View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

गुरु पादुका स्तोत्रम्

अनन्तसंसार-समुद्रतार-
नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यद-पूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥

कवित्ववाराशि-निशाकराभ्यां
दौर्भाग्य-दावाम्बुद-मालिकाभ्याम् ।
दूरीकृतानम्र-विपत्तिताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥

नालीकनीकाश-पदाहृताभ्यां
नानाविमोहादि-निवारिकाभ्याम् ।
नमज्जनाभीष्ट-ततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥

नृपालिमौलि-व्रजरत्नकान्ति-
सरिद्विराजज्झष-कन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्क्तेः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥

पापान्धकारार्क-परम्पराभ्यां
तापत्रयाहीन्द्र-खगेश्वराभ्याम् ।
जाड्याब्धि-संशोषण-वाडवाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥

शमादिषट्कप्रद-वैभवाभ्यां
समाधिदान-व्रतदीक्षिताभ्याम् ।
रमाधवाङ्घ्रि-स्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥

स्वार्चापराणा-मखिलेष्टदाभ्यां
स्वाहासहायाक्ष-धुरन्धराभ्याम् ।
स्वान्ताच्छभाव-प्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥

कामादिसर्प-व्रजगारुडाभ्यां
विवेकवैराग्य-निधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥




Browse Related Categories: