shambhusvayambhuharayO hariNEkshhaNaanaaM
yEnaakriyanta satataM gRRihakumbhadaasaaH ।
vaacaaM agOcaracaritravicitritaaya
tasmai namO bhagavatE makaradhvajaaya ॥ 2.1 ॥
smitEna bhaavEna ca lajjayaa bhiyaa
paraaNmukhairardhakaTaakshhaveekshhaNaiH ।
vacObhireershhyaakalahEna leelayaa
samastabhaavaiH khalu bandhanaM striyaH ॥ 2.2 ॥
bhroocaaturyaatkushhcitaakshhaaH kaTaakshhaaH
snigdhaa vaacO lajjitaantaashca haasaaH ।
leelaamandaM prasthitaM ca sthitaM ca
streeNaaM EtadbhooshhaNaM caayudhaM ca ॥ 2.3 ॥
kvacitsabhroobhangaiH kvacidapi ca lajjaaparigataiH
kvacidbhooritrastaiH kvacidapi ca leelaavilalitaiH ।
kumaareeNaaM EtairmadanasubhagairnEtravalitaiH
sphuranneelaabjaanaaM prakaraparikeerNaa iva dishaH ॥ 2.4 ॥
vaktraM candravikaasi pankajapareehaasakshhamE lOcanE
varNaH svarNaM apaakarishhNuralineejishhNuH kacaanaaM cayaH ।
bakshhOjaavibhakumbhavibhramaharau gurvee nitambasthalee
vaacaaM haari ca maardavaM yuvateeshhu svaabhaavikaM maNDanaM ॥ 2.5 ॥
smitakincinmugdhaM saralataralO dRRishhTivibhavaH
parispandO vaacaaM abhinavavilaasOktisarasaH ।
gataanaaM aarambhaH kisalayitaleelaaparikaraH
spRRishantyaastaaruNyaM kiM iva na hi ramyaM mRRigadRRishaH ॥ 2.6 ॥
drashhTavyEshhu kiM uttamaM mRRigadRRishaH prEmaprasannaM mukhaM
ghraatavEshhvapi kiM tad^^aasyapavanaH shravyEshhu kiM tadvacaH ।
kiM svaadyEshhu tad^^OshhThapallavarasaH spRRishyEshhu kiM tadvapurdhyEyaM
kiM navayauvanE sahRRidayaiH sarvatra tadvibhramaaH ॥ 2.7 ॥
EtaashcaladvalayasaMhatimEkhalOtthajhankaara
noopuraparaajitaraajahaMsyaH ।
kurvanti kasya na manO vivashaM taruNyO
vitrastamugdhahariNeesadRRishaiH kaTaakshhaiH ॥ 2.8 ॥
kunkumapankakalankitadEhaa
gaurapayOdharakampitahaaraa ।
noopurahaMsaraNatpadmaa
kaM na vasheekurutE bhuvi raamaa ॥ 2.9 ॥
noonaM hi tE kavivaraa vipareetavaacO
yE nityaM aahurabalaa iti kaamineestaaH ।
yaabhirvilOlitarataarakadRRishhTipaataiH
shakraadayO.api vijitaastvabalaaH kathaM taaH ॥ 2.10 ॥
noonaM aajjhNaakarastasyaaH subhruvO makaradhvajaH ।
yatastannEtrasancaarasoocitEshhu pravartatE ॥ 2.11 ॥
kEshaaH saMyaminaH shrutErapi paraM paaraM gatE lOcanE
antarvaktraM api svabhaavashucibheeH keerNaM dvijaanaaM gaNaiH ।
muktaanaaM satataadhivaasarucirau vakshhOjakumbhaavimaavitthaM
tanvi vapuH prashaantaM api tEraagaM karOtyEva naH ॥ 2.12 ॥
mugdhE dhaanushhkataa kEyaM apoorvaa tvayi dRRishyatE ।
yayaa vidhyasi cEtaaMsi guNairEva na saayakaiH ॥ 2.13 ॥
sati pradeepE satyagnau satsu taaraaraveendushhu ।
vinaa mE mRRigashaavaakshhyaa tamObhootaM idaM jagath ॥ 2.14 ॥
udvRRittaH stanabhaara Eshha taralE nEtrE calE bhroolatE
raagaadhishhThitaM OshhThapallavaM idaM kurvantu naama vyathaaM ।
saubhaagyaakshharamaalikEva likhitaa pushhpaayudhEna svayaM
madhyasthaapi karOti taapaM adhikaM rOum^^aavaliH kEna saa ॥ 2.15 ॥
mukhEna candrakaantEna mahaaneelaiH shirOruhaiH ।
karaabhyaaM padmaraagaabhyaaM rEjE ratnamayeeva saa ॥ 2.16 ॥
guruNaa stanabhaarENa mukhacandrENa bhaasvataa ।
shanaishcaraabhyaaM paadaabhyaaM rEjE grahamayeeva saa ॥ 2.17 ॥
tasyaaH stanau yadi ghanau jaghanaM ca haari
vaktraM ca caaru tava citta kiM aakulatvaM ।
puNyaM kurushhva yadi tEshhu tavaasti vaanChaa
puNyairvinaa na hi bhavanti sameehitaarthaaH ॥ 2.18 ॥
imE taaruNyashreenavaparimalaaH prauDhasurataprataapa
praarambhaaH smaravijayadaanapratibhuvaH ।
ciraM cEtashcOraa abhinavavikaaraikaguravO
vilaasavyaapaaraaH kiM api vijayantE mRRigadRRishaaM ॥ 2.19 ॥
praNayamadhuraaH prEmOdgaaraa rasaashrayataaM gataaH
phaNitimadhuraa mugdhapraayaaH prakaashitasammadaaH ।
prakRRitisubhagaa visrambhaardraaH smarOdayadaayinee
rahasi kiM api svairaalaapaa haranti mRRigeedRRishaaM ॥ 2.20 ॥
vishramya vishramya vanadrumaaNaaM
Chaayaasu tanvee vicacaara kaacit ।
stanOttareeyENa karOddhRRitEna
nivaarayantee shashinO mayookhaan ॥ 2.21 ॥
adarshanE darshanamaatrakaamaa
dRRishhTvaa parishhvangasukhaikalOlaa ।
aalingitaayaaM punaraayataakshhyaamaashaasmahE
vigrahayOrabhEdaM ॥ 2.22 ॥
maalatee shirasi jRRimbhaNaM mukhE
candanaM vapushhi kunkumaavilaM ।
vakshhasi priyatamaa madaalasaa
svarga Eshha parishishhTa aagamaH ॥ 2.23 ॥
praanmaaM Eti manaaganaagatarasaM jaataabhilaashhaaM tataH
savreeDaM tadanu shlathOdyamaM atha pradhvastadhairyaM punaH ।
prEmaardraM spRRihaNeeyanirbhararahaH kreeDaapragalbhaM tatO
niHsangaangavikarshhaNaadhikasukharamyaM kulastreerataM ॥ 2.24 ॥
urasi nipatitaanaaM srastadhammillakaanaaM
mukulitanayanaanaaM kincid^^unmeelitaanaaM ।
upari suratakhEdasvinnagaNDasthalaanaamadhara
madhu vadhoonaaM bhaagyavantaH pibanti ॥ 2.25 ॥
aameelitanayanaanaaM yaH
suratarasO.anu saMvidaM bhaati ।
mithurairmithO.avadhaaritamavitatham
idaM Eva kaamanirbarhaNaM ॥ 2.26 ॥
idaM anucitaM akramashca puMsaaM
yadiha jaraasvapi manmathaa vikaaraaH ।
tadapi ca na kRRitaM nitambineenaaM
stanapatanaavadhi jeevitaM rataM vaa ॥ 2.27 ॥
raajastRRishhNaamburaashErna hi jagati gataH kashcidEvaavasaanaM
kO vaarthO.arthaiH prabhootaiH svavapushhi galitE yauvanE saanuraagE ।
gacChaamaH sadma yaavadvikasitanayanEndeevaraalOkineenaamaakramyaakramya
roopaM jhaTiti na jarayaa lupyatE prEyaseenaaM ॥ 2.28 ॥
raagasyaagaaraM EkaM narakashatamahaaduHkhasampraaptihEturmOhasyOtpatti
beejaM jaladharapaTalaM jjhNaanataaraadhipasya ।
kandarpasyaikamitraM prakaTitavividhaspashhTadOshhaprabandhaM
lOkE.asminna hyarthavrajakulabhavanayauvanaadanyadasti ॥ 2.29 ॥
shRRingaaradrumaneeradE prasRRimarakreeDaarasasrOtasi
pradyumnapriyabaandhavE caturavaanmuktaaphalOdanvati ।
tanveenEtracakOrapaavanavidhau saubhaagyalakshhmeenidhau
dhanyaH kO.api na vikriyaaM kalayati praaptE navE yauvanE ॥ 2.30 ॥
saMsaarE.asminnasaarE kunRRipatibhavanadvaarasEvaakalankavyaasanga
vyastadhairyaM kathaM amaladhiyO maanasaM saMvidadhyuH ।
yadyEtaaH prOdyad^^indudyutinicayabhRRitO na syurambhOjanEtraaH
prEnkhatkaanceekalaapaaH stanabharavinamanmadhyabhaajastaruNyaH ॥ 2.31 ॥
siddhaadhyaasitakandarE haravRRishhaskandhaavarugNadrumE
gangaadhautashilaatalE himavataH sthaanE sthitE shrEyasi ।
kaH kurveeta shiraH praNaamamalinaM mlaanaM manasvee janO
yadvitrastakurangashaavanayanaa na syuH smaraastraM striyaH ॥ 2.32 ॥
saMsaara tava paryantapadavee na daveeyasee ।
antaraa dustaraa na syuryadi tE madirEkshhaNaaM ॥ 2.33 ॥
disha vanahariNeebhyO vaMshakaaNDacChaveenaaM
kavalaM upalakOTicChinnamoolaM kushaanaaM ।
shakayuvatikapOlaapaaNDutaamboolavalleedalam
aruNanakhaagraiH paaTitaM vaa vadhoobhyaH ॥ 2.34 ॥
asaaraaH sarvE tE virativirasaaH paapavishhayaa
jugupsyantaaM yadvaa nanu sakaladOshhaaspadaM iti ।
tathaapyEtadbhoomau nahi parahitaatpuNyaM adhikaM
na caasminsaMsaarE kuvalayadRRishO ramyaM aparaM ॥ 2.35 ॥
EtatkaamaphalO lOkE yaddvayOrEkacittataa ।
anyacittakRRitE kaamE shavayOriva sangamaH ॥ 2.351 ॥
maatsaryaM utsaarya vicaarya kaaryamaaryaaH
samaryaadaM idaM vadantu ।
sEvyaa nitambaaH kiM u bhoodharaaNaamata
smarasmEravilaasineenaaM ॥ 2.36 ॥
saMsaarE svapnasaarE pariNatitaralE dvE gatee paNDitaanaaM
tattvajjhNaanaamRRitaambhaHplavalalitadhiyaaM yaatu kaalaH kathancit ।
nO cEnmugdhaanganaanaaM stanajaghanaghanaabhOgasambhOgineenaaM
sthoolOpasthasthaleeshhu sthagitakaratalasparshaleelOdyamaanaaM ॥ 2.37 ॥
aavaasaH kriyataaM gangE paapahaariNi vaariNi ।
stanadvayE taruNyaa vaa manOhaariNi haariNi ॥ 2.38 ॥
kiM iha bahubhiruktairyuktishoonyaiH pralaapairdvayam
iha purushhaaNaaM sarvadaa sEvaneeyaM ।
abhinavamadaleelaalaalasaM sundareeNaaM
stanabharaparikhinnaM yauvanaM vaa vanaM vaa ॥ 2.39 ॥
satyaM janaa vacmi na pakshhapaataal
lOkEshhu saptasvapi tathyaM Etat ।
naanyanmanOhaari nitambineebhyO
duHkhaikahEturna ca kashcidanyaH ॥ 2.40 ॥
kaantEtyutpalalOcanEti vipulashrONeebharEtyunnamatpeenOttunga
payOdharEti samukhaambhOjEti subhrooriti ।
dRRishhTvaa maadyati mOdatE.abhiramatE prastauti vidvaanapi
pratyakshhaashucibhastrikaaM striyaM ahO mOhasya dushcEshhTitaM ॥ 2.41 ॥
smRRitaa bhavati taapaaya dRRishhTaa cOnmaadakaariNee ।
spRRishhTaa bhavati mOhaaya saa naama dayitaa kathaM ॥ 2.42 ॥
taavadEvaamRRitamayee yaavallOcanagOcaraa ।
cakshhushhpathaadateetaa tu vishhaadapyatiricyatE ॥ 2.43 ॥
naamRRitaM na vishhaM kincidEtaaM muktvaa nitambineeM ।
saivaamRRitalataa raktaa viraktaa vishhavallaree ॥ 2.44 ॥
aavartaH saMshayaanaaM avinayabhuvanaM paTTaNaM saahasaanaaM
dOshhaaNaaM sannidhaanaM kapaTashatamayaM kshhEtraM apratyayaanaaM ।
svargadvaarasya vighnO narakapuramukha sarvamaayaakaraNDaM
streeyantraM kEna sRRishhTaM vishhaM amRRitamayaM praaNilOkasya paashaH ॥ 2.45 ॥
nO satyEna mRRigaanka Eshha vadaneebhootO na cEndeevaradvandvaM
lOcanataaM gata na kanakairapyangayashhTiH kRRitaa ।
kintvEvaM kavibhiH prataaritamanaastattvaM vijaanannapi
tvanmaaMsaasthimayaM vapurmRRigadRRishaaM mandO janaH sEvatE ॥ 2.46 ॥
leelaavateenaaM sahajaa vilaasaasta
Eva mooDhasya hRRidi sphuranti ।
raagO nalinyaa hi nisargasiddhastatra
bhramtyEva vRRithaa shhaD^^anghriH ॥ 2.47 ॥
saMmOhayanti madayanti viDambayanti
nirbhartsyanti ramayanti vishhaadayanti ।
EtaaH pravishya sadayaM hRRidayaM naraaNaaM
kiM naama vaamanayanaa na samaacaranti ॥ 2.471 ॥
yadEtatpoorNEndudyutiharaM udaaraakRRiti paraM
mukhaabjaM tanvangyaaH kila vasati yatraadharamadhu ।
idaM tatkiM paakadrumaphalaM idaaneeM atirasavyateetE.asmin
kaalE vishhaM iva bhavishhytyasukhadaM ॥ 2.48 ॥
unmeelattrivaleetaranganilayaa prOttungapeenastanadvandvEnOdgata
cakravaakayugalaa vaktraambujOdbhaasinee ।
kaantaakaaradharaa nadeeyaM abhitaH krooraatra naapEkshhatE
saMsaaraarNavamajjanaM yadi tadaa doorENa santyajyataaM ॥ 2.49 ॥
jalpanti saardhaM anyEna pashyantyanyaM savibhramaaH ।
hRRidgataM cintayantyanyaM priyaH kO naama yOshhitaaM ॥ 2.50 ॥
madhu tishhThati vaaci yOshhitaaM hRRidi haalaahalaM Eva kEvalaM ।
ata^^Eva nipeeyatE.adharO hRRidayaM mushhTibhirEva taaDyatE ॥ 2.51 ॥
apasara sakhE dooraadasmaatkaTaakshhavishhaanalaat
prakRRitivishhamaadyOshhitsarpaadvilaasaphaNaabhRRitaH ।
itaraphaNinaa dashhTaH shakyashcikitsituM aushhadhaishcatur
vanitaabhOgigrastaM hi mantriNaH ॥ 2.52 ॥
vistaaritaM makarakEtanadheevarENa
streesaMjjhNitaM baDishaM atra bhavaamburaashau ।
yEnaaciraattad^^adharaamishhalOlamartya
matsyaanvikRRishhya vipacatyanuraagavahnau ॥ 2.53 ॥
kaamineekaayakaantaarE kucaparvatadurgamE ।
maa saMcara manaH paantha tatraastE smarataskaraH ॥ 2.54 ॥
vyaadeerghENa calEna vaktragatinaa tEjasvinaa bhOginaa
neelaabjadyutinaahinaa paraM ahaM dRRishhTO na taccakshhushhaa ।
dRRishhTE santi cikitsakaa dishi dishi praayENa darmaarthinO
mugdhaakshhkshhaNaveekshhitasya na hi mE vaidyO na caapyaushhadhaM ॥ 2.55 ॥
iha hi madhurageetaM nRRityaM EtadrasO.ayaM
sphurati parimalO.asau sparsha Eshha stanaanaaM ।
iti hataparamaarthairindriyairbhraamyamaaNaH
svahitakaraNadhoortaiH pancabhirvancitO.asmi ॥ 2.56 ॥
na gamyO mantraaNaaM na ca bhavati bhaishhajyavishhayO
na caapi pradhvaMsaM vrajati vividhaiH shaantikashataiH ।
bhramaavEshaadangE kaM api vidadhadbhangaM asakRRit
smaraapasmaarO.ayaM bhramayati dRRishaM ghoorNayati ca ॥ 2.57 ॥
jaaty^^andhaaya ca durmukhaaya ca jaraajeerNaa khilaangaaya ca
graameeNaaya ca dushhkulaaya ca galatkushhThaabhibhootaaya ca ।
yacChanteeshhu manOharaM nijavapulakshhmeelavashraddhayaa
paNyastreeshhu vivEkakalpalatikaashastreeshhu raajyEta kaH ॥ 2.58 ॥
vEshyaasau madanajvaalaa
roopE.andhanavivardhitaa ।
kaamibhiryatra hooyantE
yauvanaani dhanaani ca ॥ 2.59 ॥
kashcumbati kulapurushhO vEshyaadharapallavaM manOjjhNaM api ।
caarabhaTacOracETakanaTaviTanishhTheevanasharaavaM ॥ 2.60 ॥
dhanyaasta Eva dhavalaayatalOcanaanaaM
taaruNyadarpaghanapeenapayOdharaaNaaM ।
kshhaamOdarOpari lasattrivaleelataanaaM
dRRishhTvaakRRitiM vikRRitiM Eti manO na yEshhaaM ॥ 2.61 ॥
baalE leelaamukulitaM amee mantharaa dRRishhTipaataaH
kiM kshhipyantE viramavirama vyartha Eshha shramastE ।
sampratyanyE vayaM uparataM baalyaM aasthaa vanaantE
kshheeNO mOhastRRiNaM iva jagajjaalaM aalOkayaamaH ॥ 2.62 ॥
iyaM baalaa maaM pratyanavarataM indeevaradalaprabhaa
ceeraM cakshhuH kshhipati kiM abhiprEtaM anayaa ।
gatO mOhO.asmaakaM smarashabarabaaNavyatikarajvara
jvaalaa shaantaa tadapi na varaakee viramati ॥ 2.63 ॥
kiM kandarpa karaM kadarthayasi rE kOdaNDaTankaaritaM
rE rE kOkila kOum^^alaM kalaravaM kiM vaa vRRithaa jalpasi ।
mugdhE snigdhavidagdhacaarumadhurairlOlaiH kaTaakshhairalaM
cEtashcumbitacandracooDacaraNadhyaanaamRRitaM vartatE ॥ 2.64 ॥
virahE.api sangamaH khalu
parasparaM sangataM manO yEshhaaM ।
hRRidayaM api vighaTTitaM cEt
sangee virahaM vishEshhayati ॥ 2.65 ॥
kiM gatEna yadi saa na jeevati
praaNiti priyatamaa tathaapi kiM ।
ityudeekshhya navamEghamaalikaaM
na prayaati pathikaH svamandiraM ॥ 2.66 ॥
viramata budhaa yOshhitsangaatsukhaatkshhaNabhanguraat
kuruta karuNaamaitreeprajjhNaavadhoojanasangamaM ।
na khalu narakE haaraakraantaM ghanastanamaNDalaM
sharaNaM athavaa shrONeebimbaM raNanmaNimEkhalaM ॥ 2.67 ॥
yadaa yOgaabhyaasavyasanakRRishayOraatmamanasOravicChinnaa
maitree sphurati kRRitinastasya kiM u taiH ।
priyaaNaaM aalaapairadharamadhubhirvaktravidhubhiH
sanishvaasaamOdaiH sakucakalashaashlEshhasurataiH ॥ 2.68 ॥
yadaaseedajjhNaanaM smaratimirasancaarajanitaM
tadaa dRRishhTanaareemayaM idaM ashEshhaM jagaditi ।
idaaneeM asmaakaM paTutaravivEkaanjanajushhaaM
sameebhootaa dRRishhTistribhuvanaM api brahma manutE ॥ 2.69 ॥
taavadEva kRRitinaaM api sphuratyEshha
nirmalavivEkadeepakaH ।
yaavadEva na kurangacakshhushhaaM
taaDyatE caTulalOcanaancalaiH ॥ 2.70 ॥
vacasi bhavati sangatyaagaM uddishya vaartaa
shrutimukharamukhaanaaM kEvalaM paNDitaanaaM ।
jaghanaM aruNaratnagranthikaanceekalaapaM
kuvalayanayanaanaaM kO vihaatuM samarthaH ॥ 2.71 ॥
svaparaprataarakO.asau
nindati yO.aleekapaNDitO yuvateeH ।
yasmaattapasO.api phalaM
svargaH svargE.api caapsarasaH ॥ 2.72 ॥
mattEbhakumbhadalanE bhuvi santi dheeraaH
kEcitpracaNDamRRigaraajavadhE.api dakshhaaH ।
kintu braveemi balinaaM purataH prasahya
kandarpadarpadalanE viralaa manushhyaaH ॥ 2.73 ॥
sanmaargE taavadaastE prabhavati ca narastaavadEvEndriyaaNaaM
lajjaaM taavadvidhattE vinayaM api samaalambatE taavadEva ।
bhroocaapaakRRishhTamuktaaH shravaNapathagataa neelapakshhmaaNa EtE
yaavalleelaavateenaaM hRRidi na dhRRitimushhO dRRishhTibaaNaaH patanti ॥ 2.74 ॥
unmattaprEmasaMrambhaad
aarabhantE yad^^anganaaH ।
tatra pratyoohaM aadhaatuM
brahmaapi khalu kaataraH ॥ 2.75 ॥
taavanmahattvaM paaNDityaM
kuleenatvaM vivEkitaa ।
yaavajjvalati naangEshhu
hataH pancEshhupaavakaH ॥ 2.76 ॥
shaastrajjhNO.api praguNitanayO.atyaantabaadhaapi baaDhaM
saMsaarE.asminbhavati viralO bhaajanaM sadgateenaaM ।
yEnaitasminnirayanagaradvaaraM udghaaTayantee
vaamaakshheeNaaM bhavati kuTilaa bhroolataa kuncikEva ॥ 2.77 ॥
kRRishaH kaaNaH khanjaH shravaNarahitaH pucChavikalO
vraNee pooyaklinnaH kRRimikulashatairaavRRitatanuH ।
kshhudhaa kshhaamO jeerNaH piTharakakapaalaarpitagalaH
shuneeM anvEti shvaa hataM api ca hantyEva madanaH ॥ 2.78 ॥
streemudraaM kusumaayudhasya jayineeM sarvaarthasampatkareeM
yE mooDhaaH pravihaaya yaanti kudhiyO mithyaaphalaanvEshhiNaH ।
tE tEnaiva nihatya nirdayataraM nagneekRRitaa muNDitaaH
kEcitpancashikheekRRitaashca jaTilaaH kaapaalikaashcaaparE ॥ 2.79 ॥
vishvaamitraparaasharaprabhRRitayO vaataambuparNaashanaastE.api
streemukhapankajaM sulalitaM dRRishhTvaiva mOhaM gataaH ।
shaalyannaM saghRRitaM payOdadhiyutaM yE bhunjatE maanavaastEshhaam
indriyanigrahO yadi bhavEdvindhyaH plavEtsaagarE ॥ 2.80 ॥
parimalabhRRitO vaataaH shaakhaa navaankurakOTayO
madhuravidhurOtkaNThaabhaajaH priyaa pikapakshhiNaaM ।
viralavirasasvEdOdgaaraa vadhoovadanEndavaH
prasarati madhau dhaatryaaM jaatO na kasya guNOdayaH ॥ 2.81 ॥
madhurayaM madhurairapi kOkilaa
kalaravairmalayasya ca vaayubhiH ।
virahiNaH prahiNasti shareeriNO
vipadi hanta sudhaapi vishhaayatE ॥ 2.82 ॥
aavaasaH kilakincitasya dayitaapaarshvE vilaasaalasaaH
karNE kOkilakaamineekalaravaH smErO lataamaNDapaH ।
gOshhThee satkavibhiH samaM katipayairmugdhaaH sudhaaMshOH karaaH
kEshhaaMcitsukhayanti caatra hRRidayaM caitrE vicitraaH kshhapaaH ॥ 2.83 ॥
paantha streevirahaanalaahutikalaaM aatanvatee manjareemaakandEshhu
pikaanganaabhiradhunaa sOtkaNThaM aalOkyatE ।
apyEtE navapaaTalaaparimalapraagbhaarapaaTaccaraa
vaantiklaantivitaanataanavakRRitaH shreekhaNDashailaanilaaH ॥ 2.84 ॥
prathitaH praNayavateenaaM
taavatpadaM aatanOtu hRRidi maanaH ।
bhavati na yaavaccandanataru
surabhirmalayapavamaanaH ॥ 2.85 ॥
sahakaarakusumakEsaranikara
bharaamOdamoorcChitadig^^antE ।
madhuramadhuravidhuramadhupE
madhau bhavEtkasya nOtkaNThaa ॥ 2.86 ॥
acChaacChacandanarasaardrataraa mRRigaakshhyO
dhaaraagRRihaaNi kusumaani ca kOum^^udee ca ।
mandO marutsumanasaH shuci harmyapRRishhThaM
greeshhmE madaM ca madanaM ca vivardhayanti ॥ 2.87 ॥
srajO hRRidyaamOdaa vyajanapavanashcandrakiraNaaH
paraagaH kaasaarO malayajarajaH sheedhu vishadaM ।
shuciH saudhOtsangaH pratanu vasanaM pankajadRRishO
nidaaghartaavEtadvilasati labhantE sukRRitinaH ॥ 2.88 ॥
sudhaashubhraM dhaama sphurad^^amalarashmiH shashadharaH
priyaavaktraambhOjaM malayajarajashcaatisurabhiH ।
srajO hRRidyaamOdaastadidaM akhilaM raagiNi janE
karOtyantaH kshhObhaM na tu vishhayasaMsargavimukhE ॥ 2.89 ॥
taruNeevEshhOddeepitakaamaa
vikasajjaateepushhpasugandhiH ।
unnatapeenapayOdharabhaaraa
praavRRiTtanutE kasya na harshhaM ॥ 2.90 ॥
viyad^^upacitamEghaM bhoomayaH kandalinyO
navakuTajakadambaamOdinO gandhavaahaaH ।
shikhikulakalakEkaaraavaramyaa vanaantaaH
sukhinaM asukhinaM vaa sarvaM utkaNThayanti ॥ 2.91 ॥
upari ghanaM ghanapaTalaM
tiryaggirayO.api nartitamayooraaH ।
kshhitirapi kandaladhavalaa
dRRishhTiM pathikaH kva paatayati ॥ 2.92 ॥
itO vidyudvalleevilasitaM itaH kEtakitarOH
sphurangandhaH prOdyajjaladaninadasphoorjitaM itaH ।
itaH kEkikreeDaakalakalaravaH pakshhmaladRRishaaM
kathaM yaasyantyEtE virahadivasaaH sambhRRitarasaaH ॥ 2.93 ॥
asoocisancaarE tamasi nabhasi prauDhajaladadhvani
praajjhNaMmanyE patati pRRishhataanaaM ca nicayE ।
idaM saudaaminyaaH kanakakamaneeyaM vilasitaM
mudaM ca mlaaniM ca prathayati pathi svairasudRRishaaM ॥ 2.94 ॥
aasaarENa na harmyataH priyatamairyaatuM bahiH shakyatE
sheetOtkampanimittaM aayatadRRishaa gaaDhaM samaalingyatE ।
jaataaH sheekarasheetalaashca marutOratyantakhEdacChidO
dhanyaanaaM bata durdinaM sudinataaM yaati priyaasangamE ॥ 2.95 ॥
ardhaM suptvaa nishaayaaH sarabhasasurataayaasasannashlathaangaprOdbhootaasahya
tRRishhNO madhumadaniratO harmyapRRishhThE viviktE ।
sambhOgaklaantakaantaashithilabhujalataavarjitaM karkareetO
jyOtsnaabhinnaacChadhaaraM pibati na salilaM shaaradaM mandapuNyaH ॥ 2.96 ॥
hEmantE dadhidugdhasarpirashanaa maanjishhThavaasObhRRitaH
kaashmeeradravasaandradigdhavapushhashChinnaa vicitrai rataiH ।
vRRittOrustanakaaminOjanakRRitaashlEshhaa gRRihaabhyantarE
taambooleedalapoogapooritamukhaa dhanyaaH sukhaM shEratE ॥ 2.97 ॥
praduyatprauDhapriyangudyutibhRRiti vikasatkundamaadyaddvirEphE
kaalE praalEyavaatapracalavilasitOdaaramandaaradhaamni ।
yEshhaaM nO kaNThalagnaa kshhaNaM api tuhinakshhOdadakshhaa mRRigaakshhee
tEsaaM aayaamayaamaa yamasadanasamaa yaaminee yaati yoonaaM ॥ 2.98 ॥
cumbantO gaNDabhitteeralakavati mukhE seetkRRitaanyaadadhaanaa
vakshhaHsootkancukEshhu stanabharapulakOdbhEdaM aapaadayantaH ।
ooroonaakampayantaH pRRithujaghanataTaatsraMsayantO.aMshukaani
vyaktaM kaantaajanaanaaM viTacaritabhRRitaH shaishiraa vaanti vaataaH ॥ 2.99 ॥
kEshaanaakulayandRRishO mukulayanvaasO balaadaakshhipannaatanvan
pulakOdgamaM prakaTayannaavEgakampaM shanaiH ।
baaraM baaraM udaaraseetkRRitakRRitO dantacChadaanpeeDayan
praayaH shaishira Eshha samprati marutkaantaasu kaantaayatE ॥ 2.100 ॥
yadyasya naasti ruciraM tasmiMstasya spRRihaa manOjjhNE.api ।
ramaNeeyE.api sudhaaMshau na manaHkaamaH sarOjinyaaH ॥ 2.101 ॥
vairaagyE saMcaratyEkO neetau bhramati caaparaH ।
shRRingaarE ramatE kashcidbhuvi bhEdaaH parasparaM ॥ 2.102 ॥
iti shubhaM bhooyaat ।
shRRingaarashatakam
bhartRRiharEH
shambhusvayambhuharayO hariNEkshhaNaanaaM
yEnaakriyanta satataM gRRihakumbhadaasaaH ।
vaacaaM agOcaracaritravicitritaaya
tasmai namO bhagavatE makaradhvajaaya ॥ 2.1 ॥
smitEna bhaavEna ca lajjayaa bhiyaa
paraaNmukhairardhakaTaakshhaveekshhaNaiH ।
vacObhireershhyaakalahEna leelayaa
samastabhaavaiH khalu bandhanaM striyaH ॥ 2.2 ॥
bhroocaaturyaatkushhcitaakshhaaH kaTaakshhaaH
snigdhaa vaacO lajjitaantaashca haasaaH ।
leelaamandaM prasthitaM ca sthitaM ca
streeNaaM EtadbhooshhaNaM caayudhaM ca ॥ 2.3 ॥
kvacitsabhroobhangaiH kvacidapi ca lajjaaparigataiH
kvacidbhooritrastaiH kvacidapi ca leelaavilalitaiH ।
kumaareeNaaM EtairmadanasubhagairnEtravalitaiH
sphuranneelaabjaanaaM prakaraparikeerNaa iva dishaH ॥ 2.4 ॥
vaktraM candravikaasi pankajapareehaasakshhamE lOcanE
varNaH svarNaM apaakarishhNuralineejishhNuH kacaanaaM cayaH ।
bakshhOjaavibhakumbhavibhramaharau gurvee nitambasthalee
vaacaaM haari ca maardavaM yuvateeshhu svaabhaavikaM maNDanaM ॥ 2.5 ॥
smitakincinmugdhaM saralataralO dRRishhTivibhavaH
parispandO vaacaaM abhinavavilaasOktisarasaH ।
gataanaaM aarambhaH kisalayitaleelaaparikaraH
spRRishantyaastaaruNyaM kiM iva na hi ramyaM mRRigadRRishaH ॥ 2.6 ॥
drashhTavyEshhu kiM uttamaM mRRigadRRishaH prEmaprasannaM mukhaM
ghraatavEshhvapi kiM tad^^aasyapavanaH shravyEshhu kiM tadvacaH ।
kiM svaadyEshhu tad^^OshhThapallavarasaH spRRishyEshhu kiM tadvapurdhyEyaM
kiM navayauvanE sahRRidayaiH sarvatra tadvibhramaaH ॥ 2.7 ॥
EtaashcaladvalayasaMhatimEkhalOtthajhankaara
noopuraparaajitaraajahaMsyaH ।
kurvanti kasya na manO vivashaM taruNyO
vitrastamugdhahariNeesadRRishaiH kaTaakshhaiH ॥ 2.8 ॥
kunkumapankakalankitadEhaa
gaurapayOdharakampitahaaraa ।
noopurahaMsaraNatpadmaa
kaM na vasheekurutE bhuvi raamaa ॥ 2.9 ॥
noonaM hi tE kavivaraa vipareetavaacO
yE nityaM aahurabalaa iti kaamineestaaH ।
yaabhirvilOlitarataarakadRRishhTipaataiH
shakraadayO.api vijitaastvabalaaH kathaM taaH ॥ 2.10 ॥
noonaM aajjhNaakarastasyaaH subhruvO makaradhvajaH ।
yatastannEtrasancaarasoocitEshhu pravartatE ॥ 2.11 ॥
kEshaaH saMyaminaH shrutErapi paraM paaraM gatE lOcanE
antarvaktraM api svabhaavashucibheeH keerNaM dvijaanaaM gaNaiH ।
muktaanaaM satataadhivaasarucirau vakshhOjakumbhaavimaavitthaM
tanvi vapuH prashaantaM api tEraagaM karOtyEva naH ॥ 2.12 ॥
mugdhE dhaanushhkataa kEyaM apoorvaa tvayi dRRishyatE ।
yayaa vidhyasi cEtaaMsi guNairEva na saayakaiH ॥ 2.13 ॥
sati pradeepE satyagnau satsu taaraaraveendushhu ।
vinaa mE mRRigashaavaakshhyaa tamObhootaM idaM jagath ॥ 2.14 ॥
udvRRittaH stanabhaara Eshha taralE nEtrE calE bhroolatE
raagaadhishhThitaM OshhThapallavaM idaM kurvantu naama vyathaaM ।
saubhaagyaakshharamaalikEva likhitaa pushhpaayudhEna svayaM
madhyasthaapi karOti taapaM adhikaM rOum^^aavaliH kEna saa ॥ 2.15 ॥
mukhEna candrakaantEna mahaaneelaiH shirOruhaiH ।
karaabhyaaM padmaraagaabhyaaM rEjE ratnamayeeva saa ॥ 2.16 ॥
guruNaa stanabhaarENa mukhacandrENa bhaasvataa ।
shanaishcaraabhyaaM paadaabhyaaM rEjE grahamayeeva saa ॥ 2.17 ॥
tasyaaH stanau yadi ghanau jaghanaM ca haari
vaktraM ca caaru tava citta kiM aakulatvaM ।
puNyaM kurushhva yadi tEshhu tavaasti vaanChaa
puNyairvinaa na hi bhavanti sameehitaarthaaH ॥ 2.18 ॥
imE taaruNyashreenavaparimalaaH prauDhasurataprataapa
praarambhaaH smaravijayadaanapratibhuvaH ।
ciraM cEtashcOraa abhinavavikaaraikaguravO
vilaasavyaapaaraaH kiM api vijayantE mRRigadRRishaaM ॥ 2.19 ॥
praNayamadhuraaH prEmOdgaaraa rasaashrayataaM gataaH
phaNitimadhuraa mugdhapraayaaH prakaashitasammadaaH ।
prakRRitisubhagaa visrambhaardraaH smarOdayadaayinee
rahasi kiM api svairaalaapaa haranti mRRigeedRRishaaM ॥ 2.20 ॥
vishramya vishramya vanadrumaaNaaM
Chaayaasu tanvee vicacaara kaacit ।
stanOttareeyENa karOddhRRitEna
nivaarayantee shashinO mayookhaan ॥ 2.21 ॥
adarshanE darshanamaatrakaamaa
dRRishhTvaa parishhvangasukhaikalOlaa ।
aalingitaayaaM punaraayataakshhyaamaashaasmahE
vigrahayOrabhEdaM ॥ 2.22 ॥
maalatee shirasi jRRimbhaNaM mukhE
candanaM vapushhi kunkumaavilaM ।
vakshhasi priyatamaa madaalasaa
svarga Eshha parishishhTa aagamaH ॥ 2.23 ॥
praanmaaM Eti manaaganaagatarasaM jaataabhilaashhaaM tataH
savreeDaM tadanu shlathOdyamaM atha pradhvastadhairyaM punaH ।
prEmaardraM spRRihaNeeyanirbhararahaH kreeDaapragalbhaM tatO
niHsangaangavikarshhaNaadhikasukharamyaM kulastreerataM ॥ 2.24 ॥
urasi nipatitaanaaM srastadhammillakaanaaM
mukulitanayanaanaaM kincid^^unmeelitaanaaM ।
upari suratakhEdasvinnagaNDasthalaanaamadhara
madhu vadhoonaaM bhaagyavantaH pibanti ॥ 2.25 ॥
aameelitanayanaanaaM yaH
suratarasO.anu saMvidaM bhaati ।
mithurairmithO.avadhaaritamavitatham
idaM Eva kaamanirbarhaNaM ॥ 2.26 ॥
idaM anucitaM akramashca puMsaaM
yadiha jaraasvapi manmathaa vikaaraaH ।
tadapi ca na kRRitaM nitambineenaaM
stanapatanaavadhi jeevitaM rataM vaa ॥ 2.27 ॥
raajastRRishhNaamburaashErna hi jagati gataH kashcidEvaavasaanaM
kO vaarthO.arthaiH prabhootaiH svavapushhi galitE yauvanE saanuraagE ।
gacChaamaH sadma yaavadvikasitanayanEndeevaraalOkineenaamaakramyaakramya
roopaM jhaTiti na jarayaa lupyatE prEyaseenaaM ॥ 2.28 ॥
raagasyaagaaraM EkaM narakashatamahaaduHkhasampraaptihEturmOhasyOtpatti
beejaM jaladharapaTalaM jjhNaanataaraadhipasya ।
kandarpasyaikamitraM prakaTitavividhaspashhTadOshhaprabandhaM
lOkE.asminna hyarthavrajakulabhavanayauvanaadanyadasti ॥ 2.29 ॥
shRRingaaradrumaneeradE prasRRimarakreeDaarasasrOtasi
pradyumnapriyabaandhavE caturavaanmuktaaphalOdanvati ।
tanveenEtracakOrapaavanavidhau saubhaagyalakshhmeenidhau
dhanyaH kO.api na vikriyaaM kalayati praaptE navE yauvanE ॥ 2.30 ॥
saMsaarE.asminnasaarE kunRRipatibhavanadvaarasEvaakalankavyaasanga
vyastadhairyaM kathaM amaladhiyO maanasaM saMvidadhyuH ।
yadyEtaaH prOdyad^^indudyutinicayabhRRitO na syurambhOjanEtraaH
prEnkhatkaanceekalaapaaH stanabharavinamanmadhyabhaajastaruNyaH ॥ 2.31 ॥
siddhaadhyaasitakandarE haravRRishhaskandhaavarugNadrumE
gangaadhautashilaatalE himavataH sthaanE sthitE shrEyasi ।
kaH kurveeta shiraH praNaamamalinaM mlaanaM manasvee janO
yadvitrastakurangashaavanayanaa na syuH smaraastraM striyaH ॥ 2.32 ॥
saMsaara tava paryantapadavee na daveeyasee ।
antaraa dustaraa na syuryadi tE madirEkshhaNaaM ॥ 2.33 ॥
disha vanahariNeebhyO vaMshakaaNDacChaveenaaM
kavalaM upalakOTicChinnamoolaM kushaanaaM ।
shakayuvatikapOlaapaaNDutaamboolavalleedalam
aruNanakhaagraiH paaTitaM vaa vadhoobhyaH ॥ 2.34 ॥
asaaraaH sarvE tE virativirasaaH paapavishhayaa
jugupsyantaaM yadvaa nanu sakaladOshhaaspadaM iti ।
tathaapyEtadbhoomau nahi parahitaatpuNyaM adhikaM
na caasminsaMsaarE kuvalayadRRishO ramyaM aparaM ॥ 2.35 ॥
EtatkaamaphalO lOkE yaddvayOrEkacittataa ।
anyacittakRRitE kaamE shavayOriva sangamaH ॥ 2.351 ॥
maatsaryaM utsaarya vicaarya kaaryamaaryaaH
samaryaadaM idaM vadantu ।
sEvyaa nitambaaH kiM u bhoodharaaNaamata
smarasmEravilaasineenaaM ॥ 2.36 ॥
saMsaarE svapnasaarE pariNatitaralE dvE gatee paNDitaanaaM
tattvajjhNaanaamRRitaambhaHplavalalitadhiyaaM yaatu kaalaH kathancit ।
nO cEnmugdhaanganaanaaM stanajaghanaghanaabhOgasambhOgineenaaM
sthoolOpasthasthaleeshhu sthagitakaratalasparshaleelOdyamaanaaM ॥ 2.37 ॥
aavaasaH kriyataaM gangE paapahaariNi vaariNi ।
stanadvayE taruNyaa vaa manOhaariNi haariNi ॥ 2.38 ॥
kiM iha bahubhiruktairyuktishoonyaiH pralaapairdvayam
iha purushhaaNaaM sarvadaa sEvaneeyaM ।
abhinavamadaleelaalaalasaM sundareeNaaM
stanabharaparikhinnaM yauvanaM vaa vanaM vaa ॥ 2.39 ॥
satyaM janaa vacmi na pakshhapaataal
lOkEshhu saptasvapi tathyaM Etat ।
naanyanmanOhaari nitambineebhyO
duHkhaikahEturna ca kashcidanyaH ॥ 2.40 ॥
kaantEtyutpalalOcanEti vipulashrONeebharEtyunnamatpeenOttunga
payOdharEti samukhaambhOjEti subhrooriti ।
dRRishhTvaa maadyati mOdatE.abhiramatE prastauti vidvaanapi
pratyakshhaashucibhastrikaaM striyaM ahO mOhasya dushcEshhTitaM ॥ 2.41 ॥
smRRitaa bhavati taapaaya dRRishhTaa cOnmaadakaariNee ।
spRRishhTaa bhavati mOhaaya saa naama dayitaa kathaM ॥ 2.42 ॥
taavadEvaamRRitamayee yaavallOcanagOcaraa ।
cakshhushhpathaadateetaa tu vishhaadapyatiricyatE ॥ 2.43 ॥
naamRRitaM na vishhaM kincidEtaaM muktvaa nitambineeM ।
saivaamRRitalataa raktaa viraktaa vishhavallaree ॥ 2.44 ॥
aavartaH saMshayaanaaM avinayabhuvanaM paTTaNaM saahasaanaaM
dOshhaaNaaM sannidhaanaM kapaTashatamayaM kshhEtraM apratyayaanaaM ।
svargadvaarasya vighnO narakapuramukha sarvamaayaakaraNDaM
streeyantraM kEna sRRishhTaM vishhaM amRRitamayaM praaNilOkasya paashaH ॥ 2.45 ॥
nO satyEna mRRigaanka Eshha vadaneebhootO na cEndeevaradvandvaM
lOcanataaM gata na kanakairapyangayashhTiH kRRitaa ।
kintvEvaM kavibhiH prataaritamanaastattvaM vijaanannapi
tvanmaaMsaasthimayaM vapurmRRigadRRishaaM mandO janaH sEvatE ॥ 2.46 ॥
leelaavateenaaM sahajaa vilaasaasta
Eva mooDhasya hRRidi sphuranti ।
raagO nalinyaa hi nisargasiddhastatra
bhramtyEva vRRithaa shhaD^^anghriH ॥ 2.47 ॥
saMmOhayanti madayanti viDambayanti
nirbhartsyanti ramayanti vishhaadayanti ।
EtaaH pravishya sadayaM hRRidayaM naraaNaaM
kiM naama vaamanayanaa na samaacaranti ॥ 2.471 ॥
yadEtatpoorNEndudyutiharaM udaaraakRRiti paraM
mukhaabjaM tanvangyaaH kila vasati yatraadharamadhu ।
idaM tatkiM paakadrumaphalaM idaaneeM atirasavyateetE.asmin
kaalE vishhaM iva bhavishhytyasukhadaM ॥ 2.48 ॥
unmeelattrivaleetaranganilayaa prOttungapeenastanadvandvEnOdgata
cakravaakayugalaa vaktraambujOdbhaasinee ।
kaantaakaaradharaa nadeeyaM abhitaH krooraatra naapEkshhatE
saMsaaraarNavamajjanaM yadi tadaa doorENa santyajyataaM ॥ 2.49 ॥
jalpanti saardhaM anyEna pashyantyanyaM savibhramaaH ।
hRRidgataM cintayantyanyaM priyaH kO naama yOshhitaaM ॥ 2.50 ॥
madhu tishhThati vaaci yOshhitaaM hRRidi haalaahalaM Eva kEvalaM ।
ata^^Eva nipeeyatE.adharO hRRidayaM mushhTibhirEva taaDyatE ॥ 2.51 ॥
apasara sakhE dooraadasmaatkaTaakshhavishhaanalaat
prakRRitivishhamaadyOshhitsarpaadvilaasaphaNaabhRRitaH ।
itaraphaNinaa dashhTaH shakyashcikitsituM aushhadhaishcatur
vanitaabhOgigrastaM hi mantriNaH ॥ 2.52 ॥
vistaaritaM makarakEtanadheevarENa
streesaMjjhNitaM baDishaM atra bhavaamburaashau ।
yEnaaciraattad^^adharaamishhalOlamartya
matsyaanvikRRishhya vipacatyanuraagavahnau ॥ 2.53 ॥
kaamineekaayakaantaarE kucaparvatadurgamE ।
maa saMcara manaH paantha tatraastE smarataskaraH ॥ 2.54 ॥
vyaadeerghENa calEna vaktragatinaa tEjasvinaa bhOginaa
neelaabjadyutinaahinaa paraM ahaM dRRishhTO na taccakshhushhaa ।
dRRishhTE santi cikitsakaa dishi dishi praayENa darmaarthinO
mugdhaakshhkshhaNaveekshhitasya na hi mE vaidyO na caapyaushhadhaM ॥ 2.55 ॥
iha hi madhurageetaM nRRityaM EtadrasO.ayaM
sphurati parimalO.asau sparsha Eshha stanaanaaM ।
iti hataparamaarthairindriyairbhraamyamaaNaH
svahitakaraNadhoortaiH pancabhirvancitO.asmi ॥ 2.56 ॥
na gamyO mantraaNaaM na ca bhavati bhaishhajyavishhayO
na caapi pradhvaMsaM vrajati vividhaiH shaantikashataiH ।
bhramaavEshaadangE kaM api vidadhadbhangaM asakRRit
smaraapasmaarO.ayaM bhramayati dRRishaM ghoorNayati ca ॥ 2.57 ॥
jaaty^^andhaaya ca durmukhaaya ca jaraajeerNaa khilaangaaya ca
graameeNaaya ca dushhkulaaya ca galatkushhThaabhibhootaaya ca ।
yacChanteeshhu manOharaM nijavapulakshhmeelavashraddhayaa
paNyastreeshhu vivEkakalpalatikaashastreeshhu raajyEta kaH ॥ 2.58 ॥
vEshyaasau madanajvaalaa
roopE.andhanavivardhitaa ।
kaamibhiryatra hooyantE
yauvanaani dhanaani ca ॥ 2.59 ॥
kashcumbati kulapurushhO vEshyaadharapallavaM manOjjhNaM api ।
caarabhaTacOracETakanaTaviTanishhTheevanasharaavaM ॥ 2.60 ॥
dhanyaasta Eva dhavalaayatalOcanaanaaM
taaruNyadarpaghanapeenapayOdharaaNaaM ।
kshhaamOdarOpari lasattrivaleelataanaaM
dRRishhTvaakRRitiM vikRRitiM Eti manO na yEshhaaM ॥ 2.61 ॥
baalE leelaamukulitaM amee mantharaa dRRishhTipaataaH
kiM kshhipyantE viramavirama vyartha Eshha shramastE ।
sampratyanyE vayaM uparataM baalyaM aasthaa vanaantE
kshheeNO mOhastRRiNaM iva jagajjaalaM aalOkayaamaH ॥ 2.62 ॥
iyaM baalaa maaM pratyanavarataM indeevaradalaprabhaa
ceeraM cakshhuH kshhipati kiM abhiprEtaM anayaa ।
gatO mOhO.asmaakaM smarashabarabaaNavyatikarajvara
jvaalaa shaantaa tadapi na varaakee viramati ॥ 2.63 ॥
kiM kandarpa karaM kadarthayasi rE kOdaNDaTankaaritaM
rE rE kOkila kOum^^alaM kalaravaM kiM vaa vRRithaa jalpasi ।
mugdhE snigdhavidagdhacaarumadhurairlOlaiH kaTaakshhairalaM
cEtashcumbitacandracooDacaraNadhyaanaamRRitaM vartatE ॥ 2.64 ॥
virahE.api sangamaH khalu
parasparaM sangataM manO yEshhaaM ।
hRRidayaM api vighaTTitaM cEt
sangee virahaM vishEshhayati ॥ 2.65 ॥
kiM gatEna yadi saa na jeevati
praaNiti priyatamaa tathaapi kiM ।
ityudeekshhya navamEghamaalikaaM
na prayaati pathikaH svamandiraM ॥ 2.66 ॥
viramata budhaa yOshhitsangaatsukhaatkshhaNabhanguraat
kuruta karuNaamaitreeprajjhNaavadhoojanasangamaM ।
na khalu narakE haaraakraantaM ghanastanamaNDalaM
sharaNaM athavaa shrONeebimbaM raNanmaNimEkhalaM ॥ 2.67 ॥
yadaa yOgaabhyaasavyasanakRRishayOraatmamanasOravicChinnaa
maitree sphurati kRRitinastasya kiM u taiH ।
priyaaNaaM aalaapairadharamadhubhirvaktravidhubhiH
sanishvaasaamOdaiH sakucakalashaashlEshhasurataiH ॥ 2.68 ॥
yadaaseedajjhNaanaM smaratimirasancaarajanitaM
tadaa dRRishhTanaareemayaM idaM ashEshhaM jagaditi ।
idaaneeM asmaakaM paTutaravivEkaanjanajushhaaM
sameebhootaa dRRishhTistribhuvanaM api brahma manutE ॥ 2.69 ॥
taavadEva kRRitinaaM api sphuratyEshha
nirmalavivEkadeepakaH ।
yaavadEva na kurangacakshhushhaaM
taaDyatE caTulalOcanaancalaiH ॥ 2.70 ॥
vacasi bhavati sangatyaagaM uddishya vaartaa
shrutimukharamukhaanaaM kEvalaM paNDitaanaaM ।
jaghanaM aruNaratnagranthikaanceekalaapaM
kuvalayanayanaanaaM kO vihaatuM samarthaH ॥ 2.71 ॥
svaparaprataarakO.asau
nindati yO.aleekapaNDitO yuvateeH ।
yasmaattapasO.api phalaM
svargaH svargE.api caapsarasaH ॥ 2.72 ॥
mattEbhakumbhadalanE bhuvi santi dheeraaH
kEcitpracaNDamRRigaraajavadhE.api dakshhaaH ।
kintu braveemi balinaaM purataH prasahya
kandarpadarpadalanE viralaa manushhyaaH ॥ 2.73 ॥
sanmaargE taavadaastE prabhavati ca narastaavadEvEndriyaaNaaM
lajjaaM taavadvidhattE vinayaM api samaalambatE taavadEva ।
bhroocaapaakRRishhTamuktaaH shravaNapathagataa neelapakshhmaaNa EtE
yaavalleelaavateenaaM hRRidi na dhRRitimushhO dRRishhTibaaNaaH patanti ॥ 2.74 ॥
unmattaprEmasaMrambhaad
aarabhantE yad^^anganaaH ।
tatra pratyoohaM aadhaatuM
brahmaapi khalu kaataraH ॥ 2.75 ॥
taavanmahattvaM paaNDityaM
kuleenatvaM vivEkitaa ।
yaavajjvalati naangEshhu
hataH pancEshhupaavakaH ॥ 2.76 ॥
shaastrajjhNO.api praguNitanayO.atyaantabaadhaapi baaDhaM
saMsaarE.asminbhavati viralO bhaajanaM sadgateenaaM ।
yEnaitasminnirayanagaradvaaraM udghaaTayantee
vaamaakshheeNaaM bhavati kuTilaa bhroolataa kuncikEva ॥ 2.77 ॥
kRRishaH kaaNaH khanjaH shravaNarahitaH pucChavikalO
vraNee pooyaklinnaH kRRimikulashatairaavRRitatanuH ।
kshhudhaa kshhaamO jeerNaH piTharakakapaalaarpitagalaH
shuneeM anvEti shvaa hataM api ca hantyEva madanaH ॥ 2.78 ॥
streemudraaM kusumaayudhasya jayineeM sarvaarthasampatkareeM
yE mooDhaaH pravihaaya yaanti kudhiyO mithyaaphalaanvEshhiNaH ।
tE tEnaiva nihatya nirdayataraM nagneekRRitaa muNDitaaH
kEcitpancashikheekRRitaashca jaTilaaH kaapaalikaashcaaparE ॥ 2.79 ॥
vishvaamitraparaasharaprabhRRitayO vaataambuparNaashanaastE.api
streemukhapankajaM sulalitaM dRRishhTvaiva mOhaM gataaH ।
shaalyannaM saghRRitaM payOdadhiyutaM yE bhunjatE maanavaastEshhaam
indriyanigrahO yadi bhavEdvindhyaH plavEtsaagarE ॥ 2.80 ॥
parimalabhRRitO vaataaH shaakhaa navaankurakOTayO
madhuravidhurOtkaNThaabhaajaH priyaa pikapakshhiNaaM ।
viralavirasasvEdOdgaaraa vadhoovadanEndavaH
prasarati madhau dhaatryaaM jaatO na kasya guNOdayaH ॥ 2.81 ॥
madhurayaM madhurairapi kOkilaa
kalaravairmalayasya ca vaayubhiH ।
virahiNaH prahiNasti shareeriNO
vipadi hanta sudhaapi vishhaayatE ॥ 2.82 ॥
aavaasaH kilakincitasya dayitaapaarshvE vilaasaalasaaH
karNE kOkilakaamineekalaravaH smErO lataamaNDapaH ।
gOshhThee satkavibhiH samaM katipayairmugdhaaH sudhaaMshOH karaaH
kEshhaaMcitsukhayanti caatra hRRidayaM caitrE vicitraaH kshhapaaH ॥ 2.83 ॥
paantha streevirahaanalaahutikalaaM aatanvatee manjareemaakandEshhu
pikaanganaabhiradhunaa sOtkaNThaM aalOkyatE ।
apyEtE navapaaTalaaparimalapraagbhaarapaaTaccaraa
vaantiklaantivitaanataanavakRRitaH shreekhaNDashailaanilaaH ॥ 2.84 ॥
prathitaH praNayavateenaaM
taavatpadaM aatanOtu hRRidi maanaH ।
bhavati na yaavaccandanataru
surabhirmalayapavamaanaH ॥ 2.85 ॥
sahakaarakusumakEsaranikara
bharaamOdamoorcChitadig^^antE ।
madhuramadhuravidhuramadhupE
madhau bhavEtkasya nOtkaNThaa ॥ 2.86 ॥
acChaacChacandanarasaardrataraa mRRigaakshhyO
dhaaraagRRihaaNi kusumaani ca kOum^^udee ca ।
mandO marutsumanasaH shuci harmyapRRishhThaM
greeshhmE madaM ca madanaM ca vivardhayanti ॥ 2.87 ॥
srajO hRRidyaamOdaa vyajanapavanashcandrakiraNaaH
paraagaH kaasaarO malayajarajaH sheedhu vishadaM ।
shuciH saudhOtsangaH pratanu vasanaM pankajadRRishO
nidaaghartaavEtadvilasati labhantE sukRRitinaH ॥ 2.88 ॥
sudhaashubhraM dhaama sphurad^^amalarashmiH shashadharaH
priyaavaktraambhOjaM malayajarajashcaatisurabhiH ।
srajO hRRidyaamOdaastadidaM akhilaM raagiNi janE
karOtyantaH kshhObhaM na tu vishhayasaMsargavimukhE ॥ 2.89 ॥
taruNeevEshhOddeepitakaamaa
vikasajjaateepushhpasugandhiH ।
unnatapeenapayOdharabhaaraa
praavRRiTtanutE kasya na harshhaM ॥ 2.90 ॥
viyad^^upacitamEghaM bhoomayaH kandalinyO
navakuTajakadambaamOdinO gandhavaahaaH ।
shikhikulakalakEkaaraavaramyaa vanaantaaH
sukhinaM asukhinaM vaa sarvaM utkaNThayanti ॥ 2.91 ॥
upari ghanaM ghanapaTalaM
tiryaggirayO.api nartitamayooraaH ।
kshhitirapi kandaladhavalaa
dRRishhTiM pathikaH kva paatayati ॥ 2.92 ॥
itO vidyudvalleevilasitaM itaH kEtakitarOH
sphurangandhaH prOdyajjaladaninadasphoorjitaM itaH ।
itaH kEkikreeDaakalakalaravaH pakshhmaladRRishaaM
kathaM yaasyantyEtE virahadivasaaH sambhRRitarasaaH ॥ 2.93 ॥
asoocisancaarE tamasi nabhasi prauDhajaladadhvani
praajjhNaMmanyE patati pRRishhataanaaM ca nicayE ।
idaM saudaaminyaaH kanakakamaneeyaM vilasitaM
mudaM ca mlaaniM ca prathayati pathi svairasudRRishaaM ॥ 2.94 ॥
aasaarENa na harmyataH priyatamairyaatuM bahiH shakyatE
sheetOtkampanimittaM aayatadRRishaa gaaDhaM samaalingyatE ।
jaataaH sheekarasheetalaashca marutOratyantakhEdacChidO
dhanyaanaaM bata durdinaM sudinataaM yaati priyaasangamE ॥ 2.95 ॥
ardhaM suptvaa nishaayaaH sarabhasasurataayaasasannashlathaangaprOdbhootaasahya
tRRishhNO madhumadaniratO harmyapRRishhThE viviktE ।
sambhOgaklaantakaantaashithilabhujalataavarjitaM karkareetO
jyOtsnaabhinnaacChadhaaraM pibati na salilaM shaaradaM mandapuNyaH ॥ 2.96 ॥
hEmantE dadhidugdhasarpirashanaa maanjishhThavaasObhRRitaH
kaashmeeradravasaandradigdhavapushhashChinnaa vicitrai rataiH ।
vRRittOrustanakaaminOjanakRRitaashlEshhaa gRRihaabhyantarE
taambooleedalapoogapooritamukhaa dhanyaaH sukhaM shEratE ॥ 2.97 ॥
praduyatprauDhapriyangudyutibhRRiti vikasatkundamaadyaddvirEphE
kaalE praalEyavaatapracalavilasitOdaaramandaaradhaamni ।
yEshhaaM nO kaNThalagnaa kshhaNaM api tuhinakshhOdadakshhaa mRRigaakshhee
tEsaaM aayaamayaamaa yamasadanasamaa yaaminee yaati yoonaaM ॥ 2.98 ॥
cumbantO gaNDabhitteeralakavati mukhE seetkRRitaanyaadadhaanaa
vakshhaHsootkancukEshhu stanabharapulakOdbhEdaM aapaadayantaH ।
ooroonaakampayantaH pRRithujaghanataTaatsraMsayantO.aMshukaani
vyaktaM kaantaajanaanaaM viTacaritabhRRitaH shaishiraa vaanti vaataaH ॥ 2.99 ॥
kEshaanaakulayandRRishO mukulayanvaasO balaadaakshhipannaatanvan
pulakOdgamaM prakaTayannaavEgakampaM shanaiH ।
baaraM baaraM udaaraseetkRRitakRRitO dantacChadaanpeeDayan
praayaH shaishira Eshha samprati marutkaantaasu kaantaayatE ॥ 2.100 ॥
yadyasya naasti ruciraM tasmiMstasya spRRihaa manOjjhNE.api ।
ramaNeeyE.api sudhaaMshau na manaHkaamaH sarOjinyaaH ॥ 2.101 ॥
vairaagyE saMcaratyEkO neetau bhramati caaparaH ।
shRRingaarE ramatE kashcidbhuvi bhEdaaH parasparaM ॥ 2.102 ॥
Browse Related Categories: