View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

शनि अष्टोत्तर शत नाम स्तोत्रम्

शनैश्चराय शांताय सर्वाभीष्टप्रदायिने ।
शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ 1 ॥

सौम्याय सुरवंद्याय सुरलोकविहारिणे ।
सुखासनोपविष्टाय सुंदराय नमो नमः ॥ 2 ॥

घनाय घनरूपाय घनाभरणधारिणे ।
घनसारविलेपाय खद्योताय नमो नमः ॥ 3 ॥

मंदाय मंदचेष्टाय महनीयगुणात्मने ।
मर्त्यपावनपादाय महेशाय नमो नमः ॥ 4 ॥

छायापुत्राय शर्वाय शरतूणीरधारिणे ।
चरस्थिरस्वभावाय चंचलाय नमो नमः ॥ 5 ॥

नीलवर्णाय नित्याय नीलांजननिभाय च ।
नीलांबरविभूषाय निश्चलाय नमो नमः ॥ 6 ॥

वेद्याय विधिरूपाय विरोधाधारभूमये ।
भेदास्पदस्वभावाय वज्रदेहाय ते नमः ॥ 7 ॥

वैराग्यदाय वीराय वीतरोगभयाय च ।
विपत्परंपरेशाय विश्ववंद्याय ते नमः ॥ 8 ॥

गृध्नवाहाय गूढाय कूर्मांगाय कुरूपिणे ।
कुत्सिताय गुणाढ्याय गोचराय नमो नमः ॥ 9 ॥

अविद्यामूलनाशाय विद्याऽविद्यास्वरूपिणे ।
आयुष्यकारणायाऽऽपदुद्धर्त्रे च नमो नमः ॥ 10 ॥

विष्णुभक्ताय वशिने विविधागमवेदिने ।
विधिस्तुत्याय वंद्याय विरूपाक्षाय ते नमः ॥ 11 ॥

वरिष्ठाय गरिष्ठाय वज्रांकुशधराय च ।
वरदाऽभयहस्ताय वामनाय नमो नमः ॥ 12 ॥

ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे ।
कष्टौघनाशकर्याय पुष्टिदाय नमो नमः ॥ 13 ॥

स्तुत्याय स्तोत्रगम्याय भक्तिवश्याय भानवे ।
भानुपुत्राय भव्याय पावनाय नमो नमः ॥ 14 ॥

धनुर्मंडलसंस्थाय धनदाय धनुष्मते ।
तनुप्रकाशदेहाय तामसाय नमो नमः ॥ 15 ॥

अशेषजनवंद्याय विशेषफलदायिने ।
वशीकृतजनेशाय पशूनां पतये नमः ॥ 16 ॥

खेचराय खगेशाय घननीलांबराय च ।
काठिन्यमानसायाऽऽर्यगणस्तुत्याय ते नमः ॥ 17 ॥

नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।
निरामयाय निंद्याय वंदनीयाय ते नमः ॥ 18 ॥

धीराय दिव्यदेहाय दीनार्तिहरणाय च ।
दैन्यनाशकरायाऽऽर्यजनगण्याय ते नमः ॥ 19 ॥

क्रूराय क्रूरचेष्टाय कामक्रोधकराय च ।
कलत्रपुत्रशत्रुत्वकारणाय नमो नमः ॥ 20 ॥

परिपोषितभक्ताय परभीतिहराय च ।
भक्तसंघमनोऽभीष्टफलदाय नमो नमः ॥ 21 ॥

इत्थं शनैश्चरायेदं नाम्नामष्टोत्तरं शतम् ।
प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात् ॥ 22 ॥

इति श्री शनि अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: