View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Navagraha Suktam

1. (dēvatā - ādityaḥ, adhidēvatā- agniḥ, pratyadhidēvatā - paśupatiḥ)
ōṃ āsa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha ।
hi̠ra̠ṇyayē̍na savi̠tā rathē̠nā 'dē̠vō yā̍ti̠ bhuva̍nā vi̠paśyann̍ ॥
(tai. saṃ. 3.4.11.2)

a̠gni-ndū̠taṃ vṛ̍ṇīmahē̠ hōtā̍raṃ vi̠śvavē̍dasam । a̠sya ya̠jñasya̍ su̠kratu̎m ॥ (tai. brā. 3.5.2.3)

yēṣā̠mīśē̍ paśu̠pati̍ḥ paśū̠nāṃ-chatu̍ṣpadāmu̠ta cha̍ dvi̠padā̎m ।
niṣkrī̍tō̠-'yaṃ ya̠jñiya̍-mbhā̠gamē̍tu rā̠yaspōṣā̠ yaja̍mānasya santu ॥ (tai. saṃ. 3.1.4.1)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē ādi̍tyāya̠ nama̍ḥ) 1

2. (dēvatā - aṅgārakaḥ, adhidēvatā - pṛthivī, pratyadhidēvatā - kṣētrapatiḥ)
ōṃ a̠gnirmū̠rddhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam ।
a̠pāgṃ rētāgṃ̍si jinvati ॥ (tai. saṃ. 1.5.5.1)

syō̠nā pṛ̍thivi̠ bhavā̍-'nṛkṣa̠rā ni̠vēśa̍nī ।
yachChā̍na̠-śśarma̍ sa̠prathā̎ḥ॥ (tai. ara. 6.1.10)

kṣētra̍sya̠ pati̍nā va̠yagṃ hi̠tēnē̍va jayāmasi ।
gāmaśva̍-mpōṣayi̠tnvā sa nō̍ mṛḍātī̠-dṛśē̎ ॥ (tai. saṃ. 1.1.14.2)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē aṅkrakā̍ya̠ nama̍ḥ) 2

3. (dēvatā - śukraḥ, adhidēvatā - indrāṇī, pratyadhidēvatā - indraḥ)
ō-mprava̍śśu̠krāya̍ bhā̠navē̍ bharadhvagṃ ha̠vya-mma̠ti-ñchā̠gnayē̠ supū̍tam ।
yō daivyā̍ni̠ mānu̍ṣā ja̠nūg​-ṣya̠ntar viśvā̍ni vi̠dmanā̠ jigā̍ti ॥ (tai. brā. 2.8.2.3)

i̠ndrā̠ṇī mā̠su nāri̍ṣu su̠patnī̍-ma̠hama̍śravam ।
na hya̍syā apa̠rañcha̠na ja̠rasā̠ mara̍tē̠ pati̍ḥ ॥ (tai. saṃ. 1.7.13.1)

indra̍ṃ vō vi̠śvata̠spari̠ havā̍mahē̠ janē̎bhyaḥ ।
a̠smāka̍mastu̠ kēva̍laḥ ॥ (tai. saṃ. 1.6.12.1)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē śukrā̍ya̠ nama̍ḥ) 3

4. (dēvatā - sōmaḥ/chandramā, adhidēvatā- apaḥ, pratyadhidēvatā - gaurī)
ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍-ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥ (tai. saṃ. 4.2.7.4)

a̠phsumē̠ sōmō̍ abravīda̠ntar viśvā̍ni bhēṣa̠jā ।
a̠gniñcha̍ vi̠śvaśa̍bhuṃva̠-māpa̍ścha vi̠śvabhē̍ṣajīḥ ॥ (tai. brā. 2.5.8.6)

gau̠rī mi̍māya sali̠lāni̠ takṣa̠tyēka̍padī dvi̠padī̠ sā chatu̍ṣpadī ।
a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̍ sa̠hasrā̎kṣarā para̠mē vyō̍mann ॥ (tai. brā. .2.4.6.11)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē sōmā̍ya̠ nama̍ḥ) 4

5. (dēvatā - budhaḥ, adhidēvatā - viṣṇuḥ, pratyadhidēvatā - puruṣa nārāyaṇaḥ)
ōṃ udbu̍ddhyasvāgnē̠ prati̍jāgṛhyēna miṣṭāpū̠rtē sagṃ sṛ̍jēthā ma̠yañcha̍ ।
puna̍ḥ kṛ̠ṇvagg​stvā̍ pi̠tara̠ṃ yuvā̍na-ma̠nvātāgṃ̍sī̠ tvayi̠ tantu̍mē̠tam ॥ (tai. saṃ. 4.7.13.5)

i̠daṃ viṣṇu̠r vicha̍kramē trē̠dhā nida̍dhē pa̠dam ।
samū̍ḍhamasya pāgṃ su̠rē ॥ (tai. saṃ. 1.2.13.1)

viṣṇō̍ ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠-śnaptrē̎sthō̠ viṣṇō̠ ssyūra̍si̠ viṣṇō̎r dhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥ (tai. saṃ. 1.2.13.3)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē budhā̍ya̠ nama̍ḥ) 5

6. (dēvatā - buhaspatiḥ, adhidēvatā - indra-maruta, pratyadhidēvatā - brahma)
ō-mbṛha̍spatē̠ ati̠ yada̠ryō ar​ha̎d dyu̠ma-dvi̠bhāti̠ kratu̍ ma̠jjanē̍ṣu ।
yaddī̠da ya̠chCha va̍sarta prajāta̠ tada̠smāsu̠ dravi̍ṇa-ndhēhi chi̠tram ॥ (tai. saṃ. 1.8.22.2)

indra̍marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍bassu̠tasya̍ ।
tava̠ praṇī̍tī̠ tava̍ śūra̠ śarma̠nnā-vi̍vāsanti ka̠vaya̍-ssuya̠jñāḥ ॥ (tai. saṃ. 1.4.18.1)

brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠d visī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sabu̠ddhniyā̍ upa̠mā a̍sya vi̠ṣṭhāssa̠taścha̠ yōni̠ma-sa̍taścha̠ viva̍ḥ ॥ (tai. saṃ. 4.2.8.2)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē bṛha̠spata̍yē̠ nama̍ḥ) 6

7. (dēvatā - śanaiścharaḥ, adhidēvatā - prajāpatiḥ, pratyadhidēvatā - yamaḥ)
ōṃ śannō̍ dē̠vī-ra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ ।
śaṃ yōra̠bhi-sra̍vantu naḥ ॥ (tai. ara. 7.42.4)

prajā̍patē̠ na tvadē̠tā-nya̠nyō viśvā̍ jā̠tāni̠ pari̠tā ba̍bhūva ।
yatkā̍māstē juhu̠mastannō̍ astu va̠yagg​ syā̍ma̠ pata̍yō rayī̠ṇām ॥ (tai. saṃ. 1.8.14.2)

i̠maṃ ya̍ma prasta̠ramāhi sīdāṅki̍rōbhiḥ pi̠tṛbhi̍-ssaṃvidā̠naḥ ।
ātvā̠ mantrā̎ḥ kaviśa̠stā va̍hantvē̠nā rā̍jan ha̠viṣā̍ mādayasva ॥ (tai. saṃ. 2.6.12.6)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē śanaiścha̍rāya̠ nama̍ḥ) 7

8. (dēvatā - rāhu, adhidēvatā- sarpaḥ, pratyadhidēvatā - nir-ṛta)
ō-ṅkayā̍ naśchi̠tra ābhu̍vadū̠tī sa̠dāvṛ̍dha̠ ssakhā̎ ।
kayā̠ śachi̍ṣṭhayā vṛ̠tā ॥ (tai. saṃ. 4.2.11.2)

ā-'yaṅkauḥ pṛśni̍rakramī̠-dasa̍na-nmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍ñcha pra̠yan​thsuva̍ḥ ॥ (tai. saṃ. 1.5.3.1)
yattē̍ dē̠vī nir-ṛti̍ rāba̠bandha̠ dāma̍ grī̠vāsva̍-vicha̠rtyam ।

i̠dantē̠ tadviṣyā̠-myāyu̍ṣō̠ na maddhyā̠-dathā̍ jī̠vaḥ
pi̠tuma̍ddhi̠ pramu̍ktaḥ ॥ (tai. saṃ. 4.2.5.3)
(ōṃ adhidēvatā pratyadhidēvatā sahitāya bhagavatē rāha̍vē̠ nama̍ḥ) 8

9. (dēvatā - kētuḥ , adhidēvatā - brahma, pratyadhidēvatā - chitraguptaḥ)
ō-ṅkē̠tu-ṅkṛ̠ṇvanna̍kē̠tavē̠ pēśō̍ maryā apē̠śasē̎ ।
samu̠ṣadbhi̍rajāyathāḥ ॥ (tai. saṃ. 7.4.20.1)

bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nā-mṛṣi̠rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m ।
śyē̠nō gṛddhrā̍ṇā̠g̠​ svadhi̍ti̠r vanā̍nā̠gṃ̠ sōma̍ḥ pa̠vitra̠ matyē̍ti̠ rēbhann̍ ॥ (tai. saṃ. 3.4.11.1)

sachi̍tra chi̠tra-ñchi̠taya̍nta-ma̠smē chitra̍kṣatra chi̠trata̍maṃ vayō̠dhām ।
cha̠ndraṃ ra̠yi-mpu̍ru̠vīra̍-mbṛ̠hanta̠-ñchandra̍-cha̠ndrābhi̍r-gṛṇa̠tē yu̍vasva ॥ (ṛg. vē. 6.6.7).
(ōṃ adhidēvatā pratyadhidēvatā sahitēbhyō bhagavadbhyaḥ kētu̍bhyō̠ nama̍ḥ) 9

॥ ōṃ ādityādi navagraha dēva̍tābhyō̠ namō̠ nama̍ḥ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: