View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Angaraka Kavacham (Angaraka Kavacham)

asya shree aMgaaraka kavacasya, kashyapa RRishheeH, anushhTup caMdaH, aMgaarakO dEvataa, bhauma preetyarthE japE viniyOgaH ॥

dhyaanam
raktaaMbarO raktavapuH kireeTee caturbhujO mEshhagamO gadaabhRRit ।
dharaasutaH shaktidharashca shoolee sadaa mama syaadvaradaH prashaaMtaH ॥

atha aMgaaraka kavacam
aMgaarakaH shirO rakshhEt mukhaM vai dharaNeesutaH ।
shravau raktaMbaraH paatu nEtrE mE raktalOcanaH ॥ 1 ॥

naasaaM shaktidharaH paatu mukhaM mE raktalOcanaH ।
bhujau mE raktamaalee ca hastau shaktidharastathaa ॥2 ॥

vakshhaH paatu varaaMgashca hRRidayaM paatu rOhitaH ।
kaTiM mE graharaajashca mukhaM caiva dharaasutaH ॥ 3 ॥

jaanujaMghE kujaH paatu paadau bhaktapriyaH sadaa ।
sarvaaNyanyaani caaMgaani rakshhEnmE mEshhavaahanaH ॥ 4 ॥

phalashrutiH
ya idaM kavacaM divyaM sarvashatrunivaaraNam ।
bhootaprEtapishaacaanaaM naashanaM sarvasiddhidam ॥

sarvarOgaharaM caiva sarvasaMpatpradaM shubham ।
bhuktimuktipradaM nRReeNaaM sarvasaubhaagyavardhanam ॥

rOgabaMdhavimOkshhaM ca satyamEtanna saMshayaH ॥

॥ iti shree maarkaMDEyapuraaNE aMgaaraka kavacaM saMpoorNam ॥







Browse Related Categories: