View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Surya Kavacham

shreebhairava uvaaca

yO dEvadEvO bhagavaan bhaaskarO mahasaaM nidhiH ।
gayatreenaayakO bhaasvaan savitEti prageeyatE ॥ 1 ॥

tasyaahaM kavacaM divyaM vajrapanjarakaabhidham ।
sarvamantramayaM guhyaM moolavidyaarahasyakam ॥ 2 ॥

sarvapaapaapahaM dEvi duHkhadaaridryanaashanam ।
mahaakushhThaharaM puNyaM sarvarOganivarhaNam ॥ 3 ॥

sarvashatrusamoohaghnaM samgraamE vijayapradam ।
sarvatEjOmayaM sarvadEvadaanavapoojitam ॥ 4 ॥

raNE raajabhayE ghOrE sarvOpadravanaashanam ।
maatRRikaavEshhTitaM varma bhairavaanananirgatam ॥ 5 ॥

grahapeeDaaharaM dEvi sarvasankaTanaashanam ।
dhaaraNaadasya dEvEshi brahmaa lOkapitaamahaH ॥ 6 ॥

vishhNurnaaraayaNO dEvi raNE daityaanjishhyati ।
shankaraH sarvalOkEshO vaasavO.api divaspatiH ॥ 7 ॥

OshhadheeshaH shashee dEvi shivO.ahaM bhairavEshvaraH ।
mantraatmakaM paraM varma savituH saaramuttamam ॥ 8 ॥

yO dhaarayEd bhujE moordhni ravivaarE mahEshvari ।
sa raajavallabhO lOkE tEjasvee vairimardanaH ॥ 9 ॥

bahunOktEna kiM dEvi kavacasyaasya dhaaraNaat ।
iha lakshhmeedhanaarOgya-vRRiddhirbhavati naanyathaa ॥ 10 ॥

paratra paramaa muktirdEvaanaamapi durlabhaa ।
kavacasyaasya dEvEshi moolavidyaamayasya ca ॥ 11 ॥

vajrapanjarakaakhyasya munirbrahmaa sameeritaH ।
gaayatryaM Chanda ityuktaM dEvataa savitaa smRRitaH ॥ 12 ॥

maayaa beejaM sharat shaktirnamaH keelakameeshvari ।
sarvaarthasaadhanE dEvi viniyOgaH prakeertitaH ॥ 13 ॥

atha soorya kavacaM

OM aM aaM iM eeM shiraH paatu OM sooryO mantravigrahaH ।
uM ooM RRiM RReeM lalaaTaM mE hraaM raviH paatu cinmayaH ॥ 14 ॥

~luM ~looM EM aiM paatu nEtrE hreeM mamaaruNasaarathiH ।
OM auM aM aH shrutee paatu saH sarvajagadeeshvaraH ॥ 15 ॥

kaM khaM gaM ghaM paatu gaNDau sooM sooraH surapoojitaH ।
caM ChaM jaM jhaM ca naasaaM mE paatu yaarM aryamaa prabhuH ॥ 16 ॥

TaM ThaM DaM DhaM mukhaM paayaad yaM yOgeeshvarapoojitaH ।
taM thaM daM dhaM galaM paatu naM naaraayaNavallabhaH ॥ 17 ॥

paM phaM baM bhaM mama skandhau paatu maM mahasaaM nidhiH ।
yaM raM laM vaM bhujau paatu moolaM sakanaayakaH ॥ 18 ॥

shaM shhaM saM haM paatu vakshhO moolamantramayO dhruvaH ।
laM kshhaH kukshhsiM sadaa paatu grahaathO dinEshvaraH ॥ 19 ॥

naM naM NaM naM maM mE paatu pRRishhThaM divasanaayakaH ।
aM aaM iM eeM uM ooM RRiM RReeM naabhiM paatu tamOpahaH ॥ 20 ॥

~luM ~looM EM aiM OM auM aM aH lingaM mE.avyaad grahEshvaraH ।
kaM khaM gaM ghaM caM ChaM jaM jhaM kaTiM bhaanurmamaavatu ॥ 21 ॥

TaM ThaM DaM DhaM taM thaM daM dhaM jaanoo bhaasvaan mamaavatu ।
paM phaM baM bhaM yaM raM laM vaM janghE mE.avyaad vibhaakaraH ॥ 22 ॥

shaM shhaM saM haM laM kshhaH paatu moolaM paadau trayitanuH ।
naM naM NaM naM maM mE paatu savitaa sakalaM vapuH ॥ 23 ॥

sOmaH poorvE ca maaM paatu bhaumO.agnau maaM sadaavatu ।
budhO maaM dakshhiNE paatu naiRRityaa gurarEva maam ॥ 24 ॥

pashcimE maaM sitaH paatu vaayavyaaM maaM shanaishcaraH ।
uttarE maaM tamaH paayaadaishaanyaaM maaM shikhee tathaa ॥ 25 ॥

oordhvaM maaM paatu mihirO maamadhastaanjagatpatiH ।
prabhaatE bhaaskaraH paatu madhyaahnE maaM dinEshvaraH ॥ 26 ॥

saayaM vEdapriyaH paatu nisheethE visphuraapatiH ।
sarvatra sarvadaa sooryaH paatu maaM cakranaayakaH ॥ 27 ॥

raNE raajakulE dyootE vidaadE shatrusankaTE ।
sangaamE ca jvarE rOgE paatu maaM savitaa prabhuH ॥ 28 ॥

OM OM OM uta OMuaum ha sa ma yaH soorO.avataanmaaM bhayaad
hraaM hreeM hruM hahahaa hasauH hasahasauH haMsO.avataat sarvataH ।
saH saH saH sasasaa nRRipaadvanacaraaccauraadraNaat saMkaTaat
paayaanmaaM kulanaayakO.api savitaa OM hreeM ha sauH sarvadaa ॥ 29 ॥

draaM dreeM drooM dadhanaM tathaa ca taraNirbhaaMbhairbhayaad bhaaskarO
raaM reeM rooM rururooM ravirjvarabhayaat kushhThaacca shoolaamayaat ।
aM aM aaM viviveeM mahaamayabhayaM maaM paatu maartaNDakO
moolavyaaptatanuH sadaavatu paraM haMsaH sahasraaMshumaan ॥ 30॥

atha phalashRRitiH

iti shreekavacaM divyaM vajrapanjarakaabhidham ।
sarvadEvarahasyaM ca maatRRikaamantravEshhTitam ॥ 31 ॥

mahaarOgabhayaghnaM ca paapaghnaM manmukhOditam ।
guhyaM yashaskaraM puNyaM sarvashrEyaskaraM shivE ॥ 32 ॥

likhitvaa ravivaarE tu tishhyE vaa janmabhE priyE ।
ashhTagandhEna divyEna sudhaakshheerENa paarvati ॥ 33 ॥

arkakshheerENa puNyEna bhoorjatvaci mahEshvari ।
kanakeekaashhThalEkhanyaa kavacaM bhaaskarOdayE ॥ 34 ॥

shvEtasootrENa raktEna shyaamEnaavEshhTayEd guTeem ।
sauvarNEnaatha saMvEshhThya dhaarayEnmoordhni vaa bhujE ॥ 35 ॥

raNE ripoonjayEd dEvi vaadE sadasi jEshhyati ।
raajamaanyO bhavEnnityaM sarvatEjOmayO bhavEt ॥ 36 ॥

kaNThasthaa putradaa dEvi kukshhisthaa rOganaashinee ।
shiraHsthaa guTikaa divyaa raakalOkavashankaree ॥ 37 ॥

bhujasthaa dhanadaa nityaM tEjObuddhivivardhinee ।
vandhyaa vaa kaakavandhyaa vaa mRRitavatsaa ca yaanganaa ॥ 38 ॥

kaNThE saa dhaarayEnnityaM bahuputraa prajaayayE ।
yasya dEhE bhavEnnityaM guTikaishhaa mahEshvari ॥ 39 ॥

mahaastraaNeendramuktaani brahmaastraadeeni paarvati ।
taddEhaM praapya vyarthaani bhavishhyanti na saMshayaH ॥ 40 ॥

trikaalaM yaH paThEnnityaM kavacaM vajrapanjaram ।
tasya sadyO mahaadEvi savitaa varadO bhavEt ॥ 41 ॥

ajjhNaatvaa kavacaM dEvi poojayEd yastrayeetanum ।
tasya poojaarjitaM puNyaM janmakOTishhu nishhphalam ॥ 42 ॥

shataavartaM paThEdvarma saptamyaaM ravivaasarE ।
mahaakushhThaarditO dEvi mucyatE naatra saMshayaH ॥ 43 ॥

nirOgO yaH paThEdvarma daridrO vajrapanjaram ।
lakshhmeevaanjaayatE dEvi sadyaH sooryaprasaadataH ॥ 44 ॥

bhaktyaa yaH prapaThEd dEvi kavacaM pratyahaM priyE ।
iha lOkE shriyaM bhuktvaa dEhaantE muktimaapnuyaat ॥ 45 ॥

iti shreerudrayaamalE tantrE shreedEvirahasyE
vajrapanjaraakhyasooryakavacaniroopaNaM trayastriMshaH paTalaH ॥







Browse Related Categories: