View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री कामला अष्टोत्तर शत नामा स्तोत्रं

श्री शिव उवाच
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ 1 ॥

ॐ महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ 2 ॥

कालरात्रिः कुहूः पूर्णानंदाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ 3 ॥

शचींद्राणी शक्रनुता शंकरप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ 4 ॥

वैकुंठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ 5 ॥

शूलिनी चक्रिणी मा च पाशिनी शंखधारिणी ।
गदिनी मुंडमाला च कमला करुणालया ॥ 6 ॥

पद्माक्षधारिणी ह्यंबा महाविष्णुप्रियंकरी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ 7 ॥

गया गंगा च यमुना गोमती गरुडासना ।
गंडकी सरयूस्तापी रेवा चैव पयस्विनी ॥ 8 ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेंद्रपरिवंदिता ॥ 9 ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्मांडमध्यस्था कोटिब्रह्मांडकारिणी ॥ 10 ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इंदिरा सिंधुतनया मातंगी लोकमातृका ॥ 11 ॥

त्रिलोकजननी तंत्रा तंत्रमंत्रस्वरूपिणी ।
तरुणी च तमोहंत्री मंगला मंगलायना ॥ 12 ॥

मधुकैटभमथनी शुंभासुरविनाशिनी ।
निशुंभादिहरा माता हरिशंकरपूजिता ॥ 13 ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शंभुवनिता सिंधुतीरनिवासिनी ॥ 14 ॥

गंधर्वगानरसिका गीता गोविंदवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ 15 ॥

चंद्रावली चंद्रमुखी चंद्रिका चंद्रपूजिता ।
चंद्रा शशांकभगिनी गीतवाद्यपरायणा ॥ 16 ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ 17 ॥

त्रिसंध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 18 ॥

इमं स्तवं यः पठतीह मर्त्यो
वैकुंठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवंदितः स्यात्
प्रयास्यति श्रीपदमंतकाले ॥ 19 ॥

इति श्री कमलाष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: