View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Budha Kavacham

asya śrībudhakavachastōtramantrasya, kaśyapa ṛṣiḥ,
anuṣṭup Chandaḥ, budhō dēvatā, budhaprītyarthaṃ japē viniyōgaḥ ।

atha budha kavacham
budhastu pustakadharaḥ kuṅkumasya samadyutiḥ ।
pītāmbaradharaḥ pātu pītamālyānulēpanaḥ ॥ 1 ॥

kaṭiṃ cha pātu mē saumyaḥ śirōdēśaṃ budhastathā ।
nētrē jñānamayaḥ pātu śrōtrē pātu niśāpriyaḥ ॥ 2 ॥

ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāpradō mama ।
kaṇṭhaṃ pātu vidhōḥ putrō bhujau pustakabhūṣaṇaḥ ॥ 3 ॥

vakṣaḥ pātu varāṅgaścha hṛdayaṃ rōhiṇīsutaḥ ।
nābhiṃ pātu surārādhyō madhyaṃ pātu khagēśvaraḥ ॥ 4 ॥

jānunī rauhiṇēyaścha pātu jaṅghē??ukhilapradaḥ ।
pādau mē bōdhanaḥ pātu pātu saumyō??ukhilaṃ vapuḥ ॥ 5 ॥

atha phalaśrutiḥ
ētaddhi kavachaṃ divyaṃ sarvapāpapraṇāśanam ।
sarvarōgapraśamanaṃ sarvaduḥkhanivāraṇam ॥ 6 ॥

āyurārōgyaśubhadaṃ putrapautrapravardhanam ।
yaḥ paṭhēchChṛṇuyādvāpi sarvatra vijayī bhavēt ॥ 7 ॥

॥ iti śrībrahmavaivartapurāṇē budhakavachaṃ sampūrṇam ॥




Browse Related Categories: