View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Navagraha Suktam

ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam।
prasannavadana-ndhyāyētsarva vighnōpaśāntayē ॥

ō-mbhūḥ ō-mbhuva̍ḥ ōg̠ṃ suva̍ḥ ō-mmaha̍ḥ ō-ñjanaḥ ō-ntapa̍ḥ ōgṃ sa̠tyaṃ ō-ntatsa̍vi̠turvarē̎ṇya̠-mbhargō̍dē̠vasya̍ dhīmahi dhiyō̠ yō na̍ḥ
prachō̠dayā̎t ॥ ōṃ āpō̠ jyōtī̠rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥

mamōpātta-samasta-duritakṣayadvārā śrīparamēśvara prītyarthaṃ ādityādi navagraha dēvatā prasāda siddhyarthaṃ ādityādi navagraha namaskārān kariṣyē ॥

ōṃ āsa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha । hi̠ra̠ṇyayē̍na savi̠tā rathē̠nā-''dē̠vō yā̍ti̠bhuva̍nā vi̠paśyan̍ ॥ a̠gni-ndū̠taṃ vṛ̍ṇīmahē̠ hōtā̍raṃ vi̠śvavē̍dasam । a̠sya ya̠jñasya̍ su̠kratum̎ ॥ yēṣā̠mīśē̍ paśu̠pati̍ḥ paśū̠nā-ñchatu̍ṣpadāmu̠ta cha̍ dvi̠padā̎m । niṣkrī̍tō̠-'yaṃ ya̠jñiya̍-mbhā̠gamē̍tu rā̠yaspōṣā̠ yaja̍mānasya santu ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya ādi̍tyāya̠ nama̍ḥ ॥ 1 ॥

ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam । bhavā̠ vāja̍sya saṅga̠thē ॥ a̠psumē̠ sōmō̍ abravīda̠ntarviśvā̍ni bhēṣa̠jā । a̠gniñcha̍ vi̠śvaśa̍mbhuva̠māpa̍ścha vi̠śvabhē̍ṣajīḥ ॥ gau̠rī mi̍māya sali̠lāni̠ takṣa̠tyēka̍padī dvi̠padī̠ sā chatu̍ṣpadī । a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̍ sa̠hasrā̎kṣarā para̠mē vyō̍mann ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya sōmā̍ya̠ nama̍ḥ ॥ 2 ॥

ōṃ a̠gnirmū̠rdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam । a̠pāgṃrētāg̍ṃsi jinvati ॥ syō̠nā pṛ̍thivi̠ bhavā̍-'nṛkṣa̠rā ni̠vēśa̍nī । yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥ kṣētra̍sya̠ pati̍nā va̠yagṃhi̠tē nē̍va jayāmasi । gāmaśva̍-mpōṣayi̠t..nvā sa nō̍ mṛḍātī̠dṛśē̎ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya aṅgā̍rakāya̠ nama̍ḥ ॥ 3 ॥

ōṃ udbu̍dhyasvāgnē̠ prati̍jāgṛhyēnamiṣṭāpū̠rtē sagṃsṛ̍jēthāma̠yañcha̍ । puna̍ḥ kṛ̠ṇvagg‍stvā̍ pi̠tara̠ṃ yuvā̍nama̠nvātāg̍ṃsī̠ttvayi̠ tantu̍mē̠tam ॥ i̠daṃ viṣṇu̠rvicha̍kramē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasyapāgṃ su̠rē ॥ viṣṇō̍ ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠śśnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠ viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya budhā̍ya̠ nama̍ḥ ॥ 4 ॥

ō-mbṛha̍spatē̠ ati̠yada̠ryō ar​hā̎ddyu̠madvi̠bhāti̠ kratu̍ma̠jjanē̍ṣu ।yaddī̠daya̠chchava̍sartaprajāta̠ tada̠smāsu̠ dravi̍ṇandhēhi chi̠tram ॥ indra̍marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍bassu̠tasya̍ । tava̠ praṇī̍tī̠ tava̍ śūra̠śarma̠nnāvi̍vāsanti ka̠vaya̍ssuya̠jñāḥ ॥ brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠dvisī̍ma̠tassu̠ruchō̍ vē̠na ā̍vaḥ । sabu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhāssa̠taścha̠ yōni̠masa̍taścha̠ viva̍ḥ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya bṛha̠spata̍yē̠ nama̍ḥ ॥ 5 ॥

ō-mprava̍śśu̠krāya̍ bhā̠navē̍ bharadhvam । ha̠vya-mma̠ti-ñchā̠gnayē̠ supū̍tam । yō daivyā̍ni̠ mānu̍ṣā ja̠nūgṃṣi̍ a̠ntarviśvā̍ni vi̠dma nā̠ jigā̍ti ॥ i̠ndrā̠ṇīmā̠su nāri̍ṣu su̠pat..nī̍ma̠hama̍śravam । na hya̍syā apa̠rañcha̠na ja̠rasā̠ mara̍tē̠ pati̍ḥ ॥ indra̍ṃ vō vi̠śvata̠spari̠ havā̍mahē̠ janē̎bhyaḥ । a̠smāka̍mastu̠ kēva̍laḥ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya śukrā̍ya̠ nama̍ḥ ॥ 6 ॥

ōṃ śannō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ । śaṃyōra̠bhisra̍vantu naḥ ॥ prajā̍patē̠ na tvadē̠tānya̠nyō viśvā̍ jā̠tāni̠ pari̠tā ba̍bhūva । yatkā̍māstē juhu̠mastannō̍ astu va̠yagg‍syā̍ma̠ pata̍yō rayī̠ṇām ॥ i̠maṃ ya̍maprasta̠ramāhi sīdā-'ṅgi̍rōbhiḥ pi̠tṛbhi̍ssaṃvidā̠naḥ । ātvā̠ mantrā̎ḥ kaviśa̠stā va̍hantvē̠nā rā̍jan\, ha̠viṣā̍ mādayasva ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya śanaiścha̍rāya̠ nama̍ḥ ॥ 7 ॥

ō-ṅkayā̍ naśchi̠tra ābhu̍vadū̠tī sa̠dāvṛ̍dha̠ssakhā̎ । kayā̠ śachi̍ṣṭhayā vṛ̠tā ॥ ā-'yaṅgauḥ pṛśni̍rakramī̠dasa̍nanmā̠tara̠-mpuna̍ḥ । pi̠tara̍ñcha pra̠yantsuva̍ḥ ॥ yattē̍ dē̠vī nir‍ṛ̍tirāba̠bandha̠ dāma̍ grī̠vāsva̍vicha̠rtyam । i̠dantē̠ tadviṣyā̠myāyu̍ṣō̠ na madhyā̠dathā̍jī̠vaḥ pi̠tuma̍ddhi̠ pramu̍ktaḥ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya rāha̍vē̠ nama̍ḥ ॥ 8 ॥

ō-ṅkē̠tuṅkṛ̠ṇvanna̍kē̠tavē̠ pēśō̍ maryā apē̠śasē̎ । samu̠ṣadbhi̍rajāyathāḥ ॥ bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nāmṛṣi̠rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m । śyē̠nōgṛdhrā̍ṇā̠g̠svadhi̍ti̠rvanā̍nā̠g̠ṃ sōma̍ḥ pa̠vitra̠matyē̍ti̠ rēbhan̍ ॥ sachi̍tra chi̠tra-ñchi̠tayan̎tama̠smē chitra̍kṣatra chi̠trata̍maṃ vayō̠dhām । cha̠ndraṃ ra̠yi-mpu̍ru̠vīram̎ bṛ̠hanta̠-ñchandra̍cha̠ndrābhi̍rgṛṇa̠tē yu̍vasva ॥
ōṃ adhidēvatā pratyadhidēvatā sahitēbhyaḥ kētu̍bhyō̠ nama̍ḥ ॥ 9 ॥

॥ ōṃ ādityādi navagraha dēva̍tābhyō̠ namō̠ nama̍ḥ ॥
॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: