View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Budha Kavacham

asya shreebudhakavacastOtramaMtrasya, kashyapa RRishhiH,
anushhTup ChaMdaH, budhO dEvataa, budhapreetyarthaM japE viniyOgaH ।

atha budha kavacam
budhastu pustakadharaH kuMkumasya samadyutiH ।
peetaaMbaradharaH paatu peetamaalyaanulEpanaH ॥ 1 ॥

kaTiM ca paatu mE saumyaH shirOdEshaM budhastathaa ।
nEtrE jjhNaanamayaH paatu shrOtrE paatu nishaapriyaH ॥ 2 ॥

ghraaNaM gaMdhapriyaH paatu jihvaaM vidyaapradO mama ।
kaMThaM paatu vidhOH putrO bhujau pustakabhooshhaNaH ॥ 3 ॥

vakshhaH paatu varaaMgashca hRRidayaM rOhiNeesutaH ।
naabhiM paatu suraaraadhyO madhyaM paatu khagEshvaraH ॥ 4 ॥

jaanunee rauhiNEyashca paatu jaMghE??ukhilapradaH ।
paadau mE bOdhanaH paatu paatu saumyO??ukhilaM vapuH ॥ 5 ॥

atha phalashrutiH
Etaddhi kavacaM divyaM sarvapaapapraNaashanam ।
sarvarOgaprashamanaM sarvaduHkhanivaaraNam ॥ 6 ॥

aayuraarOgyashubhadaM putrapautrapravardhanam ।
yaH paThEcChRRiNuyaadvaapi sarvatra vijayee bhavEt ॥ 7 ॥

॥ iti shreebrahmavaivartapuraaNE budhakavacaM saMpoorNam ॥







Browse Related Categories: