View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Suryashtakam

śāmba uvācha
ādidēva namastubhyaṃ prasīda mama bhāskara ।
divākara namastubhyaṃ prabhākara namō'stutē ॥ 1 ॥

saptāśva ratha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajam ।
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 2॥

lōhitaṃ rathamārūḍhaṃ sarva lōka pitāmaham ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 3॥

traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaram ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 4 ॥

bṛṃhitaṃ tējasāṃ puñjaṃ [tējapūjyaṃ cha] vāyu mākāśa mēva cha ।
prabhuṃ cha sarvalōkānāṃ taṃ sūryaṃ praṇamāmyaham ॥ 5 ॥

bandhūka puṣpasaṅkāśaṃ hāra kuṇḍala bhūṣitam ।
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 6 ॥

viśvēśaṃ viśva kartāraṃ mahātējaḥ pradīpanam ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 7 ॥

taṃ sūryaṃ jagatāṃ nāthaṃ jñāna vijñāna mōkṣadam ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 8 ॥

phalaśṛti
sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanam ।
aputrō labhatē putraṃ daridrō dhanavān bhavēt ॥

āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē ।
sapta janma bhavēdrōgī janma karma daridratā ॥

strī taila madhu māṃsāni yē tyajanti ravērdinē ।
na vyādhi śōka dāridryaṃ sūryalōkaṃ sa gachChati ॥

iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇam ॥




Browse Related Categories: