| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Aditya Hrudayam dhyaanam tatO yuddha parishraantaM samarE chiMtayaa sthitam । daivataishcha samaagamya drashhTumabhyaagatO raNam । raama raama mahaabaahO shRRiNu guhyaM sanaatanam । aaditya hRRidayaM puNyaM sarvashatru vinaashanam । sarvamaMgala maangalyaM sarva paapa praNaashanam । rashmimaMtaM samudyantaM dEvaasura namaskRRitam । sarvadEvaatmakO hyEshha tEjasvee rashmibhaavanaH । Eshha brahmaa cha vishhNushcha shivaH skandaH prajaapatiH । pitarO vasavaH saadhyaa hyashvinau marutO manuH । aadityaH savitaa sooryaH khagaH pooshhaa gabhastimaan । haridashvaH sahasraarchiH saptasapti-rmareechimaan । hiraNyagarbhaH shishiraH tapanO bhaaskarO raviH । vyOmanaatha stamObhEdee RRigyajuHsaama-paaragaH । aatapee maMDalee mRRityuH pingalaH sarvataapanaH । nakshhatra graha taaraaNaaM adhipO vishvabhaavanaH । namaH poorvaaya girayE pashchimaayaadrayE namaH । jayaaya jayabhadraaya haryashvaaya namO namaH । nama ugraaya veeraaya saarangaaya namO namaH । brahmEshaanaachyutEshaaya sooryaayaaditya-varchasE । tamOghnaaya himaghnaaya shatrughnaayaa mitaatmanE । tapta chaameekaraabhaaya vahnayE vishvakarmaNE । naashayatyEshha vai bhootaM tadEva sRRijati prabhuH । Eshha suptEshhu jaagarti bhootEshhu parinishhThitaH । vEdaashcha kratavashchaiva kratoonaaM phalamEva cha । phalashrutiH Ena maapatsu kRRichChrEshhu kaantaarEshhu bhayEshhu cha । poojayasvaina mEkaagraH dEvadEvaM jagatpatim । asmin kshhaNE mahaabaahO raavaNaM tvaM vadhishhyasi । EtachChrutvaa mahaatEjaaH nashhTashOkO.abhavat-tadaa । aadityaM prEkshhya japtvaa tu paraM harshhamavaaptavaan । raavaNaM prEkshhya hRRishhTaatmaa yuddhaaya samupaagamat । adha raviravadan-nireekshhya raamaM muditamanaaH paramaM prahRRishhyamaaNaH । ityaarshhE shreemadraamaayaNE vaalmikeeyE aadikaavyE yuddhakaaNDE paMchaadhika shatatamaH sargaH ॥ |