View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganapati Gakara Ashtottara Satanama Stotram

gakārarūpō gambījō gaṇēśō gaṇavanditaḥ ।
gaṇanīyō gaṇōgaṇyō gaṇanātīta sadguṇaḥ ॥ 1 ॥

gaganādikasṛdgaṅgāsutōgaṅgāsutārchitaḥ ।
gaṅgādharaprītikarōgavīśēḍyōgadāpahaḥ ॥ 2 ॥

gadādharanutō gadyapadyātmakakavitvadaḥ ।
gajāsyō gajalakṣmīvān gajavājirathapradaḥ ॥ 3 ॥

gañjānirata śikṣākṛdgaṇitajñō gaṇōttamaḥ ।
gaṇḍadānāñchitōgantā gaṇḍōpala samākṛtiḥ ॥ 4 ॥

gagana vyāpakō gamyō gamānādi vivarjitaḥ ।
gaṇḍadōṣaharō gaṇḍa bhramadbhramara kuṇḍalaḥ ॥ 5 ॥

gatāgatajñō gatidō gatamṛtyurgatōdbhavaḥ ।
gandhapriyō gandhavāhō gandhasindhurabṛndagaḥ ॥ 6 ॥

gandhādi pūjitō gavyabhōktā gargādi sannutaḥ ।
gariṣṭhōgarabhidgarvaharō garaḻibhūṣaṇaḥ ॥ 7 ॥

gaviṣṭhōgarjitārāvō gabhīrahṛdayō gadī ।
galatkuṣṭhaharō garbhapradō garbhārbharakṣakaḥ ॥ 8 ॥

garbhādhārō garbhavāsi śiśujñāna pradāyakaḥ ।
garutmattulyajavanō garuḍadhvajavanditaḥ ॥ 9 ॥

gayēḍitō gayāśrāddhaphaladaścha gayākṛtiḥ ।
gadādharāvatārīcha gandharvanagarārchitaḥ ॥ 10 ॥

gandharvagānasantuṣṭō garuḍāgrajavanditaḥ ।
gaṇarātra samārādhyō garhaṇastuti sāmyadhīḥ ॥ 11 ॥

gartābhanābhirgavyūtiḥ dīrghatuṇḍō gabhastimān ।
garhitāchāra dūraścha garuḍōpalabhūṣitaḥ ॥ 12 ॥

gajāri vikramō gandhamūṣavājī gataśramaḥ ।
gavēṣaṇīyō gamanō gahanastha munistutaḥ ॥ 13 ॥

gavayachChidgaṇḍakabhidgahvarāpathavāraṇaḥ ।
gajadantāyudhō garjadripughnō gajakarṇikaḥ ॥ 14 ॥

gajacharmāmayachChēttā gaṇādhyakṣōgaṇārchitaḥ ।
gaṇikānartanaprītōgachChan gandhaphalī priyaḥ ॥ 15 ॥

gandhakādi rasādhīśō gaṇakānandadāyakaḥ ।
garabhādijanurhartā gaṇḍakīgāhanōtsukaḥ ॥ 16 ॥

gaṇḍūṣīkṛtavārāśiḥ garimālaghimādidaḥ ।
gavākṣavatsaudhavāsīgarbhitō garbhiṇīnutaḥ ॥ 17 ॥

gandhamādanaśailābhō gaṇḍabhēruṇḍavikramaḥ ।
gaditō gadgadārāva saṃstutō gahvarīpatiḥ ॥ 18 ॥

gajēśāya garīyasē gadyēḍyōgatabhīrgaditāgamaḥ ।
garhaṇīya guṇābhāvō gaṅgādika śuchipradaḥ ॥ 19 ॥

gaṇanātīta vidyāśrī balāyuṣyādidāyakaḥ ।
ēvaṃ śrīgaṇanāthasya nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥

paṭhanāchChravaṇāt puṃsāṃ śrēyaḥ prēmapradāyakam ।
pūjāntē yaḥ paṭhēnnityaṃ prītassan tasyavighnarāṭ ॥ 21 ॥

yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ śīghraṃ prayachChati ।
dūrvayābhyarchayan dēvamēkaviṃśativāsarān ॥ 22 ॥

ēkaviṃśativāraṃ yō nityaṃ stōtraṃ paṭhēdyadi ।
tasya prasannō vighnēśassarvān kāmān prayachChati ॥ 23 ॥

॥ iti śrī gaṇapati gakāra aṣṭōttara śatanāmastōtram ॥




Browse Related Categories: