नारद उवाच
भगवन् देवदेवेश सृष्टिस्थितिलयेश्वर ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ 1 ॥
श्री भगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीतांबर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ 2 ॥
यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपवस्स्तंभनं यांति सत्यं सत्यं वदाम्यहम् ॥ 3 ॥
ॐ अस्य श्रीपीतांबर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः अनुष्टुप्छंदः श्रीपीतांबरी देवता श्रीपीतांबरी प्रीतये जपे विनियोगः ।
ॐ बगला विष्णुवनिता विष्णुशंकरभामिनी ।
बहुला देवमाता च महाविष्णुप्रसूरपि ॥ 4 ॥
महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना पटुरूपिणी ॥ 5 ॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा च विकारिणी ॥ 6 ॥
बुद्धिरूपा बुद्धभार्या बौद्धपाषंडखंडिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ 7 ॥
कोटिसूर्यप्रतीकाशा कोटिकंदर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥ 8 ॥
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ 9 ॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवंदिता ॥ 10 ॥
नागिनी नागजननी नागराजप्रवंदिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ 11 ॥
नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौंदर्यकारिणी ॥ 12 ॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुंदरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ 13 ॥
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तंभिनी मोहिनी शुभा ॥ 14 ॥
रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ 15 ॥
लंकापतिध्वंसकरी लंकेशरिपुवंदिता ।
लंकानाथकुलहरा महारावणहारिणी ॥ 16 ॥
देवदानवसिद्धौघपूजितापरमेश्वरी ।
पराणुरूपा परमा परतंत्रविनाशिनी ॥ 17 ॥
वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ 18 ॥
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ 19 ॥
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ 20 ॥
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ 21 ॥
प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिंत्य पीताम् ।
ध्रुवं भवेत्तस्य समस्तवृद्धिः
विनाशमायाति च तस्य शत्रुः ॥ 22 ॥
इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ।