View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Angaraka Kavacham (Angaraka Kavacham)

asya śrī aṅgāraka kavachasya, kaśyapa ṛṣīḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, bhauma prītyarthē japē viniyōgaḥ ॥

dhyānam
raktāmbarō raktavapuḥ kirīṭī chaturbhujō mēṣagamō gadābhṛt ।
dharāsutaḥ śaktidharaścha śūlī sadā mama syādvaradaḥ praśāntaḥ ॥

atha aṅgāraka kavacham
aṅgārakaḥ śirō rakṣēt mukhaṃ vai dharaṇīsutaḥ ।
śravau raktambaraḥ pātu nētrē mē raktalōchanaḥ ॥ 1 ॥

nāsāṃ śaktidharaḥ pātu mukhaṃ mē raktalōchanaḥ ।
bhujau mē raktamālī cha hastau śaktidharastathā ॥2 ॥

vakṣaḥ pātu varāṅgaścha hṛdayaṃ pātu rōhitaḥ ।
kaṭiṃ mē graharājaścha mukhaṃ chaiva dharāsutaḥ ॥ 3 ॥

jānujaṅghē kujaḥ pātu pādau bhaktapriyaḥ sadā ।
sarvāṇyanyāni chāṅgāni rakṣēnmē mēṣavāhanaḥ ॥ 4 ॥

phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ sarvaśatrunivāraṇam ।
bhūtaprētapiśāchānāṃ nāśanaṃ sarvasiddhidam ॥

sarvarōgaharaṃ chaiva sarvasampatpradaṃ śubham ।
bhuktimuktipradaṃ nṝṇāṃ sarvasaubhāgyavardhanam ॥

rōgabandhavimōkṣaṃ cha satyamētanna saṃśayaḥ ॥

॥ iti śrī mārkaṇḍēyapurāṇē aṅgāraka kavachaṃ sampūrṇam ॥




Browse Related Categories: