View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

अंबा स्तवः

यामामनंति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदो वदंति ।
तामर्धपल्लवितशंकररूपमुद्रां
देवीमनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥

अंब स्तवेषु तव तावदकर्तृकाणि
कुंठीभवंति वचसामपि गुंभनानि ।
डिंभस्य मे स्तुतिरसावसमंजसापि
वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥ 2 ॥

व्योमेति बिंदुरिति नाद इतींदुलेखा-
-रूपेति वाग्भवतनूरिति मातृकेति ।
निःस्यंदमानसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम् ॥ 3 ॥

आविर्भवत्पुलकसंततिभिः शरीरै-
-र्निःस्यंदमानसलिलैर्नयनैश्च नित्यम् ।
वाग्भिश्च गद्गदपदाभिरुपासते ये
पादौ तवांब भुवनेषु त एव धन्याः ॥ 4 ॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या-
-स्तुभ्यं नमो यदपि देवि शिरः करोति ।
चेतश्च यत्त्वयि परायणमंब तानि
कस्यापि कैरपि भवंति तपोविशेषैः ॥ 5 ॥

मूलालवालकुहरादुदिता भवानि
निर्भिद्य षट्सरसिजानि तटिल्लतेव ।
भूयोऽपि तत्र विशसि ध्रुवमंडलेंदु-
-निःस्यंदमानपरमामृततोयरूपा ॥ 6 ॥

दग्धं यदा मदनमेकमनेकधा ते
मुग्धः कटाक्षविधिरंकुरयांचकार ।
धत्ते तदाप्रभृति देवि ललाटनेत्रं
सत्यं ह्रियैव मुकुलीकृतमिंदुमौलेः ॥ 7 ॥

अज्ञातसंभवमनाकलितान्ववायं
भिक्षुं कपालिनमवाससमद्वितीयम् ।
पूर्वं करग्रहणमंगलतो भवत्याः
शंभुं क एव बुबुधे गिरिराजकन्ये ॥ 8 ॥

चर्मांबरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं च परेतभूमौ ।
वेतालसंहतिपरिग्रहता च शंभोः
शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ 9 ॥

कल्पोपसंहरणकेलिषु पंडितानि
चंडानि खंडपरशोरपि तांडवानि ।
आलोकनेन तव कोमलितानि मात-
-र्लास्यात्मना परिणमंति जगद्विभूत्यै ॥ 10 ॥

जंतोरपश्चिमतनोः सति कर्मसाम्ये
निःशेषपाशपटलच्छिदुरा निमेषात् ।
कल्याणि देशिककटाक्षसमाश्रयेण
कारुण्यतो भवति शांभववेददीक्षा ॥ 11 ॥

मुक्ताविभूषणवती नवविद्रुमाभा
यच्चेतसि स्फुरसि तारकितेव संध्या ।
एकः स एव भुवनत्रयसुंदरीणां
कंदर्पतां व्रजति पंचशरीं विनापि ॥ 12 ॥

ये भावयंत्यमृतवाहिभिरंशुजालै-
-राप्यायमानभुवनाममृतेश्वरीं त्वाम् ।
ते लंघयंति ननु मातरलंघनीयां
ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ 13 ॥

यः स्फाटिकाक्षगुणपुस्तककुंडिकाढ्यां
व्याख्यासमुद्यतकरां शरदिंदुशुभ्राम् ।
पद्मासनां च हृदये भवतीमुपास्ते
मातः स विश्वकवितार्किकचक्रवर्ती ॥ 14 ॥

बर्हावतंसयुतबर्बरकेशपाशां
गुंजावलीकृतघनस्तनहारशोभाम् ।
श्यामां प्रवालवदनां सुकुमारहस्तां
त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ 15 ॥

अर्धेन किं नवलताललितेन मुग्धे
क्रीतं विभोः परुषमर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
मंदस्मितेन तव देवि जडी भवंति ॥ 16 ॥

ब्रह्मांड बुद्बुदकदंबकसंकुलोऽयं
मायोदधिर्विविधदुःखतरंगमालः ।
आश्चर्यमंब झटिति प्रलयं प्रयाति
त्वद्ध्यानसंततिमहाबडबामुखाग्नौ ॥ 17 ॥

दाक्षायणीति कुटिलेति कुहारिणीति
कात्यायनीति कमलेति कलावतीति ।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव ॥ 18 ॥

आनंदलक्षणमनाहतनाम्नि देशे
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसंति नेत्रसलिलैः पुलकैश्च धन्याः ॥ 19 ॥

त्वं चंद्रिका शशिनि तिग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ 20 ॥

ज्योतींषि यद्दिवि चरंति यदंतरिक्षं
सूते पयांसि यदहिर्धरणीं च धत्ते ।
यद्वाति वायुरनलो यदुदर्चिरास्ते
तत्सर्वमंब तव केवलमाज्ञयैव ॥ 21 ॥

संकोचमिच्छसि यदा गिरिजे तदानीं
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।
यद्वा विकासमुपयासि यदा तदानीं
त्वन्नामरूपगणनाः सुकरा भवंति ॥ 22 ॥

भोगाय देवि भवतीं कृतिनः प्रणम्य
भ्रूकिंकरीकृतसरोजगृहाः सहस्रम् ।
चिंतामणिप्रचयकल्पितकेलिशैले
कल्पद्रुमोपवन एव चिरं रमंते ॥ 23 ॥

हर्तुं त्वमेव भवसि त्वदधीनमीशे
संसारतापमखिलं दयया पशूनाम् ।
वैकर्तनी किरणसंहतिरेव शक्ता
धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ 24 ॥

शक्तिः शरीरमधिदैवतमंतरात्मा
ज्ञानं क्रिया करणमासनजालमिच्छा ।
ऐश्वर्यमायतनमावरणानि च त्वं
किं तन्न यद्भवसि देवि शशांकमौलेः ॥ 25 ॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा
विद्याऽनले मरुति शांतिरतीवकांतिः ।
व्योम्नीति याः किल कलाः कलयंति विश्वं
तासां हि दूरतरमंब पदं त्वदीयम् ॥ 26 ॥

यावत्पदं पदसरोजयुगं त्वदीयं
नांगीकरोति हृदयेषु जगच्छरण्ये ।
तावद्विकल्पजटिलाः कुटिलप्रकारा-
-स्तर्कग्रहाः समयिनां प्रलयं न यांति ॥ 27 ॥

निर्देवयानपितृयानविहारमेके
कृत्वा मनः करणमंडलसार्वभौमम् ।
ध्याने निवेश्य तव कारणपंचकस्य
पर्वाणि पार्वति नयंति निजासनत्वम् ॥ 28 ॥

स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः
कस्याश्चनापि तव वैभवमंब यस्याः ।
पत्या गिरामपि न शक्यत एव वक्तुं
सापि स्तुता किल मयेति तितिक्षितव्यम् ॥ 29 ॥

कालाग्निकोटिरुचिमंब षडध्वशुद्धौ
आप्लावनेषु भवतीममृतौघवृष्टिम् ।
श्यामां घनस्तनतटां शकलीकृताघां
ध्यायंत एव जगतां गुरवो भवंति ॥ 30 ॥

विद्यां परां कतिचिदंबरमंब केचि-
-दानंदमेव कतिचित्कतिचिच्च मायाम् ।
त्वां विश्वमाहुरपरे वयमामनामः
साक्षादपारकरुणां गुरुमूर्तिमेव ॥ 31 ॥

कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रांतकांतावलग्नम् ।
किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः
सकलजननि मातः संततं सन्निधत्ताम् ॥ 32 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां चतुर्थः अंबास्तवः ।




Browse Related Categories: