View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Bhartruhari Sataka Trisati - Neeti Satakam

dikkaalaadyanavacChinnaanantacinmaatramoortayE ।
svaanubhootyEkamaanaaya namaH shaantaaya tEjasE ॥ 1.1 ॥

bOddhaarO matsaragrastaaH
prabhavaH smayadooshhitaaH ।
abOdhOpahataaH caanyE
jeerNaM angE subhaashhitam ॥ 1.2 ॥

ajjhNaH sukhaM aaraadhyaH
sukhataraM aaraadhyatE vishEshhajjhNaH ।
jjhNaanalavadurvidagdhaM
brahmaapi taM naraM na ranjayati ॥ 1.3 ॥

prasahya maNiM uddharEnmakaravaktradaMshhTraantaraat
samudraM api santarEtpracaladoormimaalaakulam ।
bhujangaM api kOpitaM shirasi pushhpavaddhaarayEt
na tu pratinivishhTamooRRikhajanacittaM aaraadhayEth ॥ 1.4 ॥

labhEta sikataasu tailaM api yatnataH peeDayan
pibEcca mRRigatRRishhNikaasu salilaM pipaasaarditaH ।
kvacidapi paryaTanshashavishhaaNaM aasaadayEt
na tu pratinivishhTamoorkhacittaM aaraadhayEth ॥ 1.5 ॥

vyaalaM baalamRRiNaalatantubhirasau rOddhuM samujjRRimbhatE
ChEttuM vajramaNiM shireeshhakusumapraantEna sannahyati ।
maadhuryaM madhubindunaa racayituM kshhaaraamudhEreehatE
nEtuM vaanChanti yaH khalaanpathi sataaM sooktaiH sudhaasyandibhiH ॥ 1.6 ॥

svaayattaM EkaantaguNaM vidhaatraa
vinirmitaM ChaadanaM ajjhNataayaaH ।
vishEshhaaataH sarvavidaaM samaajE
vibhooshhaNaM maunaM apaNDitaanaam ॥ 1.7 ॥

yadaa kincijjjhNO.ahaM dvipa iva madaandhaH samabhavaM
tadaa sarvajjhNO.asmeetyabhavadavaliptaM mama manaH
yadaa kincitkincidbudhajanasakaashaadavagataM
tadaa moorkhO.asmeeti jvara iva madO mE vyapagataH ॥ 1.8 ॥

kRRimikulacittaM laalaaklinnaM vigandhijugupsitaM
nirupamarasaM preetyaa khaadannaraasthi niraamishham ।
surapatiM api shvaa paarshvasthaM vilOkya na shankatE
na hi gaNayati kshhudrO jantuH parigrahaphalgutaam ॥ 1.9 ॥

shiraH shaarvaM svargaatpashupatishirastaH kshhitidharaM
mheedhraaduttungaadavaniM avanEshcaapi jaladhim ।
adhO.adhO gangEyaM padaM upagataa stOkam
athavaavivEkabhrashhTaanaaM bhavati vinipaataH shatamukhaH ॥ 1.10 ॥

shakyO vaarayituM jalEna hutabhukcChatrENa sooryaatapO
naagEndrO nishitaagkushEna samadO daNDEna gOgardabhau ।
vyaadhirbhEshhajasangrahaishca vividhairmantraprayOgairvishhaM
sarvasyaushhadhaM asti shaastravihitaM moorkhasya nastyaushhadhim ॥ 1.11 ॥

saahityasangeetakalaaviheenaH
saakshhaatpashuH pucChavishhaaNaheenaH ।
tRRiNaM na khaadannapi jeevamaanas
tadbhaagadhEyaM paramaM pashoonaam ॥ 1.12 ॥

yEshhaaM na vidyaa na tapO na daanaM
jjhNaanaM na sheelaM na guNO na dharmaH ।
tE martyalOkE bhuvi bhaarabhootaa
manushhyaroopENa mRRigaashcaranti ॥ 1.13 ॥

varaM parvatadurgEshhu
bhraantaM vanacaraiH saha
na moorkhajanasamparkaH
surEndrabhavanEshhvapi ॥ 1.14 ॥

shaastrOpaskRRitashabdasundaragiraH shishhyapradEyaagamaa
vikhyaataaH kavayO vasanti vishhayE yasya prabhOrnirdhanaaH ।
tajjaaDyaM vasudhaadipasya kavayastvarthaM vinaapeeshvaraaH
kutsyaaH syuH kupareekshhakaa hi maNayO yairarghataH paatitaaH ॥ 1.15 ॥

harturyaati na gOcaraM kiM api shaM pushhNaati yatsarvadaa.apy
arthibhyaH pratipaadyamaanaM anishaM praapnOti vRRiddhiM paraam ।
kalpaantEshhvapi na prayaati nidhanaM vidyaakhyaM antardhanaM
yEshhaaM taanprati maanaM ujjhata nRRipaaH kastaiH saha spardhatE ॥ 1.16 ॥

adhigataparamaarthaanpaNDitaanmaavamaMsthaas
tRRiNaM iva laghu lakshhmeernaiva taansaMruNaddhi ।
abhinavamadalEkhaashyaamagaNDasthalaanaaM
na bhavati bisatanturvaaraNaM vaaraNaanaam ॥ 1.17 ॥

ambhOjineevanavihaaravilaasaM Eva
haMsasya hanti nitaraaM kupitO vidhaataa ।
na tvasya dugdhajalabhEdavidhau prasiddhaaM
vaidagdheekeertiM apahartuM asau samarthaH ॥ 1.18 ॥

kEyooraaNi na bhooshhayanti purushhaM haaraa na candrOjjvalaa
na snaanaM na vilEpanaM na kusumaM naalankRRitaa moordhajaaH ।
vaaNyEkaa samalankarOti purushhaM yaa saMskRRitaa dhaaryatE
kshheeyantE khalu bhooshhaNaani satataM vaagbhooshhaNaM bhooshhaNam ॥ 1.19 ॥

vidyaa naama narasya roopaM adhikaM pracChannaguptaM dhanaM
vidyaa bhOgakaree yashaHsukhakaree vidyaa gurooNaaM guruH ।
vidyaa bandhujanO vidEshagamanE vidyaa paraa dEvataa
vidyaa raajasu poojyatE na tu dhanaM vidyaaviheenaH pashuH ॥ 1.20 ॥

kshhaantishcEtkavacEna kiM kiM aribhiH krOdhO.asti cEddEhinaaM
jjhNaatishcEdanalEna kiM yadi suhRRiddivyaushhadhaM kiM phalam ।
kiM sarpairyadi durjanaaH kiM u dhanairvidyaa.anavadyaa yadi
vreeDaa cEtkiM u bhooshhaNaiH sukavitaa yadyasti raajyEna kim ॥ 1.21 ॥

daakshhiNyaM svajanE dayaa parijanE shaaThyaM sadaa durjanE
preetiH saadhujanE nayO nRRipajanE vidvajjanE caarjavam ।
shauryaM shatrujanE kshhamaa gurujanE kaantaajanE dhRRishhTataa
yE caivaM purushhaaH kalaasu kushalaastEshhvEva lOkasthitiH ॥ 1.22 ॥

jaaDyaM dhiyO harati sincati vaaci satyaM
maanOnnatiM dishati paapaM apaakarOti ।
cEtaH prasaadayati dikshhu tanOti keertiM
satsangatiH kathaya kiM na karOti puMsaam ॥ 1.23 ॥

jayanti tE sukRRitinO
rasasiddhaaH kaveeshvaraaH ।
naasti yEshhaaM yashaHkaayE
jaraamaraNajaM bhayam ॥ 1.24 ॥

soonuH saccaritaH satee priyatamaa svaamee prasaadOnmukhaH
snigdhaM mitraM avancakaH parijanO niHklEshalEshaM manaH ।
aakaarO ruciraH sthirashca vibhavO vidyaavadaataM mukhaM
tushhTE vishhTapakashhTahaariNi harau sampraapyatE dEhinaa ॥ 1.25 ॥

praaNaaghaataannivRRittiH paradhanaharaNE saMyamaH satyavaakyaM
kaalE shaktyaa pradaanaM yuvatijanakathaamookabhaavaH parEshhaam ।
tRRishhNaasrOtO vibhangO gurushhu ca vinayaH sarvabhootaanukampaa
saamaanyaH sarvashaastrEshhvanupahatavidhiH shrEyasaaM Eshha panthaaH ॥ 1.26 ॥

praarabhyatE na khalu vighnabhayEna neecaiH
praarabhya vighnavihataa viramanti madhyaaH ।
vighnaiH punaH punarapi pratihanyamaanaaH
praarabdhaM uttamajanaa na parityajanti ॥ 1.27 ॥

asantO naabhyarthyaaH suhRRidapi na yaacyaH kRRishadhanaH
priyaa nyaayyaa vRRittirmalinaM asubhangE.apyasukaram ।
vipadyuccaiH sthEyaM padaM anuvidhEyaM ca mahataaM
sataaM kEnOddishhTaM vishhamaM asidhaaraavrataM idam ॥ 1.28 ॥

kshhutkshhaamO.api jaraakRRishO.api shithilapraaNO.api kashhTaaM dashaam
aapannO.api vipannadeedhitiriti praaNEshhu nashyatsvapi ।
mattEbhEndravibhinnakumbhapishitagraasaikabaddhaspRRihaH
kiM jeerNaM tRRiNaM atti maanamahataaM agrEsaraH kEsaree ॥ 1.29 ॥

svalpasnaayuvasaavashEshhamalinaM nirmaaMsaM apyasthi gOH
shvaa labdhvaa paritOshhaM Eti na tu tattasya kshhudhaashaantayE ।
siMhO jambukaM ankaM aagataM api tyaktvaa nihanti dvipaM
sarvaH kRRicChragatO.api vaanChanti janaH sattvaanuroopaM phalam ॥ 1.30 ॥

laangoolacaalanaM adhashcaraNaavapaataM
bhoomau nipatya vadanOdaradarshanaM ca ।
shvaa piNDadasya kurutE gajapungavastu
dheeraM vilOkayati caaTushataishca bhunktE ॥ 1.31 ॥

parivartini saMsaarE
mRRitaH kO vaa na jaayatE ।
sa jaatO yEna jaatEna
yaati vaMshaH samunnatim ॥ 1.32 ॥

kusumastavakasyEva
dvayee vRRittirmanasvinaH ।
moordhni vaa sarvalOkasya
sheeryatE vana Eva vaa ॥ 1.33 ॥

santyanyE.api bRRihaspatiprabhRRitayaH sambhaavitaaH pancashhaas
taanpratyEshha vishEshhavikramarucee raahurna vairaayatE ।
dvaavEva grasatE divaakaranishaapraaNEshvarau bhaaskarau
bhraataH parvaNi pashya daanavapatiH sheershhaavashEshhaakRRitiH ॥ 1.34 ॥

vahati bhuvanashrENiM shEshhaH phaNaaphalakasthitaaM
kamaThapatinaa madhyEpRRishhThaM sadaa sa ca dhaaryatE ।
taM api kurutE krODaadheenaM payOdhiranaadaraad
ahaha mahataaM niHseemaanashcaritravibhootayaH ॥ 1.35 ॥

varaM pakshhacChEdaH samadamaghavanmuktakulishaprahaarair
udgacChadbahuladahanOdgaaragurubhiH ।
tushhaaraadrEH soonOrahaha pitari klEshavivashE
na caasau sampaataH payasi payasaaM patyurucitaH ॥ 1.36 ॥

siMhaH shishurapi nipatati
madamalinakapOlabhittishhu gajEshhu ।
prakRRitiriyaM sattvavataaM
na khalu vayastEjasO hEtuH ॥ 1.37 ॥

jaatiryaatu rasaatalaM guNagaNaistatraapyadhO gamyataaM
sheelaM shailataTaatpatatvabhijanaH sandahyataaM vahninaa ।
shauryE vairiNi vajraM aashu nipatatvarthO.astu naH kEvalaM
yEnaikEna vinaa guNastRRiNalavapraayaaH samastaa imE ॥ 1.38 ॥

dhanaM arjaya kaakutstha
dhanamoolaM idaM jagat ।
antaraM naabhijaanaami
nirdhanasya mRRitasya ca ॥ 1.39 ॥

taaneendriyaaNyavikalaani tadEva naama
saa buddhirapratihataa vacanaM tadEva ।
arthOshhmaNaa virahitaH purushhaH kshhaNEna
sO.apyanya Eva bhavateeti vicitraM Etath ॥ 1.40 ॥

yasyaasti vittaM sa naraH kuleenaH
sa paNDitaH sa shrutavaanguNajjhNaH ।
sa Eva vaktaa sa ca darshaneeyaH
sarvE guNaaH kaancanaM aashrayanti ॥ 1.41 ॥

daurmantryaannRRipatirvinashyati yatiH sangaatsutO laalanaat
viprO.anadhyayanaatkulaM kutanayaacCheelaM khalOpaasanaat ।
hreermadyaadanavEkshhaNaadapi kRRishhiH snEhaH pravaasaashrayaan
maitree caapraNayaatsamRRiddhiranayaattyaagapramaadaaddhanam ॥ 1.42 ॥

daanaM bhOgO naashastisrO
gatayO bhavanti vittasya ।
yO na dadaati na bhunktE
tasya tRRiteeyaa gatirbhavati ॥ 1.43 ॥

maNiH shaaNOlleeDhaH samaravijayee hEtidalitO
madakshheeNO naagaH sharadi saritaH shyaanapulinaaH ।
kalaashEshhashcandraH suratamRRiditaa baalavanitaa
tannimnaa shObhantE galitavibhavaashcaarthishhu naraaH ॥ 1.44 ॥

parikshheeNaH kashcitspRRihayati yavaanaaM prasRRitayE
sa pashcaatsampoorNaH kalayati dharitreeM tRRiNasamaam ।
atashcaanaikaantyaadgurulaghutayaa.arthEshhu dhaninaam
avasthaa vastooni prathayati ca sankOcayati ca ॥ 1.45 ॥

raajandudhukshhasi yadi kshhitidhEnuM EtaaM
tEnaadya vatsaM iva lOkaM amuM pushhaaNa
tasmiMshca samyaganishaM paripOshhyamaaNE
naanaaphalaiH phalati kalpalatEva bhoomiH ॥ 1.46 ॥

satyaanRRitaa ca parushhaa priyavaadinee ca
hiMsraa dayaalurapi caarthaparaa vadaanyaa ।
nityavyayaa pracuranityadhanaagamaa ca
vaaraanganEva nRRipaneetiranEkaroopaa ॥ 1.47 ॥

aajjhNaa keertiH paalanaM braahmaNaanaaM
daanaM bhOgO mitrasaMrakshhaNaM ca
yEshhaaM EtE shhaDguNaa na pravRRittaaH
kO.arthastEshhaaM paarthivOpaashrayENa ॥ 1.48 ॥

yaddhaatraa nijabhaalapaTTalikhitaM stOkaM mahadvaa dhanaM
tatpraapnOti marusthalE.api nitaraaM mErau tatO naadhikam ।
taddheerO bhava vittavatsu kRRipaNaaM vRRittiM vRRithaa saa kRRithaaH
koopE pashya payOnidhaavapi ghaTO gRRihNaati tulyaM jalam ॥ 1.49 ॥

tvaM Eva caatakaadhaarO.a
seeti kEshhaaM na gOcaraH ।
kiM ambhOdavaraasmaakaM
kaarpaNyOktaM prateekshhasE ॥ 1.50 ॥

rE rE caataka saavadhaanamanasaa mitra kshhaNaM shrooyataam
ambhOdaa bahavO vasanti gaganE sarvE.api naitaadRRishaaH ।
kEcidvRRishhTibhiraardrayanti vasudhaaM garjanti kEcidvRRithaa
yaM yaM pashyasi tasya tasya puratO maa broohi deenaM vacaH ॥ 1.51 ॥

akaruNatvaM akaaraNavigrahaH
paradhanE parayOshhiti ca spRRihaa ।
sujanabandhujanEshhvasahishhNutaa
prakRRitisiddhaM idaM hi duraatmanaam ॥ 1.52 ॥

durjanaH parihartavyO
vidyayaa.alakRRitO.api san ।
maNinaa bhooshhitaH sarpaH
kiM asau na bhayankaraH ॥ 1.53 ॥

jaaDyaM hreemati gaNyatE vratarucau dambhaH shucau kaitavaM
shoorE nirghRRiNataa munau vimatitaa dainyaM priyaalaapini ।
tEjasvinyavaliptataa mukharataa vaktaryashaktiH sthirE
tatkO naama guNO bhavEtsa guNinaaM yO durjanairnaankitaH ॥ 1.54 ॥

lObhashcEdaguNEna kiM pishunataa yadyasti kiM paatakaiH
satyaM cEttapasaa ca kiM shuci manO yadyasti teerthEna kim ।
saujanyaM yadi kiM guNaiH sumahimaa yadyasti kiM maNDanaiH
sadvidyaa yadi kiM dhanairapayashO yadyasti kiM mRRityunaa ॥ 1.55 ॥

shashee divasadhoosarO galitayauvanaa kaaminee
sarO vigatavaarijaM mukhaM anakshharaM svaakRRitEH ।
prabhurdhanaparaayaNaH satatadurgataH sajjanO
nRRipaangaNagataH khalO manasi sapta shalyaani mE ॥ 1.56 ॥

na kashciccaNDakOpaanaam
aatmeeyO naama bhoobhujaam ।
hOtaaraM api juhvaanaM
spRRishhTO vahati paavakaH ॥ 1.57 ॥

maunOumookaH pravacanapaTurbaaTulO jalpakO vaa
dhRRishhTaH paarshvE vasati ca sadaa dooratashcaapragalbhaH ।
kshhaantyaa bheeruryadi na sahatE praayashO naabhijaataH
sEvaadharmaH paramagahanO yOginaaM apyagamyaH ॥ 1.58 ॥

udbhaasitaakhilakhalasya vishRRinkhalasya
praagjaatavistRRitanijaadhamakarmavRRittEH ।
daivaadavaaptavibhavasya guNadvishhO.asya
neecasya gOcaragataiH sukhaM aapyatE ॥ 1.59 ॥

aarambhagurvee kshhayiNee kramENa
laghvee puraa vRRiddhimatee ca pashcaat ।
dinasya poorvaardhaparaardhabhinnaa
ChaayEva maitree khalasajjanaanaam ॥ 1.60 ॥

mRRigameenasajjanaanaaM tRRiNajalasantOshhavihitavRRitteenaam ।
lubdhakadheevarapishunaa nishhkaaraNavairiNO jagati ॥ 1.61 ॥

vaanChaa sajjanasangamE paraguNE preetirgurau namrataa
vidyaayaaM vyasanaM svayOshhiti ratirlOkaapavaadaadbhayam ।
bhaktiH shoolini shaktiraatmadamanE saMsargamuktiH khalE
yEshhvEtE nivasanti nirmalaguNaastEbhyO narEbhyO namaH ॥ 1.62 ॥

vipadi dhairyaM athaabhyudayE kshhamaa
sadasi vaakyapaTutaa yudhi vikramaH ।
yashasi caabhirucirvyasanaM shrutau
prakRRitisiddhaM idaM hi mahaatmanaam ॥ 1.63 ॥

pradaanaM pracChannaM gRRihaM upagatE sambhramavidhiH
priyaM kRRitvaa maunaM sadasi kathanaM caapyupakRRitEH ।
anutsEkO lakshhmyaaM anabhibhavagandhaaH parakathaaH
sataaM kEnOddishhTaM vishhamaM asidhaaraavrataM idam ॥ 1.64 ॥

karE shlaaghyastyaagaH shirasi gurupaadapraNayitaa
mukhE satyaa vaaNee vijayi bhujayOrveeryaM atulam ।
hRRidi svacChaa vRRittiH shrutiM adhigataM ca shravaNayOr
vinaapyaishvaryENa prakRRitimahataaM maNDanaM idam ॥ 1.65 ॥

sampatsu mahataaM cittaM
bhavatyutpalakOumalam ।aapatsu ca mahaashailashilaa
sanghaatakarkasham ॥ 1.66 ॥

santaptaayasi saMsthitasya payasO naamaapi na jjhNaayatE
muktaakaaratayaa tadEva nalineepatrasthitaM raajatE ।
svaatyaaM saagarashuktimadhyapatitaM tanmauktikaM jaayatE
praayENaadhamamadhyamOttamaguNaH saMsargatO jaayatE ॥ 1.67 ॥

preeNaati yaH sucaritaiH pitaraM sa putrO
yadbharturEva hitaM icChati tatkalatram ।
tanmitraM aapadi sukhE ca samakriyaM yad
EtattrayaM jagati puNyakRRitO labhantE ॥ 1.68 ॥

EkO dEvaH kEshavO vaa shivO vaa
hyEkaM mitraM bhoopatirvaa yatirvaa ।
EkO vaasaH pattanE vaa vanE vaa
hyEkaa bhaaryaa sundaree vaa daree vaa ॥ 1.69 ॥

namratvEnOnnamantaH paraguNakathanaiH svaanguNaankhyaapayantaH
svaarthaansampaadayantO vitatapRRithutaraarambhayatnaaH paraarthE ।
kshhaantyaivaakshhEparukshhaakshharamukharamukhaandurjanaandooshhayantaH
santaH saashcaryacaryaa jagati bahumataaH kasya naabhyarcaneeyaaH ॥ 1.70 ॥

bhavanti namraastaravaH phalOdgamair
navaambubhirdooraavalambinO ghanaaH ।
anuddhataaH satpurushhaaH samRRiddhibhiH
svabhaava Eshha parOpakaariNaam ॥ 1.71 ॥

shrOtraM shrutEnaiva na kuNDalEna
daanEna paaNirna tu kankaNEna ।
vibhaati kaayaH karuNaparaaNaaM
parOpakaarairna tu candanEna ॥ 1.72 ॥

paapaannivaarayati yOjayatE hitaaya
guhyaM nigoohati guNaanprakaTeekarOti ।
aapadgataM ca na jahaati dadaati kaalE
sanmitralakshhaNaM idaM pravadanti santaH ॥ 1.73 ॥

padmaakaraM dinakarO vikaceekarOti
camdrpvOlaasayati kairavacakravaalam ।
naabhyarthitO jaladharO.api jalaM dadaati
santaH svayaM parahitE vihitaabhiyOgaaH ॥ 1.74 ॥

EkE satpurushhaaH paraarthaghaTakaaH svaarthaM parityajanti yE
saamaanyaastu paraarthaM udyamabhRRitaH svaarthaavirOdhEna yE ।
tE.amee maanushharaakshhasaaH parahitaM svaarthaaya nighnanti yE
yE tu ghnanti nirarthakaM parahitaM tE kE na jaaneemahE ॥ 1.75 ॥

kshheerENaatmagatOdakaaya hi guNaa dattaa puraa tE.akhilaa
kshheerOttaapaM avEkshhya tEna payasaa svaatmaa kRRishaanau hutaH ।
gantuM paavakaM unmanastadabhavaddRRishhTvaa tu mitraapadaM
yuktaM tEna jalEna shaamyati sataaM maitree punastveedRRishee ॥ 1.76 ॥

itaH svapiti kEshavaH kulaM itastadeeyadvishhaam
itashca sharaNaarthinaaM shikhariNaaM gaNaaH shEratE ।
itO.api baDavaanalaH saha samastasaMvartakaiRRi
ahO vitataM oorjitaM bharasahaM sindhOrvapuH ॥ 1.77 ॥

tRRishhNaaM Chindhi bhaja kshhamaaM jahi madaM paapE ratiM maa kRRithaaH
satyaM broohyanuyaahi saadhupadaveeM sEvasva vidvajjanam ।
maanyaanmaanaya vidvishhO.apyanunaya prakhyaapaya prashrayaM
keertiM paalaya duHkhitE kuru dayaaM EtatsataaM cEshhTitam ॥ 1.78 ॥

manasi vacasi kaayE puNyapeeyooshhapoorNaas
tribhuvanaM upakaarashrENibhiH preeNayantaH ।
paraguNaparamaaNoonparvateekRRitya nityaM
nijahRRidi vikasantaH santa santaH kiyantaH ॥ 1.79 ॥

kiM tEna hEmagiriNaa rajataadriNaa vaa
yatraashritaashca taravastaravasta Eva ।
manyaamahE malayaM Eva yadaashrayENa
kankOlanimbakaTujaa api candanaaH syuH ॥ 1.80 ॥

ratnairmahaarhaistutushhurna dEvaa
na bhEjirE bheemavishhENa bheetim ।
sudhaaM vinaa na parayurviraamaM
na nishcitaarthaadviramanti dheeraaH ॥ 1.81 ॥

kvacitpRRithveeshayyaH kvacidapi ca parankashayanaH
kvacicChaakaahaaraH kvacidapi ca shaalyOdanaruciH ।
kvacitkanthaadhaaree kvacidapi ca divyaambaradharO
manasvee kaaryaarthee na gaNayati duHkhaM na ca sukham ॥ 1.82 ॥

aishvaryasya vibhooshhaNaM sujanataa shauryasya vaaksaMyamO
jjhNaanasyOpashamaH shrutasya vinayO vittasya paatrE vyayaH ।
akrOdhastapasaH kshhamaa prabhaviturdharmasya nirvaajataa
sarvEshhaaM api sarvakaaraNaM idaM sheelaM paraM bhooshhaNam ॥ 1.83 ॥

nindantu neetinipuNaa yadi vaa stuvantu
lakshhmeeH samaavishatu gacChatu vaa yathEshhTham ।
adyaiva vaa maraNaM astu yugaantarE vaa
nyaayyaatpathaH pravicalanti padaM na dheeraaH ॥ 1.84 ॥

bhagnaashasya karaNDapiNDitatanOrmlaanEndriyasya kshhudhaa
kRRitvaakhurvivaraM svayaM nipatitO naktaM mukhE bhOginaH ।
tRRiptastatpishitEna satvaraM asau tEnaiva yaataH yathaa
lOkaaH pashyata daivaM Eva hi nRRiNaaM vRRiddhau kshhayE kaaraNam ॥ 1.85 ॥

aalasyaM hi manushhyaaNaaM
shareerasthO mahaanripuH ।
naastyudyamasamO bandhuH
kurvaaNO naavaseedati ॥ 1.86 ॥

ChinnO.api rOhati tarkshheeNO.apyupaceeyatE punashcandraH ।
iti vimRRishantaH santaH santapyantE na duHkhEshhu ॥ 1.87 ॥

nEtaa yasya bRRihaspatiH praharaNaM vajraM suraaH sainikaaH
svargO durgaM anugrahaH kila harErairaavatO vaaraNaH ।
ityaishvaryabalaanvitO.api balabhidbhagnaH paraiH sangarE
tadvyaktaM nanu daivaM Eva sharaNaM dhigdhigvRRithaa paurushham ॥ 1.88 ॥

karmaayattaM phalaM puMsaaM
buddhiH karmaanusaariNee ।
tathaapi sudhiyaa bhaavyaM
suvicaaryaiva kurvataa ॥ 1.89 ॥

khalvaatO divasEshvarasya kiraNaiH santaaDitO mastakE
vaanChandEshaM anaatapaM vidhivashaattaalasya moolaM gataH ।
tatraapyasya mahaaphalEna patataa bhagnaM sashabdaM shiraH
praayO gacChati yatra bhaagyarahitastatraiva yaantyaapadaH ॥ 1.90 ॥

ravinishaakarayOrgrahapeeDanaM
gajabhujangamayOrapi bandhanam ।
matimataaM ca vilOkya daridrataaM
vidhirahO balavaaniti mE matiH ॥ 1.91 ॥

sRRijati taavadashEshhaguNakaraM
purushharatnaM alankaraNaM bhuvaH ।
tadapi tatkshhaNabhangi karOti
cEdahaha kashhTaM apaNDitataa vidhEH ॥ 1.92 ॥

patraM naiva yadaa kareeraviTapE dOshhO vasantasya kim
nOlookO.apyavaOkatE yadi divaa sooryasya kiM dooshhaNam ।
dhaaraa naiva patanti caatakamukhE mEghasya kiM dooshhaNam
yatpoorvaM vidhinaa lalaaTalikhitaM tanmaarjituM kaH kshhamaH ॥ 1.93 ॥

namasyaamO dEvaannanu hatavidhEstE.api vashagaa
vidhirvandyaH sO.api pratiniyatakarmaikaphaladaH ।
phalaM karmaayattaM yadi kiM amaraiH kiM ca vidhinaa
namastatkarmabhyO vidhirapi na yEbhyaH prabhavati ॥ 1.94 ॥

brahmaa yEna kulaalavanniyamitO brahmaaDabhaaNDOdarE
vishhNuryEna dashaavataaragahanE kshhiptO mahaasankaTE ।
rudrO yEna kapaalapaaNipuTakE bhikshhaaTanaM kaaritaH
sooryO bhraamyati nityaM Eva gaganE tasmai namaH karmaNE ॥ 1.95 ॥

naivaakRRitiH phalati naivaa kulaM na sheelaM
vidyaapi naiva na ca yatnakRRitaapi sEvaa ।
bhaagyaani poorvatapasaa khalu sancitaani
kaalE phalanti purushhasya yathaiva vRRikshhaaH ॥ 1.96 ॥

vanE raNE shatrujalaagnimadhyE
mahaarNavE parvatamastakE vaa ।
suptaM pramattaM vishhamasthitaM vaa
rakshhanti puNyaani puraakRRitaani ॥ 1.97 ॥

yaa saadhooMshca khalaankarOti vidushhO moorkhaanhitaandvEshhiNaH
pratyakshhaM kurutE pareekshhaM amRRitaM haalaahalaM tatkshhaNaat ।
taaM aaraadhaya satkriyaaM bhagavateeM bhOktuM phalaM vaanChitaM
hE saadhO vyasanairguNEshhu vipulEshhvaasthaaM vRRithaa maa kRRithaaH ॥ 1.98 ॥

guNavadaguNavadvaa kurvataa kaaryajaataM
pariNatiravadhaaryaa yatnataH paNDitEna ।
atirabhasakRRitaanaaM karmaNaaM aavipattEr
bhavati hRRidayadaahee shalyatulyO vipaakaH ॥ 1.99 ॥

sthaalyaaM vaidooryamayyaaM pacati tilakaNaaMshcandanairindhanaughaiH
sauvarNairlaangalaagrairvilikhati vasudhaaM arkamoolasya hEtOH ।
kRRitvaa karpoorakhaNDaanvRRittiM iha kurutE kOdravaaNaaM samantaat
praapyEmaaM karmbhoomiM na carati manujO yastOpa mandabhaagyaH ॥ 1.100 ॥

majjatvambhasi yaatu mErushikharaM shatruM jayatvaahavE
vaaNijyaM kRRishhisEvanE ca sakalaa vidyaaH kalaaH shikshhataam ।
aakaashaM vipulaM prayaatu khagavatkRRitvaa prayatnaM paraM
naabhaavyaM bhavateeha karmavashatO bhaavyasya naashaH kutaH ॥ 1.101 ॥

bheemaM vanaM bhavati tasya puraM pradhaanaM
sarvO janaH svajanataaM upayaati tasya ।
kRRitsnaa ca bhoorbhavati sannidhiratnapoorNaa
yasyaasti poorvasukRRitaM vipulaM narasya ॥ 1.102 ॥

kO laabhO guNisangamaH kiM asukhaM praajjhNEtaraiH sangatiH
kaa haaniH samayacyutirnipuNataa kaa dharmatattvE ratiH ।
kaH shoorO vijitEndriyaH priyatamaa kaa.anuvrataa kiM dhanaM
vidyaa kiM sukhaM apravaasagamanaM raajyaM kiM aajjhNaaphalam ॥ 1.103 ॥

apriyavacanadaridraiH priyavacanadhanaaDhyaiH svadaaraparitushhTaiH ।
paraparivaadanivRRittaiH kvacitkvacinmaNDitaa vasudhaa ॥ 1.104 ॥

kadarthitasyaapi hi dhairyavRRittEr
na shakyatE dhairyaguNaH pramaarshhTum ।
adhOumukhasyaapi kRRitasya vahnEr
naadhaH shikhaa yaati kadaacidEva ॥ 1.105 ॥

kaantaakaTaakshhavishikhaa na lunanti yasya
cittaM na nirdahati kipakRRishaanutaapaH ।
karshhanti bhoorivishhayaashca na lObhapaashair
lOkatrayaM jayati kRRitsnaM idaM sa dheeraH ॥ 1.106 ॥

EkEnaapi hi shoorENa
paadaakraantaM maheetalam ।
kriyatE bhaaskarENaiva
sphaarasphuritatEjasaa ॥ 1.107 ॥

vahnistasya jalaayatE jalanidhiH kulyaayatE tatkshhaNaan
mEruH svalpashilaayatE mRRigapatiH sadyaH kurangaayatE ।
vyaalO maalyaguNaayatE vishharasaH peeyooshhavarshhaayatE
yasyaangE.akhilalOkavallabhatamaM sheelaM samunmeelati ॥ 1.108 ॥

lajjaaguNaughajananeeM jananeeM iva svaam
atyantashuddhahRRidayaaM anuvartamaanaam ।
tEjasvinaH sukhaM asoonapi santyajanati
satyavratavyasaninO na punaH pratijjhNaam ॥ 1.109 ॥







Browse Related Categories: