View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganesha Mahimna Stotram

anirvāchyaṃ rūpaṃ stavana nikarō yatra gaḻitaḥ tathā vakṣyē stōtraṃ prathama puruṣasyātra mahataḥ ।
yatō jātaṃ viśvasthitimapi sadā yatra vilayaḥ sakīdṛggīrvāṇaḥ sunigama nutaḥ śrīgaṇapatiḥ ॥ 1 ॥

gakārō hērambaḥ saguṇa iti puṃ nirguṇamayō dvidhāpyēkōjātaḥ prakṛti puruṣō brahma hi gaṇaḥ ।
sa chēśaśchōtpatti sthiti laya karōyaṃ pramathakō yatōbhūtaṃ bhavyaṃ bhavati patirīśō gaṇapatiḥ ॥ 2 ॥

gakāraḥ kaṇṭhōrdhvaṃ gajamukhasamō martyasadṛśō ṇakāraḥ kaṇṭhādhō jaṭhara sadṛśākāra iti cha ।
adhōbhāvaḥ kaṭyāṃ charaṇa iti hīśōsya cha tamaḥ vibhātītthaṃ nāma tribhuvana samaṃ bhū rbhuva ssuvaḥ ॥ 3 ॥

gaṇādhyakṣō jyēṣṭhaḥ kapila aparō maṅgaḻanidhiḥ dayāḻurhērambō varada iti chintāmaṇi rajaḥ ।
varānīśō ḍhuṇḍhirgajavadana nāmā śivasutō mayūrēśō gaurītanaya iti nāmāni paṭhati ॥ 4 ॥

mahēśōyaṃ viṣṇuḥ sa kavi ravirinduḥ kamalajaḥ kṣiti stōyaṃ vahniḥ śvasana iti khaṃ tvadrirudadhiḥ ।
kujastāraḥ śukrō pururuḍu budhōguchcha dhanadō yamaḥ pāśī kāvyaḥ śanirakhila rūpō gaṇapatiḥ ॥5 ॥

mukhaṃ vahniḥ pādau harirasi vidhāta prajananaṃ ravirnētrē chandrō hṛdaya mapi kāmōsya madana ।
karau śukraḥ kaṭyāmavanirudaraṃ bhāti daśanaṃ gaṇēśasyāsan vai kratumaya vapu śchaiva sakalam ॥ 6 ॥

sitē bhādrē māsē pratiśaradi madhyāhna samayē mṛdō mūrtiṃ kṛtvā gaṇapatitithau ḍhuṇḍhi sadṛśīm ।
samarchatyutsāhaḥ prabhavati mahān sarvasadanē vilōkyānandastāṃ prabhavati nṛṇāṃ vismaya iti ॥7 ॥

gaṇēśadēvasya māhātmyamētadyaḥ śrāvayēdvāpi paṭhēchcha tasya ।
klēśā layaṃ yānti labhēchcha śīghraṃ śrīputtra vidyārthi gṛhaṃ cha muktim ॥ 8 ॥

॥ iti śrī gaṇēśa mahimna stōtram ॥




Browse Related Categories: