View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganesha Ashtottara Sata Namavali

ōṃ gajānanāya namaḥ
ōṃ gaṇādhyakṣāya namaḥ
ōṃ vighnārājāya namaḥ
ōṃ vināyakāya namaḥ
ōṃ dtvemāturāya namaḥ
ōṃ dvimukhāya namaḥ
ōṃ pramukhāya namaḥ
ōṃ sumukhāya namaḥ
ōṃ kṛtinē namaḥ
ōṃ supradīpāya namaḥ (10)

ōṃ sukhanidhayē namaḥ
ōṃ surādhyakṣāya namaḥ
ōṃ surārighnāya namaḥ
ōṃ mahāgaṇapatayē namaḥ
ōṃ mānyāya namaḥ
ōṃ mahākālāya namaḥ
ōṃ mahābalāya namaḥ
ōṃ hērambāya namaḥ
ōṃ lambajaṭharāya namaḥ
ōṃ hrasvagrīvāya namaḥ (20)

ōṃ mahōdarāya namaḥ
ōṃ madōtkaṭāya namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ mantriṇē namaḥ
ōṃ maṅgaḻa svarāya namaḥ
ōṃ pramadhāya namaḥ
ōṃ prathamāya namaḥ
ōṃ prājñāya namaḥ
ōṃ vighnakartrē namaḥ
ōṃ vighnahantrē namaḥ (30)

ōṃ viśvanētrē namaḥ
ōṃ virāṭpatayē namaḥ
ōṃ śrīpatayē namaḥ
ōṃ vākpatayē namaḥ
ōṃ śṛṅgāriṇē namaḥ
ōṃ āśrita vatsalāya namaḥ
ōṃ śivapriyāya namaḥ
ōṃ śīghrakāriṇē namaḥ
ōṃ śāśvatāya namaḥ
ōṃ balāya namaḥ (40)

ōṃ balōtthitāya namaḥ
ōṃ bhavātmajāya namaḥ
ōṃ purāṇa puruṣāya namaḥ
ōṃ pūṣṇē namaḥ
ōṃ puṣkarōtṣipta vāriṇē namaḥ
ōṃ agragaṇyāya namaḥ
ōṃ agrapūjyāya namaḥ
ōṃ agragāminē namaḥ
ōṃ mantrakṛtē namaḥ
ōṃ chāmīkara prabhāya namaḥ (50)

ōṃ sarvāya namaḥ
ōṃ sarvōpāsyāya namaḥ
ōṃ sarva kartrē namaḥ
ōṃ sarvanētrē namaḥ
ōṃ sarvasidhdhi pradāya namaḥ
ōṃ sarva siddhayē namaḥ
ōṃ pañchahastāya namaḥ
ōṃ pārvatīnandanāya namaḥ
ōṃ prabhavē namaḥ
ōṃ kumāra guravē namaḥ (60)

ōṃ akṣōbhyāya namaḥ
ōṃ kuñjarāsura bhañjanāya namaḥ
ōṃ pramōdāya namaḥ
ōṃ mōdakapriyāya namaḥ
ōṃ kāntimatē namaḥ
ōṃ dhṛtimatē namaḥ
ōṃ kāminē namaḥ
ōṃ kapitthavanapriyāya namaḥ
ōṃ brahmachāriṇē namaḥ
ōṃ brahmarūpiṇē namaḥ (70)

ōṃ brahmavidyādi dānabhuvē namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ viṣṇupriyāya namaḥ
ōṃ bhakta jīvitāya namaḥ
ōṃ jita manmathāya namaḥ
ōṃ aiśvarya kāraṇāya namaḥ
ōṃ jyāyasē namaḥ
ōṃ yakṣakinnera sēvitāya namaḥ
ōṃ gaṅgā sutāya namaḥ
ōṃ gaṇādhīśāya namaḥ (80)

ōṃ gambhīra ninadāya namaḥ
ōṃ vaṭavē namaḥ
ōṃ abhīṣṭa varadāyinē namaḥ
ōṃ jyōtiṣē namaḥ
ōṃ bhakta nidhayē namaḥ
ōṃ bhāvagamyāya namaḥ
ōṃ maṅgaḻa pradāya namaḥ
ōṃ avvaktāya namaḥ
ōṃ aprākṛta parākramāya namaḥ
ōṃ satyadharmiṇē namaḥ (90)

ōṃ sakhayē namaḥ
ōṃ sarasāmbu nidhayē namaḥ
ōṃ mahēśāya namaḥ
ōṃ divyāṅgāya namaḥ
ōṃ maṇikiṅkiṇī mēkhālāya namaḥ
ōṃ samastadēvatā mūrtayē namaḥ
ōṃ sahiṣṇavē namaḥ
ōṃ satatōtthitāya namaḥ
ōṃ vighāta kāriṇē namaḥ
ōṃ viśvagdṛśē namaḥ (100)

ōṃ viśvarakṣākṛtē namaḥ
ōṃ kaḻyāṇa guravē namaḥ
ōṃ unmatta vēṣāya namaḥ
ōṃ aparājitē namaḥ
ōṃ samasta jagadādhārāya namaḥ
ōṃ sartveśvaryapradāya namaḥ
ōṃ ākrānta chidachitprabhavē namaḥ
ōṃ śrī vighnēśvarāya namaḥ (108)




Browse Related Categories: