View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

सूर्याष्टकम्

शांब उवाच
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ 1 ॥

सप्ताश्व रथ मारूढं प्रचंडं कश्यपात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥

लोहितं रथमारूढं सर्व लोक पितामहम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3॥

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥

बृंहितं तेजसां पुंजं [तेजपूज्यं च] वायु माकाश मेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥

बंधूक पुष्पसंकाशं हार कुंडल भूषितम् ।
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥

विश्वेशं विश्व कर्तारं महातेजः प्रदीपनम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥

तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥

फलशृति
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥

आमिषं मधुपानं च यः करोति रवेर्धिने ।
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ॥

स्त्री तैल मधु मांसानि ये त्यजंति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति ॥

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं संपूर्णम् ॥




Browse Related Categories: