View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

यति पंचकम् (कौपीन पंचकम्)

वेदांतवाक्येषु सदा रमंतः
भिक्षान्नमात्रेण च तुष्टिमंतः ।
विशोकमंतःकरणे रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 1 ॥

मूलं तरोः केवलमाश्रयंतः
पाणिद्वयं भोक्तुममंत्रयंतः ।
श्रियं च कंथामिव कुत्सयंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 2 ॥

देहादिभावं परिमार्जयंतः
आत्मानमात्मन्यवलोकयंतः ।
नांतं न मध्यं न बहिः स्मरंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 3 ॥

स्वानंदभावे परितुष्टिमंतः
संशांतसर्वेंद्रियदृष्टिमंतः ।
अहर्निशं ब्रह्मणि ये रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 4 ॥

ब्रह्माक्षरं पावनमुच्चरंतः
पतिं पशूनां हृदि भावयंतः ।
भिक्षाशना दिक्षु परिभ्रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 5 ॥

कौपीनपंचरत्नस्य मननं याति यो नरः ।
विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥

इति श्री शंकरभगवत्पाद विरचितं यतिपंचकम् ॥




Browse Related Categories: