विश्वेशं माधवं ढुंढिं दंडपाणिं च भैरवम् ।
वंदे काशीं गुहां गंगां भवानीं मणिकर्णिकाम् ॥ 1 ॥
उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
गंगोर्मि-संगति-शुभैः परिभूषितोऽब्जैः ।
श्रीढुंढि-भैरव-मुखैः सहिताऽऽन्नपूर्णा
माता च वांछति मुदा तव सुप्रभातम् ॥ 2 ॥
ब्रह्मा मुरारिस्त्रिपुरांतकारिः
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः
कुर्वंतु सर्वे भुवि सुप्रभातम् ॥ 3 ॥
वाराणसी-स्थित-गजानन-ढुंढिराज
तापत्रयापहरणे प्रथित-प्रभाव ।
आनंद-कंदलकुल-प्रसवैकभूमे
नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ 4 ॥
ब्रह्मद्रवोपमित-गांग-पयः-प्रवाहैः
पुण्यैः सदैव परिचुंबित-पादपद्मे ।
मध्ये-ऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 5 ॥
प्रत्नैरसंख्य-मठ-मंदिर-तीर्थ-कुंड-
प्रासाद-घट्ट-निवहैः विदुषां वरैश्च
आवर्जयस्यखिल-विश्व-मनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 6 ॥
के वा नरा नु सुधियः कुधियोऽधियो वा
वांछंति नांतसमये शरणं भवत्याः ।
हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 7 ॥
या देवैरसुरैर्मुनींद्रतनयैर्गंधर्व-यक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गंगोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराज-नगरी देयात् सदा मंगलम् ॥ 8 ॥
तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा
नंदा-नंदि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता ।
या शंभोर्मणि-कुंडलैक-कणिका विष्णोस्तपो-दीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात् सदा मंगलम् ॥ 9 ॥
अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः
मदन-मथन-मौलेर्मालती पुष्पमाला ।
जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलि-कलंका जाह्नवी नः पुनातु ॥ 10 ॥
गांगं वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ 11 ॥
विघ्नावास-निवासकारण-महागंडस्थलालंबितः
सिंदूरारुण-पुंज-चंद्रकिरण-प्रच्छादि-नागच्छविः ।
श्रीविघ्नेश्वर-वल्लभो गिरिजया सानंदमानंदितः (पाठभेद विश्वेश्वर)
स्मेरास्यस्तव ढुंढिराज-मुदितो देयात् सदा मंगलम् ॥ 12 ॥
कंठे यस्य लसत्कराल-गरलं गंगाजलं मस्तके
वामांगे गिरिराजराज-तनया जाया भवानी सती ।
नंदि-स्कंद-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मंदिर-संस्थितोऽखिलगुरुः देयात् सदा मंगलम् ॥ 13 ॥
श्रीविश्वनाथ करुणामृत-पूर्ण-सिंधो
शीतांशु-खंड-समलंकृत-भव्यचूड ।
उत्तिष्ठ विश्वजन-मंगल-साधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ 14 ॥
श्रीविश्वनाथ वृषभ-ध्वज विश्ववंद्य
सृष्टि-स्थिति-प्रलय-कारक देवदेव ।
वाचामगोचर महर्षि-नुतांघ्रि-पद्म
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 15 ॥
श्रीविश्वनाथ भवभंजन दिव्यभाव
गंगाधर प्रमथ-वंदित सुंदरांग ।
नागेंद्र-हार नत-भक्त-भयापहार
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 16 ॥
श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 17 ॥
काशी-निवास-मुनि-सेवित-पाद-पद्म
गंगा-जलौघ-परिषिक्त-जटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 18 ॥
गंगाधराद्रितनया-प्रिय शांतमूर्ते
वेदांत-वेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागम-गीत-कीर्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 19 ॥
विश्वं समस्तमिदमद्य घनांधकारे
मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघ-शक्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 20 ॥
सूनुः समस्त-जन-विघ्न-विनाश-दक्षो
भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 21 ॥
ये नो नमंति न जपंति न चामनंति
नो वा लपंति विलपंति निवेदयंति ।
तेषामबोध-शिशु-तुल्य-धियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 22 ॥
श्रीकंठ कंठ-धृत-पन्नग नीलकंठ
सोत्कंठ-भक्त-निवहोपहितोप-कंठ ।
भस्मांगराग-परिशोभित-सर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 23 ॥
श्रीपार्वती-हृदय-वल्लभ पंच-वक्त्र
श्रीनील-कंठ नृ-कपाल-कलाप-माल ।
श्रीविश्वनाथ मृदु-पंकज-मंजु-पाद
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 24 ॥
दुग्ध-प्रवाह-कमनीय-तरंग-भंगे
पुण्य-प्रवाह-परिपावित-भक्त-संगे ।
नित्यं तपस्वि-जन-सेवित-पाद-पद्मे
गंगे शरण्य-शिवदे कुरु सुप्रभातम् ॥ 25 ॥
सानंदमानंद-वने वसंतं आनंद-कंदं हत-पाप-वृंदम् ।
वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 26 ॥
इति श्रीकाशीविश्वनाथसुप्रभातं संपूर्णम् ।