रा॒तम् । 
9) द॒क्ष॒वृध॒ इति॑ दक्ष - वृधे᳚ । 
10) रा॒त-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ रा॒तग्ं रा॒त-न्दे॒वेभ्यः॑ । 
11) दे॒वेभ्यो᳚ ऽग्निजि॒ह्वेभ्यो᳚ ऽग्निजि॒ह्वेभ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्यो᳚ ऽग्निजि॒ह्वेभ्यः॑ । 
12) अ॒ग्नि॒जि॒ह्वेभ्य॑ स्त्वा त्वा ऽग्निजि॒ह्वेभ्यो᳚ ऽग्निजि॒ह्वेभ्य॑ स्त्वा । 
12) अ॒ग्नि॒जि॒ह्वेभ्य॒ इत्य॑ग्नि - जि॒ह्वेभ्यः॑ । 
13) त्व॒ र्ता॒युभ्य॑ ऋता॒युभ्य॑ स्त्वा त्व र्ता॒युभ्यः॑ । 
14) ऋ॒ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्य॒ इन्द्र॑ज्येष्ठेभ्य ऋता॒युभ्य॑ ऋता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यः । 
14) ऋ॒ता॒युभ्य॒ इत्यृ॑ता॒यु - भ्यः॒ । 
15) इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वरु॑णराजभ्य॒ इन्द्र॑ज्येष्ठेभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । 
15) इन्द्र॑ज्येष्ठेभ्य॒ इतीन्द्र॑ - ज्ये॒ष्ठे॒भ्यः॒ । 
16) वरु॑णराजभ्यो॒ वाता॑पिभ्यो॒ वाता॑पिभ्यो॒ वरु॑णराजभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः । 
16) वरु॑णराजभ्य॒ इति॒ वरु॑णराज - भ्यः॒ । 
17) वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यः प॒र्जन्या᳚त्मभ्यो॒ वाता॑पिभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यः । 
17) वाता॑पिभ्य॒ इति॒ वाता॑पि - भ्यः॒ । 
18) प॒र्जन्या᳚त्मभ्यो दि॒वे दि॒वे प॒र्जन्या᳚त्मभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे । 
18) प॒र्जन्या᳚त्मभ्य॒ इति॑ प॒र्जन्या᳚त्म - भ्यः॒ । 
19) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 
20) त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 
21) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा । 
22) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै । 
23) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ । 
24) त्वा ऽपाप॑ त्वा॒ त्वा ऽप॑ । 
25) अपे᳚न्द्रे॒ न्द्रापा पे᳚न्द्र । 
26) इ॒न्द्र॒ द्वि॒ष॒तो द्वि॑ष॒त इ॑न्द्रे न्द्र द्विष॒तः । 
27) द्वि॒ष॒तो मनो॒ मनो᳚ द्विष॒तो द्वि॑ष॒तो मनः॑ । 
28) मनो ऽपाप॒ मनो॒ मनो ऽप॑ । 
29) अप॒ जिज्या॑सतो॒ जिज्या॑स॒तो ऽपाप॒ जिज्या॑सतः । 
30) जिज्या॑सतो जहि जहि॒ जिज्या॑सतो॒ जिज्या॑सतो जहि । 
31) ज॒ह्य पाप॑ जहि ज॒ह्यप॑ । 
32) अप॒ यो यो ऽपाप॒ यः । 
33) यो नो॑ नो॒ यो यो नः॑ । 
34) नो॒ ऽरा॒ती॒य त्य॑राती॒यति॑ नो नो ऽराती॒यति॑ । 
35) अ॒रा॒ती॒यति॒ त-न्त म॑राती॒य त्य॑राती॒यति॒ तम् । 
36) त-ञ्ज॑हि जहि॒ त-न्त-ञ्ज॑हि । 
37) ज॒हि॒ प्रा॒णाय॑ प्रा॒णाय॑ जहि जहि प्रा॒णाय॑ । 
38) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 
38) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 
39) त्वा॒ ऽपा॒नाया॑ पा॒नाय॑ त्वा त्वा ऽपा॒नाय॑ । 
40) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑ पा॒नाय॑ त्वा । 
40) अ॒पा॒नायेत्य॑प - अ॒नाय॑ । 
41) त्वा॒ व्या॒नाय॑ व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ । 
42) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा । 
42) व्या॒नायेति॑ वि - अ॒नाय॑ । 
43) त्वा॒ स॒ते स॒ते त्वा᳚ त्वा स॒ते । 
44) स॒ते त्वा᳚ त्वा स॒ते स॒ते त्वा᳚ । 
45) त्वा ऽस॒ते ऽस॑ते त्वा॒ त्वा ऽस॑ते । 
46) अस॑ते त्वा॒ त्वा ऽस॒ते ऽस॑ते त्वा । 
47) त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यः । 
48) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ । 
48) अ॒द्भ्य इत्य॑त् - भ्यः । 
49) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः । 
50) ओष॑धीभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य॒ ओष॑धीभ्य॒ ओष॑धीभ्यो॒ विश्वे᳚भ्यः । 
50) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 
51) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 
52) त्वा॒ भू॒तेभ्यो॑ भू॒तेभ्य॑ स्त्वा त्वा भू॒तेभ्यः॑ । 
53) भू॒तेभ्यो॒ यतो॒ यतो॑ भू॒तेभ्यो॑ भू॒तेभ्यो॒ यतः॑ । 
54) यतः॑ प्र॒जाः प्र॒जा यतो॒ यतः॑ प्र॒जाः । 
55) प्र॒जा अक्खि॑द्रा॒ अक्खि॑द्राः प्र॒जाः प्र॒जा अक्खि॑द्राः । 
55) प्र॒जा इति॑ प्र - जाः । 
56) अक्खि॑द्रा॒ अजा॑य॒न्ता जा॑य॒न्ता क्खि॑द्रा॒ अक्खि॑द्रा॒ अजा॑यन्त । 
57) अजा॑यन्त॒ तस्मै॒ तस्मा॒ अजा॑य॒न्ता जा॑यन्त॒ तस्मै᳚ । 
58) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 
59) त्वा॒ प्र॒जाप॑तये प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये । 
60) प्र॒जाप॑तये विभू॒दावंने॑ विभू॒दावंने᳚ प्र॒जाप॑तये प्र॒जाप॑तये विभू॒दावंने᳚ । 
60) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
61) वि॒भू॒दावंने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते विभू॒दावंने॑ विभू॒दावंने॒ ज्योति॑ष्मते । 
61) वि॒भू॒दावंन॒ इति॑ विभु - दावंने᳚ । 
62) ज्योति॑ष्मते॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तम् । 
63) ज्योति॑ष्मन्त-ञ्जुहोमि जुहोमि॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-ञ्जुहोमि । 
64) जु॒हो॒मीति॑ जुहोमि । 
॥ 25 ॥ (64/81)
॥ अ. 8 ॥
1) यां-वैँ वै यां-यांँ वै । 
2) वा अ॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्वै वा अ॑द्ध्व॒र्युः । 
3) अ॒द्ध्व॒र्युश्च॑ चाद्ध्व॒र्यु र॑द्ध्व॒र्युश्च॑ । 
4) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः । 
5) यज॑मानश्च च॒ यज॑मानो॒ यज॑मानश्च । 
6) च॒ दे॒वता᳚-न्दे॒वता᳚-ञ्च च दे॒वता᳚म् । 
7) दे॒वता॑ मन्तरि॒तो᳚ ऽन्तरि॒तो दे॒वता᳚-न्दे॒वता॑ मन्तरि॒तः । 
8) अ॒न्त॒रि॒त स्तस्यै॒ तस्या॑ अन्तरि॒तो᳚ ऽन्तरि॒त स्तस्यै᳚ । 
8) अ॒न्त॒रि॒त इत्य॑न्तः - इ॒तः । 
9) तस्या॒ आ तस्यै॒ तस्या॒ आ । 
10) आ वृ॑श्च्येते वृश्च्येते॒ आ वृ॑श्च्येते । 
11) वृ॒श्च्ये॒ते॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्यं-वृँ॑श्च्येते वृश्च्येते प्राजाप॒त्यम् । 
11) वृ॒श्च्ये॒ते॒ इति॑ वृश्च्येते । 
12) प्रा॒जा॒प॒त्य-न्द॑धिग्र॒ह-न्द॑धिग्र॒ह-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-न्द॑धिग्र॒हम् । 
12) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 
13) द॒धि॒ग्र॒ह-ङ्गृ॑ह्णीया-द्गृह्णीया-द्दधिग्र॒ह-न्द॑धिग्र॒ह-ङ्गृ॑ह्णीयात् । 
13) द॒धि॒ग्र॒हमिति॑ दधि - ग्र॒हम् । 
14) गृ॒ह्णी॒या॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति-र्गृह्णीया-द्गृह्णीया-त्प्र॒जाप॑तिः । 
15) प्र॒जाप॑ति॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सर्वाः᳚ । 
15) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
16) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 
17) दे॒वता॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो दे॒वता॑ दे॒वता॑ दे॒वता᳚भ्यः । 
18) दे॒वता᳚भ्य ए॒वैव दे॒वता᳚भ्यो दे॒वता᳚भ्य ए॒व । 
19) ए॒व नि न्ये॑वैव नि । 
20) नि ह्नु॑वाते ह्नुवाते॒ नि नि ह्नु॑वाते । 
21) ह्नु॒वा॒ते॒ ज्ये॒ष्ठो ज्ये॒ष्ठो ह्नु॑वाते ह्नुवाते ज्ये॒ष्ठः । 
21) ह्नु॒वा॒ते॒ इति॑ ह्नुवाते । 
22) ज्ये॒ष्ठो वै वै ज्ये॒ष्ठो ज्ये॒ष्ठो वै । 
23) वा ए॒ष ए॒ष वै वा ए॒षः । 
24) ए॒ष ग्रहा॑णा॒-ङ्ग्रहा॑णा मे॒ष ए॒ष ग्रहा॑णाम् । 
25) ग्रहा॑णां॒-यँस्य॒ यस्य॒ ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-यँस्य॑ । 
26) यस्यै॒ष ए॒ष यस्य॒ यस्यै॒षः । 
27) ए॒ष गृ॒ह्यते॑ गृ॒ह्यत॑ ए॒ष ए॒ष गृ॒ह्यते᳚ । 
28) गृ॒ह्यते॒ ज्यैष्ट्य॒-ञ्ज्यैष्ट्य॑-ङ्गृ॒ह्यते॑ गृ॒ह्यते॒ ज्यैष्ट्य᳚म् । 
29) ज्यैष्ट्य॑ मे॒वैव ज्यैष्ट्य॒-ञ्ज्यैष्ट्य॑ मे॒व । 
30) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 
31) ग॒च्छ॒ति॒ सर्वा॑सा॒ग्ं॒ सर्वा॑सा-ङ्गच्छति गच्छति॒ सर्वा॑साम् । 
32) सर्वा॑सां॒-वैँ वै सर्वा॑सा॒ग्ं॒ सर्वा॑सां॒-वैँ । 
33) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
34) ए॒त-द्दे॒वता॑ना-न्दे॒वता॑ना मे॒त दे॒त-द्दे॒वता॑नाम् । 
35) दे॒वता॑नाग्ं रू॒पग्ं रू॒प-न्दे॒वता॑ना-न्दे॒वता॑नाग्ं रू॒पम् । 
36) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 
37) यदे॒ष ए॒ष य-द्यदे॒षः । 
38) ए॒ष ग्रहो॒ ग्रह॑ ए॒ष ए॒ष ग्रहः॑ । 
39) ग्रहो॒ यस्य॒ यस्य॒ ग्रहो॒ ग्रहो॒ यस्य॑ । 
40) यस्यै॒ष ए॒ष यस्य॒ यस्यै॒षः । 
41) ए॒ष गृ॒ह्यते॑ गृ॒ह्यत॑ ए॒ष ए॒ष गृ॒ह्यते᳚ । 
42) गृ॒ह्यते॒ सर्वा॑णि॒ सर्वा॑णि गृ॒ह्यते॑ गृ॒ह्यते॒ सर्वा॑णि । 
43) सर्वा᳚ ण्ये॒वैव सर्वा॑णि॒ सर्वा᳚ ण्ये॒व । 
44) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
45) ए॒न॒ग्ं॒ रू॒पाणि॑ रू॒पाण्ये॑न मेनग्ं रू॒पाणि॑ । 
46) रू॒पाणि॑ पशू॒ना-म्प॑शू॒नाग्ं रू॒पाणि॑ रू॒पाणि॑ पशू॒नाम् । 
47) प॒शू॒ना मुपोप॑ पशू॒ना-म्प॑शू॒ना मुप॑ । 
48) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 
49) ति॒ष्ठ॒न्त॒ उ॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीत स्तिष्ठन्ते तिष्ठन्त उपया॒मगृ॑हीतः । 
50) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
50) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
॥ 26 ॥ (50/57)
1) अ॒सि॒ प्र॒जाप॑तये प्र॒जाप॑तये ऽस्यसि प्र॒जाप॑तये । 
2) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
2) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
3) त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते त्वा त्वा॒ ज्योति॑ष्मते । 
4) ज्योति॑ष्मते॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तम् । 
5) ज्योति॑ष्मन्त-ङ्गृह्णामि गृह्णामि॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-ङ्गृह्णामि । 
6) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ । 
7) इत्या॑हा॒हे तीत्या॑ह । 
8) आ॒ह॒ ज्योति॒-र्ज्योति॑राहाह॒ ज्योतिः॑ । 
9) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 
10) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
11) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 
12) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति । 
13) क॒रो॒ त्य॒ग्नि॒जि॒ह्वेभ्यो᳚ ऽग्निजि॒ह्वेभ्यः॑ करोति करो त्यग्निजि॒ह्वेभ्यः॑ । 
14) अ॒ग्नि॒जि॒ह्वेभ्य॑ स्त्वा त्वा ऽग्निजि॒ह्वेभ्यो᳚ ऽग्निजि॒ह्वेभ्य॑ स्त्वा । 
14) अ॒ग्नि॒जि॒ह्वेभ्य॒ इत्य॑ग्नि - जि॒ह्वेभ्यः॑ । 
15) त्व॒ र्ता॒युभ्य॑ ऋता॒युभ्य॑ स्त्वा त्व र्ता॒युभ्यः॑ । 
16) ऋ॒ता॒युभ्य॒ इती त्यृ॑ता॒युभ्य॑ ऋता॒युभ्य॒ इति॑ । 
16) ऋ॒ता॒युभ्य॒ इत्यृ॑ता॒यु - भ्यः॒ । 
17) इत्या॑ हा॒हे तीत्या॑ह । 
18) आ॒है॒ताव॑ती रे॒ताव॑ती राहा है॒ताव॑तीः । 
19) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै । 
20) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 
21) दे॒वता॒ स्ताभ्य॒ स्ताभ्यो॑ दे॒वता॑ दे॒वता॒ स्ताभ्यः॑ । 
22) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व । 
23) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
24) ए॒न॒ग्ं॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य एन मेन॒ग्ं॒ सर्वा᳚भ्यः । 
25) सर्वा᳚भ्यो गृह्णाति गृह्णाति॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो गृह्णाति । 
26) गृ॒ह्णा॒ त्यपाप॑ गृह्णाति गृह्णा॒ त्यप॑ । 
27) अपे᳚न्द्रे॒ न्द्रापा पे᳚न्द्र । 
28) इ॒न्द्र॒ द्वि॒ष॒तो द्वि॑ष॒त इ॑न्द्रेन्द्र द्विष॒तः । 
29) द्वि॒ष॒तो मनो॒ मनो᳚ द्विष॒तो द्वि॑ष॒तो मनः॑ । 
30) मन॒ इतीति॒ मनो॒ मन॒ इति॑ । 
31) इत्या॑ हा॒हे तीत्या॑ह । 
32) आ॒ह॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्या आहाह॒ भ्रातृ॑व्यापनुत्त्यै । 
33) भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ प्रा॒णाय॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ । 
33) भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य - अ॒प॒नु॒त्त्यै॒ । 
34) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 
34) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 
35) त्वा॒ ऽपा॒नाया॑ पा॒नाय॑ त्वा त्वा ऽपा॒नाय॑ । 
36) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑ पा॒नाय॑ त्वा । 
36) अ॒पा॒नायेत्य॑प - अ॒नाय॑ । 
37) त्वेतीति॑ त्वा॒ त्वेति॑ । 
38) इत्या॑ हा॒हे तीत्या॑ह । 
39) आ॒ह॒ प्रा॒णा-न्प्रा॒णा ना॑हाह प्रा॒णान् । 
40) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 
40) प्रा॒णानिति॑ प्र - अ॒नान् । 
41) ए॒व यज॑माने॒ यज॑मान ए॒वैव यज॑माने । 
42) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति । 
43) द॒धा॒ति॒ तस्मै॒ तस्मै॑ दधाति दधाति॒ तस्मै᳚ । 
44) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 
45) त्वा॒ प्र॒जाप॑तये प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये । 
46) प्र॒जाप॑तये विभू॒दावंने॑ विभू॒दावंने᳚ प्र॒जाप॑तये प्र॒जाप॑तये विभू॒दावंने᳚ । 
46) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
47) वि॒भू॒दावंने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते विभू॒दावंने॑ विभू॒दावंने॒ ज्योति॑ष्मते । 
47) वि॒भू॒दावंन॒ इति॑ विभु - दावंने᳚ । 
48) ज्योति॑ष्मते॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तम् । 
49) ज्योति॑ष्मन्त-ञ्जुहोमि जुहोमि॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-ञ्जुहोमि । 
50) जु॒हो॒मीतीति॑ जुहोमि जुहो॒मीति॑ ।
॥ 27 ॥ (50/59)
1) इत्या॑ हा॒हे तीत्या॑ह । 
2) आ॒ह॒ प्र॒जाप॑तिः प्र॒जाप॑ति राहाह प्र॒जाप॑तिः । 
3) प्र॒जाप॑ति॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सर्वाः᳚ । 
3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
4) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 
5) दे॒वता॒-स्सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो दे॒वता॑ दे॒वता॒-स्सर्वा᳚भ्यः । 
6) सर्वा᳚भ्य ए॒वैव सर्वा᳚भ्य॒-स्सर्वा᳚भ्य ए॒व । 
7) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 
8) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः । 
9) दे॒वता᳚भ्यो जुहोति जुहोति दे॒वता᳚भ्यो दे॒वता᳚भ्यो जुहोति । 
10) जु॒हो॒ त्या॒ज्य॒ग्र॒ह मा᳚ज्यग्र॒ह-ञ्जु॑होति जुहो त्याज्यग्र॒हम् । 
11) आ॒ज्य॒ग्र॒ह-ङ्गृ॑ह्णीया-द्गृह्णीया दाज्यग्र॒ह मा᳚ज्यग्र॒ह-ङ्गृ॑ह्णीयात् । 
11) आ॒ज्य॒ग्र॒हमित्या᳚ज्य - ग्र॒हम् । 
12) गृ॒ह्णी॒या॒-त्तेज॑स्कामस्य॒ तेज॑स्कामस्य गृह्णीया-द्गृह्णीया॒-त्तेज॑स्कामस्य । 
13) तेज॑स्कामस्य॒ तेज॒ स्तेज॒ स्तेज॑स्कामस्य॒ तेज॑स्कामस्य॒ तेजः॑ । 
13) तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । 
14) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 
15) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् । 
16) आज्य॑-न्तेज॒स्वी ते॑ज॒ स्व्याज्य॒ माज्य॑-न्तेज॒स्वी । 
17) ते॒ज॒ स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒ स्व्ये॑व । 
18) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 
19) भ॒व॒ति॒ सो॒म॒ग्र॒हग्ं सो॑मग्र॒ह-म्भ॑वति भवति सोमग्र॒हम् । 
20) सो॒म॒ग्र॒ह-ङ्गृ॑ह्णीया-द्गृह्णीया-थ्सोमग्र॒हग्ं सो॑मग्र॒ह-ङ्गृ॑ह्णीयात् । 
20) सो॒म॒ग्र॒हमिति॑ सोम - ग्र॒हम् । 
21) गृ॒ह्णी॒या॒-द्ब्र॒ह्म॒व॒र्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य गृह्णीया-द्गृह्णीया-द्ब्रह्मवर्च॒सका॑मस्य । 
22) ब्र॒ह्म॒व॒र्च॒सका॑मस्य ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सम् । 
22) ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स - का॒म॒स्य॒ । 
23) ब्र॒ह्म॒व॒र्च॒सं-वैँ वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ । 
23) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 
24) वै सोम॒-स्सोमो॒ वै वै सोमः॑ । 
25) सोमो᳚ ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी सोम॒-स्सोमो᳚ ब्रह्मवर्च॒सी । 
26) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व । 
26) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 
27) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 
28) भ॒व॒ति॒ द॒धि॒ग्र॒ह-न्द॑धिग्र॒ह-म्भ॑वति भवति दधिग्र॒हम् । 
29) द॒धि॒ग्र॒ह-ङ्गृ॑ह्णीया-द्गृह्णीया-द्दधिग्र॒ह-न्द॑धिग्र॒ह-ङ्गृ॑ह्णीयात् । 
29) द॒धि॒ग्र॒हमिति॑ दधि - ग्र॒हम् । 
30) गृ॒ह्णी॒या॒-त्प॒शुका॑मस्य प॒शुका॑मस्य गृह्णीया-द्गृह्णीया-त्प॒शुका॑मस्य । 
31) प॒शुका॑म॒ स्योर्गूर्-क्प॒शुका॑मस्य प॒शुका॑म॒ स्योर्क् । 
31) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । 
32) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 
33) वै दधि॒ दधि॒ वै वै दधि॑ । 
34) दध्यू-र्गूर्ग् दधि॒ दध्यूर्क् । 
35) ऊर्-क्प॒शवः॑ प॒शव॒ ऊ-र्गूर्-क्प॒शवः॑ । 
36) प॒शव॑ ऊ॒र्जोर्जा प॒शवः॑ प॒शव॑ ऊ॒र्जा । 
37) ऊ॒र्जै वैवो-र्जोर्जैव । 
38) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 
39) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् । 
40) ऊर्ज॑-म्प॒शू-न्प॒शू नूर्ज॒ मूर्ज॑-म्प॒शून् । 
41) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 
42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
43) रु॒न्ध॒ इति॑ रुन्धे । 
॥ 28 ॥ (43/52)
॥ अ. 9 ॥
1) त्वे क्रतु॒-ङ्क्रतु॒-न्त्वे त्वे क्रतु᳚म् । 
1) त्वे इति॒ त्वे । 
2) क्रतु॒ मप्यपि॒ क्रतु॒-ङ्क्रतु॒ मपि॑ । 
3) अपि॑ वृञ्जन्ति वृञ्ज॒ न्त्यप्यपि॑ वृञ्जन्ति । 
4) वृ॒ञ्ज॒न्ति॒ विश्वे॒ विश्वे॑ वृञ्जन्ति वृञ्जन्ति॒ विश्वे᳚ । 
5) विश्वे॒ द्वि-र्द्वि-र्विश्वे॒ विश्वे॒ द्विः । 
6) द्वि-र्य-द्य-द्द्वि-र्द्वि-र्यत् । 
7) यदे॒त ए॒ते य-द्यदे॒ते । 
8) ए॒ते त्रि स्त्रि रे॒त ए॒ते त्रिः । 
9) त्रि-र्भव॑न्ति॒ भव॑न्ति॒ त्रि स्त्रि-र्भव॑न्ति । 
10) भव॒ न्त्यूमा॒ ऊमा॒ भव॑न्ति॒ भव॒ न्त्यूमाः᳚ । 
11) ऊमा॒ इत्यूमाः᳚ । 
12) स्वा॒दो-स्स्वादी॑य॒-स्स्वादी॑य-स्स्वा॒दो-स्स्वा॒दो-स्स्वादी॑यः । 
13) स्वादी॑य-स्स्वा॒दुना᳚ स्वा॒दुना॒ स्वादी॑य॒-स्स्वादी॑य-स्स्वा॒दुना᳚ । 
14) स्वा॒दुना॑ सृज सृज स्वा॒दुना᳚ स्वा॒दुना॑ सृज । 
15) सृ॒जा॒ सग्ं सग्ं सृ॑ज सृजा॒ सम् । 
16) स मतो ऽत॒-स्सग्ं स मतः॑ । 
17) अत॑ उ वु॒ वतो ऽत॑ उ । 
18) ऊ॒ षु सू॑ षु । 
19) सु मधु॒ मधु॒ सु सु मधु॑ । 
20) मधु॒ मधु॑ना॒ मधु॑ना॒ मधु॒ मधु॒ मधु॑ना । 
21) मधु॑ना॒ ऽभ्य॑भि मधु॑ना॒ मधु॑ना॒ ऽभि । 
22) अ॒भि यो॑धि योध्य॒भ्य॑भि यो॑धि । 
23) यो॒धीति॑ योधि । 
24) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 
24) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 
25) अ॒सि॒ प्र॒जाप॑तये प्र॒जाप॑तये ऽस्यसि प्र॒जाप॑तये । 
26) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
26) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
27) त्वा॒ जुष्ट॒-ञ्जुष्ट॑-न्त्वा त्वा॒ जुष्ट᳚म् । 
28) जुष्ट॑-ङ्गृह्णामि गृह्णामि॒ जुष्ट॒-ञ्जुष्ट॑-ङ्गृह्णामि । 
29) गृ॒ह्णा॒ म्ये॒ष ए॒ष गृ॑ह्णामि गृह्णा म्ये॒षः । 
30) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 
31) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 
32) योनिः॑ प्र॒जाप॑तये प्र॒जाप॑तये॒ योनि॒-र्योनिः॑ प्र॒जाप॑तये । 
33) प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये प्र॒जाप॑तये त्वा । 
33) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 
34) त्वेति॑ त्वा । 
35) प्रा॒ण॒ग्र॒हा-न्गृ॑ह्णाति गृह्णाति प्राणग्र॒हा-न्प्रा॑णग्र॒हा-न्गृ॑ह्णाति । 
35) प्रा॒ण॒ग्र॒हानिति॑ प्राण - ग्र॒हान् । 
36) गृ॒ह्णा॒ त्ये॒ताव॑ दे॒ताव॑-द्गृह्णाति गृह्णा त्ये॒ताव॑त् । 
37) ए॒ताव॒-द्वै वा ए॒ताव॑ दे॒ताव॒-द्वै । 
38) वा अ॑स्त्यस्ति॒ वै वा अ॑स्ति । 
39) अ॒स्ति॒ याव॒-द्याव॑ दस्त्यस्ति॒ याव॑त् । 
40) याव॑ दे॒त ए॒ते याव॒-द्याव॑ दे॒ते । 
41) ए॒ते ग्रहा॒ ग्रहा॑ ए॒त ए॒ते ग्रहाः᳚ । 
42) ग्रहा॒-स्स्तोमा॒-स्स्तोमा॒ ग्रहा॒ ग्रहा॒-स्स्तोमाः᳚ । 
43) स्तोमा॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ स्तोमा॒-स्स्तोमा॒ श्छन्दाग्ं॑सि । 
44) छन्दाग्ं॑सि पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि पृ॒ष्ठानि॑ । 
45) पृ॒ष्ठानि॒ दिशो॒ दिशः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ दिशः॑ । 
46) दिशो॒ याव॒-द्याव॒-द्दिशो॒ दिशो॒ याव॑त् । 
47) याव॑ दे॒वैव याव॒-द्याव॑ दे॒व । 
48) ए॒वा स्त्य स्त्ये॒वै वास्ति॑ । 
49) अस्ति॒ त-त्तद स्त्यस्ति॒ तत् । 
50) तदवाव॒ त-त्तदव॑ । 
॥ 29 ॥ (50/55)
1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 
2) रु॒न्धे॒ ज्ये॒ष्ठा ज्ये॒ष्ठा रु॑न्धे रुन्धे ज्ये॒ष्ठाः । 
3) ज्ये॒ष्ठा वै वै ज्ये॒ष्ठा ज्ये॒ष्ठा वै । 
4) वा ए॒ता ने॒तान्. वै वा ए॒तान् । 
5) ए॒ता-न्ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा ए॒ता ने॒ता-न्ब्रा᳚ह्म॒णाः । 
6) ब्रा॒ह्म॒णाः पु॒रा पु॒रा ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णाः पु॒रा । 
7) पु॒रा वि॒दां-विँ॒दा-म्पु॒रा पु॒रा वि॒दाम् । 
8) वि॒दा म॑क्र-न्नक्रन्. वि॒दां-विँ॒दा म॑क्रन्न् । 
9) अ॒क्र॒-न्तस्मा॒-त्तस्मा॑ दक्र-न्नक्र॒-न्तस्मा᳚त् । 
10) तस्मा॒-त्तेषा॒-न्तेषा॒-न्तस्मा॒-त्तस्मा॒-त्तेषा᳚म् । 
11) तेषा॒ग्ं॒ सर्वा॒-स्सर्वा॒ स्तेषा॒-न्तेषा॒ग्ं॒ सर्वाः᳚ । 
12) सर्वा॒ दिशो॒ दिश॒-स्सर्वा॒-स्सर्वा॒ दिशः॑ । 
13) दिशो॒ ऽभिजि॑ता अ॒भिजि॑ता॒ दिशो॒ दिशो॒ ऽभिजि॑ताः । 
14) अ॒भिजि॑ता अभूव-न्नभूव-न्न॒भिजि॑ता अ॒भिजि॑ता अभूवन्न् । 
14) अ॒भिजि॑ता॒ इत्य॒भि - जि॒ताः॒ । 
15) अ॒भू॒व॒न्॒. यस्य॒ यस्या॑ भूव-न्नभूव॒न्॒. यस्य॑ । 
16) यस्यै॒त ए॒ते यस्य॒ यस्यै॒ते । 
17) ए॒ते गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ए॒त ए॒ते गृ॒ह्यन्ते᳚ । 
18) गृ॒ह्यन्ते॒ ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ज्यैष्ठ्य᳚म् । 
19) ज्यैष्ठ्य॑ मे॒वैव ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑ मे॒व । 
20) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 
21) ग॒च्छ॒ त्य॒भ्य॑भि ग॑च्छति गच्छ त्य॒भि । 
22) अ॒भि दिशो॒ दिशो॒ ऽभ्य॑भि दिशः॑ । 
23) दिशो॑ जयति जयति॒ दिशो॒ दिशो॑ जयति । 
24) ज॒य॒ति॒ पञ्च॒ पञ्च॑ जयति जयति॒ पञ्च॑ । 
25) पञ्च॑ गृह्यन्ते गृह्यन्ते॒ पञ्च॒ पञ्च॑ गृह्यन्ते । 
26) गृ॒ह्य॒न्ते॒ पञ्च॒ पञ्च॑ गृह्यन्ते गृह्यन्ते॒ पञ्च॑ । 
27) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ । 
28) दिश॒-स्सर्वा॑सु॒ सर्वा॑सु॒ दिशो॒ दिश॒-स्सर्वा॑सु । 
29) सर्वा᳚ स्वे॒वैव सर्वा॑सु॒ सर्वा᳚ स्वे॒व । 
30) ए॒व दि॒क्षु दि॒क्ष्वे॑वैव दि॒क्षु । 
31) दि॒क्ष्वृ॑द्ध्नुव न्त्यृद्ध्नुवन्ति दि॒क्षु दि॒क्ष्वृ॑द्ध्नुवन्ति । 
32) ऋ॒द्ध्नु॒व॒न्ति॒ नव॑नव॒ नव॑नव र्द्ध्नुव न्त्यृद्ध्नुवन्ति॒ नव॑नव । 
33) नव॑नव गृह्यन्ते गृह्यन्ते॒ नव॑नव॒ नव॑नव गृह्यन्ते । 
33) नव॑न॒वेति॒ नव॑ - न॒व॒ । 
34) गृ॒ह्य॒न्ते॒ नव॒ नव॑ गृह्यन्ते गृह्यन्ते॒ नव॑ । 
35) नव॒ वै वै नव॒ नव॒ वै । 
36) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे । 
37) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः । 
38) प्रा॒णाः प्रा॒णा-न्प्रा॒णा-न्प्रा॒णाः प्रा॒णाः प्रा॒णान् । 
38) प्रा॒णा इति॑ प्र - अ॒नाः । 
39) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 
39) प्रा॒णानिति॑ प्र - अ॒नान् । 
40) ए॒व यज॑मानेषु॒ यज॑माने ष्वे॒वैव यज॑मानेषु । 
41) यज॑मानेषु दधति दधति॒ यज॑मानेषु॒ यज॑मानेषु दधति । 
42) द॒ध॒ति॒ प्रा॒य॒णीये᳚ प्राय॒णीये॑ दधति दधति प्राय॒णीये᳚ । 
43) प्रा॒य॒णीये॑ च च प्राय॒णीये᳚ प्राय॒णीये॑ च । 
43) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीये᳚ । 
44) चो॒द॒य॒नीय॑ उदय॒नीये॑ च चोदय॒नीये᳚ । 
45) उ॒द॒य॒नीये॑ च चोदय॒नीय॑ उदय॒नीये॑ च । 
45) उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीये᳚ । 
46) च॒ गृ॒ह्य॒न्ते॒ गृ॒ह्य॒न्ते॒ च॒ च॒ गृ॒ह्य॒न्ते॒ । 
47) गृ॒ह्य॒न्ते॒ प्रा॒णाः प्रा॒णा गृ॑ह्यन्ते गृह्यन्ते प्रा॒णाः । 
48) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
48) प्रा॒णा इति॑ प्र - अ॒नाः । 
49) वै प्रा॑णग्र॒हाः प्रा॑णग्र॒हा वै वै प्रा॑णग्र॒हाः । 
50) प्रा॒ण॒ग्र॒हाः प्रा॒णैः प्रा॒णैः प्रा॑णग्र॒हाः प्रा॑णग्र॒हाः प्रा॒णैः । 
50) प्रा॒ण॒ग्र॒हा इति॑ प्राण - ग्र॒हाः । 
॥ 30 ॥ (50/58)
1) प्रा॒णै रे॒वैव प्रा॒णैः प्रा॒णै रे॒व । 
1) प्रा॒णैरिति॑ प्र - अ॒नैः । 
2) ए॒व प्र॒यन्ति॑ प्र॒य न्त्ये॒वैव प्र॒यन्ति॑ । 
3) प्र॒यन्ति॑ प्रा॒णैः प्रा॒णैः प्र॒यन्ति॑ प्र॒यन्ति॑ प्रा॒णैः । 
3) प्र॒यन्तीति॑ प्र - यन्ति॑ । 
4) प्रा॒णै रुदु-त्प्रा॒णैः प्रा॒णै रुत् । 
4) प्रा॒णैरिति॑ प्र - अ॒नैः । 
5) उ-द्य॑न्ति य॒ न्त्युदु-द्य॑न्ति । 
6) य॒न्ति॒ द॒श॒मे द॑श॒मे य॑न्ति यन्ति दश॒मे । 
7) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ । 
8) अह॑-न्गृह्यन्ते गृह्य॒न्ते ऽह॒-न्नह॑-न्गृह्यन्ते । 
9) गृ॒ह्य॒न्ते॒ प्रा॒णाः प्रा॒णा गृ॑ह्यन्ते गृह्यन्ते प्रा॒णाः । 
10) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 
10) प्रा॒णा इति॑ प्र - अ॒नाः । 
11) वै प्रा॑णग्र॒हाः प्रा॑णग्र॒हा वै वै प्रा॑णग्र॒हाः । 
12) प्रा॒ण॒ग्र॒हाः प्रा॒णेभ्यः॑ प्रा॒णेभ्यः॑ प्राणग्र॒हाः प्रा॑णग्र॒हाः प्रा॒णेभ्यः॑ । 
12) प्रा॒ण॒ग्र॒हा इति॑ प्राण - ग्र॒हाः । 
13) प्रा॒णेभ्यः॒ खलु॒ खलु॑ प्रा॒णेभ्यः॑ प्रा॒णेभ्यः॒ खलु॑ । 
13) प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । 
14) खलु॒ वै वै खलु॒ खलु॒ वै । 
15) वा ए॒त दे॒त-द्वै वा ए॒तत् । 
16) ए॒त-त्प्र॒जाः प्र॒जा ए॒त दे॒त-त्प्र॒जाः । 
17) प्र॒जा य॑न्ति यन्ति प्र॒जाः प्र॒जा य॑न्ति । 
17) प्र॒जा इति॑ प्र - जाः । 
18) य॒न्ति॒ य-द्य-द्य॑न्ति यन्ति॒ यत् । 
19) य-द्वा॑मदे॒व्यं-वाँ॑मदे॒व्यं-यँ-द्य-द्वा॑मदे॒व्यम् । 
20) वा॒म॒दे॒व्यं-योँने॒-र्योने᳚-र्वामदे॒व्यं-वाँ॑मदे॒व्यं-योँनेः᳚ । 
20) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । 
21) योने॒ श्च्यव॑ते॒ च्यव॑ते॒ योने॒-र्योने॒ श्च्यव॑ते । 
22) च्यव॑ते दश॒मे द॑श॒मे च्यव॑ते॒ च्यव॑ते दश॒मे । 
23) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ । 
24) अह॑न्. वामदे॒व्यं-वाँ॑मदे॒व्य मह॒-न्नह॑न्. वामदे॒व्यम् । 
25) वा॒म॒दे॒व्यं-योँने॒-र्योने᳚-र्वामदे॒व्यं-वाँ॑मदे॒व्यं-योँनेः᳚ । 
25) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । 
26) योने᳚ श्च्यवते च्यवते॒ योने॒-र्योने᳚ श्च्यवते । 
27) च्य॒व॒ते॒ य-द्यच् च्य॑वते च्यवते॒ यत् । 
28) य-द्द॑श॒मे द॑श॒मे य-द्य-द्द॑श॒मे । 
29) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ । 
30) अह॑-न्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते ऽह॒-न्नह॑-न्गृ॒ह्यन्ते᳚ । 
31) गृ॒ह्यन्ते᳚ प्रा॒णेभ्यः॑ प्रा॒णेभ्यो॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते᳚ प्रा॒णेभ्यः॑ । 
32) प्रा॒णेभ्य॑ ए॒वैव प्रा॒णेभ्यः॑ प्रा॒णेभ्य॑ ए॒व । 
32) प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । 
33) ए॒व त-त्तदे॒वैव तत् । 
34) त-त्प्र॒जाः प्र॒जा स्त-त्त-त्प्र॒जाः । 
35) प्र॒जा न न प्र॒जाः प्र॒जा न । 
35) प्र॒जा इति॑ प्र - जाः । 
36) न य॑न्ति यन्ति॒ न न य॑न्ति । 
37) य॒न्तीति॑ यन्ति । 
॥ 31 ॥ (37/48)
॥ अ. 10 ॥
1) प्र दे॒व-न्दे॒व-म्प्र प्र दे॒वम् । 
2) दे॒व-न्दे॒व्या दे॒व्या दे॒व-न्दे॒व-न्दे॒व्या । 
3) दे॒व्या धि॒या धि॒या दे॒व्या दे॒व्या धि॒या । 
4) धि॒या भर॑त॒ भर॑त धि॒या धि॒या भर॑त । 
5) भर॑ता जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-म्भर॑त॒ भर॑ता जा॒तवे॑दसम् । 
6) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । 
7) ह॒व्या नो॑ नो ह॒व्या ह॒व्या नः॑ । 
8) नो॒ व॒क्ष॒-द्व॒क्ष॒-न्नो॒ नो॒ व॒क्ष॒त् । 
9) व॒क्ष॒ दा॒नु॒ष गा॑नु॒षग् व॑क्ष-द्वक्ष दानु॒षक् । 
10) आ॒नु॒षगित्या॑नु॒षक् । 
11) अ॒य मु॑ वु व॒य म॒य मु॑ । 
12) उ॒ ष्य स्य उ॑ वु॒ ष्यः । 
13) स्य प्र प्र स्य स्य प्र । 
14) प्र दे॑व॒यु-र्दे॑व॒युः प्र प्र दे॑व॒युः । 
15) दे॒व॒युर्-होता॒ होता॑ देव॒यु-र्दे॑व॒युर्-होता᳚ । 
15) दे॒व॒युरिति॑ देव - युः । 
16) होता॑ य॒ज्ञाय॑ य॒ज्ञाय॒ होता॒ होता॑ य॒ज्ञाय॑ । 
17) य॒ज्ञाय॑ नीयते नीयते य॒ज्ञाय॑ य॒ज्ञाय॑ नीयते । 
18) नी॒य॒त॒ इति॑ नीयते । 
19) रथो॒ न न रथो॒ रथो॒ न । 
20) न यो-र्यो-र्न न योः । 
21) यो र॒भीवृ॑तो अ॒भीवृ॑तो॒ यो-र्यो र॒भीवृ॑तः । 
22) अ॒भीवृ॑तो॒ घृणी॑वा॒-न्घृणी॑वा न॒भीवृ॑तो अ॒भीवृ॑तो॒ घृणी॑वान् । 
22) अ॒भीवृ॑त॒ इत्य॒भि - वृ॒तः॒ । 
23) घृणी॑वान् चेतति चेतति॒ घृणी॑वा॒-न्घृणी॑वान् चेतति । 
24) चे॒त॒ति॒ त्मना॒ त्मना॑ चेतति चेतति॒ त्मना᳚ । 
25) त्मनेति॒ त्मना᳚ । 
26) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः । 
27) अ॒ग्नि रु॑रुष्य त्युरुष्य त्य॒ग्नि र॒ग्नि रु॑रुष्यति । 
28) उ॒रु॒ष्य॒ त्य॒मृता॑ द॒मृता॑ दुरुष्य त्युरुष्य त्य॒मृता᳚त् । 
29) अ॒मृता॑ दिवे वा॒मृता॑ द॒मृता॑ दिव । 
30) इ॒व॒ जन्म॑नो॒ जन्म॑न इवे व॒ जन्म॑नः । 
31) जन्म॑न॒ इति॒ जन्म॑नः । 
32) सह॑स श्चिच् चि॒-थ्सह॑स॒-स्सह॑स श्चित् । 
33) चि॒-थ्सही॑या॒-न्थ्सही॑याग् श्चिच् चि॒-थ्सही॑यान् । 
34) सही॑या-न्दे॒वो दे॒व-स्सही॑या॒-न्थ्सही॑या-न्दे॒वः । 
35) दे॒वो जी॒वात॑वे जी॒वात॑वे दे॒वो दे॒वो जी॒वात॑वे । 
36) जी॒वात॑वे कृ॒तः कृ॒तो जी॒वात॑वे जी॒वात॑वे कृ॒तः । 
37) कृ॒त इति॑ कृ॒तः । 
38) इडा॑या स्त्वा॒ त्वेडा॑या॒ इडा॑या स्त्वा । 
39) त्वा॒ प॒दे प॒दे त्वा᳚ त्वा प॒दे । 
40) प॒दे व॒यं-वँ॒य-म्प॒दे प॒दे व॒यम् । 
41) व॒य-न्नाभा॒ नाभा॑ व॒यं-वँ॒य-न्नाभा᳚ । 
42) नाभा॑ पृथि॒व्याः पृ॑थि॒व्या नाभा॒ नाभा॑ पृथि॒व्याः । 
43) पृ॒थि॒व्या अध्यधि॑ पृथि॒व्याः पृ॑थि॒व्या अधि॑ । 
44) अधीत्यधि॑ । 
45) जात॑वेदो॒ नि नि जात॑वेदो॒ जात॑वेदो॒ नि । 
45) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 
46) नि धी॑महि धीमहि॒ नि नि धी॑महि । 
47) धी॒म॒ह्यग्ने ऽग्ने॑ धीमहि धीम॒ह्यग्ने᳚ । 
48) अग्ने॑ ह॒व्याय॑ ह॒व्यायाग्ने ऽग्ने॑ ह॒व्याय॑ । 
49) ह॒व्याय॒ वोढ॑वे॒ वोढ॑वे ह॒व्याय॑ ह॒व्याय॒ वोढ॑वे । 
50) वोढ॑व॒ इति॒ वोढ॑वे । 
॥ 32 ॥ (50/53)
1) अग्ने॒ विश्वे॑भि॒-र्विश्वे॑भि॒ रग्ने ऽग्ने॒ विश्वे॑भिः । 
2) विश्वे॑भि-स्स्वनीक स्वनीक॒ विश्वे॑भि॒-र्विश्वे॑भि-स्स्वनीक । 
3) स्व॒नी॒क॒ दे॒वै-र्दे॒वै-स्स्व॑नीक स्वनीक दे॒वैः । 
3) स्व॒नी॒केति॑ सु - अ॒नी॒क॒ । 
4) दे॒वै रूर्णा॑वन्त॒ मूर्णा॑वन्त-न्दे॒वै-र्दे॒वै रूर्णा॑वन्तम् । 
5) ऊर्णा॑वन्त-म्प्रथ॒मः प्र॑थ॒म ऊर्णा॑वन्त॒ मूर्णा॑वन्त-म्प्रथ॒मः । 
5) ऊर्णा॑वन्त॒मित्यूर्णा᳚ - व॒न्त॒म् । 
6) प्र॒थ॒म-स्सी॑द सीद प्रथ॒मः प्र॑थ॒म-स्सी॑द । 
7) सी॒द॒ योनिं॒-योँनिग्ं॑ सीद सीद॒ योनि᳚म् । 
8) योनि॒मिति॒योनि᳚म् । 
9) कु॒ला॒यिन॑-ङ्घृ॒तव॑न्त-ङ्घृ॒तव॑न्त-ङ्कुला॒यिन॑-ङ्कुला॒यिन॑-ङ्घृ॒तव॑न्तम् । 
10) घृ॒तव॑न्तग्ं सवि॒त्रे स॑वि॒त्रे घृ॒तव॑न्त-ङ्घृ॒तव॑न्तग्ं सवि॒त्रे । 
10) घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् । 
11) स॒वि॒त्रे य॒ज्ञं-यँ॒ज्ञग्ं स॑वि॒त्रे स॑वि॒त्रे य॒ज्ञम् । 
12) य॒ज्ञ-न्न॑य नय य॒ज्ञं-यँ॒ज्ञ-न्न॑य । 
13) न॒य॒ यज॑मानाय॒ यज॑मानाय नय नय॒ यज॑मानाय । 
14) यज॑मानाय सा॒धु सा॒धु यज॑मानाय॒ यज॑मानाय सा॒धु । 
15) सा॒द्ध्विति॑ सा॒धु । 
16) सीद॑ होतर्-होत॒-स्सीद॒ सीद॑ होतः । 
17) हो॒त॒-स्स्वे स्वे हो॑तर्-होत॒-स्स्वे । 
18) स्व उ॑ वु॒ स्वे स्व उ॑ । 
19) उ॒ लो॒के लो॒क उ॑ वु लो॒के । 
20) लो॒के चि॑कि॒त्वाग् श्चि॑कि॒त्वान् ँलो॒के लो॒के चि॑कि॒त्वान् । 
21) चि॒कि॒त्वा-न्थ्सा॒दय॑ सा॒दय॑ चिकि॒त्वाग् श्चि॑कि॒त्वा-न्थ्सा॒दय॑ । 
22) सा॒दया॑ य॒ज्ञं-यँ॒ज्ञग्ं सा॒दय॑ सा॒दया॑ य॒ज्ञम् । 
23) य॒ज्ञग्ं सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ य॒ज्ञं-यँ॒ज्ञग्ं सु॑कृ॒तस्य॑ । 
24) सु॒कृ॒तस्य॒ योनौ॒ योनौ॑ सुकृ॒तस्य॑ सुकृ॒तस्य॒ योनौ᳚ । 
24) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 
25) योना॒विति॒ योनौ᳚ । 
26) दे॒वा॒वी-र्दे॒वा-न्दे॒वा-न्दे॑वा॒वी-र्दे॑वा॒वी-र्दे॒वान् । 
26) दे॒वा॒वीरिति॑ देव - अ॒वीः । 
27) दे॒वान्. ह॒विषा॑ ह॒विषा॑ दे॒वा-न्दे॒वान्. ह॒विषा᳚ । 
28) ह॒विषा॑ यजासि यजासि ह॒विषा॑ ह॒विषा॑ यजासि । 
29) य॒जा॒स्यग्ने ऽग्ने॑ यजासि यजा॒स्यग्ने᳚ । 
30) अग्ने॑ बृ॒ह-द्बृ॒ह दग्ने ऽग्ने॑ बृ॒हत् । 
31) बृ॒ह-द्यज॑माने॒ यज॑माने बृ॒ह-द्बृ॒ह-द्यज॑माने । 
32) यज॑माने॒ वयो॒ वयो॒ यज॑माने॒ यज॑माने॒ वयः॑ । 
33) वयो॑ धा धा॒ वयो॒ वयो॑ धाः । 
34) धा॒ इति॑ धाः । 
35) नि होता॒ होता॒ नि नि होता᳚ । 
36) होता॑ होतृ॒षद॑ने होतृ॒षद॑ने॒ होता॒ होता॑ होतृ॒षद॑ने । 
37) हो॒तृ॒षद॑ने॒ विदा॑नो॒ विदा॑नो होतृ॒षद॑ने होतृ॒षद॑ने॒ विदा॑नः । 
37) हो॒तृ॒षद॑न॒ इति॑ होतृ - सद॑ने । 
38) विदा॑न स्त्वे॒ष स्त्वे॒षो विदा॑नो॒ विदा॑न स्त्वे॒षः । 
39) त्वे॒षो दी॑दि॒वा-न्दी॑दि॒वा-न्त्वे॒ष स्त्वे॒षो दी॑दि॒वान् । 
40) दी॒दि॒वाग्ं अ॑सद दसद-द्दीदि॒वा-न्दी॑दि॒वाग्ं अ॑सदत् । 
41) अ॒स॒द॒-थ्सु॒दक्षः॑ सु॒दक्षो॑ असद दसद-थ्सु॒दक्षः॑ । 
42) सु॒दक्ष॒ इति॑ सु - दक्षः॑ । 
43) अद॑ब्धव्रतप्रमति॒-र्वसि॑ष्ठो॒ वसि॑ष्ठो॒ अद॑ब्धव्रतप्रमति॒ रद॑ब्धव्रतप्रमति॒-र्वसि॑ष्ठः । 
43) अद॑ब्धव्रतप्रमति॒रित्यद॑ब्धव्रत - प्र॒म॒तिः॒ । 
44) वसि॑ष्ठ-स्सहस्रम्भ॒र-स्स॑हस्रम्भ॒रो वसि॑ष्ठो॒ वसि॑ष्ठ-स्सहस्रम्भ॒रः । 
45) स॒ह॒स्र॒म्भ॒र-श्शुचि॑जिह्व॒-श्शुचि॑जिह्व-स्सहस्रम्भ॒र-स्स॑हस्रम्भ॒र-श्शुचि॑जिह्वः । 
45) स॒ह॒स्र॒म्भ॒र इति॑ सहस्रं - भ॒रः । 
46) शुचि॑जिह्वो अ॒ग्नि र॒ग्नि-श्शुचि॑जिह्व॒-श्शुचि॑जिह्वो अ॒ग्निः । 
46) शुचि॑जिह्व॒ इति॒ शुचि॑ - जि॒ह्वः॒ । 
47) अ॒ग्निरित्य॒ग्निः । 
48) त्व-न्दू॒तो दू॒त स्त्व-न्त्व-न्दू॒तः । 
49) दू॒त स्त्व-न्त्व-न्दू॒तो दू॒त स्त्वम् । 
50) त्व मु॑ वु॒ त्व-न्त्व मु॑ । 
॥ 33 ॥ (50/59)
1) उ॒ नो॒ न॒ उ॒ वु॒ नः॒ । 
2) नः॒ प॒र॒स्पाः प॑र॒स्पा नो॑ नः पर॒स्पाः । 
3) प॒र॒स्पा स्त्व-न्त्व-म्प॑र॒स्पाः प॑र॒स्पा स्त्वम् । 
3) प॒र॒स्पा इति॑ परः - पाः । 
4) त्वं-वँस्यो॒ वस्य॒ स्त्व-न्त्वं-वँस्यः॑ । 
5) वस्य॒ आ वस्यो॒ वस्य॒ आ । 
6) आ वृ॑षभ वृष॒भा वृ॑षभ । 
7) वृ॒ष॒भ॒ प्र॒णे॒ता प्र॑णे॒ता वृ॑षभ वृषभ प्रणे॒ता । 
8) प्र॒णे॒तेति॑ प्र - ने॒ता । 
9) अग्ने॑ तो॒कस्य॑ तो॒कस्याग्ने ऽग्ने॑ तो॒कस्य॑ । 
10) तो॒कस्य॑ नो न स्तो॒कस्य॑ तो॒कस्य॑ नः । 
11) न॒ स्तने॒ तने॑ नो न॒ स्तने᳚ । 
12) तने॑ त॒नूना᳚-न्त॒नूना॒-न्तने॒ तने॑ त॒नूना᳚म् । 
13) त॒नूना॒ मप्र॑युच्छ॒-न्नप्र॑युच्छ-न्त॒नूना᳚-न्त॒नूना॒ मप्र॑युच्छन्न् । 
14) अप्र॑युच्छ॒-न्दीद्य॒-द्दीद्य॒ दप्र॑युच्छ॒-न्नप्र॑युच्छ॒-न्दीद्य॑त् । 
14) अप्र॑युच्छ॒नित्यप्र॑ - यु॒च्छ॒न्न् । 
15) दीद्य॑-द्बोधि बोधि॒ दीद्य॒-द्दीद्य॑-द्बोधि । 
16) बो॒धि॒ गो॒पा गो॒पा बो॑धि बोधि गो॒पाः । 
17) गो॒पा इति॑ गो - पाः । 
18) अ॒भि त्वा᳚ त्वा॒ ऽभ्य॑भि त्वा᳚ । 
19) त्वा॒ दे॒व॒ दे॒व॒ त्वा॒ त्वा॒ दे॒व॒ । 
20) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ । 
21) स॒वि॒त॒ रीशा॑न॒ मीशा॑नग्ं सवित-स्सवित॒ रीशा॑नम् । 
22) ईशा॑नं॒-वाँर्या॑णां॒-वाँर्या॑णा॒ मीशा॑न॒ मीशा॑नं॒-वाँर्या॑णाम् । 
23) वार्या॑णा॒मिति॒ वार्या॑णाम् । 
24) सदा॑ ऽव-न्नव॒-न्थ्सदा॒ सदा॑ ऽवन्न् । 
25) अ॒व॒-न्भा॒ग-म्भा॒ग म॑व-न्नव-न्भा॒गम् । 
26) भा॒ग मी॑मह ईमहे भा॒ग-म्भा॒ग मी॑महे । 
27) ई॒म॒ह॒ इती॑महे । 
28) म॒ही द्यौ-र्द्यौ-र्म॒ही म॒ही द्यौः । 
29) द्यौः पृ॑थि॒वी पृ॑थि॒वी द्यौ-र्द्यौः पृ॑थि॒वी । 
30) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ । 
31) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 
32) न॒ इ॒म मि॒म-न्नो॑ न इ॒मम् । 
33) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 
34) य॒ज्ञ-म्मि॑मिक्षता-म्मिमिक्षतां-यँ॒ज्ञं-यँ॒ज्ञ-म्मि॑मिक्षताम् । 
35) मि॒मि॒क्ष॒ता॒मिति॑ मिमिक्षताम् । 
36) पि॒पृ॒ता-न्नो॑ नः पिपृ॒ता-म्पि॑पृ॒ता-न्नः॑ । 
37) नो॒ भरी॑मभि॒-र्भरी॑मभि-र्नो नो॒ भरी॑मभिः । 
38) भरी॑मभि॒रिति॒ भरी॑म - भिः॒ । 
39) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने । 
40) अ॒ग्ने॒ पुष्क॑रा॒-त्पुष्क॑रा दग्ने अग्ने॒ पुष्क॑रात् । 
41) पुष्क॑रा॒ दध्यधि॒ पुष्क॑रा॒-त्पुष्क॑रा॒ दधि॑ । 
42) अध्यथ॒र्वा ऽथ॒र्वा ऽध्य ध्यथ॑र्वा । 
43) अथ॑र्वा॒ नि-र्णि रथ॒र्वा ऽथ॑र्वा॒ निः । 
44) निर॑मन्थता मन्थत॒ नि-र्णि र॑मन्थत । 
45) अ॒म॒न्थ॒तेत्य॑मन्थत । 
46) मू॒र्ध्नो विश्व॑स्य॒ विश्व॑स्य मू॒र्ध्नो मू॒र्ध्नो विश्व॑स्य । 
47) विश्व॑स्य वा॒घतो॑ वा॒घतो॒ विश्व॑स्य॒ विश्व॑स्य वा॒घतः॑ । 
48) वा॒घत॒ इति॑ वा॒घतः॑ । 
49) त मु॑ वु॒ त-न्त मु॑ ।
50) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 
॥ 34 ॥ (50/52)
1) त्वा॒ द॒द्ध्य-न्द॒द्ध्य-न्त्वा᳚ त्वा द॒द्ध्यम् । 
2) द॒द्ध्यं ंऋषि॒र्॒ ऋषि॑-र्द॒द्ध्य-न्द॒द्ध्यं ंऋषिः॑ । 
3) ऋषिः॑ पु॒त्रः पु॒त्र ऋषि॒र्॒ ऋषिः॑ पु॒त्रः । 
4) पु॒त्र ई॑ध ईधे पु॒त्रः पु॒त्र ई॑धे । 
5) ई॒धे॒ अथ॑र्वणो॒ अथ॑र्वण ईध ईधे॒ अथ॑र्वणः । 
6) अथ॑र्वण॒ इत्यथ॑र्वणः । 
7) वृ॒त्र॒हण॑-म्पुरन्द॒र-म्पु॑रन्द॒रं-वृँ॑त्र॒हणं॑-वृँत्र॒हण॑-म्पुरन्द॒रम् । 
7) वृ॒त्र॒हण॒मिति॑ वृत्र - हन᳚म् । 
8) पु॒र॒न्द॒रमिति॑ पुरं - द॒रम् । 
9) त मु॑ वु॒ त-न्त मु॑ । 
10) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 
11) त्वा॒ पा॒थ्यः पा॒थ्य स्त्वा᳚ त्वा पा॒थ्यः । 
12) पा॒थ्यो वृषा॒ वृषा॑ पा॒थ्यः पा॒थ्यो वृषा᳚ । 
13) वृषा॒ सग्ं सं-वृँषा॒ वृषा॒ सम् । 
14) स मी॑ध ईधे॒ सग्ं स मी॑धे । 
15) ई॒धे॒ द॒स्यु॒हन्त॑म-न्दस्यु॒हन्त॑म मीध ईधे दस्यु॒हन्त॑मम् । 
16) द॒स्यु॒हन्त॑म॒मिति॑ दस्यु - हन्त॑मम् । 
17) ध॒न॒ञ्ज॒यग्ं रणे॑रणे॒ रणे॑रणे धनञ्ज॒य-न्ध॑नञ्ज॒यग्ं रणे॑रणे । 
17) ध॒न॒ञ्ज॒यमिति॑ धनं - ज॒यम् । 
18) रणे॑रण॒ इति॒ रणे᳚ - र॒णे॒ । 
19) उ॒त ब्रु॑वन्तु ब्रुवन्तू॒तोत ब्रु॑वन्तु । 
20) ब्रु॒व॒न्तु॒ ज॒न्तवो॑ ज॒न्तवो᳚ ब्रुवन्तु ब्रुवन्तु ज॒न्तवः॑ । 
21) ज॒न्तव॒ उदुज् ज॒न्तवो॑ ज॒न्तव॒ उत् । 
22) उद॒ग्नि र॒ग्नि रुदुद॒ग्निः । 
23) अ॒ग्नि-र्वृ॑त्र॒हा वृ॑त्र॒हा ऽग्नि र॒ग्नि-र्वृ॑त्र॒हा ।
24) वृ॒त्र॒हा ऽज॑ न्यजनि वृत्र॒हा वृ॑त्र॒हा ऽज॑नि । 
24) वृ॒त्र॒हेति॑ वृत्र - हा । 
25) अ॒ज॒नीत्य॑जनि । 
26) ध॒न॒ञ्ज॒यो रणे॑रणे॒ रणे॑रणे धनञ्ज॒यो ध॑नञ्ज॒यो रणे॑रणे । 
26) ध॒न॒ञ्ज॒य इति॑ धनं - ज॒यः । 
27) रणे॑रण॒ इति॒ रणे᳚ - र॒णे॒ । 
28) आ यं-यँ मा यम् । 
29) यग्ं हस्ते॒ हस्ते॒ यं-यँग्ं हस्ते᳚ । 
30) हस्ते॒ न न हस्ते॒ हस्ते॒ न । 
31) न खा॒दिन॑-ङ्खा॒दिन॒-न्न न खा॒दिन᳚म् । 
32) खा॒दिन॒ग्ं॒ शिशु॒ग्ं॒ शिशु॑-ङ्खा॒दिन॑-ङ्खा॒दिन॒ग्ं॒ शिशु᳚म् । 
33) शिशु॑-ञ्जा॒त-ञ्जा॒तग्ं शिशु॒ग्ं॒ शिशु॑-ञ्जा॒तम् । 
34) जा॒त-न्न न जा॒त-ञ्जा॒त-न्न । 
35) न बिभ्र॑ति॒ बिभ्र॑ति॒ न न बिभ्र॑ति । 
36) बिभ्र॒तीति॒ बिभ्र॑ति । 
37) वि॒शा म॒ग्नि म॒ग्निं-विँ॒शां-विँ॒शा म॒ग्निम् । 
38) अ॒ग्निग्ग् स्व॑द्ध्व॒रग्ग् स्व॑द्ध्व॒र म॒ग्नि म॒ग्निग्ग् स्व॑द्ध्व॒रम् । 
39) स्व॒द्ध्व॒रमिति॑ सु - अ॒ध्व॒रम् । 
40) प्र दे॒व-न्दे॒व-म्प्र प्र दे॒वम् । 
41) दे॒व-न्दे॒ववी॑तये दे॒ववी॑तये दे॒व-न्दे॒व-न्दे॒ववी॑तये । 
42) दे॒ववी॑तये॒ भर॑त॒ भर॑त दे॒ववी॑तये दे॒ववी॑तये॒ भर॑त । 
42) दे॒ववी॑तय॒ इति॑ दे॒व - वी॒त॒ये॒ । 
43) भर॑ता वसु॒वित्त॑मं-वँसु॒वित्त॑म॒-म्भर॑त॒ भर॑ता वसु॒वित्त॑मम् । 
44) व॒सु॒वित्त॑म॒मिति॑ वसु॒वित् - त॒म॒म् । 
45) आ स्वे स्व आ स्वे । 
46) स्वे योनौ॒ योनौ॒ स्वे स्वे योनौ᳚ । 
47) योनौ॒ नि नि योनौ॒ योनौ॒ नि । 
48) नि षी॑दतु सीदतु॒ नि नि षी॑दतु । 
49) सी॒द॒त्विति॑ सीदतु । 
50) आ जा॒त-ञ्जा॒त मा जा॒तम् । 
॥ 35 ॥ (50/55)
1) जा॒त-ञ्जा॒तवे॑दसि जा॒तवे॑दसि जा॒त-ञ्जा॒त-ञ्जा॒तवे॑दसि । 
2) जा॒तवे॑दसि प्रि॒य-म्प्रि॒य-ञ्जा॒तवे॑दसि जा॒तवे॑दसि प्रि॒यम् । 
2) जा॒तवे॑द॒सीति॑ जा॒त - वे॒द॒सि॒ । 
3) प्रि॒यग्ं शि॑शीत शिशीत प्रि॒य-म्प्रि॒यग्ं शि॑शीत । 
4) शि॒शी॒ता ति॑थि॒ मति॑थिग्ं शिशीत शिशी॒ता ति॑थिम् । 
5) अति॑थि॒मित्यति॑थिम् । 
6) स्यो॒न आ स्यो॒ने स्यो॒न आ । 
7) आ गृ॒हप॑ति-ङ्गृ॒हप॑ति॒ मा गृ॒हप॑तिम् । 
8) गृ॒हप॑ति॒मिति॑ गृ॒ह - प॒ति॒म् । 
9) अ॒ग्निना॒ ऽग्नि र॒ग्नि र॒ग्निना॒ ऽग्निना॒ ऽग्निः । 
10) अ॒ग्नि-स्सग्ं स म॒ग्नि र॒ग्नि-स्सम् । 
11) स मि॑द्ध्यत इद्ध्यते॒ सग्ं स मि॑द्ध्यते । 
12) इ॒द्ध्य॒ते॒ क॒विः क॒वि रि॑द्ध्यत इद्ध्यते क॒विः । 
13) क॒वि-र्गृ॒हप॑ति-र्गृ॒हप॑तिः क॒विः क॒वि-र्गृ॒हप॑तिः । 
14) गृ॒हप॑ति॒-र्युवा॒ युवा॑ गृ॒हप॑ति-र्गृ॒हप॑ति॒-र्युवा᳚ । 
14) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । 
15) युवेति॒ युवा᳚ । 
16) ह॒व्य॒वा-ड्जु॒ह्वा᳚स्यो जु॒ह्वा᳚स्यो हव्य॒वा ड्ढ॑व्य॒वा-ड्जु॒ह्वा᳚स्यः । 
16) ह॒व्य॒वाडिति॑ हव्य - वाट् । 
17) जु॒ह्वा᳚स्य॒ इति॑ जु॒हु - आ॒स्यः॒ । 
18) त्वग्ं हि हि त्व-न्त्वग्ं हि । 
19) ह्य॑ग्ने अग्ने॒ हि ह्य॑ग्ने । 
20) अ॒ग्ने॒ अ॒ग्निना॒ ऽग्निना᳚ ऽग्ने अग्ने अ॒ग्निना᳚ । 
21) अ॒ग्निना॒ विप्रो॒ विप्रो॑ अ॒ग्निना॒ ऽग्निना॒ विप्रः॑ । 
22) विप्रो॒ विप्रे॑ण॒ विप्रे॑ण॒ विप्रो॒ विप्रो॒ विप्रे॑ण । 
23) विप्रे॑ण॒ स-न्थ्सन्. विप्रे॑ण॒ विप्रे॑ण॒ सन्न् । 
24) स-न्थ्स॒ता स॒ता स-न्थ्स-न्थ्स॒ता । 
25) स॒तेति॑ स॒ता । 
26) सखा॒ सख्या॒ सख्या॒ सखा॒ सखा॒ सख्या᳚ । 
27) सख्या॑ समि॒द्ध्यसे॑ समि॒द्ध्यसे॒ सख्या॒ सख्या॑ समि॒द्ध्यसे᳚ । 
28) स॒मि॒द्ध्यस॒ इति॑ सं - इ॒ध्यसे᳚ । 
29) त-म्म॑र्जयन्त मर्जयन्त॒ त-न्त-म्म॑र्जयन्त । 
30) म॒र्ज॒य॒न्त॒ सु॒क्रतुग्ं॑ सु॒क्रतु॑-म्मर्जयन्त मर्जयन्त सु॒क्रतु᳚म् । 
31) सु॒क्रतु॑-म्पुरो॒यावा॑न-म्पुरो॒यावा॑नग्ं सु॒क्रतुग्ं॑ सु॒क्रतु॑-म्पुरो॒यावा॑नम् । 
31) सु॒क्रतु॒मिति॑ सु - क्रतु᳚म् । 
32) पु॒रो॒यावा॑न मा॒जि ष्वा॒जिषु॑ पुरो॒यावा॑न-म्पुरो॒यावा॑न मा॒जिषु॑ । 
32) पु॒रो॒यावा॑न॒मिति॑ पुरः - यावा॑नम् । 
33) आ॒जिष्वित्या॒जिषु॑ । 
34) स्वेषु॒ क्षये॑षु॒ क्षये॑षु॒ स्वेषु॒ स्वेषु॒ क्षये॑षु । 
35) क्षये॑षु वा॒जिनं॑-वाँ॒जिन॒-ङ्क्षये॑षु॒ क्षये॑षु वा॒जिन᳚म् । 
36) वा॒जिन॒मिति॑ वा॒जिन᳚म् । 
37) य॒ज्ञेन॑ य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञेन॑ य॒ज्ञेन॑ य॒ज्ञम् । 
38) य॒ज्ञ म॑यजन्ता यजन्त य॒ज्ञं-यँ॒ज्ञ म॑यजन्त । 
39) अ॒य॒ज॒न्त॒ दे॒वा दे॒वा अ॑यजन्ता यजन्त दे॒वाः । 
40) दे॒वा स्तानि॒ तानि॑ दे॒वा दे॒वा स्तानि॑ । 
41) तानि॒ धर्मा॑णि॒ धर्मा॑णि॒ तानि॒ तानि॒ धर्मा॑णि । 
42) धर्मा॑णि प्रथ॒मानि॑ प्रथ॒मानि॒ धर्मा॑णि॒ धर्मा॑णि प्रथ॒मानि॑ । 
43) प्र॒थ॒मा न्या॑स-न्नास-न्प्रथ॒मानि॑ प्रथ॒मा न्या॑सन्न् । 
44) आ॒स॒न्नित्या॑सन्न् । 
45) ते ह॑ ह॒ ते ते ह॑ । 
46) ह॒ नाक॒-न्नाकग्ं॑ ह ह॒ नाक᳚म् । 
47) नाक॑-म्महि॒मानो॑ महि॒मानो॒ नाक॒-न्नाक॑-म्महि॒मानः॑ । 
48) म॒हि॒मानः॑ सचन्ते सचन्ते महि॒मानो॑ महि॒मानः॑ सचन्ते । 
49) स॒च॒न्ते॒ यत्र॒ यत्र॑ सचन्ते सचन्ते॒ यत्र॑ । 
50) यत्र॒ पूर्वे॒ पूर्वे॒ यत्र॒ यत्र॒ पूर्वे᳚ । 
51) पूर्वे॑ सा॒द्ध्या-स्सा॒द्ध्याः पूर्वे॒ पूर्वे॑ सा॒द्ध्याः । 
52) सा॒द्ध्या-स्सन्ति॒ सन्ति॑ सा॒द्ध्या-स्सा॒द्ध्या-स्सन्ति॑ । 
53) सन्ति॑ दे॒वा दे॒वा-स्सन्ति॒ सन्ति॑ दे॒वाः । 
54) दे॒वा इति॑ दे॒वाः । 
॥ 36 ॥ (54, 59)
॥ अ. 11 ॥