ॐ श्री परमात्मने नमः  
अथ अष्टादशोऽध्यायः  
मोक्षसन्न्यासयोगः
अर्जुन उवाच
सन्न्यासस्य महाबाहो     तत्त्वमिच्छामि वेदितुम् ।  
त्यागस्य च हृषीकेश     पृथक्केशिनिषूदन ॥1॥  
श्री भगवानुवाच
काम्यानां कर्मणां न्यासं     सन्न्यासं कवयो विदुः ।  
सर्वकर्मफलत्यागं     प्राहुस्त्यागं विचक्षणाः ॥2॥  
त्याज्यं दोषवदित्येके     कर्म प्राहुर्मनीषिणः ।  
यज्ञदानतपःकर्म     न त्याज्यमिति चापरे ॥3॥  
निश्चयं शृणु मे तत्र     त्यागे भरतसत्तम ।  
त्यागो हि पुरुषव्याघ्र     त्रिविधः संप्रकीर्तितः ॥4॥  
यज्ञदानतपःकर्म     न त्याज्यं कार्यमेव तत् ।  
यज्ञो दानं तपश्चैव     पावनानि मनीषिणाम् ॥5॥  
एतान्यपि तु कर्माणि     संगं त्यक्त्वा फलानि च ।  
कर्तव्यानीति मे पार्थ     निश्चितं मतमुत्तमम् ॥6॥  
नियतस्य तु सन्न्यासः     कर्मणो नोपपद्यते ।  
मोहात्तस्य परित्यागः     तामसः परिकीर्तितः ॥7॥  
दुःखमित्येव यत्कर्म     कायक्लेशभयात्त्यजेत् ।  
स कृत्वा राजसं त्यागं     नैव त्यागफलं लभेत् ॥8॥  
कार्यमित्येव यत्कर्म     नियतं क्रियतेऽर्जुन ।  
संगं त्यक्त्वा फलं चैव     स त्यागः सात्त्विको मतः ॥9॥  
न द्वेष्ट्यकुशलं कर्म     कुशले नानुषज्जते ।  
त्यागी सत्त्वसमाविष्टः     मेधावी छिन्नसंशयः ॥10॥  
न हि देहभृता शक्यं     त्यक्तुं कर्माण्यशेषतः ।  
यस्तु कर्मफलत्यागी     स त्यागीत्यभिधीयते ॥11॥  
अनिष्टमिष्टं मिश्रं च     त्रिविधं कर्मणः फलम् ।  
भवत्यत्यागिनां प्रेत्य     न तु सन्न्यासिनां क्वचित् ॥12॥  
पंचैतानि महाबाहो     कारणानि निबोध मे ।  
सांख्ये कृतांते प्रोक्तानि     सिद्धये सर्वकर्मणाम् ॥13॥  
अधिष्ठानं तथा कर्ता     करणं च पृथग्विधम् ।  
विविधाश्च पृथक्चेष्टाः     दैवं चैवात्र पंचमम् ॥14॥  
शरीरवाङ्मनोभिर्यत्     कर्म प्रारभते नरः ।  
न्याय्यं वा विपरीतं वा     पंचैते तस्य हेतवः ॥15॥  
तत्रैवं सति कर्तारम्     आत्मानं केवलं तु यः ।  
पश्यत्यकृतबुद्धित्वात्     न स पश्यति दुर्मतिः ॥16॥  
यस्य नाहंकृतो भावः     बुद्धिर्यस्य न लिप्यते ।  
हत्वाऽपि स इमाँल्लोकान्     न हंति न निबध्यते ॥17॥  
ज्ञानं ज्ञेयं परिज्ञाता     त्रिविधा कर्मचोदना ।  
करणं कर्म कर्तेति     त्रिविधः कर्मसंग्रहः ॥18॥  
ज्ञानं कर्म च कर्ता च     त्रिधैव गुणभेदतः ।  
प्रोच्यते गुणसंख्याने     यथावच्छृणु तान्यपि ॥19॥  
सर्वभूतेषु येनैकं     भावमव्ययमीक्षते ।  
अविभक्तं विभक्तेषु     तज्ज्ञानं विद्धि सात्त्विकम् ॥20॥  
पृथक्त्वेन तु यज्ज्ञानं     नानाभावान्पृथग्विधान् ।  
वेत्ति सर्वेषु भूतेषु     तज्ज्ञानं विद्धि राजसम् ॥21॥  
यत्तु कृत्स्नवदेकस्मिन्     कार्ये सक्तमहैतुकम् ।  
अतत्त्वार्थवदल्पं च     तत्तामसमुदाहृतम् ॥22॥  
नियतं संगरहितम्     अरागद्वेषतः कृतम् ।  
अफलप्रेप्सुना कर्म     यत्तत्सात्त्विकमुच्यते ॥23॥  
यत्तु कामेप्सुना कर्म     साहंकारेण वा पुनः ।  
क्रियते बहुलायासं     तद्राजसमुदाहृतम् ॥24॥  
अनुबंधं क्षयं हिंसाम्     अनपेक्ष्य च पौरुषम् ।  
मोहादारभ्यते कर्म     यत्तत्तामसमुच्यते ॥25॥  
मुक्तसंगोऽनहंवादी     धृत्युत्साहसमन्वितः ।  
सिद्ध्यसिद्ध्योर्निर्विकारः     कर्ता सात्त्विक उच्यते ॥26॥  
रागी कर्मफलप्रेप्सुः     लुब्धो हिंसात्मकोऽशुचिः ।  
हर्षशोकान्वितः कर्ता     राजसः परिकीर्तितः ॥27॥  
अयुक्तः प्राकृतः स्तब्धः     शठो नैष्कृतिकोऽलसः ।  
विषादी दीर्घसूत्री च     कर्ता तामस उच्यते ॥28॥  
बुद्धेर्भेदं धृतेश्चैव     गुणतस्त्रिविधं शृणु ।  
प्रोच्यमानमशेषेण     पृथक्त्वेन धनंजय ॥29॥  
प्रवृत्तिं च निवृत्तिं च     कार्याकार्ये भयाभये ।  
बंधं मोक्षं च या वेत्ति     बुद्धिः सा पार्थ सात्त्विकी ॥30॥  
यया धर्ममधर्मं च     कार्यं चाकार्यमेव च ।  
अयथावत्प्रजानाति     बुद्धिः सा पार्थ राजसी ॥31॥  
अधर्मं धर्ममिति या     मन्यते तमसाऽऽवृता ।  
सर्वार्थान्विपरीतांश्च     बुद्धिः सा पार्थ तामसी ॥32॥  
धृत्या यया धारयते     मनः प्राणेंद्रियक्रियाः ।  
योगेनाव्यभिचारिण्या     धृतिः सा पार्थ सात्त्विकी ॥33॥  
यया तु धर्मकामार्थान्     धृत्या धारयतेऽर्जुन ।  
प्रसंगेन फलाकांक्षी     धृतिः सा पार्थ राजसी ॥34॥  
यया स्वप्नं भयं शोकं     विषादं मदमेव च ।  
न विमुंचति दुर्मेधाः     धृतिः सा तामसी मता ॥35॥  
सुखं त्विदानीं त्रिविधं     शृणु मे भरतर्षभ ।  
अभ्यासाद्रमते यत्र     दुःखांतं च निगच्छति ॥36॥  
यत्तदग्रे विषमिव     परिणामेऽमृतोपमम् ।  
तत्सुखं सात्त्विकं प्रोक्तम्     आत्मबुद्धिप्रसादजम् ॥37॥  
विषयेंद्रियसंयोगात्     यत्तदग्रेऽमृतोपमम् ।  
परिणामे विषमिव     तत्सुखं राजसं स्मृतम् ॥38॥  
यदग्रे चानुबंधे च     सुखं मोहनमात्मनः ।  
निद्रालस्यप्रमादोत्थं     तत्तामसमुदाहृतम् ॥39॥  
न तदस्ति पृथिव्यां वा     दिवि देवेषु वा पुनः ।  
सत्त्वं प्रकृतिजैर्मुक्तं     यदेभिः स्यात्त्रिभिर्गुणैः ॥40॥  
ब्राह्मणक्षत्रियविशां     शूद्राणां च परंतप ।  
कर्माणि प्रविभक्तानि     स्वभावप्रभवैर्गुणैः ॥41॥  
शमो दमस्तपः शौचं     क्षांतिरार्जवमेव च ।  
ज्ञानं विज्ञानमास्तिक्यं     ब्रह्मकर्म स्वभावजम् ॥42॥  
शौर्यं तेजो धृतिर्दाक्ष्यं     युद्धे चाप्यपलायनम् ।  
दानमीश्वरभावश्च     क्षात्रं कर्म स्वभावजम् ॥43॥  
कृषिगौरक्ष्यवाणिज्यं     वैश्यकर्म स्वभावजम् ।  
परिचर्यात्मकं कर्म     शूद्रस्यापि स्वभावजम् ॥44॥  
स्वे स्वे कर्मण्यभिरतः     संसिद्धिं लभते नरः ।  
स्वकर्मनिरतः सिद्धिं     यथा विंदति तच्छृणु ॥45॥  
यतः प्रवृत्तिर्भूतानां     येन सर्वमिदं ततम् ।  
स्वकर्मणा तमभ्यर्च्य     सिद्धिं विंदति मानवः ॥46॥  
श्रेयान्स्वधर्मो विगुणः     परधर्मात्स्वनुष्ठितात् ।  
स्वभावनियतं कर्म     कुर्वन्नाप्नोति किल्बिषम् ॥47॥  
सहजं कर्म कौंतेय     सदोषमपि न त्यजेत् ।  
सर्वारंभा हि दोषेण     धूमेनाग्निरिवावृताः ॥48॥  
असक्तबुद्धिः सर्वत्र     जितात्मा विगतस्पृहः ।  
नैष्कर्म्यसिद्धिं परमां     सन्न्यासेनाधिगच्छति ॥49॥  
सिद्धिं प्राप्तो यथा ब्रह्म     तथाऽऽप्नोति निबोध मे ।  
समासेनैव कौंतेय     निष्ठा ज्ञानस्य या परा ॥50॥  
बुद्ध्या विशुद्धया युक्तः     धृत्याऽऽत्मानं नियम्य च ।  
शब्दादीन्विषयांस्त्यक्त्वा     रागद्वेषौ व्युदस्य च ॥51॥  
विविक्तसेवी लघ्वाशी     यतवाक्कायमानसः ।  
ध्यानयोगपरो नित्यं     वैराग्यं समुपाश्रितः ॥52॥  
अहंकारं बलं दर्पं     कामं क्रोधं परिग्रहम् ।  
विमुच्य निर्ममः शांतः     ब्रह्मभूयाय कल्पते ॥53॥  
ब्रह्मभूतः प्रसन्नात्मा     न शोचति न कांक्षति ।  
समः सर्वेषु भूतेषु     मद्भक्तिं लभते पराम् ॥54॥  
भक्त्या मामभिजानाति     यावान्यश्चास्मि तत्त्वतः ।  
ततो मां तत्त्वतो ज्ञात्वा     विशते तदनंतरम् ॥55॥  
सर्वकर्माण्यपि सदा     कुर्वाणो मद्व्यपाश्रयः ।  
मत्प्रसादादवाप्नोति     शाश्वतं पदमव्ययम् ॥56॥  
चेतसा सर्वकर्माणि     मयि सन्न्यस्य मत्परः ।  
बुद्धियोगमुपाश्रित्य     मच्चित्तः सततं भव ॥57॥  
मच्चित्तः सर्वदुर्गाणि     मत्प्रसादात्तरिष्यसि ।  
अथ चेत्त्वमहंकारात्     न श्रोष्यसि विनंक्ष्यसि ॥58॥  
यदहंकारमाश्रित्य     न योत्स्य इति मन्यसे ।  
मिथ्यैष व्यवसायस्ते     प्रकृतिस्त्वां नियोक्ष्यति ॥59॥  
स्वभावजेन कौंतेय     निबद्धः स्वेन कर्मणा ।  
कर्तुं नेच्छसि यन्मोहात्     करिष्यस्यवशोऽपि तत् ॥60॥  
ईश्वरः सर्वभूतानां     हृद्देशेऽर्जुन तिष्ठति ।  
भ्रामयन्सर्वभूतानि     यंत्रारूढानि मायया ॥61॥  
तमेव शरणं गच्छ     सर्वभावेन भारत ।  
तत्प्रसादात्परां शांतिं     स्थानं प्राप्स्यसि शाश्वतम् ॥62॥  
इति ते ज्ञानमाख्यातं     गुह्याद्गुह्यतरं मया ।  
विमृश्यैतदशेषेण     यथेच्छसि तथा कुरु ॥63॥  
सर्वगुह्यतमं भूयः     शृणु मे परमं वचः ।  
इष्टोऽसि मे दृढमिति     ततो वक्ष्यामि ते हितम् ॥64॥  
मन्मना भव मद्भक्तः     मद्याजी मां नमस्कुरु ।  
मामेवैष्यसि सत्यं ते     प्रतिजाने प्रियोऽसि मे ॥65॥  
सर्वधर्मान्परित्यज्य     मामेकं शरणं व्रज ।  
अहं त्वा सर्वपापेभ्यः     मोक्षयिष्यामि मा शुचः ॥66॥  
इदं ते नातपस्काय     नाभक्ताय कदाचन ।  
न चाशुश्रूषवे वाच्यं     न च मां योऽभ्यसूयति ॥67॥  
य इमं परमं गुह्यं     मद्भक्तेष्वभिधास्यति ।  
भक्तिं मयि परां कृत्वा     मामेवैष्यत्यसंशयः ॥68॥  
न च तस्मान्मनुष्येषु     कश्चिन्मे प्रियकृत्तमः ।  
भविता न च मे तस्मात्     अन्यः प्रियतरो भुवि ॥69॥  
अध्येष्यते च य इमं     धर्म्यं संवादमावयोः ।  
ज्ञानयज्ञेन तेनाहम्     इष्टः स्यामिति मे मतिः ॥70॥  
श्रद्धावाननसूयश्च     शृणुयादपि यो नरः ।  
सोऽपि मुक्तः शुभाఁल्लोकान्     प्राप्नुयात्पुण्यकर्मणाम् ॥71॥  
कच्चिदेतच्छ्रुतं पार्थ     त्वयैकाग्रेण चेतसा ।  
कच्चिदज्ञानसम्मोहः     प्रणष्टस्ते धनंजय ॥72॥  
अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा     त्वत्प्रसादान्मयाऽच्युत ।  
स्थितोऽस्मि गतसंदेहः     करिष्ये वचनं तव ॥73॥  
संजय उवाच
इत्यहं वासुदेवस्य     पार्थस्य च महात्मनः ।  
संवादमिममश्रौषम्     अद्भुतं रोमहर्षणम् ॥74॥  
व्यासप्रसादाच्छ्रुतवान्     इमं गुह्यतमं परम् ।  
योगं योगेश्वरात्कृष्णात्     साक्षात्कथयतः स्वयम् ॥75॥  
राजन्संस्मृत्य संस्मृत्य     संवादमिममद्भुतम् ।  
केशवार्जुनयोः पुण्यं     हृष्यामि च मुहुर्मुहुः ॥76॥  
तच्च संस्मृत्य संस्मृत्य     रूपमत्यद्भुतं हरेः ।  
विस्मयो मे महान्राजन्     हृष्यामि च पुनः पुनः ॥77॥  
यत्र योगेश्वरः कृष्णः     यत्र पार्थो धनुर्धरः ।  
तत्र श्रीर्विजयो भूतिः     ध्रुवा नीतिर्मतिर्मम ॥78॥  
॥ ॐ तत्सदिति     श्रीमन्महाभारते     शतसाहस्रिकायां     संहितायां      वैयासिक्यां     श्रीमद्भीष्मपर्वणि     श्रीमद्भगवद्गीतासु     उपनिषत्सु     ब्रह्मविद्यायां  
योगशास्त्रे     श्रीकृष्णार्जुनसंवादे     मोक्षसन्न्यासयोगो नाम     अष्टादशोऽध्यायः ॥