View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Chandra Kavacham

asya shree caMdra kavacasya । gautama RRishhiH । anushhTup ChaMdaH । shree caMdrO dEvataa । caMdra preetyarthE japE viniyOgaH ॥

dhyaanaM

samaM caturbhujaM vaMdE kEyoora makuTOjvalam ।
vaasudEvasya nayanaM shaMkarasya ca bhooshhaNam ॥

EvaM dhyaatvaa japEnnityaM shashinaH kavacaM shubham ॥

atha caMdra kavacam

shashee paatu shirOdEshaM bhaalaM paatu kalaanidhiH ।
cakshhushhee caMdramaaH paatu shrutee paatu nishaapatiH ॥ 1 ॥

praaNaM kshhapakaraH paatu mukhaM kumudabaaMdhavaH ।
paatu kaMThaM ca mE sOmaH skaMdhE jaivaatRRikastathaa ॥ 2 ॥

karau sudhaakaraH paatu vakshhaH paatu nishaakaraH ।
hRRidayaM paatu mE caMdrO naabhiM shaMkarabhooshhaNaH ॥ 3 ॥

madhyaM paatu surashrEshhThaH kaTiM paatu sudhaakaraH ।
ooroo taaraapatiH paatu mRRigaaMkO jaanunee sadaa ॥ 4 ॥

abdhijaH paatu mE jaMghE paatu paadau vidhuH sadaa ।
sarvaaNyanyaani caaMgaani paatu caMdrOkhilaM vapuH ॥ 5 ॥

phalashrutiH
Etaddhi kavacaM divyaM bhukti mukti pradaayakam ।
yaH paThEcChRRiNuyaadvaapi sarvatra vijayee bhavEt ॥ 6 ॥

॥ iti shreecaMdra kavacaM saMpoorNam ॥







Browse Related Categories: