View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Aditya Hrudayam

dhyaanam
namassavitrE jagadEka chakshhusE
jagatprasooti sthiti naashahEtavE
trayeemayaaya triguNaatma dhaariNE
viriMchi naaraayaNa shaMkaraatmanE

tatO yuddha parishraantaM samarE chiMtayaa sthitam ।
raavaNaM chaagratO dRRishhTvaa yuddhaaya samupasthitam ॥ 1 ॥

daivataishcha samaagamya drashhTumabhyaagatO raNam ।
upaagamyaa-braveedraamaM agastyO bhagavaan RRishhiH ॥ 2 ॥

raama raama mahaabaahO shRRiNu guhyaM sanaatanam ।
yEna sarvaanareen vatsa samarE vijayishhyasi ॥ 3 ॥

aaditya hRRidayaM puNyaM sarvashatru vinaashanam ।
jayaavahaM japEnnityaM akshhayyaM paramaM shivam ॥ 4 ॥

sarvamaMgala maangalyaM sarva paapa praNaashanam ।
chiMtaashOka prashamanaM aayurvardhana muttamam ॥ 5 ॥

rashmimaMtaM samudyantaM dEvaasura namaskRRitam ।
poojayasva vivasvantaM bhaaskaraM bhuvanEshvaram ॥ 6 ॥

sarvadEvaatmakO hyEshha tEjasvee rashmibhaavanaH ।
Eshha dEvaasura gaNaan lOkaan paati gabhastibhiH ॥ 7 ॥

Eshha brahmaa cha vishhNushcha shivaH skandaH prajaapatiH ।
mahEndrO dhanadaH kaalO yamaH sOmO hyapaaM patiH ॥ 8 ॥

pitarO vasavaH saadhyaa hyashvinau marutO manuH ।
vaayurvahniH prajaapraaNaH RRitukartaa prabhaakaraH ॥ 9 ॥

aadityaH savitaa sooryaH khagaH pooshhaa gabhastimaan ।
suvarNasadRRishO bhaanuH hiraNyarEtaa divaakaraH ॥ 10 ॥

haridashvaH sahasraarchiH saptasapti-rmareechimaan ।
timirOnmathanaH shaMbhuH tvashhTaa maartaaNDakOM.ashumaan ॥ 11 ॥

hiraNyagarbhaH shishiraH tapanO bhaaskarO raviH ।
agnigarbhO.aditEH putraH shankhaH shishiranaashanaH ॥ 12 ॥

vyOmanaatha stamObhEdee RRigyajuHsaama-paaragaH ।
ghanaavRRishhTi rapaaM mitraH vindhyaveethee plavangamaH ॥ 13 ॥

aatapee maMDalee mRRityuH pingalaH sarvataapanaH ।
kavirvishvO mahaatEjaa raktaH sarvabhavOdbhavaH ॥ 14 ॥

nakshhatra graha taaraaNaaM adhipO vishvabhaavanaH ।
tEjasaamapi tEjasvee dvaadashaatman-namO.astu tE ॥ 15 ॥

namaH poorvaaya girayE pashchimaayaadrayE namaH ।
jyOtirgaNaanaaM patayE dinaadhipatayE namaH ॥ 16 ॥

jayaaya jayabhadraaya haryashvaaya namO namaH ।
namO namaH sahasraaMshO aadityaaya namO namaH ॥ 17 ॥

nama ugraaya veeraaya saarangaaya namO namaH ।
namaH padmaprabOdhaaya maartaaNDaaya namO namaH ॥ 18 ॥

brahmEshaanaachyutEshaaya sooryaayaaditya-varchasE ।
bhaasvatE sarvabhakshhaaya raudraaya vapushhE namaH ॥ 19 ॥

tamOghnaaya himaghnaaya shatrughnaayaa mitaatmanE ।
kRRitaghnaghnaaya dEvaaya jyOtishhaaM patayE namaH ॥ 20 ॥

tapta chaameekaraabhaaya vahnayE vishvakarmaNE ।
namastamO.abhi nighnaaya ruchayE lOkasaakshhiNE ॥ 21 ॥

naashayatyEshha vai bhootaM tadEva sRRijati prabhuH ।
paayatyEshha tapatyEshha varshhatyEshha gabhastibhiH ॥ 22 ॥

Eshha suptEshhu jaagarti bhootEshhu parinishhThitaH ।
Eshha EvaagnihOtraM cha phalaM chaivaagni hOtriNaam ॥ 23 ॥

vEdaashcha kratavashchaiva kratoonaaM phalamEva cha ।
yaani kRRityaani lOkEshhu sarva Eshha raviH prabhuH ॥ 24 ॥

phalashrutiH

Ena maapatsu kRRichChrEshhu kaantaarEshhu bhayEshhu cha ।
keertayan purushhaH kashchin-naavasheedati raaghava ॥ 25 ॥

poojayasvaina mEkaagraH dEvadEvaM jagatpatim ।
Etat triguNitaM japtvaa yuddhEshhu vijayishhyasi ॥ 26 ॥

asmin kshhaNE mahaabaahO raavaNaM tvaM vadhishhyasi ।
Evamuktvaa tadaagastyO jagaama cha yathaagatam ॥ 27 ॥

EtachChrutvaa mahaatEjaaH nashhTashOkO.abhavat-tadaa ।
dhaarayaamaasa supreetaH raaghavaH prayataatmavaan ॥ 28 ॥

aadityaM prEkshhya japtvaa tu paraM harshhamavaaptavaan ।
triraachamya shuchirbhootvaa dhanuraadaaya veeryavaan ॥ 29 ॥

raavaNaM prEkshhya hRRishhTaatmaa yuddhaaya samupaagamat ।
sarvayatnEna mahataa vadhE tasya dhRRitO.abhavat ॥ 30 ॥

adha raviravadan-nireekshhya raamaM muditamanaaH paramaM prahRRishhyamaaNaH ।
nishicharapati saMkshhayaM viditvaa suragaNa madhyagatO vachastvarEti ॥ 31 ॥

ityaarshhE shreemadraamaayaNE vaalmikeeyE aadikaavyE yuddhakaaNDE paMchaadhika shatatamaH sargaH ॥







Browse Related Categories: