View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dvadasha Aditya Dhyana Slokas

1. dhātā
dhātā kṛtasthalī hētirvāsukī rathakṛnmunē ।
pulastyastumbururiti madhumāsaṃ nayantyamī ॥

dhātā śubhasya mē dātā bhūyō bhūyō'pi bhūyasaḥ ।
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ॥

2. aryam
aryamā pulahō'thaujāḥ prahēti puñjikasthalī ।
nāradaḥ kachChanīraścha nayantyētē sma mādhavam ॥

mēruśṛṅgāntaracharaḥ kamalākarabāndhavaḥ ।
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ॥

3. mitraḥ
mitrō'triḥ pauruṣēyō'tha takṣakō mēnakā hahaḥ ।
rathasvana iti hyētē śukramāsaṃ nayantyamī ॥

niśānivāraṇapaṭuḥ udayādrikṛtāśrayaḥ ।
mitrō'stu mama mōdāya tamastōmavināśanaḥ ॥

4. varuṇaḥ
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ ।
śukraśchitrasvanaśchaiva śuchimāsaṃ nayantyamī ॥

sūryasyandanamārūḍha archirmālī pratāpavān ।
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ॥

5. indraḥ
indrō viśvāvasuḥ śrōtā ēlāpatrastathā'ṅgirāḥ ।
pramlōchā rākṣasōvaryō nabhōmāsaṃ nayantyamī ॥

sahasraraśmisaṃvītaṃ indraṃ varadamāśrayē ।
śirasā praṇamāmyadya śrēyō vṛddhipradāyakam ॥

6. vivasvān
vivasvānugrasēnaścha vyāghra āsāraṇō bhṛguḥ ।
anumlōchāḥ śaṅkhapālō nabhasyākhyaṃ nayantyamī ॥

jagannirmāṇakartāraṃ sarvadigvyāptatējasam ।
nabhōgrahamahādīpaṃ vivasvantaṃ namāmyaham ॥

7. tvaṣṭā
tvaṣṭā ṛchīkatanayaḥ kambalākhyastilōttamā ।
brahmāpētō'tha śatajit dhṛtarāṣṭra iṣambharā ॥

tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ ।
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ ।

8. viṣṇuḥ
viṣṇuraśvatarō rambhā sūryavarchāścha satyajit ।
viśvāmitrō makhāpēta ūrjamāsaṃ nayantyamī ॥

bhānumaṇḍalamadhyasthaṃ vēdatrayaniṣēvitam ।
gāyatrīpratipādyaṃ taṃ viṣṇuṃ bhaktyā namāmyaham ॥

9. aṃśumān
athāṃśuḥ kaśyapastārkṣya ṛtasēnastathōrvaśī ।
vidyuchChatrurmahāśaṅkhaḥ sahōmāsaṃ nayantyamī ॥

sadā vidrāvaṇaratō jaganmaṅgaḻadīpakaḥ ।
munīndranivahastutyō bhūtidō'ṃśurbhavēnmama ॥

10. bhagaḥ
bhagaḥ sphūrjō'riṣṭanēmiḥ ūrṇa āyuścha pañchamaḥ ।
karkōṭakaḥ pūrvachittiḥ pauṣamāsaṃ nayantyamī ॥

tithi māsa ṛtūnāṃ cha vatsarā'yanayōrapi ।
ghaṭikānāṃ cha yaḥ kartā bhagō bhāgyapradō'stu mē ॥

11. pūṣa
pūṣā dhanañjayō vātaḥ suṣēṇaḥ suruchistathā ।
ghṛtāchī gautamaśchēti tapōmāsaṃ nayantyamī ।
pūṣā tōṣāya mē bhūyāt sarvapāpā'panōdanāt ।
sahasrakarasaṃvītaḥ samastāśāntarāntaraḥ ॥

12. parjanyaḥ
kraturvārchā bharadvājaḥ parjanyaḥ sēnajit tathā ।
viśvaśchairāvataśchaiva tapasyākhyaṃ nayantyamī ॥

prapañchaṃ pratapan bhūyō vṛṣṭibhirmādayan punaḥ ।
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ॥

dhyāyēssadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥




Browse Related Categories: