श्री शिव उवाच
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ 1 ॥
ॐ महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ 2 ॥
कालरात्रिः कुहूः पूर्णानंदाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ 3 ॥
शचींद्राणी शक्रनुता शंकरप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ 4 ॥
वैकुंठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ 5 ॥
शूलिनी चक्रिणी मा च पाशिनी शंखधारिणी ।
गदिनी मुंडमाला च कमला करुणालया ॥ 6 ॥
पद्माक्षधारिणी ह्यंबा महाविष्णुप्रियंकरी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ 7 ॥
गया गंगा च यमुना गोमती गरुडासना ।
गंडकी सरयूस्तापी रेवा चैव पयस्विनी ॥ 8 ॥
नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेंद्रपरिवंदिता ॥ 9 ॥
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्मांडमध्यस्था कोटिब्रह्मांडकारिणी ॥ 10 ॥
श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इंदिरा सिंधुतनया मातंगी लोकमातृका ॥ 11 ॥
त्रिलोकजननी तंत्रा तंत्रमंत्रस्वरूपिणी ।
तरुणी च तमोहंत्री मंगला मंगलायना ॥ 12 ॥
मधुकैटभमथनी शुंभासुरविनाशिनी ।
निशुंभादिहरा माता हरिशंकरपूजिता ॥ 13 ॥
सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शंभुवनिता सिंधुतीरनिवासिनी ॥ 14 ॥
गंधर्वगानरसिका गीता गोविंदवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ 15 ॥
चंद्रावली चंद्रमुखी चंद्रिका चंद्रपूजिता ।
चंद्रा शशांकभगिनी गीतवाद्यपरायणा ॥ 16 ॥
सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ 17 ॥
त्रिसंध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 18 ॥
इमं स्तवं यः पठतीह मर्त्यो
वैकुंठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवंदितः स्यात्
प्रयास्यति श्रीपदमंतकाले ॥ 19 ॥
इति श्री कमलाष्टोत्तरशतनामस्तोत्रम् ।