View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Maha Ganesha Pancharatnam

mudākarātta mōdakaṃ sadā vimukti sādhakam ।
kaḻādharāvataṃsakaṃ vilāsilōka rakṣakam ।
anāyakaika nāyakaṃ vināśitēbha daityakam ।
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ॥ 1 ॥

natētarāti bhīkaraṃ navōditārka bhāsvaram ।
namatsurāri nirjaraṃ natādhikāpadudḍharam ।
surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaram ।
mahēśvaraṃ tamāśrayē parātparaṃ nirantaram ॥ 2 ॥

samasta lōka śaṅkaraṃ nirasta daitya kuñjaram ।
darētarōdaraṃ varaṃ varēbha vaktramakṣaram ।
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaram ।
manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram ॥ 3 ॥

akiñchanārti mārjanaṃ chirantanōkti bhājanam ।
purāri pūrva nandanaṃ surāri garva charvaṇam ।
prapañcha nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇam ।
kapōla dānavāraṇaṃ bhajē purāṇa vāraṇam ॥ 4 ॥

nitānta kānti danta kānti manta kānti kātmajam ।
achintya rūpamanta hīna mantarāya kṛntanam ।
hṛdantarē nirantaraṃ vasantamēva yōginām ।
tamēkadantamēva taṃ vichintayāmi santatam ॥ 5 ॥

mahāgaṇēśa pañcharatnamādarēṇa yō'nvaham ।
prajalpati prabhātakē hṛdi smaran gaṇēśvaram ।
arōgatāmadōṣatāṃ susāhitīṃ suputratām ।
samāhitāyu raṣṭabhūti mabhyupaiti sō'chirāt ॥




Browse Related Categories: