शांति श्लोकः
इंद्रोऽनलो दंडधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयंतु सर्वे ॥
ग्रहण पीडा परिहार श्लोकाः
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चंद्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2
यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3
रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्ऋतिः ग्रहपीडां व्यपोहतु ॥ 4
नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5
यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6
योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चंद्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7
योऽसौ शूलधरो रुद्रः शंकरो वृषवाहनः ।
चंद्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8
ॐ शांतिः शांतिः शांतिः ।