View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Suryashtakam

ādidēva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namōstutē

saptāśva radha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajaṃ
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

lōhitaṃ radhamārūḍhaṃ sarva lōka pitāmahaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaraṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

bṛṃhitaṃ tējasāṃ puñjaṃ [tējapūjyaṃ cha] vāyu mākāśa mēva cha
prabhuṃ cha sarvalōkānāṃ taṃ sūryaṃ praṇamāmyahaṃ

bandhūka puṣpasaṅkāśaṃ hāra kuṇḍala bhūṣitaṃ
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

viśvēśaṃ viśva kartāraṃ mahātējaḥ pradīpanaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mōkṣadaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanaṃ
aputrō labhatē putraṃ daridrō dhanavān bhavēt

āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē
sapta janma bhavēdrōgī janma karma daridratā

strī taila madhu māṃsāni hastyajēttu ravērdhinē
na vyādhi śōka dāridryaṃ sūryalōkaṃ sa gachChati

iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇaṃ




Browse Related Categories: