View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

विष्णु शोडश नाम स्तोत्रम्

औषधे चिंतयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ 1 ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ 2 ॥

दुस्स्वप्ने स्मर गोविंदं संकटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥ 3 ॥

जलमध्ये वराहं च पर्वते रघुनंदनम् ।
गमने वामनं चैव सर्वकालेषु माधवम् ॥ 4 ॥

षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ 5 ॥




Browse Related Categories: