View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि

ॐ दुर्गा, दुर्गार्ति शमनी, दुर्गाऽऽपद्विनिवारिणी ।
दुर्गमच्छेदिनी, दुर्गसाधिनी, दुर्गनाशिनी ॥ 1 ॥

दुर्गतोद्धारिणी, दुर्गनिहंत्री, दुर्गमापहा ।
दुर्गमज्ञानदा, दुर्ग दैत्यलोकदवानला ॥ 2 ॥

दुर्गमा, दुर्गमालोका, दुर्गमात्मस्वरूपिणी ।
दुर्गमार्गप्रदा, दुर्गमविद्या, दुर्गमाश्रिता ॥ 3 ॥

दुर्गमज्ञानसंस्थाना, दुर्गमध्यानभासिनी ।
दुर्गमोहा, दुर्गमगा, दुर्गमार्थस्वरूपिणी ॥ 4 ॥

दुर्गमासुरसंहंत्री, दुर्गमायुधधारिणी ।
दुर्गमांगी, दुर्गमता, दुर्गम्या, दुर्गमेश्वरी ॥ 5 ॥

दुर्गभीमा, दुर्गभामा, दुर्गभा, दुर्गधारिणी ।

नामावलिमिमां यस्तु दुर्गाया सु धी मानवः ।
पठेत्सर्वभयान्मुक्तो भविष्यति न संशयः ॥

शत्रुभिः पीड्यमनो वा दुर्गबंधगतोऽपि वा ।
द्वात्रिंशन्नामपाठेन मुच्यते नात्र संशयः ॥

इति श्री दुर्गा द्वात्रिंशन्नामावलि स्तोत्रम् ॥




Browse Related Categories: