śāmba uvācha
ādidēva namastubhyaṃ prasīda mama bhāskara ।
divākara namastubhyaṃ prabhākara namō'stutē ॥ 1 ॥
saptāśva ratha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajam ।
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 2॥
lōhitaṃ rathamārūḍhaṃ sarva lōka pitāmaham ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 3॥
traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaram ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 4 ॥
bṛṃhitaṃ tējasāṃ puñjaṃ [tējapūjyaṃ cha] vāyu mākāśa mēva cha ।
prabhuṃ cha sarvalōkānāṃ taṃ sūryaṃ praṇamāmyaham ॥ 5 ॥
bandhūka puṣpasaṅkāśaṃ hāra kuṇḍala bhūṣitam ।
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 6 ॥
viśvēśaṃ viśva kartāraṃ mahātējaḥ pradīpanam ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 7 ॥
taṃ sūryaṃ jagatāṃ nāthaṃ jñāna vijñāna mōkṣadam ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 8 ॥
phalaśṛti
sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanam ।
aputrō labhatē putraṃ daridrō dhanavān bhavēt ॥
āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē ।
sapta janma bhavēdrōgī janma karma daridratā ॥
strī taila madhu māṃsāni yē tyajanti ravērdinē ।
na vyādhi śōka dāridryaṃ sūryalōkaṃ sa gachChati ॥
iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇam ॥