View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

सुब्रह्मण्य स्तोत्रं (नीलकंठ वाहनं)

नीलकंठ वाहनं द्विषड्बुजं किरीटिनं
लोल रत्न कुंडल प्रबाभिराम षण्मुखं
शूल शक्ति दंड कुक्कु ताक्षमालिका धरम्
बालमीश्वरं कुमारशैल वासिनं भजे ॥

वल्लि देवयानिका समुल्लसंत मीश्वरं
मल्लिकादि दिव्यपुष्प मालिका विराजितं
जल्ललि निनाद शंख वादनप्रियं सदा
पल्लवारुणं कुमारशैल वासिनं भजे ॥

षडाननं कुंकुम रक्तवर्णं
महामतिं दिव्य मयूर वाहनं
रुद्रस्य सूनुं सुर सैन्य नाथं
गुहं सदा शरणमहं भजे ॥

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥




Browse Related Categories: