View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Bruhaspati Kavacham (Guru Kavacham)

asya shreebRRihaspati kavacamahaa maMtrasya, eeshvara RRishhiH,
anushhTup ChaMdaH, bRRihaspatirdEvataa,
gaM beejaM, shreeM shaktiH, kleeM keelakam,
bRRihaspati prasaada siddhyarthE japE viniyOgaH ॥

dhyaanam
abheeshhTaphaladaM vaMdE sarvajjhNaM surapoojitam ।
akshhamaalaadharaM shaaMtaM praNamaami bRRihaspatim ॥

atha bRRihaspati kavacam
bRRihaspatiH shiraH paatu lalaaTaM paatu mE guruH ।
karNau suraguruH paatu nEtrE mEbheeshhTadaayakaH ॥ 1 ॥

jihvaaM paatu suraacaaryaH naasaM mE vEdapaaragaH ।
mukhaM mE paatu sarvajjhNaH kaMThaM mE dEvataaguruH ॥ 2 ॥

bhujaa vaMgeerasaH paatu karau paatu shubhapradaH ।
stanau mE paatu vaageeshaH kukshhiM mE shubhalakshhaNaH ॥ 3 ॥

naabhiM dEvaguruH paatu madhyaM paatu sukhapradaH ।
kaTiM paatu jagadvaMdyaH ooroo mE paatu vaakpatiH ॥ 4 ॥

jaanujaMghE suraacaaryaH paadau vishvaatmakaH sadaa ।
anyaani yaani caaMgaani rakshhEnmE sarvatO guruH ॥ 5 ॥

phalashRRitiH
ityEtatkavacaM divyaM trisaMdhyaM yaH paThEnnaraH ।
sarvaan kaamaanavaapnOti sarvatra vijayee bhavEt ॥

॥ iti shree bRRihaspati kavacam ॥







Browse Related Categories: