View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Mooka Pancha Sathi 5 - Mandasmitha Satakam

badhneemO vayamanjaliM pratidinaM bandhacChidE dEhinaaM
kandarpaagamatantramoolaguravE kalyaaNakEleebhuvE ।
kaamaakshhyaa ghanasaarapunjarajasE kaamadruhashcakshhushhaaM
mandaarastabakaprabhaamadamushhE mandasmitajyOtishhE ॥1॥

sadhreecE navamallikaasumanasaaM naasaagramuktaamaNE-
raacaaryaaya mRRiNaalakaaNDamahasaaM naisargikaaya dvishhE ।
svardhunyaa saha yudhvEna himarucErardhaasanaadhyaasinE
kaamaakshhyaaH smitamanjareedhavalimaadvaitaaya tasmai namaH ॥2॥

karpooradyuticaatureematitaraamalpeeyaseeM kurvatee
daurbhaagyOdayamEva saMvidadhatee daushhaakareeNaaM tvishhaam ।
kshhullaanEva manOjjhNamallinikaraanphullaanapi vyanjatee
kaamaakshhyaa mRRidulasmitaaMshulaharee kaamaprasoorastu mE ॥3॥

yaa peenastanamaNDalOpari lasatkarpooralEpaayatE
yaa neelEkshhaNaraatrikaantitatishhu jyOtsnaaprarOhaayatE ।
yaa saundaryadhuneetarangatatishhu vyaalOlahaMsaayatE
kaamaakshhyaaH shishireekarOtu hRRidayaM saa mE smitapraacuree ॥4॥

yEshhaaM gacChati poorvapakshhasaraNiM kaumudvataH shvEtimaa
yEshhaaM santatamaarurukshhati tulaakakshhyaaM sharaccandramaaH ।
yEshhaamicChati kamburapyasulabhaamantEvasatprakriyaaM
kaamaakshhyaa mamataaM harantu mama tE haasatvishhaamankuraaH ॥5॥

aashaaseemasu santataM vidadhatee naishaakareeM vyaakriyaaM
kaashaanaamabhimaanabhangakalanaakaushalyamaabibhratee ।
eeshaanEna vilOkitaa sakutukaM kaamaakshhi tE kalmashha-
klEshaapaayakaree cakaasti laharee mandasmitajyOtishhaam ॥6॥

aarooDhasya samunnatastanataTeesaamraajyasiMhaasanaM
kandarpasya vibhOrjagattrayapraakaTyamudraanidhEH ।
yasyaashcaamaracaatureeM kalayatE rashmicChaTaa cancalaa
saa mandasmitamanjaree bhavatu naH kaamaaya kaamaakshhi tE ॥7॥

shambhOryaa parirambhasambhramavidhau nairmalyaseemaanidhiH
gairvaaNeeva tarangiNee kRRitamRRidusyandaaM kalindaatmajaam ।
kalmaashheekurutE kalankasushhamaaM kaNThasthaleecumbineeM
kaamaakshhyaaH smitakandalee bhavatu naH kalyaaNasandOhinee ॥8॥

jEtuM haaralataamiva stanataTeeM saMjagmushhee santataM
gantuM nirmalataamiva dviguNitaaM magnaa kRRipaastrOtasi ।
labdhuM vismayaneeyataamiva haraM raagaakulaM kurvatee
manjustE smitamanjaree bhavabhayaM mathnaatu kaamaakshhi mE ॥9॥

shvEtaapi prakaTaM nishaakararucaaM maalinyamaatanvatee
sheetaapi smarapaavakaM pashupatEH sandhukshhayantee sadaa ।
svaabhaavyaadadharaashritaapi namataamuccairdishantee gatiM
kaamaakshhi sphuTamantaraa sphuratu nastvanmandahaasaprabhaa ॥10॥

vaktrashreesaraseejalE taralitabhroovallikallOlitE
kaalimnaa dadhatee kaTaakshhajanushhaa maadhuvrateeM vyaapRRitim ।
nirnidraamalapuNDareekakuhanaapaaNDityamaabibhratee
kaamaakshhyaaH smitacaaturee mama manaH kaataryamunmoolayEt ॥11॥

nityaM baadhitabandhujeevamadharaM maitreejushhaM pallavaiH
shuddhasya dvijamaNDalasya ca tiraskartaaramapyaashritaa ।
yaa vaimalyavatee sadaiva namataaM cEtaH puneetEtaraaM
kaamaakshhyaa hRRidayaM prasaadayatu mE saa mandahaasaprabhaa ॥12॥

druhyantee tamasE muhuH kumudineesaahaayyamaabibhratee
yaantee candrakishOrashEkharavapuHsaudhaangaNE prEnkhaNam ।
jjhNaanaambhOnidhiveecikaaM sumanasaaM koolaMkashhaaM kurvatee
kaamaakshhyaaH smitakaumudee haratu mE saMsaarataapOdayam ॥13॥

kaashmeeradravadhaatukardamarucaa kalmaashhataaM bibhratee
haMsaudhairiva kurvatee paricitiM haareekRRitairmauktikaiH ।
vakshhOjanmatushhaarashailakaTakE saMcaaramaatanvatee
kaamaakshhyaa mRRidulasmitadyutimayee bhaageerathee bhaasatE ॥14॥

kambOrvaMshaparamparaa iva kRRipaasantaanavalleebhuvaH
samphullastabakaa iva prasRRimaraa moortaaH prasaadaa iva ।
vaakpeeyooshhakaNaa iva tripathagaaparyaayabhEdaa iva
bhraajantE tava mandahaasakiraNaaH kaanceepureenaayikE ॥15॥

vakshhOjE ghanasaarapatraracanaabhangeesapatnaayitaa
kaNThE mauktikahaarayashhTikiraNavyaapaaramudraayitaa ।
OshhThashreenikurumbapallavapuTE prEnkhatprasoonaayitaa
kaamaakshhi sphurataaM madeeyahRRidayE tvanmandahaasaprabhaa ॥16॥

yEshhaaM bindurivOpari pracalitO naasaagramuktaamaNiH
yEshhaaM deena ivaadhikaNThamayatE haaraH karaalambanam ।
yEshhaaM bandhurivOshhThayOraruNimaa dhattE svayaM ranjanaM
kaamaakshhyaaH prabhavantu tE mama shivOllaasaaya haasaankuraaH ॥17॥

yaa jaaDyaambunidhiM kshhiNOti bhajataaM vairaayatE kairavaiH
nityaM yaaM niyamEna yaa ca yatatE kartuM triNEtrOtsavam ।
bimbaM caandramasaM ca vancayati yaa garvENa saa taadRRishee
kaamaakshhi smitamanjaree tava kathaM jyOtsnEtyasau keertyatE ॥18॥

aaruDhaa rabhasaatpuraH puraripOraashlEshhaNOpakramE
yaa tE maatarupaiti divyataTineeshankaakaree tatkshhaNam ।
OshhThau vEpayati bhruvau kuTilayatyaanamrayatyaananaM
taaM vandE mRRiduhaasapoorasushhamaamEkaamranaathapriyE ॥19॥

vaktrEndOstava candrikaa smitatatirvalgu sphurantee sataaM
syaaccEdyuktimidaM cakOramanasaaM kaamaakshhi kautoohalam ।
EtaccitramaharnishaM yadadhikaamEshhaa ruciM gaahatE
bimbOshhThadyumaNiprabhaasvapi ca yadbibbOkamaalambatE ॥20॥

saadRRishyaM kalashaambudhErvahati yatkaamaakshhi mandasmitaM
shObhaamOshhTharucaamba vidrumabhavaamEtaadbhidaaM broomahE ।
EkasmaaduditaM puraa kila papau sharvaH puraaNaH pumaan
EtanmadhyasamudbhavaM rasayatE maadhuryaroopaM rasam ॥21॥

uttungastanakumbhashailakaTakE vistaarikastoorikaa-
patrashreejushhi cancalaaH smitarucaH kaamaakshhi tE kOmalaaH ।
sandhyaadeedhitiranjitaa iva muhuH saandraadharajyOtishhaa
vyaalOlaamalashaaradaabhrashakalavyaapaaramaatanvatE ॥22॥

kshheeraM doorata Eva tishhThatu kathaM vaimalyamaatraadidaM
maatastE sahapaaThaveethimayataaM mandasmitairmanjulaiH ।
kiM cEyaM tu bhidaasti dOhanavashaadEkaM tu saMjaayatE
kaamaakshhi svayamarthitaM praNamataamanyattu dOduhyatE ॥23॥

karpoorairamRRitairjagajjanani tE kaamaakshhi candraatapaiH
muktaahaaraguNairmRRiNaalavalayairmugdhasmitashreeriyam ।
shreekaanceepuranaayikE samatayaa saMstooyatE sajjanaiH
tattaadRRinmama taapashaantividhayE kiM dEvi mandaayatE ॥24॥

madhyEgarbhitamanjuvaakyalahareemaadhveejhareesheetalaa
mandaarastabakaayatE janani tE mandasmitaaMshucChaTaa ।
yasyaa vardhayituM muhurvikasanaM kaamaakshhi kaamadruhO
valgurveekshhaNavibhramavyatikarO vaasantamaasaayatE ॥25॥

bimbOshhThadyutipunjaranjitarucistvanmandahaasacChaTaa ।
kalyaaNaM girisaarvabhaumatanayE kallOlayatvaashu mE ।
phullanmallipinaddhahallakamayee maalEva yaa pEshalaa
shreekaanceeshvari maaramarditururOmadhyE muhurlambatE ॥26॥

bibhraaNaa sharadabhravibhramadashaaM vidyOtamaanaapyasO
kaamaakshhi smitamanjaree kirati tE kaaruNyadhaaraarasam ।
aashcaryaM shishireekarOti jagateeshcaalOkya cainaamahO
kaamaM khElati neelakaNThahRRidayaM kautoohalaandOlitam ॥27॥

prEnkhatprauDhakaTaakshhakunjakuharEshhvatyacChagucChaayitaM
vaktrEnducChavisindhuveecinicayE phEnaprataanaayitam ।
nairantaryavijRRimbhitastanataTE naicOlapaTTaayitaM
kaalushhyaM kabaleekarOtu mama tE kaamaakshhi mandasmitam ॥28॥

peeyooshhaM tava mantharasmitamiti vyarthaiva saapaprathaa
kaamaakshhi dhruvameedRRishaM yadi bhavEdEtatkathaM vaa shivE ।
mandaarasya kathaalavaM na sahatE mathnaati mandaakinee-
minduM nindati keertitE.api kalasheepaathOdhimeershhyaayatE ॥29॥

vishvEshhaaM nayanOtsavaM vitanutaaM vidyOtataaM candramaa
vikhyaatO madanaantakEna mukuTeemadhyE ca saMmaanyataam ।
aaH kiM jaatamanEna haasasushhamaamaalOkya kaamaakshhi tE
kaalankeemavalambatE khalu dashaaM kalmaashhaheenO.apyasau ॥30॥

cEtaH sheetalayantu naH pashupatEraanandajeevaatavO
namraaNaaM nayanaadhvaseemasu sharaccandraatapOpakramaaH ।
saMsaaraakhyasarOruhaakarakhaleekaarE tushhaarOtkaraaH
kaamaakshhi smarakeertibeejanikaraastvanmandahaasaankuraaH ॥31॥

karmaughaakhyatamaHkacaakacikaraankaamaakshhi saMcintayE
tvanmandasmitarOcishhaaM tribhuvanakshhEmaMkaraanankuraan ।
yE vaktraM shishirashriyO vikasitaM candraatapaambhOruha-
dvEshhOddhEshhONacaatureemiva tiraskartuM parishhkurvatE ॥32॥

kuryurnaH kulashailaraajatanayE koolaMkashhaM mangalaM
kundaspardhanacuncavastava shivE mandasmitaprakramaaH ।
yE kaamaakshhi samastasaakshhinayanaM santOshhayanteeshvaraM
karpooraprakaraa iva prasRRimaraaH puMsaamasaadhaaraNaaH ॥33॥

kamrENa snapayasva karmakuhanaacOrENa maaraagama-
vyaakhyaashikshhaNadeekshhitEna vidushhaamakshheeNalakshhmeepushhaa ।
kaamaakshhi smitakandalEna kalushhasphOTakriyaacuncunaa
kaaruNyaamRRitaveecikaaviharaNapraacuryadhuryENa maam ॥34॥

tvanmandasmitakandalasya niyataM kaamaakshhi shankaamahE
bimbaH kashcana nootanaH pracalitO naishaakaraH sheekaraH ।
kiMca kshheerapayOnidhiH pratinidhiH svarvaahineeveecikaa-
bibvOkO.api viDamba Eva kuhanaa malleematalleerucaH ॥35॥

dushhkarmaarkanisargakarkashamahassamparkatapataM mila-
tpankaM shankaravallabhE mama manaH kaanceepuraalaMkriyE ।
amba tvanmRRidulasmitaamRRitarasE manktvaa vidhooya vyathaa-
maanandOdayasaudhashRRingapadaveemaarODhumaakaankshhati ॥36॥

namraaNaaM nagaraajashEkharasutE naakaalayaanaaM puraH
kaamaakshhi tvarayaa vipatprashamEna kaaruNyadhaaraaH kiran ।
aagacChantamanugrahaM prakaTayannaanandabeejaani tE
naaseerE mRRiduhaasa Eva tanutE naathE sudhaasheetalaH ॥37॥

kaamaakshhi prathamaanavibhramanidhiH kandarpadarpaprasooH
mugdhastE mRRiduhaasa Eva girijE mushhNaatu mE kilbishham ।
yaM drashhTuM vihitE karagraha umE shambhustrapaameelitaM
svairaM kaarayati sma taaNDavavinOdaanandinaa taNDunaa ॥38॥

kshhuNNaM kEnacidEva dheeramanasaa kutraapi naanaajanaiH
karmagranthiniyantritairasugamaM kaamaakshhi saamaanyataH ।
mugdhairdrushhTumashakyamEva manasaa mooDhasaya mE mauktikaM
maargaM darshayatu pradeepa iva tE mandasmitashreeriyam ॥39॥

jyOtsnaakaantibhirEva nirmalataraM naishaakaraM maNDalaM
haMsairEva sharadvilaasasamayE vyaakOcamambhOruham ।
svacChairEva vikasvarairuDuguNaiH kaamaakshhi bimbaM divaH
puNyairEva mRRidusmitaistava mukhaM pushhNaati shObhaabharam ॥40॥

maanagranthividhuntudEna rabhasaadaasvaadyamaanE nava-
prEmaaDambarapoorNimaahimakarE kaamaakshhi tE tatkshhaNam ।
aalOkya smitacandrikaaM punarimaamunmeelanaM jagmushheeM
cEtaH sheelayatE cakOracaritaM candraardhacooDaamaNEH ॥41॥

kaamaakshhi smitamanjareeM tava bhajE yasyaastvishhaamankuraa-
naapeenastanapaanalaalasatayaa nishshankamankEshayaH ।
oordhvaM veekshhya vikarshhati prasRRimaraanuddaamayaa shuNDayaa
soonusutE bisashankayaashu kuhanaadantaavalagraamaNeeH ॥42॥

gaaDhaashlEshhavimardasambhramavashaaduddaamamuktaaguNa-
praalambE kucakumbhayOrvigalitE dakshhadvishhO vakshhasi ।
yaa sakhyEna pinahyati pracurayaa bhaasaa tadeeyaaM dashaaM
saa mE khElatu kaamakOTi hRRidayE saandrasmitaaMshucChaTaa ॥43॥

mandaarE tava mantharasmitarucaaM maatsaryamaalOkyatE
kaamaakshhi smarashaasanE ca niyatO raagOdayO lakshhyatE ।
caandreeshhu dyutimanjareeshhu ca mahaandvEshhaankurO dRRishyatE
shuddhaanaaM kathameedRRishee girisutE.atishuddhaa dashaa kathyataam ॥44॥

peeyooshhaM khalu peeyatE surajanairdugdhaambudhirmathyatE
maahEshaishca jaTaakalaapanigaDairmandaakinee nahyatE ।
sheetaaMshuH paribhooyatE ca tamasaa tasmaadanEtaadRRishee
kaamaakshhi smitamanjaree tava vacOvaidagdhyamullanghatE ॥45॥

aashankE tava mandahaasalahareemanyaadRRisheeM candrikaa-
mEkaamrEshakuTumbini pratipadaM yasyaaH prabhaasaMgamE ।
vakshhOjaamburuhE na tE racayataH kaaMciddashaaM kaunmalee-
maasyaambhOruhamamba kiMca shanakairaalambatE phullataam ॥46॥

aasteerNaadharakaantipallavacayE paataM muhurjagmushhee
maaradrOhiNi kandalatsmarasharajvaalaavaleervyanjatee ।
nindantee ghanasaarahaaravalayajyOtsnaamRRiNaalaani tE
kaamaakshhi smitacaaturee virahiNeereetiM jagaahEtaraam ॥47॥

sooryaalOkavidhau vikaasamadhikaM yaantee harantee tama-
ssandOhaM namataaM nijasmaraNatO dOshhaakaradvEshhiNee ।
niryaantee vadanaaravindakuharaannirdhootajaaDyaa nRRiNaaM
shreekaamaakshhi tava smitadyutimayee citreeyatE candrikaa ॥48॥

kuNTheekuryuramee kubOdhaghaTanaamasmanmanOmaathineeM
shreekaamaakshhi shivaMkaraastava shivE shreemandahaasaankuraaH ।
yE tanvanti nirantaraM taruNimastambEramagraamaNee-
kumbhadvandvaviDambini stanataTE muktaakuthaaDambaram ॥49॥

prEnkhantaH sharadambudaa iva shanaiH prEmaanilaiH prEritaa
majjantO mandanaarikaNThasushhamaasindhau muhurmantharam ।
shreekaamaakshhi tava smitaaMshunikaraaH shyaamaayamaanashriyO
neelaambhOdharanaipuNeeM tata itO nirnidrayantyanjasaa ॥50॥

vyaapaaraM caturaananaikavihRRitau vyaakurvatee kurvatee
rudraakshhagrahaNaM mahEshi satataM vaagoormikallOlitaa ।
utphullaM dhavalaaravindamadhareekRRitya sphurantee sadaa
shreekaamaakshhi sarasvatee vijayatE tvanmandahaasaprabhaa ॥51॥

karpooradyutitaskarENa mahasaa kalmaashhayatyaananaM
shreekaanceepuranaayikE patiriva shreemandahaasO.api tE ।
aalingatyatipeevaraaM stanataTeeM bimbaadharaM cumbati
prauDhaM raagabharaM vyanakti manasO dhairyaM dhuneetEtaraam ॥52॥

vaishadyEna ca vishvataapaharaNakreeDaapaTeeyastayaa
paaNDityEna pacElimEna jagataaM nEtrOtsavOtpaadEna ।
kaamaakshhi smitakandalaistava tulaamaarODhumudyOginee
jyOtsnaasau jalaraashipOshhaNatayaa dooshhyaaM prapannaa dashaam ॥53॥

laavaNyaambujineemRRiNaalavalayaiH shRRingaaragandhadvipa-
graamaNyaH shruticaamaraistaruNimasvaaraajyatEjOnkuraiH ।
aanandaamRRitasindhuveecipRRishhatairaasyaabjahaMsaistava
shreekaamaakshhi mathaana mandahasitairmatkaM manaHkalmashham ॥54॥

uttungastanamaNDaleeparicalanmaaNikyahaaracChaTaa-
cancacChONimapunjamadhyasaraNiM maataH parishhkurvatee ।
yaa vaidagdhyamupaiti shaMkarajaTaakaantaaravaaTeepata-
tsvarvaapeepayasaH smitadyutirasau kaamaakshhi tE manjulaa ॥55॥

sannaamaikajushhaa janEna sulabhaM saMsoocayantee shanai-
ruttungasya ciraadanugrahatarOrutpatsyamaanaM phalam ।
praathamyEna vikasvaraa kusumavatpraagalbhyamabhyEyushhee
kaamaakshhi smitacaaturee tava mama kshhEmaMkaree kalpataam ॥56॥

dhaanushhkaagrasarasya lOlakuTilabhroolEkhayaa bibhratO
leelaalOkashileemukhaM navavayassaamraajyalakshhmeepushhaH ।
jEtuM manmathamardinaM janani tE kaamaakshhi haasaH svayaM
valgurvibhramabhoobhRRitO vitanutE sEnaapatiprakriyaam ॥57॥

yannaakampata kaalakooTakabaleekaarE cucumbE na yad-
glaanyaa cakshhushhi rooshhitaanalashikhE rudrasya tattaadRRisham ।
cEtO yatprasabhaM smarajvarashikhijvaalEna lElihyatE
tatkaamaakshhi tava smitaaMshukalikaahElaabhavaM praabhavam ॥58॥

sambhinnEva suparvalOkataTinee veeceecayairyaamunaiH
saMmishrEva shashaankadeeptilaharee neelairmahaaneeradaiH ।
kaamaakshhi sphuritaa tava smitaruciH kaalaanjanaspardhinaa
kaalimnaa kacarOcishhaaM vyatikarE kaaMciddashaamashnutE ॥59॥

jaaneemO jagadeeshvarapraNayini tvanmandahaasaprabhaaM
shreekaamaakshhi sarOjineemabhinavaamEshhaa yataH sarvadaa ।
aasyEndOravalOkEna pashupatErabhyEti samphullataaM
tandraalustadabhaava Eva tanutE tadvaipareetyakramam ॥60॥

yaantee lOhitimaanamabhrataTinee dhaatucChaTaakardamaiH
bhaantee baalagabhastimaalikiraNairmEghaavalee shaaradee ।
bimbOshhThadyutipunjacumbanakalaashONaayamaanEna tE
kaamaakshhi smitarOcishhaa samadashaamaarODhumaakaankshhatE ॥61॥

shreekaamaakshhi mukhEndubhooshhaNamidaM mandasmitaM taavakaM
nEtraanandakaraM tathaa himakarO gacChEdyathaa tigmataam ।
sheetaM dEvi tathaa yathaa himajalaM santaapamudraaspadaM
shvEtaM kiMca tathaa yathaa malinataaM dhattE ca muktaamaNiH ॥62॥

tvanmandasmitamanjareeM prasRRimaraaM kaamaakshhi candraatapaM
santaH santatamaamanantyamalataa tallakshhaNaM lakshhyatE ।
asmaakaM na dhunOti taapakamadhikaM dhoonOti naabhyantaraM
dhvaantaM tatkhalu duHkhinO vayamidaM kEnOti nO vidmahE ॥63॥

namrasya praNayaprarooDhakalahacChEdaaya paadaabjayOH
mandaM candrakishOrashEkharamaNEH kaamaakshhi raagENa tE ।
bandhookaprasavashriyaM jitavatO baMheeyaseeM taadRRisheeM
bimbOshhThasya ruciM nirasya hasitajyOtsnaa vayasyaayatE ॥64॥

muktaanaaM parimOcanaM vidadhatastatpreetinishhpaadinee
bhooyO doorata Eva dhootamarutastatpaalanaM tanvatee ।
udbhootasya jalaantaraadavirataM taddoorataaM jagmushhee
kaamaakshhi smitamanjaree tava kathaM kambOstulaamashnutE ॥65॥

shreekaamaakshhi tava smitadyutijhareevaidagdhyaleelaayitaM
pashyantO.api nirantaraM suvimalaMmanyaa jaganmaNDalE ।
lOkaM haasayituM kimarthamanishaM praakaashyamaatanvatE
mandaakshhaM virahayya mangalataraM mandaaracandraadayaH ॥66॥

kshheeraabdhErapi shailaraajatanayE tvanmandahaasasya ca
shreekaamaakshhi valakshhimOdayanidhEH kiMcidbhidaaM broomahE ।
Ekasmai purushhaaya dEvi sa dadau lakshhmeeM kadaacitpuraa
sarvEbhyO.api dadaatyasau tu satataM lakshhmeeM ca vaageeshvareem ॥67॥

shreekaanceepuraratnadeepakalikE taanyEva mEnaatmajE
caakOraaNi kulaani dEvi sutaraaM dhanyaani manyaamahE ।
kampaateerakuTumbacaMkramakalaacuncooni cancoopuTaiH
nityaM yaani tava smitEndumahasaamaasvaadamaatanvatE ॥68॥

shaityaprakramamaashritO.api namataaM jaaDyaprathaaM dhoonayan
nairmalyaM paramaM gatO.api girishaM raagaakulaM caarayan ।
leelaalaapapurassarO.api satataM vaacaMyamaanpreeNayan
kaamaakshhi smitarOcishhaaM tava samullaasaH kathaM varNyatE ॥69॥

shrONeecancalamEkhalaamukharitaM leelaagataM mantharaM
bhroovalleecalanaM kaTaakshhavalanaM mandaakshhaveekshhaacaNam ।
yadvaidagdhyamukhEna manmatharipuM saMmOhayantyanjasaa
shreekaamaakshhi tava smitaaya satataM tasmai namsakurmahE ॥70॥

shreekaamaakshhi manOjjhNamandahasitajyOtishhprarOhE tava
spheetashvEtimasaarvabhaumasaraNipraagalbhyamabhyEyushhi ।
candrO.ayaM yuvaraajataaM kalayatE cETeedhuraM candrikaa
shuddhaa saa ca sudhaajharee sahacareesaadharmyamaalambatE ॥71॥

jyOtsnaa kiM tanutE phalaM tanumataamaushhNyaprashaantiM vinaa
tvanmandasmitarOcishhaa tanumataaM kaamaakshhi rOcishhNunaa ।
santaapO vinivaaryatE navavayaHpraacuryamankooryatE
saundaryaM paripooryatE jagati saa keertishca saMcaaryatE ॥72॥

vaimalyaM kumudashriyaaM himarucaH kaantyaiva sandhukshhyatE
jyOtsnaarOcirapi pradOshhasamayaM praapyaiva sampadyatE ।
svacChatvaM navamauktikasya paramaM saMskaaratO dRRishyatE
kaamaakshhyaaH smitadeedhitErvishadimaa naisargikO bhaasatE ॥73॥

praakaashyaM paramEshvarapraNayini tvanmandahaasashriyaH
shreekaamaakshhi mama kshhiNOtu mamataavaicakshhaNeemakshhayaam ।
yadbheetyEva nileeyatE himakarO mEghOdarE shuktikaa-
garbhE mauktikamaNDalee ca saraseemadhyE mRRiNaalee ca saa ॥74॥

hErambE ca guhE harshhabharitaM vaatsalyamankoorayat
maaradrOhiNi poorushhE sahabhuvaM prEmaankuraM vyanjayat ।
aanamrEshhu janEshhu poorNakaruNaavaidagdhyamuttaalayat
kaamaakshhi smitamanjasaa tava kathaMkaaraM mayaa kathyatE ॥75॥

saMkruddhadvijaraajakO.apyavirataM kurvandvijaiH saMgamaM
vaaNeepaddhatidooragO.api satataM tatsaahacaryaM vahan ।
ashraantaM pashudurlabhO.api kalayanpatyau pashoonaaM ratiM
shreekaamaakshhi tava smitaamRRitarasasyandO mayi spandataam ॥76॥

shreekaamaakshhi mahEshvarE nirupamaprEmaankuraprakramamM
nityaM yaH prakaTeekarOti sahajaamunnidrayanmaadhureem ।
tattaadRRiktava mandahaasamahimaa maataH kathaM maanitaaM
tanmoordhnaa suranimnagaaM ca kalikaamindOshca taaM nindati ॥77॥

yE maadhuryavihaaramaNTapabhuvO yE shaityamudraakaraa
yE vaishadyadashaavishEshhasubhagaastE mandahaasaankuraaH ।
kaamaakshhyaaH sahajaM guNatrayamidaM paryaayataH kurvataaM
vaaNeegumphanaDambarE ca hRRidayE keertiprarOhE ca mE ॥78॥

kaamaakshhyaa mRRidulasmitaaMshunikaraa dakshhaantakE veekshhaNE
mandaakshhagrahilaa himadyutimayookhaakshhEpadeekshhaankuraaH ।
daakshhyaM pakshhmalayantu maakshhikaguDadraakshhaabhavaM vaakshhu mE
sookshhmaM mOkshhapathaM nireekshhitumapi prakshhaalayEyurmanaH ॥79॥

jaatyaa sheetasheetalaani madhuraaNyEtaani pootaani tE
gaangaaneeva payaaMsi dEvi paTalaanyalpasmitajyOtishhaam ।
EnaHpankaparamparaamalinitaamEkaamranaathapriyE
prajjhNaanaatsutaraaM madeeyadhishhaNaaM prakshhaalayantu kshhaNaat ॥80॥

ashraantaM paratantritaH pashupatistvanmandahaasaankuraiH
shreekaamaakshhi tadeeyavarNasamataasangEna shankaamahE ।
induM naakadhuneeM ca shEkharayatE maalaaM ca dhattE navaiH
vaikuNThairavakuNThanaM ca kurutE dhooleecayairbhaasmanaiH ॥81॥

shreekaanceepuradEvatE mRRiduvacassaurabhyamudraaspadaM
prauDhaprEmalataanaveenakusumaM mandasmitaM taavakam ।
mandaM kandalati priyasya vadanaalOkE samaabhaashhaNE
shlakshhNE kunmalati prarooDhapulakE caashlOshhaNE phullati ॥82॥

kiM traisrOtasamambikE pariNataM srOtashcaturthaM navaM
peeyooshhasya samastataapaharaNaM kiMvaa dviteeyaM vapuH ।
kiMsvittvannikaTaM gataM madhurimaabhyaasaaya gavyaM payaH
shreekaanceepuranaayakapriyatamE mandasmitaM taavakam ॥83॥

bhooshhaa vaktrasarOruhasya sahajaa vaacaaM sakhee shaashvatee
neevee vibhramasantatEH pashupatEH saudhee dRRishaaM paaraNaa ।
jeevaaturmadanashriyaH shashirucEruccaaTanee dEvataa
shreekaamaakshhi giraamabhoomimayatE haasaprabhaamanjaree ॥84॥

sootiH shvEtimakandalasya vasatiH shRRingaarasaarashriyaH
poortiH sooktijhareerasasya laharee kaaruNyapaathOnidhEH ।
vaaTee kaacana kausumee madhurimasvaaraajyalakshhmyaastava
shreekaamaakshhi mamaastu mangalakaree haasaprabhaacaaturee ॥85॥

jantoonaaM janiduHkhamRRityulahareesantaapanaM kRRintataH
prauDhaanugrahapoorNasheetalarucO nityOdayaM bibhrataH ।
shreekaamaakshhi visRRitvaraa iva karaa haasaankuraastE haThaa-
daalOkEna nihanyurandhatamasastOmasya mE santatim ॥86॥

uttungastanamaNDalasya vilasallaavaNyaleelaanaTee-
rangasya sphuTamoordhvaseemani muhuH praakaashyamabhyEyushhee ।
shreekaamaakshhi tava smitadyutitatirbimbOshhThakaantyankuraiH
citraaM vidrumamudritaaM vitanutE maukteeM vitaanashriyam ॥87॥

svaabhaavyaattava vaktramEva lalitaM santOshhasampaadanaM
shambhOH kiM punarancitasmitarucaH paaNDityapaatreekRRitam ।
ambhOjaM svata Eva sarvajagataaM cakshhuHpriyambhaavukaM
kaamaakshhi sphuritE sharadvikasitE keedRRigvidhaM bhraajatE ॥88॥

pumbhirnirmalamaanasaurvidadhatE maitreeM dRRiDhaM nirmalaaM
labdhvaa karmalayaM ca nirmalataraaM keertiM labhantEtaraam ।
sooktiM pakshhmalayanti nirmalatamaaM yattaavakaaH sEvakaaH
tatkaamaakshhi tava smitasya kalayaa nairmalyaseemaanidhEH ॥89॥

aakarshhannayanaani naakisadasaaM shaityEna saMstambhaya-
nninduM kiMca vimOhayanpashupatiM vishvaartimuccaaTayan ।
hiMsatsaMsRRitiDambaraM tava shivE haasaahvayO maantrikaH
shreekaamaakshhi madeeyamaanasatamOvidvEshhaNE cEshhTataam ॥90॥

kshhEpeeyaH kshhapayantu kalmashhabhayaanyasmaakamalpasmita-
jyOtirmaNDalacaMkramaastava shivE kaamaakshhi rOcishhNavaH ।
peeDaakarmaThakarmagharmasamayavyaapaarataapaanala-
shreepaataa navaharshhavarshhaNasudhaasrOtasvineesheekaraaH ॥91॥

shreekaamaakshhi tava smitaindavamahaHpoorE parimphoorjati
prauDhaaM vaaridhicaatureeM kalayatE bhaktaatmanaaM praatibham ।
daurgatyaprasaraastamaHpaTalikaasaadharmyamaabibhratE
sarvaM kairavasaahacaryapadaveereetiM vidhattE param ॥92॥

mandaaraadishhu manmathaarimahishhi praakaashyareetiM nijaaM
kaadaacitkatayaa vishankya bahushO vaishadyamudraaguNaH ।
saatatyEna tava smitE vitanutE svairaasanaavaasanaam ॥93॥

indhaanE bhavaveetihOtranivahE karmaughacaNDaanila-
prauDhimnaa bahuleekRRitE nipatitaM santaapacintaakulam ।
maatarmaaM parishhinca kiMcidamalaiH peeyooshhavarshhairiva
shreekaamaakshhi tava smitadyutikaNaiH shaishiryaleelaakaraiH ॥94॥

bhaashhaayaa rasanaagrakhElanajushhaH shRRingaaramudraasakhee-
leelaajaataratEH sukhEna niyamasnaanaaya mEnaatmajE ।
shreekaamaakshhi sudhaamayeeva shishiraa srOtasvinee taavakee
gaaDhaanandatarangitaa vijayatE haasaprabhaacaaturee ॥95॥

santaapaM viraleekarOtu sakalaM kaamaakshhi maccEtanaa
majjantee madhurasmitaamaradhuneekallOlajaalEshhu tE ।
nairantaryamupEtya manmathamarullOlEshhu yEshhu sphuTaM
prEmEnduH pratibimbitO vitanutE kautoohalaM dhoorjaTEH ॥96॥

cEtaHkshheerapayOdhimantharacaladraagaakhyamanthaacala-
kshhObhavyaapRRitisambhavaaM janani tE mandasmitashreesudhaam ।
svaadaMsvaadamudeetakautukarasaa nEtratrayee shaaMkaree
shreekaamaakshhi nirantaraM pariNamatyaanandaveeceemayee ॥97॥

aalOkE tava pancasaayakaripOruddaamakautoohala-
prEnkhanmaarutaghaTTanapracalitaadaanandadugdhaambudhEH ।
kaacidveecirudancati pratinavaa saMvitprarOhaatmikaa
taaM kaamaakshhi kaveeshvaraaH smitamiti vyaakurvatE sarvadaa ॥98॥

sooktiH sheelayatE kimadritanayE mandasmitaattE muhuH
maadhuryaagamasampradaayamathavaa sooktErnu mandasmitam ।
itthaM kaamapi gaahatE mama manaH sandEhamaargabhramiM
shreekaamaakshhi na paaramaarthyasaraNisphoortau nidhattE padam ॥99॥

kreeDaalOlakRRipaasarOruhamukheesaudhaangaNEbhyaH kavi-
shrENeevaakparipaaTikaamRRitajhareesooteegRRihEbhyaH shivE ।
nirvaaNaankurasaarvabhaumapadaveesiMhaasanEbhyastava
shreekaamaakshhi manOjjhNamandahasitajyOtishhkaNEbhyO namaH ॥100॥

aaryaamEva vibhaavayanmanasi yaH paadaaravindaM puraH
pashyannaarabhatE stutiM sa niyataM labdhvaa kaTaakshhacChavim ।
kaamaakshhyaa mRRidulasmitaaMshulahareejyOtsnaavayasyaanvitaam
aarOhatyapavargasaudhavalabheemaanandaveeceemayeem ॥101॥

॥ iti mandasmitashatakaM sampoorNam ॥

॥ iti shree mookapancashatee sampoorNaa ॥

॥Oum tat sat ॥







Browse Related Categories: