View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री काली अष्टोत्तर शत नामा स्तोत्रं

भैरव उवाच
शतनाम प्रवक्ष्यामि कालिकाया वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ 1 ॥

काली कपालिनी कांता कामदा कामसुंदरी ।
कालरात्रिः कालिका च कालभैरवपूजिता ॥ 2 ॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।
कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ 3 ॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥ 4 ॥

कुलकांता करालास्या कामार्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ 5 ॥

कुलजा कुलकन्या च कुलहा कुलपूजिता ।
कामेश्वरी कामकांता कुंजरेश्वरगामिनी ॥ 6 ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिंदी कुलपूजिता ॥ 7 ॥

काश्यपी कृष्णमाता च कुलिशांगी कला तथा ।
क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥ 8 ॥

कृशांगी किन्नरी कर्त्री कलकंठी च कार्तिकी ।
कंबुकंठी कौलिनी च कुमुदा कामजीविनी ॥ 9 ॥

कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामांगवर्धिनी ॥ 10 ॥

कुंता च कुमुदप्रीता कदंबकुसुमोत्सुका ।
कादंबिनी कमलिनी कृष्णानंदप्रदायिनी ॥ 11 ॥

कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरंजनरता कुमारीव्रतधारिणी ॥ 12 ॥

कंकाली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वांगधरा कालभैरवरूपिणी ॥ 13 ॥

कोटरी कोटराक्षी च काशीकैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ 14 ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।
कंकिनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ 15 ॥

कुंडगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।
कुंभस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ 16 ॥

कांतारवासिनी कांतिः कठिना कृष्णवल्लभा ।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ 17 ॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।
त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ 18 ॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ 19 ॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा ।
शून्यागारे श्मशाने वा प्रांतरे जलमध्यतः ॥ 20 ॥

वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ।
शताष्टकं जपन्मंत्री लभते क्षेममुत्तमम् ॥ 21 ॥

कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः ।
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ 22 ॥

इति श्री काली ककाराष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: