View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

आत्म पंचकम्

नाऽहं देहो नेंद्रियाण्यंतरंगं
नाऽहंकारः प्राणवर्गो न चाऽहम् ।
दारापत्यक्षेत्रवित्तादिदूर-
स्साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ 1 ॥

रज्ज्वज्ञानाद्भाति रज्जुर्यथा हि-
स्स्वात्माज्ञानादात्मनो जीवभावः ।
आप्तोक्त्या हि भ्रांतिनाशे स रज्जु-
र्जीवो नाऽहं देशिकोक्त्या शिवोऽहम् ॥ 2 ॥

अभातीदं विश्वमात्मन्यसत्यं
सत्यज्ञानानंदरूपे विमोहात् ।
निद्रामोहा-त्स्वप्नवत्तन्न सत्त्यं
शुद्धः पूर्णो नित्य एकश्शिवोऽहम् ॥ 3 ॥

मत्तो नान्यत्किंचिदत्राप्ति विश्वं
सत्यं बाह्यं वस्तुमायोपक्लुप्तम् ।
आदर्शांतर्भासमानस्य तुल्यं
मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ 4 ॥

नाऽहं जातो न प्रवृद्धो न नष्टो
देहस्योक्ताः प्राकृतास्सर्वधर्माः ।
कर्तृत्वादि-श्चिन्मयस्यास्ति नाऽहं
कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ 5 ॥

नाऽहं जातो जन्ममृत्युः कुतो मे
नाऽहं प्राणः क्षुत्पिपासे कुतो मे ।
नाऽहं चित्तं शोकमोहौ कुतो मे
नाऽहं कर्ता बंधमोक्षौ कुतो मे ॥ 6 ॥

इति श्रीमच्छंकरभवत्पादाचार्य स्वामि विरचितात्मपंचकम् ॥




Browse Related Categories: