View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vatapi Ganapatim Bhajeham

rāgam: haṃsadhvani (sa, ri2, ga3, pa, ni3, sa)

vātāpi gaṇapatiṃ bhajē'haṃ
vāraṇāśyaṃ varapradaṃ śrī ।

bhūtādi saṃsēvita charaṇaṃ
bhūta bhautika prapañcha bharaṇam ।
vītarāgiṇaṃ vinuta yōginaṃ
viśvakāraṇaṃ vighnavāraṇam ।

purā kumbha sambhava munivara
prapūjitaṃ trikōṇa madhyagataṃ
murāri pramukhādyupāsitaṃ
mūlādhāra kṣētrasthitam ।

parādi chatvāri vāgātmakaṃ
praṇava svarūpa vakratuṇḍaṃ
nirantaraṃ nikhila chandrakhaṇḍaṃ
nijavāmakara vidrutēkṣukhaṇḍam ।

karāmbuja pāśa bījāpūraṃ
kaluṣavidūraṃ bhūtākāraṃ
harādi guruguha tōṣita bimbaṃ
haṃsadhvani bhūṣita hērambam ।




Browse Related Categories: