| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Surya Kavacham shreebhairava uvaaca yO dEvadEvO bhagavaan bhaaskarO mahasaaM nidhiH । tasyaahaM kavacaM divyaM vajrapanjarakaabhidham । sarvapaapaapahaM dEvi duHkhadaaridryanaashanam । sarvashatrusamoohaghnaM samgraamE vijayapradam । raNE raajabhayE ghOrE sarvOpadravanaashanam । grahapeeDaaharaM dEvi sarvasankaTanaashanam । vishhNurnaaraayaNO dEvi raNE daityaanjishhyati । OshhadheeshaH shashee dEvi shivO.ahaM bhairavEshvaraH । yO dhaarayEd bhujE moordhni ravivaarE mahEshvari । bahunOktEna kiM dEvi kavacasyaasya dhaaraNaat । paratra paramaa muktirdEvaanaamapi durlabhaa । vajrapanjarakaakhyasya munirbrahmaa sameeritaH । maayaa beejaM sharat shaktirnamaH keelakameeshvari । atha soorya kavacaM OM aM aaM iM eeM shiraH paatu OM sooryO mantravigrahaH । ~luM ~looM EM aiM paatu nEtrE hreeM mamaaruNasaarathiH । kaM khaM gaM ghaM paatu gaNDau sooM sooraH surapoojitaH । TaM ThaM DaM DhaM mukhaM paayaad yaM yOgeeshvarapoojitaH । paM phaM baM bhaM mama skandhau paatu maM mahasaaM nidhiH । shaM shhaM saM haM paatu vakshhO moolamantramayO dhruvaH । naM naM NaM naM maM mE paatu pRRishhThaM divasanaayakaH । ~luM ~looM EM aiM OM auM aM aH lingaM mE.avyaad grahEshvaraH । TaM ThaM DaM DhaM taM thaM daM dhaM jaanoo bhaasvaan mamaavatu । shaM shhaM saM haM laM kshhaH paatu moolaM paadau trayitanuH । sOmaH poorvE ca maaM paatu bhaumO.agnau maaM sadaavatu । pashcimE maaM sitaH paatu vaayavyaaM maaM shanaishcaraH । oordhvaM maaM paatu mihirO maamadhastaanjagatpatiH । saayaM vEdapriyaH paatu nisheethE visphuraapatiH । raNE raajakulE dyootE vidaadE shatrusankaTE । OM OM OM uta OMuaum ha sa ma yaH soorO.avataanmaaM bhayaad draaM dreeM drooM dadhanaM tathaa ca taraNirbhaaMbhairbhayaad bhaaskarO atha phalashRRitiH iti shreekavacaM divyaM vajrapanjarakaabhidham । mahaarOgabhayaghnaM ca paapaghnaM manmukhOditam । likhitvaa ravivaarE tu tishhyE vaa janmabhE priyE । arkakshheerENa puNyEna bhoorjatvaci mahEshvari । shvEtasootrENa raktEna shyaamEnaavEshhTayEd guTeem । raNE ripoonjayEd dEvi vaadE sadasi jEshhyati । kaNThasthaa putradaa dEvi kukshhisthaa rOganaashinee । bhujasthaa dhanadaa nityaM tEjObuddhivivardhinee । kaNThE saa dhaarayEnnityaM bahuputraa prajaayayE । mahaastraaNeendramuktaani brahmaastraadeeni paarvati । trikaalaM yaH paThEnnityaM kavacaM vajrapanjaram । ajjhNaatvaa kavacaM dEvi poojayEd yastrayeetanum । shataavartaM paThEdvarma saptamyaaM ravivaasarE । nirOgO yaH paThEdvarma daridrO vajrapanjaram । bhaktyaa yaH prapaThEd dEvi kavacaM pratyahaM priyE । iti shreerudrayaamalE tantrE shreedEvirahasyE
|