View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Maha Ganapati Sahasranama Stotram

muniruvācha
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇēśa upadiṣṭavān ।
śivadaṃ tanmamāchakṣva lōkānugrahatatpara ॥ 1 ॥

brahmōvācha
dēvaḥ pūrvaṃ purārātiḥ puratrayajayōdyamē ।
anarchanādgaṇēśasya jātō vighnākulaḥ kila ॥ 2 ॥

manasā sa vinirdhārya dadṛśē vighnakāraṇam ।
mahāgaṇapatiṃ bhaktyā samabhyarchya yathāvidhi ॥ 3 ॥

vighnapraśamanōpāyamapṛchChadapariśramam ।
santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam ॥ 4 ॥

sarvavighnapraśamanaṃ sarvakāmaphalapradam ।
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ॥ 5 ॥

asya śrīmahāgaṇapatisahasranāmastōtramālāmantrasya ।
gaṇēśa ṛṣiḥ, mahāgaṇapatirdēvatā, nānāvidhānichChandāṃsi ।
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam ।
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ ।

atha karanyāsaḥ
gaṇēśvarō gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ ।
kumāragururīśāna iti tarjanībhyāṃ namaḥ ॥
brahmāṇḍakumbhaśchidvyōmēti madhyamābhyāṃ namaḥ ।
raktō raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsēvya iti kaniṣṭhikābhyāṃ namaḥ ।
luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ ॥

atha aṅganyāsaḥ
ChandaśChandōdbhava iti hṛdayāya namaḥ ।
niṣkalō nirmala iti śirasē svāhā ।
sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ ।
jñānaṃ vijñānamānanda iti kavachāya hum ।
aṣṭāṅgayōgaphalabhṛditi nētratrayāya vauṣaṭ ।
anantaśaktisahita ityastrāya phaṭ ।
bhūrbhuvaḥ svarōṃ iti digbandhaḥ ।

atha dhyānam
gajavadanamachintyaṃ tīkṣṇadaṃṣṭraṃ trinētraṃ
bṛhadudaramaśēṣaṃ bhūtirājaṃ purāṇam ।
amaravarasupūjyaṃ raktavarṇaṃ surēśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ॥

śrīgaṇapatiruvācha
ōṃ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ ।
ēkadantō vakratuṇḍō gajavaktrō mahōdaraḥ ॥ 1 ॥

lambōdarō dhūmravarṇō vikaṭō vighnanāśanaḥ ।
sumukhō durmukhō buddhō vighnarājō gajānanaḥ ॥ 2 ॥

bhīmaḥ pramōda āmōdaḥ surānandō madōtkaṭaḥ ।
hērambaḥ śambaraḥ śambhurlambakarṇō mahābalaḥ ॥ 3 ॥

nandanō lampaṭō bhīmō mēghanādō gaṇañjayaḥ ।
vināyakō virūpākṣō vīraḥ śūravarapradaḥ ॥ 4 ॥

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ ।
rudrapriyō gaṇādhyakṣa umāputrō'ghanāśanaḥ ॥ 5 ॥

kumāragururīśānaputrō mūṣakavāhanaḥ ।
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ ॥ 6 ॥

avighnastumburuḥ siṃhavāhanō mōhinīpriyaḥ ।
kaṭaṅkaṭō rājaputraḥ śākalaḥ sammitōmitaḥ ॥ 7 ॥

kūṣmāṇḍasāmasambhūtirdurjayō dhūrjayō jayaḥ ।
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ ॥ 8 ॥

viśvakartā viśvamukhō viśvarūpō nidhirguṇaḥ ।
kaviḥ kavīnāmṛṣabhō brahmaṇyō brahmavitpriyaḥ ॥ 9 ॥

jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ ।
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ ॥ 10 ॥

karāhatidhvastasindhusalilaḥ pūṣadantabhit ।
umāṅkakēlikutukī muktidaḥ kulapāvanaḥ ॥ 11 ॥

kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ ।
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ ॥ 12 ॥

sadyōjātaḥ svarṇamuñjamēkhalī durnimittahṛt ।
duḥsvapnahṛtprasahanō guṇī nādapratiṣṭhitaḥ ॥ 13 ॥

surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ ।
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ ॥ 14 ॥

chitrāṅgaḥ śyāmadaśanō bhālachandrō havirbhujaḥ ।
yōgādhipastārakasthaḥ puruṣō gajakarṇakaḥ ॥ 15 ॥

gaṇādhirājō vijayaḥ sthirō gajapatidhvajī ।
dēvadēvaḥ smaraḥ prāṇadīpakō vāyukīlakaḥ ॥ 16 ॥

vipaśchidvaradō nādō nādabhinnamahāchalaḥ ।
varāharadanō mṛtyuñjayō vyāghrājināmbaraḥ ॥ 17 ॥

ichChāśaktibhavō dēvatrātā daityavimardanaḥ ।
śambhuvaktrōdbhavaḥ śambhukōpahā śambhuhāsyabhūḥ ॥ 18 ॥

śambhutējāḥ śivāśōkahārī gaurīsukhāvahaḥ ।
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ ॥ 19 ॥

yajñakāyō mahānādō girivarṣmā śubhānanaḥ ।
sarvātmā sarvadēvātmā brahmamūrdhā kakupśrutiḥ ॥ 20 ॥

brahmāṇḍakumbhaśchidvyōmabhālaḥsatyaśirōruhaḥ ।
jagajjanmalayōnmēṣanimēṣō'gnyarkasōmadṛk ॥ 21 ॥

girīndraikaradō dharmādharmōṣṭhaḥ sāmabṛṃhitaḥ ।
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ ॥ 22 ॥

bhrūmadhyasaṃsthitakarō brahmavidyāmadōdakaḥ ।
kulāchalāṃsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ ॥ 23 ॥

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ ।
vyōmanābhiḥ śrīhṛdayō mērupṛṣṭhō'rṇavōdaraḥ ॥ 24 ॥

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ ।
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailōrurdasrajānukaḥ ॥ 25 ॥

pātālajaṅghō munipātkālāṅguṣṭhastrayītanuḥ ।
jyōtirmaṇḍalalāṅgūlō hṛdayālānaniśchalaḥ ॥ 26 ॥

hṛtpadmakarṇikāśālī viyatkēlisarōvaraḥ ।
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ ॥ 27 ॥

pratāpī kāśyapō mantā gaṇakō viṣṭapī balī ।
yaśasvī dhārmikō jētā prathamaḥ pramathēśvaraḥ ॥ 28 ॥

chintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ ।
ratnamaṇḍapamadhyasthō ratnasiṃhāsanāśrayaḥ ॥ 29 ॥

tīvrāśirōddhṛtapadō jvālinīmaulilālitaḥ ।
nandānanditapīṭhaśrīrbhōgadō bhūṣitāsanaḥ ॥ 30 ॥

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ ।
tējōvatīśirōratnaṃ satyānityāvataṃsitaḥ ॥ 31 ॥

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ ।
lipipadmāsanādhārō vahnidhāmatrayālayaḥ ॥ 32 ॥

unnataprapadō gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ ।
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōruḥ prōnnamatkaṭiḥ ॥ 33 ॥

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ ।
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ ॥ 34 ॥

bhagnavāmaradastuṅgasavyadantō mahāhanuḥ ।
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ ॥ 35 ॥

stabakākārakumbhāgrō ratnamaulirniraṅkuśaḥ ।
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān ॥ 36 ॥

sarpakōṭīrakaṭakaḥ sarpagraivēyakāṅgadaḥ ।
sarpakakṣōdarābandhaḥ sarparājōttarachChadaḥ ॥ 37 ॥

raktō raktāmbaradharō raktamālāvibhūṣaṇaḥ ।
raktēkṣanō raktakarō raktatālvōṣṭhapallavaḥ ॥ 38 ॥

śvētaḥ śvētāmbaradharaḥ śvētamālāvibhūṣaṇaḥ ।
śvētātapatraruchiraḥ śvētachāmaravījitaḥ ॥ 39 ॥

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ ।
sarvābharaṇaśōbhāḍhyaḥ sarvaśōbhāsamanvitaḥ ॥ 40 ॥

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam ।
sarvadēvavaraḥ śārṅgī bījapūrī gadādharaḥ ॥ 41 ॥

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ ॥ 42 ॥

ikṣuchāpadharaḥ śūlī chakrapāṇiḥ sarōjabhṛt ।
pāśī dhṛtōtpalaḥ śālimañjarībhṛtsvadantabhṛt ॥ 43 ॥

kalpavallīdharō viśvābhayadaikakarō vaśī ।
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ ॥ 44 ॥

pūrṇapātrī kambudharō vidhṛtāṅkuśamūlakaḥ ।
karasthāmraphalaśchūtakalikābhṛtkuṭhāravān ॥ 45 ॥

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ ।
bhāratīsundarīnāthō vināyakaratipriyaḥ ॥ 46 ॥

mahālakṣmīpriyatamaḥ siddhalakṣmīmanōramaḥ ।
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ ॥ 47 ॥

mahīvarāhavāmāṅgō ratikandarpapaśchimaḥ ।
āmōdamōdajananaḥ sapramōdapramōdanaḥ ॥ 48 ॥

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ ।
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ ॥ 49 ॥

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ ।
vighnasampallavaḥ padmaḥ sarvōnnatamadadravaḥ ॥ 50 ॥

vighnakṛnnimnacharaṇō drāviṇīśaktisatkṛtaḥ ।
tīvrāprasannanayanō jvālinīpālitaikadṛk ॥ 51 ॥

mōhinīmōhanō bhōgadāyinīkāntimaṇḍanaḥ ।
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ ॥ 52 ॥

vasudhārāmadōnnādō mahāśaṅkhanidhipriyaḥ ।
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ ॥ 53 ॥

sarvasadgurusaṃsēvyaḥ śōchiṣkēśahṛdāśrayaḥ ।
īśānamūrdhā dēvēndraśikhaḥ pavananandanaḥ ॥ 54 ॥

pratyugranayanō divyō divyāstraśataparvadhṛk ।
airāvatādisarvāśāvāraṇō vāraṇapriyaḥ ॥ 55 ॥

vajrādyastraparīvārō gaṇachaṇḍasamāśrayaḥ ।
jayājayaparikarō vijayāvijayāvahaḥ ॥ 56 ॥

ajayārchitapādābjō nityānandavanasthitaḥ ।
vilāsinīkṛtōllāsaḥ śauṇḍī saundaryamaṇḍitaḥ ॥ 57 ॥

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ ।
jñānāśrayaḥ kriyādhāra ichChāśaktiniṣēvitaḥ ॥ 58 ॥

subhagāsaṃśritapadō lalitālalitāśrayaḥ ।
kāminīpālanaḥ kāmakāminīkēlilālitaḥ ॥ 59 ॥

sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ ।
guruguptapadō vāchāsiddhō vāgīśvarīpatiḥ ॥ 60 ॥

nalinīkāmukō vāmārāmō jyēṣṭhāmanōramaḥ ।
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ ॥ 61 ॥

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ ।
amṛtābdhikṛtāvāsō madaghūrṇitalōchanaḥ ॥ 62 ॥

uchChiṣṭōchChiṣṭagaṇakō gaṇēśō gaṇanāyakaḥ ।
sārvakālikasaṃsiddhirnityasēvyō digambaraḥ ॥ 63 ॥

anapāyō'nantadṛṣṭirapramēyō'jarāmaraḥ ।
anāvilō'pratihatirachyutō'mṛtamakṣaraḥ ॥ 64 ॥

apratarkyō'kṣayō'jayyō'nādhārō'nāmayōmalaḥ ।
amēyasiddhiradvaitamaghōrō'gnisamānanaḥ ॥ 65 ॥

anākārō'bdhibhūmyagnibalaghnō'vyaktalakṣaṇaḥ ।
ādhārapīṭhamādhāra ādhārādhēyavarjitaḥ ॥ 66 ॥

ākhukētana āśāpūraka ākhumahārathaḥ ।
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ ॥ 67 ॥

ikṣuchāpātirēkaśrīrikṣuchāpaniṣēvitaḥ ।
indragōpasamānaśrīrindranīlasamadyutiḥ ॥ 68 ॥

indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ ।
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ ॥ 69 ॥

ikṣvākuvighnavidhvaṃsī itikartavyatēpsitaḥ ।
īśānamaulirīśāna īśānapriya ītihā ॥ 70 ॥

īṣaṇātrayakalpānta īhāmātravivarjitaḥ ।
upēndra uḍubhṛnmauliruḍunāthakarapriyaḥ ॥ 71 ॥

unnatānana uttuṅga udārastridaśāgraṇīḥ ।
ūrjasvānūṣmalamada ūhāpōhadurāsadaḥ ॥ 72 ॥

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ ।
ṛjuchittaikasulabhō ṛṇatrayavimōchanaḥ ॥ 73 ॥

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām ।
luptaśrīrvimukhārchānāṃ lūtāvisphōṭanāśanaḥ ॥ 74 ॥

ēkārapīṭhamadhyastha ēkapādakṛtāsanaḥ ।
ējitākhiladaityaśrīrēdhitākhilasaṃśrayaḥ ॥ 75 ॥

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ ।
airammadasamōnmēṣa airāvatasamānanaḥ ॥ 76 ॥

ōṅkāravāchya ōṅkāra ōjasvānōṣadhīpatiḥ ।
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ ॥ 77 ॥

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ ।
aḥ samastavisargāntapadēṣu parikīrtitaḥ ॥ 78 ॥

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ ।
karmasākṣī karmakartā karmākarmaphalapradaḥ ॥ 79 ॥

kadambagōlakākāraḥ kūṣmāṇḍagaṇanāyakaḥ ।
kāruṇyadēhaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt ॥ 80 ॥

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ ।
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ ॥ 81 ॥

guṇāḍhyō gahanō gadyō gadyapadyasudhārṇavaḥ ।
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ ॥ 82 ॥

guhyāchāraratō guhyō guhyāgamanirūpitaḥ ।
guhāśayō guḍābdhisthō gurugamyō gururguruḥ ॥ 83 ॥

ghaṇṭāghargharikāmālī ghaṭakumbhō ghaṭōdaraḥ ।
ṅakāravāchyō ṅākārō ṅakārākāraśuṇḍabhṛt ॥ 84 ॥

chaṇḍaśchaṇḍēśvaraśchaṇḍī chaṇḍēśaśchaṇḍavikramaḥ ।
charācharapitā chintāmaṇiścharvaṇalālasaḥ ॥ 85 ॥

ChandaśChandōdbhavaśChandō durlakṣyaśChandavigrahaḥ ।
jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ ॥ 86 ॥

japyō japaparō jāpyō jihvāsiṃhāsanaprabhuḥ ।
sravadgaṇḍōllasaddhānajhaṅkāribhramarākulaḥ ॥ 87 ॥

ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ ।
ṭhadvayīpallavāntasthasarvamantrēṣu siddhidaḥ ॥ 88 ॥

ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ ।
ḍhakkāninādamuditō ḍhauṅkō ḍhuṇḍhivināyakaḥ ॥ 89 ॥

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ।
tārakāntarasaṃsthānastārakastārakāntakaḥ ॥ 90 ॥

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat ।
dakṣayajñapramathanō dātā dānaṃ damō dayā ॥ 91 ॥

dayāvāndivyavibhavō daṇḍabhṛddaṇḍanāyakaḥ ।
dantaprabhinnābhramālō daityavāraṇadāraṇaḥ ॥ 92 ॥

daṃṣṭrālagnadvīpaghaṭō dēvārthanṛgajākṛtiḥ ।
dhanaṃ dhanapatērbandhurdhanadō dharaṇīdharaḥ ॥ 93 ॥

dhyānaikaprakaṭō dhyēyō dhyānaṃ dhyānaparāyaṇaḥ ।
dhvaniprakṛtichītkārō brahmāṇḍāvalimēkhalaḥ ॥ 94 ॥

nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ ।
niṣkalō nirmalō nityō nityānityō nirāmayaḥ ॥ 95 ॥

paraṃ vyōma paraṃ dhāma paramātmā paraṃ padam ॥ 96 ॥

parātparaḥ paśupatiḥ paśupāśavimōchanaḥ ।
pūrṇānandaḥ parānandaḥ purāṇapuruṣōttamaḥ ॥ 97 ॥

padmaprasannavadanaḥ praṇatājñānanāśanaḥ ।
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ ॥ 98 ॥

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ ।
bāṇārchitāṅghriyugalō bālakēlikutūhalī ।
brahma brahmārchitapadō brahmachārī bṛhaspatiḥ ॥ 99 ॥

bṛhattamō brahmaparō brahmaṇyō brahmavitpriyaḥ ।
bṛhannādāgryachītkārō brahmāṇḍāvalimēkhalaḥ ॥ 100 ॥

bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ ।
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ ॥ 101 ॥

bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcharaḥ ।
mantrō mantrapatirmantrī madamattō manō mayaḥ ॥ 102 ॥

mēkhalāhīśvarō mandagatirmandanibhēkṣaṇaḥ ।
mahābalō mahāvīryō mahāprāṇō mahāmanāḥ ॥ 103 ॥

yajñō yajñapatiryajñagōptā yajñaphalapradaḥ ।
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ ॥ 104 ॥

rasō rasapriyō rasyō rañjakō rāvaṇārchitaḥ ।
rājyarakṣākarō ratnagarbhō rājyasukhapradaḥ ॥ 105 ॥

lakṣō lakṣapatirlakṣyō layasthō laḍḍukapriyaḥ ।
lāsapriyō lāsyaparō lābhakṛllōkaviśrutaḥ ॥ 106 ॥

varēṇyō vahnivadanō vandyō vēdāntagōcharaḥ ।
vikartā viśvataśchakṣurvidhātā viśvatōmukhaḥ ॥ 107 ॥

vāmadēvō viśvanētā vajrivajranivāraṇaḥ ।
vivasvadbandhanō viśvādhārō viśvēśvarō vibhuḥ ॥ 108 ॥

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇēśvaraḥ ।
śāstā śikhāgranilayaḥ śaraṇyaḥ śambarēśvaraḥ ॥ 109 ॥

ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ ।
saṃsāravaidyaḥ sarvajñaḥ sarvabhēṣajabhēṣajam ॥ 110 ॥

sṛṣṭisthitilayakrīḍaḥ surakuñjarabhēdakaḥ ।
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ ॥ 111 ॥

sākṣī samudramathanaḥ svayaṃvēdyaḥ svadakṣiṇaḥ ।
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī ॥ 112 ॥

haṃsō hastipiśāchīśō havanaṃ havyakavyabhuk ।
havyaṃ hutapriyō hṛṣṭō hṛllēkhāmantramadhyagaḥ ॥ 113 ॥

kṣētrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ ।
kṣiprakṣēmakaraḥ kṣēmānandaḥ kṣōṇīsuradrumaḥ ॥ 114 ॥

dharmapradō'rthadaḥ kāmadātā saubhāgyavardhanaḥ ।
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ ॥ 115 ॥

ābhirūpyakarō vīraśrīpradō vijayapradaḥ ।
sarvavaśyakarō garbhadōṣahā putrapautradaḥ ॥ 116 ॥

mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ ।
prativādimukhastambhō ruṣṭachittaprasādanaḥ ॥ 117 ॥

parābhichāraśamanō duḥkhahā bandhamōkṣadaḥ ।
lavastruṭiḥ kalā kāṣṭhā nimēṣastatparakṣaṇaḥ ॥ 118 ॥

ghaṭī muhūrtaḥ praharō divā naktamaharniśam ।
pakṣō māsartvayanābdayugaṃ kalpō mahālayaḥ ॥ 119 ॥

rāśistārā tithiryōgō vāraḥ karaṇamaṃśakam ।
lagnaṃ hōrā kālachakraṃ mēruḥ saptarṣayō dhruvaḥ ॥ 120 ॥

rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ ।
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat ॥ 121 ॥

bhūrāpō'gnirmarudvyōmāhaṅkṛtiḥ prakṛtiḥ pumān ।
brahmā viṣṇuḥ śivō rudra īśaḥ śaktiḥ sadāśivaḥ ॥ 122 ॥

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ ।
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ ॥ 123 ॥

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavōdbhavaḥ ।
sāṅkhyaṃ pātañjalaṃ yōgaṃ purāṇāni śrutiḥ smṛtiḥ ॥ 124 ॥

vēdāṅgāni sadāchārō mīmāṃsā nyāyavistaraḥ ।
āyurvēdō dhanurvēdō gāndharvaṃ kāvyanāṭakam ॥ 125 ॥

vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcharātrakam ।
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam ॥ 126 ॥

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā ।
sadasadvyaktamavyaktaṃ sachētanamachētanam ॥ 127 ॥

bandhō mōkṣaḥ sukhaṃ bhōgō yōgaḥ satyamaṇurmahān ।
svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ॥

jñānaṃ vijñānamānandō bōdhaḥ saṃvitsamō'samaḥ ।
ēka ēkākṣarādhāra ēkākṣaraparāyaṇaḥ ॥ 129 ॥

ēkāgradhīrēkavīra ēkō'nēkasvarūpadhṛk ।
dvirūpō dvibhujō dvyakṣō dviradō dvīparakṣakaḥ ॥ 130 ॥

dvaimāturō dvivadanō dvandvahīnō dvayātigaḥ ।
tridhāmā trikarastrētā trivargaphaladāyakaḥ ॥ 131 ॥

triguṇātmā trilōkādistriśaktīśastrilōchanaḥ ।
chaturvidhavachōvṛttiparivṛttipravartakaḥ ॥ 132 ॥

chaturbāhuśchaturdantaśchaturātmā chaturbhujaḥ ।
chaturvidhōpāyamayaśchaturvarṇāśramāśrayaḥ 133 ॥

chaturthīpūjanaprītaśchaturthītithisambhavaḥ ॥
pañchākṣarātmā pañchātmā pañchāsyaḥ pañchakṛttamaḥ ॥ 134 ॥

pañchādhāraḥ pañchavarṇaḥ pañchākṣaraparāyaṇaḥ ।
pañchatālaḥ pañchakaraḥ pañchapraṇavamātṛkaḥ ॥ 135 ॥

pañchabrahmamayasphūrtiḥ pañchāvaraṇavāritaḥ ।
pañchabhakṣapriyaḥ pañchabāṇaḥ pañchaśikhātmakaḥ ॥ 136 ॥

ṣaṭkōṇapīṭhaḥ ṣaṭchakradhāmā ṣaḍgranthibhēdakaḥ ।
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ ॥ 137 ॥

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ ।
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ ॥ 138 ॥

ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ ।
saptapātālacharaṇaḥ saptadvīpōrumaṇḍalaḥ ॥ 139 ॥

saptasvarlōkamukuṭaḥ saptasaptivarapradaḥ ।
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ ॥ 140 ॥

saptachChandōnidhiḥ saptahōtraḥ saptasvarāśrayaḥ ।
saptābdhikēlikāsāraḥ saptamātṛniṣēvitaḥ ॥ 141 ॥

saptachChandō mōdamadaḥ saptachChandō makhaprabhuḥ ।
aṣṭamūrtirdhyēyamūrtiraṣṭaprakṛtikāraṇam ॥ 142 ॥

aṣṭāṅgayōgaphalabhṛdaṣṭapatrāmbujāsanaḥ ।
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ ॥ 143 ॥

aṣṭapīṭhōpapīṭhaśrīraṣṭamātṛsamāvṛtaḥ ।
aṣṭabhairavasēvyō'ṣṭavasuvandyō'ṣṭamūrtibhṛt ॥ 144 ॥

aṣṭachakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ ।
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ ।
navanāgāsanādhyāsī navanidhyanuśāsitaḥ ॥ 145 ॥

navadvārapurāvṛttō navadvāranikētanaḥ ।
navanāthamahānāthō navanāgavibhūṣitaḥ ॥ 146 ॥

navanārāyaṇastulyō navadurgāniṣēvitaḥ ।
navaratnavichitrāṅgō navaśaktiśirōddhṛtaḥ ॥ 147 ॥

daśātmakō daśabhujō daśadikpativanditaḥ ।
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ ॥ 148 ॥

daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ ।
ēkādaśamahārudraiḥstutaśchaikādaśākṣaraḥ ॥ 149 ॥

dvādaśadvidaśāṣṭādidōrdaṇḍāstranikētanaḥ ।
trayōdaśabhidābhinnō viśvēdēvādhidaivatam ॥ 150 ॥

chaturdaśēndravaradaśchaturdaśamanuprabhuḥ ।
chaturdaśādyavidyāḍhyaśchaturdaśajagatpatiḥ ॥ 151 ॥

sāmapañchadaśaḥ pañchadaśīśītāṃśunirmalaḥ ।
tithipañchadaśākārastithyā pañchadaśārchitaḥ ॥ 152 ॥

ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātṛkaḥ ।
ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ ॥ 153 ॥

kalāsaptadaśī saptadaśasaptadaśākṣaraḥ ।
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt ॥ 154 ॥

aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ ।
aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ ॥ 155 ॥

aṣṭādaśānnasampattiraṣṭādaśavijātikṛt ।
ēkaviṃśaḥ pumānēkaviṃśatyaṅgulipallavaḥ ॥ 156 ॥

chaturviṃśatitattvātmā pañchaviṃśākhyapūruṣaḥ ।
saptaviṃśatitārēśaḥ saptaviṃśatiyōgakṛt ॥ 157 ॥

dvātriṃśadbhairavādhīśaśchatustriṃśanmahāhradaḥ ।
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ ॥ 158 ॥

pañchāśadviṣṇuśaktīśaḥ pañchāśanmātṛkālayaḥ ।
dvipañchāśadvapuḥśrēṇītriṣaṣṭyakṣarasaṃśrayaḥ ।
pañchāśadakṣaraśrēṇīpañchāśadrudravigrahaḥ ॥ 159 ॥

chatuḥṣaṣṭimahāsiddhiyōginīvṛndavanditaḥ ।
namadēkōnapañchāśanmarudvarganirargalaḥ ॥ 160 ॥

chatuḥṣaṣṭyarthanirṇētā chatuḥṣaṣṭikalānidhiḥ ।
aṣṭaṣaṣṭimahātīrthakṣētrabhairavavanditaḥ ॥ 161 ॥

chaturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ ।
śatānandaḥ śatadhṛtiḥ śatapatrāyatēkṣaṇaḥ ॥ 162 ॥

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ ।
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ ॥ 163 ॥

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ ॥ 164 ॥

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ ।
aṣṭāśītisahasrādyamaharṣistōtrapāṭhitaḥ ॥ 165 ॥

lakṣādhāraḥ priyādhārō lakṣādhāramanōmayaḥ ।
chaturlakṣajapaprītaśchaturlakṣaprakāśakaḥ ॥ 166 ॥

chaturaśītilakṣāṇāṃ jīvānāṃ dēhasaṃsthitaḥ ।
kōṭisūryapratīkāśaḥ kōṭichandrāṃśunirmalaḥ ॥ 167 ॥

śivōdbhavādyaṣṭakōṭivaināyakadhurandharaḥ ।
saptakōṭimahāmantramantritāvayavadyutiḥ ॥ 168 ॥

trayastriṃśatkōṭisuraśrēṇīpraṇatapādukaḥ ।
anantadēvatāsēvyō hyanantaśubhadāyakaḥ ॥ 169 ॥

anantanāmānantaśrīranantō'nantasaukhyadaḥ ।
anantaśaktisahitō hyanantamunisaṃstutaḥ ॥ 170 ॥

iti vaināyakaṃ nāmnāṃ sahasramidamīritam ।
idaṃ brāhmē muhūrtē yaḥ paṭhati pratyahaṃ naraḥ ॥ 171 ॥

karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham ।
āyurārōgyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ ॥ 172 ॥

mēdhā prajñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā ।
satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā ॥ 173 ॥

jagatsaṃvananaṃ viśvasaṃvādō vēdapāṭavam ।
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarchasam ॥ 174 ॥

ōjastējaḥ kulaṃ śīlaṃ pratāpō vīryamāryatā ।
jñānaṃ vijñānamāstikyaṃ sthairyaṃ viśvāsatā tathā ॥ 175 ॥

dhanadhānyādivṛddhiścha sakṛdasya japādbhavēt ।
vaśyaṃ chaturvidhaṃ viśvaṃ japādasya prajāyatē ॥ 176 ॥

rājñō rājakalatrasya rājaputrasya mantriṇaḥ ।
japyatē yasya vaśyārthē sa dāsastasya jāyatē ॥ 177 ॥

dharmārthakāmamōkṣāṇāmanāyāsēna sādhanam ।
śākinīḍākinīrakṣōyakṣagrahabhayāpaham ॥ 178 ॥

sāmrājyasukhadaṃ sarvasapatnamadamardanam ।
samastakalahadhvaṃsi dagdhabījaprarōhaṇam ॥ 179 ॥

duḥsvapnaśamanaṃ kruddhasvāmichittaprasādanam ।
ṣaḍvargāṣṭamahāsiddhitrikālajñānakāraṇam ॥ 180 ॥

parakṛtyapraśamanaṃ parachakrapramardanam ।
saṅgrāmamārgē savēṣāmidamēkaṃ jayāvaham ॥ 181 ॥

sarvavandhyatvadōṣaghnaṃ garbharakṣaikakāraṇam ।
paṭhyatē pratyahaṃ yatra stōtraṃ gaṇapatēridam ॥ 182 ॥

dēśē tatra na durbhikṣamītayō duritāni cha ।
na tadgēhaṃ jahāti śrīryatrāyaṃ japyatē stavaḥ ॥ 183 ॥

kṣayakuṣṭhapramēhārśabhagandaraviṣūchikāḥ ।
gulmaṃ plīhānamaśamānamatisāraṃ mahōdaram ॥ 184 ॥

kāsaṃ śvāsamudāvartaṃ śūlaṃ śōphāmayōdaram ।
śirōrōgaṃ vamiṃ hikkāṃ gaṇḍamālāmarōchakam ॥ 185 ॥

vātapittakaphadvandvatridōṣajanitajvaram ।
āgantuviṣamaṃ śītamuṣṇaṃ chaikāhikādikam ॥ 186 ॥

ityādyuktamanuktaṃ vā rōgadōṣādisambhavam ।
sarvaṃ praśamayatyāśu stōtrasyāsya sakṛjjapaḥ ॥ 187 ॥

prāpyatē'sya japātsiddhiḥ strīśūdraiḥ patitairapi ।
sahasranāmamantrō'yaṃ japitavyaḥ śubhāptayē ॥ 188 ॥

mahāgaṇapatēḥ stōtraṃ sakāmaḥ prajapannidam ।
ichChayā sakalān bhōgānupabhujyēha pārthivān ॥ 189 ॥

manōrathaphalairdivyairvyōmayānairmanōramaiḥ ।
chandrēndrabhāskarōpēndrabrahmaśarvādisadmasu ॥ 190 ॥

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadēśvaraḥ ।
bhuktvā yathēpsitānbhōgānabhīṣṭaiḥ saha bandhubhiḥ ॥ 191 ॥

gaṇēśānucharō bhūtvā gaṇō gaṇapatipriyaḥ ।
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ ॥ 192 ॥

śivābhyāṃ kṛpayā putranirviśēṣaṃ cha lālitaḥ ।
śivabhaktaḥ pūrṇakāmō gaṇēśvaravarātpunaḥ ॥ 193 ॥

jātismarō dharmaparaḥ sārvabhaumō'bhijāyatē ।
niṣkāmastu japannityaṃ bhaktyā vighnēśatatparaḥ ॥ 194 ॥

yōgasiddhiṃ parāṃ prāpya jñānavairāgyasaṃyutaḥ ।
nirantarē nirābādhē paramānandasañjñitē ॥ 195 ॥

viśvōttīrṇē parē pūrṇē punarāvṛttivarjitē ।
līnō vaināyakē dhāmni ramatē nityanirvṛtē ॥ 196 ॥

yō nāmabhirhutairdattaiḥ pūjayēdarchayē​​ēnnaraḥ ।
rājānō vaśyatāṃ yānti ripavō yānti dāsatām ॥ 197 ॥

tasya sidhyanti mantrāṇāṃ durlabhāśchēṣṭasiddhayaḥ ।
mūlamantrādapi stōtramidaṃ priyatamaṃ mama ॥ 198 ॥

nabhasyē māsi śuklāyāṃ chaturthyāṃ mama janmani ।
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivachcharēt ॥ 199 ॥

aṣṭadravyairviśēṣēṇa kuryādbhaktisusaṃyutaḥ ।
tasyēpsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayō yaśaḥ ॥ 200 ॥

bhaviṣyati na sandēhaḥ putrapautrādikaṃ sukham ।
idaṃ prajapitaṃ stōtraṃ paṭhitaṃ śrāvitaṃ śrutam ॥ 201 ॥

vyākṛtaṃ charchitaṃ dhyātaṃ vimṛṣṭamabhivanditam ।
ihāmutra cha viśvēṣāṃ viśvaiśvaryapradāyakam ॥ 202 ॥

svachChandachāriṇāpyēṣa yēna sandhāryatē stavaḥ ।
sa rakṣyatē śivōdbhūtairgaṇairadhyaṣṭakōṭibhiḥ ॥ 203 ॥

likhitaṃ pustakastōtraṃ mantrabhūtaṃ prapūjayēt ।
tatra sarvōttamā lakṣmīḥ sannidhattē nirantaram ॥ 204 ॥

dānairaśēṣairakhilairvrataiścha tīrthairaśēṣairakhilairmakhaiścha ।
na tatphalaṃ vindati yadgaṇēśasahasranāmasmaraṇēna sadyaḥ ॥ 205 ॥

ētannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprōjjihānē
sāyaṃ madhyandinē vā triṣavaṇamathavā santataṃ vā janō yaḥ ।
sa syādaiśvaryadhuryaḥ prabhavati vachasāṃ kīrtimuchchaistanōti
dāridryaṃ hanti viśvaṃ vaśayati suchiraṃ vardhatē putrapautraiḥ ॥ 206 ॥

akiñchanōpyēkachittō niyatō niyatāsanaḥ ।
prajapaṃśchaturō māsān gaṇēśārchanatatparaḥ ॥ 207 ॥

daridratāṃ samunmūlya saptajanmānugāmapi ।
labhatē mahatīṃ lakṣmīmityājñā pāramēśvarī ॥ 208 ॥

āyuṣyaṃ vītarōgaṃ kulamativimalaṃ sampadaśchārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā ।
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyachcha tatta -
nnityaṃ yaḥ stōtramētat paṭhati gaṇapatēstasya hastē samastam ॥ 209 ॥

gaṇañjayō gaṇapatirhērambō dharaṇīdharaḥ ।
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ ॥ 210 ॥

amōghasiddhiramṛtamantraśchintāmaṇirnidhiḥ ।
sumaṅgalō bījamāśāpūrakō varadaḥ kalaḥ ॥ 211 ॥

kāśyapō nandanō vāchāsiddhō ḍhuṇḍhirvināyakaḥ ।
mōdakairēbhiratraikaviṃśatyā nāmabhiḥ pumān ॥ 212 ॥

upāyanaṃ dadēdbhaktyā matprasādaṃ chikīrṣati ।
vatsaraṃ vighnarājō'sya tathyamiṣṭārthasiddhayē ॥ 213 ॥

yaḥ stauti madgatamanā mamārādhanatatparaḥ ।
stutō nāmnā sahasrēṇa tēnāhaṃ nātra saṃśayaḥ ॥ 214 ॥

namō namaḥ suravarapūjitāṅghrayē
namō namō nirupamamaṅgalātmanē ।
namō namō vipuladayaikasiddhayē
namō namaḥ karikalabhānanāya tē ॥ 215 ॥

kiṅkiṇīgaṇarachitacharaṇaḥ
prakaṭitagurumitachārukaraṇaḥ ।
madajalalaharīkalitakapōlaḥ
śamayatu duritaṃ gaṇapatināmnā ॥ 216 ॥

॥ iti śrīgaṇēśapurāṇē upāsanākhaṇḍē īśvaragaṇēśasaṃvādē
gaṇēśasahasranāmastōtraṃ nāma ṣaṭchatvāriṃśōdhyāyaḥ ॥




Browse Related Categories: