ōṃ śrī paramātmanē namaḥ  
atha aṣṭādaśō'dhyāyaḥ  
mōkṣasannyāsayōgaḥ
arjuna uvācha
sannyāsasya mahābāhō     tattvamichChāmi vēditum ।  
tyāgasya cha hṛṣīkēśa     pṛthakkēśiniṣūdana ॥1॥  
śrī bhagavānuvācha
kāmyānāṃ karmaṇāṃ nyāsaṃ     sannyāsaṃ kavayō viduḥ ।  
sarvakarmaphalatyāgaṃ     prāhustyāgaṃ vichakṣaṇāḥ ॥2॥  
tyājyaṃ dōṣavadityēkē     karma prāhurmanīṣiṇaḥ ।  
yajñadānatapaḥkarma     na tyājyamiti chāparē ॥3॥  
niśchayaṃ śṛṇu mē tatra     tyāgē bharatasattama ।  
tyāgō hi puruṣavyāghra     trividhaḥ samprakīrtitaḥ ॥4॥  
yajñadānatapaḥkarma     na tyājyaṃ kāryamēva tat ।  
yajñō dānaṃ tapaśchaiva     pāvanāni manīṣiṇām ॥5॥  
ētānyapi tu karmāṇi     saṅgaṃ tyaktvā phalāni cha ।  
kartavyānīti mē pārtha     niśchitaṃ matamuttamam ॥6॥  
niyatasya tu sannyāsaḥ     karmaṇō nōpapadyatē ।  
mōhāttasya parityāgaḥ     tāmasaḥ parikīrtitaḥ ॥7॥  
duḥkhamityēva yatkarma     kāyaklēśabhayāttyajēt ।  
sa kṛtvā rājasaṃ tyāgaṃ     naiva tyāgaphalaṃ labhēt ॥8॥  
kāryamityēva yatkarma     niyataṃ kriyatē'rjuna ।  
saṅgaṃ tyaktvā phalaṃ chaiva     sa tyāgaḥ sāttvikō mataḥ ॥9॥  
na dvēṣṭyakuśalaṃ karma     kuśalē nānuṣajjatē ।  
tyāgī sattvasamāviṣṭaḥ     mēdhāvī Chinnasaṃśayaḥ ॥10॥  
na hi dēhabhṛtā śakyaṃ     tyaktuṃ karmāṇyaśēṣataḥ ।  
yastu karmaphalatyāgī     sa tyāgītyabhidhīyatē ॥11॥  
aniṣṭamiṣṭaṃ miśraṃ cha     trividhaṃ karmaṇaḥ phalam ।  
bhavatyatyāgināṃ prētya     na tu sannyāsināṃ kvachit ॥12॥  
pañchaitāni mahābāhō     kāraṇāni nibōdha mē ।  
sāṅkhyē kṛtāntē prōktāni     siddhayē sarvakarmaṇām ॥13॥  
adhiṣṭhānaṃ tathā kartā     karaṇaṃ cha pṛthagvidham ।  
vividhāścha pṛthakchēṣṭāḥ     daivaṃ chaivātra pañchamam ॥14॥  
śarīravāṅmanōbhiryat     karma prārabhatē naraḥ ।  
nyāyyaṃ vā viparītaṃ vā     pañchaitē tasya hētavaḥ ॥15॥  
tatraivaṃ sati kartāram     ātmānaṃ kēvalaṃ tu yaḥ ।  
paśyatyakṛtabuddhitvāt     na sa paśyati durmatiḥ ॥16॥  
yasya nāhaṅkṛtō bhāvaḥ     buddhiryasya na lipyatē ।  
hatvā'pi sa imāँllōkān     na hanti na nibadhyatē ॥17॥  
jñānaṃ jñēyaṃ parijñātā     trividhā karmachōdanā ।  
karaṇaṃ karma kartēti     trividhaḥ karmasaṅgrahaḥ ॥18॥  
jñānaṃ karma cha kartā cha     tridhaiva guṇabhēdataḥ ।  
prōchyatē guṇasaṅkhyānē     yathāvachChṛṇu tānyapi ॥19॥  
sarvabhūtēṣu yēnaikaṃ     bhāvamavyayamīkṣatē ।  
avibhaktaṃ vibhaktēṣu     tajjñānaṃ viddhi sāttvikam ॥20॥  
pṛthaktvēna tu yajjñānaṃ     nānābhāvānpṛthagvidhān ।  
vētti sarvēṣu bhūtēṣu     tajjñānaṃ viddhi rājasam ॥21॥  
yattu kṛtsnavadēkasmin     kāryē saktamahaitukam ।  
atattvārthavadalpaṃ cha     tattāmasamudāhṛtam ॥22॥  
niyataṃ saṅgarahitam     arāgadvēṣataḥ kṛtam ।  
aphalaprēpsunā karma     yattatsāttvikamuchyatē ॥23॥  
yattu kāmēpsunā karma     sāhaṅkārēṇa vā punaḥ ।  
kriyatē bahulāyāsaṃ     tadrājasamudāhṛtam ॥24॥  
anubandhaṃ kṣayaṃ hiṃsām     anapēkṣya cha pauruṣam ।  
mōhādārabhyatē karma     yattattāmasamuchyatē ॥25॥  
muktasaṅgō'nahaṃvādī     dhṛtyutsāhasamanvitaḥ ।  
siddhyasiddhyōrnirvikāraḥ     kartā sāttvika uchyatē ॥26॥  
rāgī karmaphalaprēpsuḥ     lubdhō hiṃsātmakō'śuchiḥ ।  
harṣaśōkānvitaḥ kartā     rājasaḥ parikīrtitaḥ ॥27॥  
ayuktaḥ prākṛtaḥ stabdhaḥ     śaṭhō naiṣkṛtikō'lasaḥ ।  
viṣādī dīrghasūtrī cha     kartā tāmasa uchyatē ॥28॥  
buddhērbhēdaṃ dhṛtēśchaiva     guṇatastrividhaṃ śṛṇu ।  
prōchyamānamaśēṣēṇa     pṛthaktvēna dhanañjaya ॥29॥  
pravṛttiṃ cha nivṛttiṃ cha     kāryākāryē bhayābhayē ।  
bandhaṃ mōkṣaṃ cha yā vētti     buddhiḥ sā pārtha sāttvikī ॥30॥  
yayā dharmamadharmaṃ cha     kāryaṃ chākāryamēva cha ।  
ayathāvatprajānāti     buddhiḥ sā pārtha rājasī ॥31॥  
adharmaṃ dharmamiti yā     manyatē tamasā''vṛtā ।  
sarvārthānviparītāṃścha     buddhiḥ sā pārtha tāmasī ॥32॥  
dhṛtyā yayā dhārayatē     manaḥ prāṇēndriyakriyāḥ ।  
yōgēnāvyabhichāriṇyā     dhṛtiḥ sā pārtha sāttvikī ॥33॥  
yayā tu dharmakāmārthān     dhṛtyā dhārayatē'rjuna ।  
prasaṅgēna phalākāṅkṣī     dhṛtiḥ sā pārtha rājasī ॥34॥  
yayā svapnaṃ bhayaṃ śōkaṃ     viṣādaṃ madamēva cha ।  
na vimuñchati durmēdhāḥ     dhṛtiḥ sā tāmasī matā ॥35॥  
sukhaṃ tvidānīṃ trividhaṃ     śṛṇu mē bharatarṣabha ।  
abhyāsādramatē yatra     duḥkhāntaṃ cha nigachChati ॥36॥  
yattadagrē viṣamiva     pariṇāmē'mṛtōpamam ।  
tatsukhaṃ sāttvikaṃ prōktam     ātmabuddhiprasādajam ॥37॥  
viṣayēndriyasaṃyōgāt     yattadagrē'mṛtōpamam ।  
pariṇāmē viṣamiva     tatsukhaṃ rājasaṃ smṛtam ॥38॥  
yadagrē chānubandhē cha     sukhaṃ mōhanamātmanaḥ ।  
nidrālasyapramādōtthaṃ     tattāmasamudāhṛtam ॥39॥  
na tadasti pṛthivyāṃ vā     divi dēvēṣu vā punaḥ ।  
sattvaṃ prakṛtijairmuktaṃ     yadēbhiḥ syāttribhirguṇaiḥ ॥40॥  
brāhmaṇakṣatriyaviśāṃ     śūdrāṇāṃ cha parantapa ।  
karmāṇi pravibhaktāni     svabhāvaprabhavairguṇaiḥ ॥41॥  
śamō damastapaḥ śauchaṃ     kṣāntirārjavamēva cha ।  
jñānaṃ vijñānamāstikyaṃ     brahmakarma svabhāvajam ॥42॥  
śauryaṃ tējō dhṛtirdākṣyaṃ     yuddhē chāpyapalāyanam ।  
dānamīśvarabhāvaścha     kṣātraṃ karma svabhāvajam ॥43॥  
kṛṣigaurakṣyavāṇijyaṃ     vaiśyakarma svabhāvajam ।  
paricharyātmakaṃ karma     śūdrasyāpi svabhāvajam ॥44॥  
svē svē karmaṇyabhirataḥ     saṃsiddhiṃ labhatē naraḥ ।  
svakarmanirataḥ siddhiṃ     yathā vindati tachChṛṇu ॥45॥  
yataḥ pravṛttirbhūtānāṃ     yēna sarvamidaṃ tatam ।  
svakarmaṇā tamabhyarchya     siddhiṃ vindati mānavaḥ ॥46॥  
śrēyānsvadharmō viguṇaḥ     paradharmātsvanuṣṭhitāt ।  
svabhāvaniyataṃ karma     kurvannāpnōti kilbiṣam ॥47॥  
sahajaṃ karma kauntēya     sadōṣamapi na tyajēt ।  
sarvārambhā hi dōṣēṇa     dhūmēnāgnirivāvṛtāḥ ॥48॥  
asaktabuddhiḥ sarvatra     jitātmā vigataspṛhaḥ ।  
naiṣkarmyasiddhiṃ paramāṃ     sannyāsēnādhigachChati ॥49॥  
siddhiṃ prāptō yathā brahma     tathā''pnōti nibōdha mē ।  
samāsēnaiva kauntēya     niṣṭhā jñānasya yā parā ॥50॥  
buddhyā viśuddhayā yuktaḥ     dhṛtyā''tmānaṃ niyamya cha ।  
śabdādīnviṣayāṃstyaktvā     rāgadvēṣau vyudasya cha ॥51॥  
viviktasēvī laghvāśī     yatavākkāyamānasaḥ ।  
dhyānayōgaparō nityaṃ     vairāgyaṃ samupāśritaḥ ॥52॥  
ahaṅkāraṃ balaṃ darpaṃ     kāmaṃ krōdhaṃ parigraham ।  
vimuchya nirmamaḥ śāntaḥ     brahmabhūyāya kalpatē ॥53॥  
brahmabhūtaḥ prasannātmā     na śōchati na kāṅkṣati ।  
samaḥ sarvēṣu bhūtēṣu     madbhaktiṃ labhatē parām ॥54॥  
bhaktyā māmabhijānāti     yāvānyaśchāsmi tattvataḥ ।  
tatō māṃ tattvatō jñātvā     viśatē tadanantaram ॥55॥  
sarvakarmāṇyapi sadā     kurvāṇō madvyapāśrayaḥ ।  
matprasādādavāpnōti     śāśvataṃ padamavyayam ॥56॥  
chētasā sarvakarmāṇi     mayi sannyasya matparaḥ ।  
buddhiyōgamupāśritya     machchittaḥ satataṃ bhava ॥57॥  
machchittaḥ sarvadurgāṇi     matprasādāttariṣyasi ।  
atha chēttvamahaṅkārāt     na śrōṣyasi vinaṅkṣyasi ॥58॥  
yadahaṅkāramāśritya     na yōtsya iti manyasē ।  
mithyaiṣa vyavasāyastē     prakṛtistvāṃ niyōkṣyati ॥59॥  
svabhāvajēna kauntēya     nibaddhaḥ svēna karmaṇā ।  
kartuṃ nēchChasi yanmōhāt     kariṣyasyavaśō'pi tat ॥60॥  
īśvaraḥ sarvabhūtānāṃ     hṛddēśē'rjuna tiṣṭhati ।  
bhrāmayansarvabhūtāni     yantrārūḍhāni māyayā ॥61॥  
tamēva śaraṇaṃ gachCha     sarvabhāvēna bhārata ।  
tatprasādātparāṃ śāntiṃ     sthānaṃ prāpsyasi śāśvatam ॥62॥  
iti tē jñānamākhyātaṃ     guhyādguhyataraṃ mayā ।  
vimṛśyaitadaśēṣēṇa     yathēchChasi tathā kuru ॥63॥  
sarvaguhyatamaṃ bhūyaḥ     śṛṇu mē paramaṃ vachaḥ ।  
iṣṭō'si mē dṛḍhamiti     tatō vakṣyāmi tē hitam ॥64॥  
manmanā bhava madbhaktaḥ     madyājī māṃ namaskuru ।  
māmēvaiṣyasi satyaṃ tē     pratijānē priyō'si mē ॥65॥  
sarvadharmānparityajya     māmēkaṃ śaraṇaṃ vraja ।  
ahaṃ tvā sarvapāpēbhyaḥ     mōkṣayiṣyāmi mā śuchaḥ ॥66॥  
idaṃ tē nātapaskāya     nābhaktāya kadāchana ।  
na chāśuśrūṣavē vāchyaṃ     na cha māṃ yō'bhyasūyati ॥67॥  
ya imaṃ paramaṃ guhyaṃ     madbhaktēṣvabhidhāsyati ।  
bhaktiṃ mayi parāṃ kṛtvā     māmēvaiṣyatyasaṃśayaḥ ॥68॥  
na cha tasmānmanuṣyēṣu     kaśchinmē priyakṛttamaḥ ।  
bhavitā na cha mē tasmāt     anyaḥ priyatarō bhuvi ॥69॥  
adhyēṣyatē cha ya imaṃ     dharmyaṃ saṃvādamāvayōḥ ।  
jñānayajñēna tēnāham     iṣṭaḥ syāmiti mē matiḥ ॥70॥  
śraddhāvānanasūyaścha     śṛṇuyādapi yō naraḥ ।  
sō'pi muktaḥ śubhāఁllōkān     prāpnuyātpuṇyakarmaṇām ॥71॥  
kachchidētachChrutaṃ pārtha     tvayaikāgrēṇa chētasā ।  
kachchidajñānasammōhaḥ     praṇaṣṭastē dhanañjaya ॥72॥  
arjuna uvācha
naṣṭō mōhaḥ smṛtirlabdhā     tvatprasādānmayā'chyuta ।  
sthitō'smi gatasandēhaḥ     kariṣyē vachanaṃ tava ॥73॥  
sañjaya uvācha
ityahaṃ vāsudēvasya     pārthasya cha mahātmanaḥ ।  
saṃvādamimamaśrauṣam     adbhutaṃ rōmaharṣaṇam ॥74॥  
vyāsaprasādāchChrutavān     imaṃ guhyatamaṃ param ।  
yōgaṃ yōgēśvarātkṛṣṇāt     sākṣātkathayataḥ svayam ॥75॥  
rājansaṃsmṛtya saṃsmṛtya     saṃvādamimamadbhutam ।  
kēśavārjunayōḥ puṇyaṃ     hṛṣyāmi cha muhurmuhuḥ ॥76॥  
tachcha saṃsmṛtya saṃsmṛtya     rūpamatyadbhutaṃ harēḥ ।  
vismayō mē mahānrājan     hṛṣyāmi cha punaḥ punaḥ ॥77॥  
yatra yōgēśvaraḥ kṛṣṇaḥ     yatra pārthō dhanurdharaḥ ।  
tatra śrīrvijayō bhūtiḥ     dhruvā nītirmatirmama ॥78॥  
॥ ōṃ tatsaditi     śrīmanmahābhāratē     śatasāhasrikāyāṃ     saṃhitāyāṃ      vaiyāsikyāṃ     śrīmadbhīṣmaparvaṇi     śrīmadbhagavadgītāsu     upaniṣatsu     brahmavidyāyāṃ  
yōgaśāstrē     śrīkṛṣṇārjunasaṃvādē     mōkṣasannyāsayōgō nāma     aṣṭādaśō'dhyāyaḥ ॥