View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सूर्याष्टकम्

शांब उवाच
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ 1 ॥

सप्ताश्व रथ मारूढं प्रचंडं कश्यपात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥

लोहितं रथमारूढं सर्व लोक पितामहम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3॥

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥

बृंहितं तेजसां पुंजं [तेजपूज्यं च] वायु माकाश मेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥

बंधूक पुष्पसंकाशं हार कुंडल भूषितम् ।
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥

विश्वेशं विश्व कर्तारं महातेजः प्रदीपनम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥

तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥

फलशृति
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥

आमिषं मधुपानं च यः करोति रवेर्धिने ।
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ॥

स्त्री तैल मधु मांसानि ये त्यजंति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति ॥

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं संपूर्णम् ॥




Browse Related Categories: