View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री त्रिपुर भैरवी अष्टोत्तर शत नामा स्तोत्रं

श्रीदेव्युवाच
कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ 1 ॥

न श्रुतं देवदेवेश वद मां दीनवत्सल ।

श्रीशिव उवाच
शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ 2 ॥

भैरव्याश्शुभदं सेव्यं सर्वसंपत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ 3 ॥

ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना ।
आर्या ब्राह्मी कामधेनुस्सर्वसंपत्प्रदायिनी ॥ 4 ॥

त्रैलोक्यवंदिता देवी महिषासुरमर्दिनी ।
मोहघ्नी मालती माला महापातकनाशिनी ॥ 5 ॥

क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ 6 ॥

देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ 7 ॥

लंबोदरी लंबकर्णा प्रलंबितपयोधरा ।
प्रत्यंगिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ 8 ॥

प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ 9 ॥

महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहर्त्री महामोहप्रदायिनी ॥ 10 ॥

विकराला महाकाला कालरूपा कलावती ।
कपालखट्वांगधरा खड्गखर्परधारिणी ॥ 11 ॥

कुमारी कुंकुमप्रीता कुंकुमारुणरंजिता ।
कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ 12 ॥

नवीना नीरदा नित्या नंदिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ 13 ॥

कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसंघनिवारिणी ॥ 14 ॥

महोन्मत्ता महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामंदरधारिणी ॥ 15 ॥

मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ 16 ॥

दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजांतकरी दुष्टा दुःखदारिद्र्यभंजिनी ॥ 17 ॥

दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ 18 ॥

श्यामा श्यामतनुश्शोभा सौम्या शंभुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ 19 ॥

भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ 20 ॥

देवीं ध्यात्वा सुरां पीत्वा मकारैः पंचकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ 21 ॥

षण्मासाभ्यंतरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ 22 ॥

सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निंदकेभ्यो विशेषतः ॥ 23 ॥

इति श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: