View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री वेंकटेश्वर विजयार्या सप्त विभक्ति स्तोत्रम्

श्रीवेंकटाद्रिधामा भूमा भूमाप्रियः कृपासीमा ।
निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा ॥ 1 ॥

जय जनता विमलीकृतिसफलीकृतसकलमंगलाकार ।
विजयी भव विजयी भव विजयी भव वेंकटाचलाधीश ॥ 2 ॥

कमनीयमंदहसितं कंचन कंदर्पकोटिलावण्यम् ।
पश्येयमंजनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम् ॥ 3 ॥

मरतकमेचकरुचिना मदनाज्ञागंधिमध्यहृदयेन ।
वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम् ॥ 4 ॥

पत्यै नमो वृषाद्रेः करयुगपरिकर्मशंखचक्राय ।
इतरकरकमलयुगलीदर्शित-कटिबंधदानमुद्राय ॥ 5 ॥

साम्राज्यपिशुनमकुटीसुघटललाटात् सुमंगला पांगात् ।
स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेंकटाद्रीशात् ॥ 6 ॥

सर्वाभरणविभूषितदिव्यावयवस्य वेंकटाद्रिपतेः ।
पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा ॥ 7 ॥

लक्ष्मीललितपदांबुजलाक्षारसरंजितायतोरस्के ।
श्रीवेंकटाद्रिनाथे नाथे मम नित्यमर्पितो भारः ॥ 8 ॥

आर्यावृत्तसमेता सप्तविभक्तिर्वृषाद्रिनाथस्य ।
वादींद्रभीकृदाख्यैरार्यै रचिता जयत्वियं सततम् ॥ 9 ॥

इति श्रीवेंकटेशविजयार्यासप्तविभक्ति स्तोत्रं संपूर्णम् ।




Browse Related Categories: