View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Dwadasa Arya Stuti

udyannadyavivasvaanaarOhannuttaraaM divaM dEvaH ।
hRRidrOgaM mama sooryO harimaaNaM chaa.a.ashu naashayatu ॥ 1 ॥

nimishhaardhEnaikEna dvE cha shatE dvE sahasrE dvE ।
kramamaaNa yOjanaanaaM namO.astu tE nalinanaathaaya ॥ 2 ॥

karmajjhNaanakhadashakaM manashcha jeeva iti vishvasargaaya ।
dvaadashadhaa yO vicharati sa dvaadashamoortirastu mOdaaya ॥ 3 ॥

tvaM hi yajooRRiksaamaH tvamaagamastvaM vashhaTkaaraH ।
tvaM vishvaM tvaM haMsaH tvaM bhaanO paramahaMsashcha ॥ 4 ॥

shivaroopaat jjhNaanamahaM tvattO muktiM janaardanaakaaraat ।
shikhiroopaadaishvaryaM tvattashchaarOgyamichChaami ॥ 5 ॥

tvachi dOshhaa dRRishi dOshhaaH hRRidi dOshhaa yE.akhilEMdriyajadOshhaaH ।
taan pooshhaa hatadOshhaH kiMchidrOshhaagninaa dahatu ॥ 6 ॥

dharmaarthakaamamOkshhapratirOdhaanugrataapavEgakaraan ।
baMdeekRRitEMdriyagaNaan gadaan vikhaMDayatu chaMDaaMshuH ॥ 7 ॥

yEna vinEdaM timiraM jagadEtya grasati charamacharamakhilam ।
dhRRitabOdhaM taM nalineebhartaaraM hartaaramaapadaameeDE ॥ 8 ॥

yasya sahasraabheeshOrabheeshu lEshO himaaMshubiMbagataH ।
bhaasayati naktamakhilaM bhEdayatu vipadgaNaanaruNaH ॥ 9 ॥

timiramiva nEtratimiraM paTalamivaa.ashEshharOgapaTalaM naH ।
kaashamivaadhinikaayaM kaalapitaa rOgayuktataaM harataat ॥ 10 ॥

vaataashmareegadaarshastvagdOshhamahOdarapramEhaaMshcha ।
grahaNeebhagaMdharaakhyaa mahateestvaM mE rujO haMsi ॥ 11 ॥

tvaM maataa tvaM sharaNaM tvaM dhaataa tvaM dhanaM tvamaachaaryaH ।
tvaM traataa tvaM hartaa vipadaamarka praseeda mama bhaanO ॥ 12 ॥

ityaaryaadvaadashakaM saaMbasya purO nabhaHsthalaatpatitam ।
paThataaM bhaagyasamRRiddhiH samastarOgakshhayashcha syaat ॥ 13 ॥

iti shreesaaMbakRRitadvaadashaaryaasooryastutiH ।







Browse Related Categories: